SN II_utf8

[PTS Vol S - 2] [\z S /] [\f II /]
[PTS Page 001] [\q 1/]
[BJT Vol S - 2] [\z S /] [\w II /]
[BJT Page 002] [\x 2/]
Suttantapiṭake
 
Saṃyuttanikāyo
 
Dutiyo bhāgo
 
Nidānavaggo
 
1. Abhisamayasaṃyuttaṃ
 
1. Buddhavaggo
Namo tassa bhagavato arahato sammāsambuddhassa
 
1. 1. 1.
 
Paṭiccasamuppādasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā1 etadavoca:
 
Paṭiccasamuppādaṃ vo bhikkhave, desissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti. 'Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā1 etadavoca:
 
Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
 
-------------
1. Paccassosumbhagavā - sī 1, 2.
 
[BJT Page 004] [\x 4/]
 
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. [PTS Page 002] [\q 2/] saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
*Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
1. 1. 2,
 
Vibhaṅgasuttaṃ
 
2. Sāvatthiyaṃ-1
 
Paṭiccasamuppādaṃ vo bhikkhave, desissāmi. Vibhajissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Katamañca bhikkhave, jarāmaraṇaṃ? Yā2 tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā.
 
Katamañca bhikkhave, maraṇaṃ? Yā2 [PTS Page 003] [\q 3/] tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa3 nikkhepo jīvitindriyassa upacchedo4. Idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati bhikkhave, jarāmaraṇaṃ.
 
Katamā ca bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave, jāti.
 
Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo, rūpabhavo, arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo.
 
--------------
* Katthaci na dissati.
1. Sāvatthiyaṃ viharati. -Syā. 2. Yaṃ-sīmu, sī, 1, 2 3. Kalevarassa - syā, machasaṃ 4. Jīvitindriyassa upacchedo, ayaṃ pāṭho na dissate. -Sīmu. Machasaṃ. Machasaṃ, sīmu. Na dissate.
 
[BJT Page 006] [\x 6/]
 
Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ, diṭṭhūpādānaṃ, sīlabbatūpādānaṃ, attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ.
 
Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā.
 
Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā.
 
Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati bhikkhave, phasso.
 
Katamañca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ.
 
Katamañca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati nāmaṃ. Cattāro [PTS Page 004] [\q 4/] ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ.
Katamañca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ.
 
Katame ca bhikkhave saṅkhārā? Tayome bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Ime vuccanti bhikkhave, saṅkhārā.
 
Katamā ca bhikkhave avijjā? Yaṃ kho bhikkhave dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, ayaṃ vuccati bhikkhave, avijjā.
 
Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
[BJT Page 008] [\x 8/]
 
1. 1. 3
 
Paṭipadāsuttaṃ
 
3. Sāvatthiyaṃ -
 
Micchāpaṭipadañca vo bhikkhave desissāmi sammāpaṭipadañca. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamā ca bhikkhave, micchāpaṭipadā? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati bhikkhave, micchāpaṭipadā.
 
[PTS Page 005] [\q 5/] katamā ca bhikkhave, sammāpaṭipadā? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññaṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ vuccati bhikkhave, sammāpaṭipadā'ti.
 
1. 1. 4
 
Vipassisuttaṃ
 
4. Sāvatthiyaṃ -
 
Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ1 vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā3 bhavo''ti.
 
---------------
1. Kicchā - sī. 1, 2. 2. Kudāssu - sīmu, machasaṃ. 3. Upādānapaccayā - sī2
 
[BJT Page 010] [\x 10/]
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā1 upādāna''nti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso [PTS Page 006] [\q 6/] manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā2 taṇhā''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā3 vedanā''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā4 phasso''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā5 saḷāyatana''nti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu6 kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave vipassissa bodhisattassa etadahosi: [PTS Page 007 [\q 7/] '']kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
--------------
1. Taṇhāppaccayā, -sī 1, 2. 2. Vedanāppaccayā- sī 1, 2 3. Phassappaccayā -sī 1, 2. 4. Saḷāyatanappaccayā- sī 1, 2. 5. Nāmarūpappaccayā- sī 1, 2. 6. Saṅkhāre - syā.
[BJT Page 012] [\x 12/]
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
[PTS Page 008] [\q 8/] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
[BJT Page 014] [\x 14/]
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
[PTS Page 009] [\q 9/] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho nirodho''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
(Sattannampi buddhānaṃ evaṃ vitthāretabbo. )
 
1. 1. 5
 
Sikhīsuttaṃ
 
5. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave , sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi, vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: jātiyā kho asati jarāmaraṇaṃ na hoti. Jāti nirodhā jarāmaraṇanirodho''ti.
Atha kho bhikkhave sikhissa bodhisattassa etadahosi. ''Kimhi nu kho asati jāti na hoti'' kissa nirodhā jātinirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho nirodho''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
)
 
1. 1. 6
 
Vessabhusuttaṃ
 
6. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, vessabhūssa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho nirodho''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
)
 
[BJT Page 016] [\x 16/]
 
1. 1. 7
 
Kakusandhasuttaṃ
 
. 87. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho nirodho''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
1. 1. 8
 
Konāgamanasuttaṃ
 
8. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedakā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho, nirodho''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
1. 1. 9
 
Kassapasuttaṃ
 
9. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa''nti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nukho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho, nirodho''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.
 
(Peyyālamukhena niddiṭṭhāni (5-9) imāni suttantāni vipassisuttāgatapāḷinayeneva vitthārato daṭṭhabbāni. )
 
1. 1. 10
 
Gotamasuttaṃ
 
10. [PTS Page 010] [\q 10/] pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ vatāyaṃ loko āpanno. Jāyatī ca, jīyatī ca, mīyatī ca, cavati ca, uppajjati2 ca. Atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. Kudassu3 nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti? Kimpaccayā jarāmaraṇa''nti.4 Tassa mayhaṃ bhikkhave, yonisomanasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaṃ hoti. Jātipaccayā jarāmaraṇa''nti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāyā abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''timhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: 'kimhi nu kho sati upādānaṃ hoti? Kimpaccayā upādāna''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati phasso hoti? Kimpaccayā phasso''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati saḷāyatanaṃ hoti? Kimpaccayā saḷāyatana''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati nāmarūpaṃ hoti? Kimpaccayā nāmarūpa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati viññāṇaṃ hoti? Kimpaccayā viññāṇa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaṃ hoti. Saṅkhārapaccayā viññāṇa''nti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.
 
Iti hidaṃ5 avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
''Samudayo samudayo''ti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.
 
--------------
1. Koṇāgamanassa sī. Mu. Machasaṃ ''konakamuni - kanakamuni'' - bauddhasaṃskṛta. 2. Upapajjati 3. Kudāssu - machasaṃ, sī. Mu. 4. Jarāmaraṇaṃ - sīmu. 5. Itihidaṃ bhikkhave - sīmu, sī. 1, 2.
 
[BJT Page 018] [\x 18/]
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati jarāmaraṇaṃ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti. Jarāmaraṇanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu [PTS Page 011] [\q 11/] kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati upādānaṃ na hoti? Kissa nirodhā upādānanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati saḷāyatanaṃ na hoti. Kissa nirodhā saḷāyatananirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaṃ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati nāmarūpaṃ na hoti. Kissa nirodhā nāmarūpanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho asati viññāṇaṃ na hoti. Kissa nirodhā viññāṇanirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaṃ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.
 
Tassa mayhaṃ bhikkhave etadahosi: ''kimhi nu kho asati saṅkhārā na honti. Kissa nirodhā saṅkhāranirodho?''Ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.
 
Iti hidaṃ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi. Ñāṇaṃ udapādi. Paññā udapādā. Vijjā udapādi. Āloko udapādī'ti.
 
Buddhavaggo paṭhamo.
 
Tassuddānaṃ1:
 
Desanā vibhaṅga paṭipadā ca2
Vipassī sikhī ca vessabhū,
Kakusandho3 konāgamano ca4 kassapo
(Mahāyaso sakyamunī ca) gotamoti5
 
---------------
1. Tassa uddānaṃ bhavatī -syā. 2. Vibhaṅgaṃ paṭipadaṃ -syā. 3. Kakusandho ca -sīmu. 4. Konāgamano - machasaṃ. 5. Mahāsakyamunī ca gotamoti - machasaṃ, syā.
 
[BJT Page 020] [\x 20/]
 
2. Āhāravaggo
 
1. 2. 1.
 
Āhārasuttaṃ
 
11. Sāvatthiyaṃ-
 
Cattārome bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaliṅkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
 
Ime kho bhikkhave,2 cattāro āhārā kinnidānā? Kiṃsamudayā? [PTS Page 012] [\q 12/] kiñjātikā? Kimpabhavā? Ime cattāro āhārā taṇhānidānā, taṇhāsamudayā, taṇhājātikā, taṇhāpabhavā3
 
Taṇhā cāyaṃ bhikkhave, kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Taṇhā vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavā.
 
Vedanā cāyaṃ bhikkhave, kinnidāno? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Vedanā phassanidānā, phassasamudayā, phassajātikā, phassappabhavā.
 
Phasso cāyaṃ bhikkhave, kinnidāno? Kiṃsamudayo? Kiñjātiko? Kimpabhavo? Phasso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanappabhavo.
 
Saḷāyatanañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ, nāmarūpasamudayaṃ, nāmarūpajātikaṃ, nāmarūpappabhavaṃ.
 
Nāmarūpañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ, viññāṇasamudayaṃ, viññāṇajātikaṃ, viññāṇappabhavaṃ.
 
-------------
1. Kabalīkāro - machasaṃ, syā. 2. Ime bhikkhave - machasaṃ. Ime ca bhikkhave - syā. Ime - sīmu. 3. Taṇhāppabhavā - sīmu.
 
[BJT Page 022] [\x 22/]
 
Viññāṇañcidaṃ bhikkhave, kinnidānaṃ? Kiṃsamudayaṃ? Kiñjātikaṃ? Kimpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ, saṅkhārasamudayaṃ, saṅkhārajātikaṃ, saṅkhārappabhavaṃ.
 
Saṅkhārā cime bhikkhave, kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavā? Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā.
 
Iti kho bhikkhave avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 2. 2.
 
Moḷiyaphagguna1suttaṃ
 
12. Sāvatthiyaṃ-
 
[PTS Page 013] [\q 13/] cattāro'me bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāyāti.
 
Evaṃ vutte āyasmā moḷiyaphagguno bhagavantaṃ etadavoca: ko nu kho bhante viññāṇahāraṃ āhāretī'ti? No kallo pañhoti bhagavā avoca: āhāretī'ti ahaṃ na vadāmi. Āhāretī'ti cāhaṃ vadeyya, tatrassa kallo pañho 'ko nu kho bhante, āhāretī'ti. Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya: 'kissa nu kho bhante viññāṇāhāro'ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ, viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā paccayo. Tasmiṃ bhūte sati saḷāyatanaṃ, saḷāyatanapaccayā phassoti.
 
Ko nu kho bhante, phusatī'ti. No kallo pañho'ti bhagavā avoca. Phusatī'ti ahaṃ na vadāmi. Phusatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho 'ko nu kho bhante, phusatī'ti. Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya 'kimpaccayā nu kho bhante, phasso'ti. Esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ 'saḷāyatanapaccayā phasso. Phassapaccayā vedanā'ti.
 
----------------
1. Moliyaphagguna - syā. Moḷiyaphagguṇa - sīmu.
 
[BJT Page 024] [\x 24/]
 
Ko nu kho bhante, vediyatī'ti1. No kallo pañho'ti bhagavā avoca. Vediyatī'ti ahaṃ na vadāmi. Vediyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''ko nu kho bhante, vediyatī''ti evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya 'kimpaccayā nu kho bhante vedanā'ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ''phassapaccayā vedanā. Vedanāpaccayā taṇhā''ti.
 
Ko nu kho bhante, taṇhīyatī'ti2. No kallo pañho'ti bhagavā avoca. Taṇhīyatī'ti ahaṃ na vadāmi. [PTS Page 014] [\q 14/] taṇhīyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''ko nu kho bhante, taṇhīyatī''ti. Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya ''kimpaccayā nu kho bhante, taṇhā''ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ''vedanāpaccayā taṇhā. Taṇhāpaccayā upādāna''nti.
 
Ko nu kho bhante, upādiyatī'ti. No kallo pañho'ti bhagavā avoca. Upādiyatī'ti ahaṃ na vadāmi. Upādiyatī'ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ''konu kho bhante, upādiyatī''ti. Evaṃ cāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya ''kimpaccayā nu kho bhante, upādāna''nti. Esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ''taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''
 
Channaṃ tveva phagguna, phassāyatanānaṃ asesavirāganirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
 
1. 2. 3
 
Samaṇabrāhmaṇasuttaṃ
 
13. Sāvatthiyaṃ-
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Jātiṃ nappajānanti, jātisamudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti. Bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti. Upādānaṃ nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ nappajānanti. Taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti. Vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti. Phassaṃ nappajānanti, phassasamudayaṃ nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti. Saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Nāmarūpaṃ nappajānanti, nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ3 nappajānanti. [PTS Page 015] [\q 15/] na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā. Brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
----------------
1. Vedayatīti - katthaci. 2. Tasati - machasaṃ. 3. Gāminīpaṭipadaṃ - syā.
 
[BJT Page 026] [\x 26/]
 
Ye ca kho keci bhikkhave, samaṇā vā brahmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti. Jarāmaraṇanirodhaṃ pajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Jātiṃ pajānanti, jātisamudayaṃ pajānanti. Jātinirodhaṃ pajānanti. Jātinirodhagāminiṃ paṭipadaṃ pajānanti. Bhavaṃ pajānanti. Bhavasamudayaṃ pajānanti. Bhavanirodhaṃ pajānanti. Bhavanirodhagāminiṃ paṭipadaṃ pajānanti. Upādanaṃ pajānanti, upādānasamudayaṃ pajānanti. Upādānanirodhaṃ pajānanti. Upādānanirodhagāminiṃ paṭipadaṃ pajānanti. Taṇhaṃ pajānanti, taṇhāsamudayaṃ pajānanti. Taṇhānirodhaṃ pajānanti. Taṇhānirodhagāminiṃ paṭipadaṃ pajānanti. Vedanā pajānanti, vedanāsamudayaṃ pajānanti. Vedanānirodhaṃ pajānanti. Vedanānirodhagāminī paṭipadaṃ pajānanti. Phassaṃ pajānanti, phassasamudayaṃ pajānanti. Phassanirodhaṃ pajānanti. Phassanirodhagāminiṃ paṭipadaṃ pajānanti. Saḷāyatanaṃ pajānanti. Saḷāyatanasamudayaṃ pajānanti. Saḷāyatananirodhaṃ pajānanti. Saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Nāmarūpaṃ pajānanti. Nāmarūpasamudayaṃ pajānanti. Nāmarūpanirodhaṃ pajānanti. Nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Viññāṇaṃ pajānanti. Viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti. Viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti. Saṅkhāranirodhaṃ pajānanti. Saṅkhāranirodhagāminiṃ paṭipadaṃ . Pajānanti. Te kho me bhikkhave, samaṇā vā brahāmaṇā vā samaṇesu ceva samaṇasammatā. Brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 2. 4.
 
Dutiyasamaṇabrāhmaṇasuttaṃ
 
14 Sāvatthiyaṃ-
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti. Imesaṃ dhammānaṃ nirodhaṃ nappajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Katame dhamme nappajānanti? Katamesaṃ dhammānaṃ samudayaṃ nappajānanti? Katamesaṃ dhammānaṃ nirodhaṃ nappajānanti? Katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti? Jarāmaraṇaṃ nappajānanti. Jaramaraṇasamudayaṃ nappajānanti. Jarāmaraṇanirodhaṃ nappajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ paṭipadaṃ nappajānanti. Jātiṃ nappajānanti, jātisamudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti. Bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti. Upādānaṃ nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ nappajānanti. Taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti. Vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti. Phassaṃ nappajānanti, phassasamudayaṃ nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti. Saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Nāmarūpaṃ nappajānanti, nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti.
 
Ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti. Imesaṃ dhammānaṃ [PTS Page 016] [\q 16/] nirodhaṃ nappajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti. Imesaṃ dhammānaṃ nirodhaṃ pajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Katame dhamme pajānanti? Katamesaṃ dhammānaṃ samudayaṃ pajānanti? Katamesaṃ dhammānaṃ nirodhaṃ pajānanti? Katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti? Jarāmaraṇaṃ pajānanti. Jarāmaraṇasamudayaṃ pajānanti. Jarāmaraṇanirodhaṃ pajānanti. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Jātiṃ pajānanti, jātisamudayaṃ pajānanti. Jātinirodhaṃ pajānanti. Jātinirodhagāminiṃ paṭipadaṃ pajānanti. Bhavaṃ pajānanti. Bhavasamudayaṃ pajānanti. Bhavanirodhaṃ pajānanti. Bhavanirodhagāminiṃ paṭipadaṃ
Pajānanti. Upādanaṃ pajānanti, upādānasamudayaṃ pajānanti. Upādānanirodhaṃ pajānanti. Upādānanirodhagāminiṃ paṭipadaṃ pajānanti. Taṇhaṃ pajānanti, taṇhā samudayaṃ pajānanti. Taṇhānirodhaṃ pajānanti. Taṇhānirodhagāminiṃ paṭipadaṃ
Pajānatti. Vedanā pajānanti, vedanāsamudayaṃ pajānanti. Vedanānirodhaṃ pajānanti. Vedanānirodhagāminiṃ paṭipadaṃ pajānanti. Phassaṃ pajānanti, phassasamudayaṃ pajānanti. Phassa nirodhaṃ pajānanti. Phassanirodhagāminiṃ paṭipadaṃ pajānanti. Saḷāyatanaṃ pajānanti. Saḷāyatanasamudayaṃ pajānanti. Saḷāyatananirodhaṃ pajānanti. Saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Nāmarūpaṃ pajānanti. Nāmarūpasamudayaṃ pajānanti. Nāmarūpa nirodhaṃ pajānanti. Nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Viññāṇaṃ pajānanti. Viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti. Viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti. Saṅkhāranirodhaṃ pajānanti. Saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti.
 
[BJT Page 028] [\x 28/]
 
Ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti. Imesaṃ dhammānaṃ nirodhaṃ pajānanti. Imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Te kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 2. 5.
 
Kaccānagottasuttaṃ
 
15. Sāvatthiyaṃ-
 
[PTS Page 017] [\q 17/] atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kaccānagotto bhagavantaṃ etadavoca: ''sammādiṭṭhi sammādiṭṭhī''ti bhante vuccati, kittāvatā nu kho bhante sammādiṭṭhi hotīti?
 
2Dvayaṃnissito kho'yaṃ kaccāna loko yebhuyyena atthitañceva natthitañca. Lokasamudayañca kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke atthitā, sā na hoti. Upāyupādānābhinivesavinibaddho3 khvāyaṃ kaccāna loko yebhuyyena tañca upāyupādānaṃ cetaso adhiṭṭhānaṃ abhinivesānusayaṃ na upeti, na upādiyati, nādhiṭṭhāti 'attā me'ti. Dukkhameva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatī'ti na kaṅkhati. Na vicikicchati. Aparappaccayā ñāṇamevassa ettha hoti. Ettāvatā4 kho kaccāna, sammādiṭṭhi hoti.
Sabbamatthī'ti kho kaccāna, ayameko anto. Sabbaṃ natthī'ti ayaṃ dutiyo anto. Ete te kaccāna ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 2. 6
 
Dhammakathikasuttaṃ
 
16. [PTS Page 018] [\q 18/] sāvatthiyaṃ-
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: 'dhammakathiko dhammakathiko'ti bhante vuccati, kittāvatā nu kho bhante, dhammakathiko hotī'ti?
 
---------------------
1. Kaccāyana - sī 1.2. 2. Dvaya - machasaṃ, syā, 3. Vinibandho - machasaṃ, syā, sīmu. 4. Ettāvatā nu kho - sī, 1, 2.
 
[BJT Page 030] [\x 30/]
 
Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhū'ti alaṃ vacanāya.
 
Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya.
 
Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhū'ti alaṃ vacanāya.
 
Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhū'ti alaṃ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacakāya. Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Viññāṇassa ce bhikkhu
Nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Saṅkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, dhammakathiko bhikkhūti alaṃ vacanāya.
 
Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya paḍipanno hoti. Dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya nirodāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Saṅkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya.
 
Jātiyā ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Bhavassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Upādānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Taṇhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Vedanāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Phassassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Saḷāyatanassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Nāmarūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, daṭiṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Saṅkhārānaṃ ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāya. Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
Diṭṭhadhammanibbāṇappatto bhikkhūti alaṃ vacanāyāti.
1. 2. 7
 
Acelakassapasuttaṃ
 
17. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakakanivāpe. [PTS Page 019] [\q 19/] atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho acelo kassapo1 bhagavantaṃ dūratova āgaccantaṃ. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca: puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā'ti.
 
-------------------
1. Acelakassapo - sīmu
 
[BJT Page 032] [\x 32/]
 
Akālo kho tāva kassapa, pañhassa. Antaragharaṃ paviṭṭhambhāti. Dutiyampi kho acelo kassapo bhagavantaṃ etadavoca: puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa vyekaraṇāyā'ti. Akālo kho tāva kassapa pañhassa, antaragharaṃ paviṭṭhambhāti. Tatiyampi kho acelo kassapo bhagavantaṃ etadavoca: puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace no bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyā'ti. Akālo kho tāva kassapa pañhassa, antaragharaṃ paviṭṭhambhāti.
 
Evaṃ vutte acelakassapo bhagavantaṃ etadavoca: na kho pana mayaṃ bhavantaṃ gotamaṃ bahudeva pucchitukāmā'ti.
 
Puccha kassapa, yadākaṅkhasī'ti.
 
Kinnu kho bho gotama, sayaṃ kataṃ dukkhanti'? Mā hevaṃ kassapā'ti bhagavā avoca.
Kimpana bho gotama, parakataṃ1 dukkhanti? Mā hevaṃ kassapā'ti bhagavā avoca.
 
Kinnu kho bho getama, sayaṃ katañca parakatañca dukkhanti? Mā hevaṃ kassapā'ti bhagavā avoca.
 
[PTS Page 020] [\q 20/] kimpana bho gotama, asayaṃkāraṃ aparakāraṃ2 adhiccasamuppannaṃ dukkhanti? Mā hevaṃ kassapā'ti bhagavā avoca.
 
Kinnu kho bho gotama, natthi dukkhanti. Na kho kassapa, natthi dukkhaṃ. Atthi kho kassapa, dukkhanti.
 
Tena hi bhavaṃ gotamo dukkhaṃ na jānāti na passatī'ti? Nakhvāhaṃ3 kassapa, dukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ4 kassapa, dukkhaṃ, passāmi khvāhaṃ kassapa, dukkhanti.
 
'Kinnu kho bho gotama, sayaṃkataṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kimpana bho gotama parakataṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kinnu kho bho gotama, sayaṃkatañca parakatañca dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kimpana bho gotama asayaṃkāraṃ aparakāraṃ adhiccasamuppannaṃ dukkha'nti iti puṭṭho samāno 'mā hevaṃ kassapā'ti vadesi. 'Kinnu kho bho gotama natthi dukkha'nti iti puṭṭho samāno 'na kho kassapa natthi dukkhaṃ, atthi kho kassapa dukkha'nti vadesi. 'Tena hi bhavaṃ gotamo dukkhaṃ na jānāti, na passatī'ti iti puṭṭho samāno 'na khvāhaṃ kassapa, dukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ kassapa dukkhaṃ, passāmi khvāhaṃ kassapa dukkha'nti vadesi. 'Ācikkhatu5 me bhante bhagavā dukkhaṃ, desetu6 me bhante bhagavā dukkha'nti.
 
-----------------
1. Paraṃkataṃ- 2. Aparaṃkāraṃ 3. Nakhohaṃ-sī. Mu. Sī1. 2 4. Khohaṃ-sī. Mu, sī. 1 2. 5. Ācikkhatu ca -machasaṃ, syā 6. Desetu ca - machasaṃ, syā.
 
[BJT Page 034] [\x 34/]
 
''So karoti so paṭisaṃvediyatī''ti1 kho kassapa, ādito sato ''sayaṃ kataṃ dukkha''nti iti vadaṃ sassataṃ etaṃ pareti. ''Añño karoti añño paṭisaṃvediyatī''ti kho kassapa, vedanāhitunnassa sato ''paraṃkataṃ dukkha''nti iti vadaṃ ucchedaṃ etaṃ pareti.
 
Ete te kassapa, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: avijjāpaccayā saṅkhārā, saṅkārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva [PTS Page 021] [\q 21/] asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante: seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Labheyyāhambhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Yo kho kassapa, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ. Ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena parivutthaparivāsaṃ2 āraddhacittā bhikkhū. Ākaṅkhamānā3 pabbājenti upasampādenti bhikkhubhāvāya, api ca mayā puggalavemattatā viditāti.
 
Sace bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti. Catunnaṃ māsānaṃ accayena parivutthaparivāse āraddhacittā bhikkhu ākaṅkhamānā pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnanañca vassānaṃ accayena parivutthaparivāsaṃ āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.4
 
Alattha kho acelo5 kassapo bhagavato santike pabbajjaṃ. Alattha upasampadaṃ. Acirūpasampanno ca panāyasmā kassapo6 eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva [PTS Page 022] [\q 22/] yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā kassapo arahataṃ ahosī'ti.
 

 
---------------
1. Paṭisaṃvedīyatī - sīmu, si 1,2. 2. Parivutthaparivāsaṃ - na dissate marammapotthake. 3. Ākaṅkhamānā - na dissateyampi marammaṃ potthake. 4. Sace bhante -pe-upasampādentu bhikkhūbhāvāyāti - imassa vākyakhaṇḍassa marammapotthake visadisatā dissate. 5. Acelako kassapo - sī1, 2.
6. Acelakassapo - sīmu.
 
[BJT Page 36] [\x 36/]
 
1. 2. 8
 
Timbarukasuttaṃ
 
18. Sāvatthiyaṃ-
 
Atha kho timbaruko1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kataṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho timbaruko paribbājako bhagavantaṃ etadavoca:
 
Kinnu kho bho gotama, sayaṃ kataṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kimpana bho gotama, paraṃ kataṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kinnu kho bho gotama, sayaṃ katañca paraṃ katañca sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kimpana bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhanti? ''Mā hevaṃ timbarukā''ti bhagavā avoca. Kinnu kho bho gotama, natthi sukhadukkhanti? Na kho timbaruka natthi sukhadukkhaṃ, atthi kho timbaruka, sukhadukkhanti. Tena hi bhavaṃ gotamo sukhadukkhaṃ na jānāti, na passati? Nakhvāhaṃ timbaruka, sukhadukkhaṃ na jānāmi, na passāmi. Jānāmi kho ahaṃ timbaruka, sukhadukkhaṃ. Passāmi khvāhaṃ timbaruka, sukhadukkhanti.
 
Kinnu kho bho gotama, ''sayaṃ kataṃ sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi. [PTS Page 023 [\q 23/] '']kimpana bho gotama, paraṃ kataṃ sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi: ''kinnu kho bho gotama, sayaṃ katañca paraṃ katañca sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi. ''Kimpana bho gotama, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhanti'' iti puṭṭho samāno mā hevaṃ timbarukā'ti vadesi. ''Kinnu kho bho gotama, natthi sukhadukkhanti'' iti puṭṭho samāno na kho timbaruka, natthi sukhadukkhaṃ, atthi kho timbaruka, sukhadukkhanti vadesi. ''Tena hi bhavaṃ gotamo sukhadukkhaṃ na jānāti na passatī'ti'' iti puṭṭho samāno 'na khvāhaṃ timbaruka, sukhadukkhaṃ na jānāmi, na passāmi. Jānāmi khvāhaṃ timbaruka, sukhadukkhaṃ, passāmi khvāhaṃ timbaruka, sukhadukkha'nti vadesi. Ācikkhatu ca me bhavaṃ gotamo sukhadukkhaṃ. Desetu ca2 me bhavaṃ gotamo sukhadukkhanti.
 
''Sā vedanā, so vediyatī''ti kho timbaruka, ādito sato ''sayaṃ kataṃ sukhadukkha''nti evampahaṃ3 na vadāmi. Aññā vedanā ''añño vediyatī''ti kho timbaruka, vedanābhitunnassa sato ''paraṃ kataṃ sukhadukkha''nti, evampahaṃ3 na vadāmi.
 
----------------
 
1. Timbarukkho. Syā. 2. Ca - na dissate sīmu - potthake 3. Evampāhaṃ - machasaṃ, syā.
 
[BJT Page 038] [\x 38/]
 
Ete te timbaruka, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. ''Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
Evaṃ vutte timbaruko paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ1 bhavantaṃ2 gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. 2. 9
 
Bālapaṇḍitasuttaṃ.
 
19. Sāvatthiyaṃ-
 
Avijjānīvaraṇassa bhikkhave, bālassa taṇhāya sampayuttassa3 [PTS Page 024] [\q 24/] evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ itthetaṃ dvayaṃ dvayaṃ paṭicca phasso, saḷevāyatanāni yehi puṭṭho bālo sukhadukkhaṃ paṭisaṃvediyati etesaṃ vā aññatarena.
 
Avijjānīvaraṇassa bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ itthetaṃ dvayaṃ dvayaṃ paṭicca phasso. Saḷevāyatanāni yehi puṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvediyati etesaṃ vā aññatarena.
 
Tatra hi4 bhikkhave, ko viseso ko adhippāyo5 kiṃ nānākaraṇaṃ paṇḍitassa bālenāti?
 
Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī'ti. Tena hi bhikkhave, suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. ''Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Yāya ca bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na hi bhikkhave,6 bālo acari brahmacariyaṃ sammā dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti. So kāyūpago samāno na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmā'ti vadāmi.
 
------------------
1. Esāhaṃ bhante - syā, sīmu 2. Bhagavantaṃ - katthaci. 3. Saṃyuttassa - syā. 4. Tatra hi - iti na dissate syā, machasaṃ. 5. Adhipayāso - machasaṃ adhippāyaso - syā. 6. Na bhikkhave - machasaṃ.
 
[BJT Page 040] [\x 40/]
 
Yāya ca bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato. Sā ceva avijjā paṇḍitassa pahīnā. Sā ca taṇhā parikkhīṇā taṃ kissa hetu? Acari bhikkhave, paṇḍito brahmacariyaṃ [PTS Page 025] [\q 25/] sammā dukkhakkhayāya. Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti. So akāyūpago samāno parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmā'ti vadāmi.
 
Ayaṃ kho bhikkhave, viseso ayaṃ adhippāyo, idaṃ nānākaraṇaṃ paṇḍitassa bālena, yadidaṃ brahmacariyavāsoti.
 
1. 2. 10
 
Paccaya (paccayuppanna) suttaṃ*
 
20. Sāvatthiyaṃ-
 
Paṭiccasamuppādañca vo bhikkhave, desissāmi1 paṭiccasamuppanne ca dhamme. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho ke bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave, paṭiccasamuppādo? Jātipaccayā bhikkhave jarāmaraṇaṃ uppādā vā2 tathāgatānaṃ anuppādā2 vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idapaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti3 paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. ''Jātipaccayā bhikkhave jarāmaraṇaṃ''4 (iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā. Ayaṃ vuccati bhikkhave, paṭiccasamuppādo. )
 
Bhavapaccayā bhikkhave jāti uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, [PTS Page 026] [\q 26/] abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Bhavapaccayā bhikkhave jāti'' iti
Kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Upādānapaccayā bhikkhave bhavo uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Upādānapaccayā bhikkhave bhavo'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Taṇhāpaccayā bhikkhave upādānaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Taṇhāpaccayā bhikkhave upādānaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Vedanāpaccayā bhikkhave taṇhā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Vedanāpaccayā bhikkhave taṇhā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Phassapaccayā bhikkhave vedanā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Phassapaccayā bhikkhave vedanā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Saḷāyatanapaccayā bhikkhave phasso uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saḷāyatanapaccayā bhikkhave phasso'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Nāmarūpapaccayā bhikkhave saḷāyatanaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Nāmarūpapaccayā bhikkhave saḷāyatanaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Viññāṇapaccayā bhikkhave nāmarūpaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Viññāṇapaccayā bhikkhave nāmarūpaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Saṅkhārapaccayā bhikkhave viññāṇaṃ uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saṅkhārapaccayā bhikkhave viññāṇaṃ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo.
 
Avijjāpaccayā bhikkhave saṅkhārā uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Avijjāpaccayā bhikkhave saṅkhārā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati bhikkhave, paṭiccasamuppādo. +
 
-----------------
1. Desessāmi-machasaṃ. Syā. 2. Uppāde vā-sīmu. Anuppāde vā sīmu.
3. Paññāpeti- machasaṃ. 4. Jarāmaraṇaṃ-pe-hotīti. Sīmu. Syā.
* Visuddhimagge 'paṭiccasamuppāda paṭiccasamuppannadhammadesanā sutta'nti niddiṭṭhaṃ.
+ Imasmiṃ sutte peyyālavasena saṃkhitta cāresu sabbattha 'uppādāvā tathāgatānaṃ' ādi(pāṭhoca 'itikho bhikkhave yā tatra tathatā' ādi pāṭho ca yathāyogaṃ paccekaṃ yojetabbā.
 
[BJT Page 042] [\x 42/]
 
Katame ca bhikkhave, paṭiccasamuppannā dhammā? Jarāmaraṇaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Jāti bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Bhavo bhikkhave, anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Upādānaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Taṇhā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Vedanā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Phasso bhikkhave anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Saḷāyatanaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Nāmarūpaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Viññāṇaṃ bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Saṅkhārā bhikkhave aniccā saṅkhatā paṭiccasamuppannā, khayadhammā vayadhammā virāgadhammā nirodhadhammā. Avijjā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Ime vuccanti bhikkhave, paṭiccasamuppannā dhammā.
 
Yato kho bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhā1 honti, so vata2 pubbantaṃ vā paridhāvissati3: ''ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ atītamaddhānaṃ, kiṃ nu kho ahosiṃ atītamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ, kiṃ hutvā kiṃ ahosiṃ, nu kho ahaṃ atītamaddhānanti'', aparantaṃ vā upadhāvissati. ''Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi [PTS Page 027] [\q 27/] anāgatamaddhānaṃ, kiṃ nu kho bhavissāmi anāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti'', etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṅkathī bhavissati: ''ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto4 āgato, so kuhiṃ gāmī bhavissatī''ti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Tathā hi bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti.
 
Āhāravaggo dutiyo.
 
Tatruddānaṃ:-
 
Āhāraphagguṇā ceva dve ca samaṇabrāhmaṇā,
Kaccānagotto dhammakathi acelatimbarukena ca,
Bālapaṇḍitato ceva dasamo paccayena cāti.
 
------------------------
1. Suuddiṭṭhā-sī2. Suddiṭṭhā-sī1. 2. So ca-syā. 3. Upadhāvissati-syā. Paṭidhāvissati-machasaṃ. 4. Kuto nu kho-sīmu. 5. Gamissatīti- machasaṃ.
 
[BJT Page 044] [\x 44/]
 
3. Dasabalavaggo.
 
1. 3. 1.
 
Dasabalasuttaṃ
 
21. Sāvatthiyaṃ-
 
Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti. Parisāsu sīhanādaṃ nadati. Brahmacakkaṃ pavatteti: [PTS Page 028] [\q 28/] iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṃgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṃgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṃgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṃgamo. Iti imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati.
 
Yadidaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 3. 2
 
Dutiyadasabalasuttaṃ
 
22. Sāvatthiyaṃ-
 
Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti. Parisāsu sīhanādaṃ nadati. Brahmacakkaṃ pavatteti: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṃgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṃgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṃgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṃgamo. Iti imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati.
 
-----------------
1. Atthagamo. - Sī 1, 2.
 
[BJT Page 046] [\x 46/]
 
Yadidaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Evaṃ svākkhāto bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte kho bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhā pabbajitena kulaputtena viriyaṃ1 ārabhituṃ: kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisatthāmena2 purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissati.
 
[PTS Page 029] [\q 29/] dukkhaṃ hi bhikkhave, kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi. Mahantañca sadatthaṃ parihāpeti. Āraddhaviriyo ca kho bhikkhave sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca sadatthaṃ paripūreti.
 
Na bhikkhave, hīnena aggassa patti hoti aggena ca kho3 aggassa patti hoti maṇḍapeyyamidaṃ bhikkhave, brahmacariyaṃ, satthā4 sammukhībhūto. Tasmātiha bhikkhave, viriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, ''evaṃ no ayaṃ amhākaṃ pabbajjā avañjhā5 bhavissati, saphalā saudrayā, yesaṃ6 mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā''ti. Evaṃ hi vo bhikkhave sikkhitabbaṃ. Attatthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṃ. Paratthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṃ. Ubhayatthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetunti.
 
1. 3. 3
 
Upanisasuttaṃ
 
23. Sāvatthiyaṃ-
 
Jānato ahaṃ bhikkhave, passato asāvānaṃ khayaṃ vadāmi. No ajānato no apassato. Kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti? ''Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṃgamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṃgamo, iti saññā, iti saññāya samudayo, ita saññāya atthaṃgamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo iti viññāṇassa atthaṃgamo'ti'' evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.
 
-------------
1. Viriyaṃ-machasaṃ. 2. Purisathāmena. Machasaṃ. 3. Aggena ca kho bhikkhave -machasaṃ. 4. Satthussa-sīmu. 5. Avaṅkatā avañjhā-syā. 6. Yesañca - machasaṃ.
 
[BJT Page 048] [\x 48/]
 
[PTS Page 030] [\q 30/] yampissa1 taṃ bhikkhave, khayasmiṃ khaye ñāṇaṃ, tampi saupanisaṃ vadāmi. No anupanisaṃ. Kā ca bhikkhave khaye ñāṇassa upanisā? Vimuttītissa vacanīyaṃ. Vimuttimpahaṃ2 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, vimuttiyā upanisā? Virāgotissa vacanīyaṃ. Virāgampahaṃ3 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, virāgassa upanisā? Nibbidātissa vacanīyaṃ. Nibbidampahaṃ4 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, nibbidāya upanisā? Yathābhūtañāṇadassanantissa vacanīyaṃ.
 
Yathābhūtañāṇadassanampahaṃ5 bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, yathābhūtañāṇadassanassa upanisā? Samādhītissa vacanīyaṃ. Samādhimpahaṃ bhikkhave saupanisaṃ vadāmi. No anupanisaṃ. Kā ca bhikkhave, samādhissa upanisā? Sukhantissa vacanīyaṃ. Sukhampahaṃ bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, sukhassa upanisā? Passaddhītissa vacanīyaṃ. Passaddhimpahaṃ bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, passaddhiyā upanisā? Pītitissa vacanīyaṃ. Pītimpahaṃ bhikkhave saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave pītiyā upanisā? Pāmujjantissa vacanīyaṃ. Pāmujjampahaṃ bhikkhave saupanisaṃ vadāmi. No anupanisaṃ.
 
Kā ca bhikkhave, pāmujjassa upanisā? Saddhātissa vacanīyaṃ. Saddhampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. [PTS Page 031] [\q 31/] kā ca bhikkhave, saddhāya upanisā? Dukkhantissa vacanīyaṃ. Dukkhampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, dukkhassa upanisā? Jātītissa vacanīyaṃ. Jātimpahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, jātiyā upanisā? Bhavotissa vacanīyaṃ. Bhavampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, bhavassa upanisā? Upādānantissa vacanīyaṃ. Upādānampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, upādānassa upanisā? Taṇhātissa vacanīyaṃ. Taṇhampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, taṇhāya upanisā? Vedanātissa vacanīyaṃ. Vedanampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, vedanāya upanisā? Phassotissa vacanīyaṃ. Phassampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ.
 
----------------
1. Yampi - syā 2. Vimuttimpāhaṃ - machasaṃ. 3. Virāgampāhaṃ - machasaṃ. 4. Nibbidampāhaṃ - machasaṃ 5. Dassanampāhaṃ - machasaṃ.
 
[BJT Page 050] [\x 50/]
 
Kā ca bhikkhave, phassassa upanisā? Saḷāyatanantissa vacanīyaṃ. Saḷāyatanampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, saḷāyatanassa upanisā? Nāmarūpantissa vacanīyaṃ. Nāmarūpampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, nāmarūpassa upanisā? Viññāṇantissa vacanīyaṃ. Viññāṇampahaṃ bhikkhave, saupanisaṃ vadāmi, no anupanisaṃ. Kā ca bhikkhave, viññāṇassa upanisā? Saṅkhārātissa vacanīyaṃ. Saṅkhārepahaṃ bhikkhave, saupanise vadāmi, no anupanise. Kā ca bhikkhave, saṅkhārānaṃ upanisā? Avijjātissa vacanīyaṃ.
 
Iti kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaṃ viññāṇaṃ. Viññāṇūpanisaṃ nāmarūpaṃ. Nāmarūpūpanisaṃ saḷāyatanaṃ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā. Vedanūpanisā taṇhā. Taṇhūpanisaṃ upādānaṃ. Upādānūpaniso bhavo. Bhavūpanisā jāti. Jātūpanisaṃ dukkhaṃ. Dukkhūpanisā saddhā. Saddhūpanisaṃ pāmujjaṃ. Pāmujjūpanisā pīti. Pītūpanisā passaddhi. Passaddhūpanisaṃ sukhaṃ. Sukhūpaniso samādhi. Samādhūpanisaṃ yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassanūpanisā [PTS Page 032] [\q 32/] nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaṃ khaye ñāṇaṃ.
 
Seyyathāpi bhikkhave, upari pabbate thullaphusatake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandara padarasākhā paripūreti. Pabbatakandara padarasākhā paripūrā kusobbhe1 paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrāyo mahānadiyo paripūrenti, mahānadiyo paripūrāyo mahāsamuddaṃ2 paripūrenti.
 
Evameva kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaṃ viññāṇaṃ. Viññāṇūpanisaṃ nāmarūpaṃ. Nāmarūpūpanisaṃ saḷāyatanaṃ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā. Vedanūpanisā taṇhā. Taṇhūpanisaṃ upādānaṃ. Upādānūpaniso bhavo. Bhavūpanisā jāti. Jātūpanisaṃ dukkhaṃ. Dukkhūpanisā saddhā. Saddhūpanisaṃ pāmujjaṃ. Pāmujjūpanisā pīti. Pītūpanisā passaddhi. Passaddhūpanisaṃ sukhaṃ. Sukhūpaniso samādhi. Samādhūpanisaṃ yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassanūpanisā nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaṃ khaye ñāṇanti.
 
--------------
1. Kussubbhe - syā - sīmu, sī1,2. 2. Mahāsamuddaṃ sāgaraṃ - sī 1, 2.
 
[BJT Page 052] [\x 52/]
 
1. 3. 4.
 
Aññatitthiyasuttaṃ
 
24. Rājagahe-
 
Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: atippago kho tāva rājagahe piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ [PTS Page 033] [\q 33/] paribbājakānaṃ ārāmo tesupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ te aññatitthiyā paribbājakā etadavocuṃ:
 
Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti. Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti. Idha panāvuso sāriputta, samaṇo gotamo kiṃ vādī, kimakkhāyī? Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva samaṇassa gotamassa assāma? Na ca samaṇaṃ gotamaṃ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṃ1 byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti?
 
Paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ bhagavatā. Kimpaṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva bhagavato assa. Na ca bhagavantaṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya. Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
 
Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi phassapacacayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti. Tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi [PTS Page 034] [\q 34/] te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, tadapi phassapaccayā.
 
-----------------
1. Dhammassa anudhammaṃ - sī.Mu.
 
[BJT Page 054] [\x 54/]
 
Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti1 netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjatī'ti.
 
Assosi kho āyasmā ānando āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
Sādhu sādhu ānanda, yathā taṃ sāriputto ca2 sammā byākaramāno byākareyya, paṭiccasamuppannaṃ kho ānanda dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa. Na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
 
Tatrā'nanda, ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. [PTS Page 035] [\q 35/] yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, tadapi phassapaccayā.
 
Tatrā'nanda yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati.
 
Ekamidhāhaṃ ānanda samayaṃ idheva rājagahe viharāmi vephavane kalandakanivāpe atha khvāhaṃ ānanda, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ ānanda etadahosi: ''atippago kho tāva rājagahe piṇḍāya carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha khvāhaṃ ānanda, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ ānanda, te aññatitthiyā paribbājakā etadavocuṃ:
 
-----------------
1. Paṭisaṃvedayanti, syā. 2. Sāriputto - machasaṃ. 3. Sāraṇīyaṃ - machasaṃ
 
[BJT Page 056] [\x 56/]
 
Santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā, paraṃkataṃ dukkhaṃ paññāpenti, santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti. Idha no āyasmā gotamo kiṃ vādī? Kimakkhāyī? Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva āyasmato gotamassa assāma: na ca āyasmantaṃ gotamaṃ abhūtena [PTS Page 036] [\q 36/] abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
 
Evaṃ vuttāhaṃ ānanda, te aññatitthiye paribbājake etadavocaṃ: paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya. 1
 
Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, tadapi phassapaccayā.
 
Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjatī'ti.
 
Acchariyaṃ bhante, abbhutaṃ bhante, yatra hi nāma etena padena sabbo attho vutto bhavissati. Siyā nu kho bhante esevattho vitthārena vuccamāno gambhīro ceva assa, gambhīrāvabhāso cāti. Tenahānanda, taññevettha paṭibhātū'ti.
 
Sace maṃ bhante evaṃ puccheyyuṃ, jarāmaraṇaṃ āvuso ānanda, kinnidānaṃ kiṃ samudayaṃ kiñjātikaṃ kimpabhavanti: evaṃ puṭṭhohaṃ2 bhante evaṃ byākareyyaṃ, jarāmaraṇaṃ kho āvuso jātinidānaṃ, jātisamudayaṃ, jātijātikaṃ, jātippabhavanti. Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ.
 
----------------
1. Āgaccheya. 2. Puṭṭhāhaṃ - sīmu.
 
[BJT Page 058] [\x 58/] [PTS Page 037]
 
Sace maṃ bhante, evaṃ puccheyyuṃ jāti panāvuso ānanda, kinnidānā kiṃ samudayā kiñjātikā kimpabhavāti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ jāti kho āvuso bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante, evaṃ puccheyyuṃ bhavo panāvuso ānanda, kinnidāno, kiṃ samudayo, kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante evaṃ puccheyyuṃ. Upādāna panāvuso ānanda, kinnidāno, kiṃ samudayo, kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ upādānaṃ kho āvuso taṇhānidānaṃ, taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāppabhavoti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante evaṃ puccheyyuṃ. Taṇhā panāvuso ānanda, kinnidānā, kiṃ samudayā, kiñjātikā kimpabhavāti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Taṇhā kho āvuso vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāppabhavāti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante evaṃ puccheyyuṃ. Vedanā panāvuso ānanda, kinnidānā, kiṃ samudayā, kiñjātikā kimpabhavāti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ. Vedanā kho āvuso phassanidānā, phassasamudayā, phassajātikā, phassappabhavoti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ.
 
Sace maṃ bhante, evaṃ puccheyyuṃ phasso panāvuso ānanda, kinnidāno, kiṃ samudayo, kiñjātiko, kimpabhavoti, evaṃ puṭṭho'haṃ bhante evaṃ byākareyyaṃ, phasso kho āvuso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo1.
 
Channaṃ tveva āvuso, phassāyatanānaṃ asesavirāganirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti. Evaṃ puṭṭho'haṃ bhante evaṃ byākareyyanti.
 
1. 3. 5.
 
Bhumijasuttaṃ
 
25. Sāvatthiyaṃ-
 
Atha kho āyasmā bhumijo sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. [PTS Page 038] [\q 38/] upasaṅkamitvā āyasmatā sārittena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhumijo āyasmantaṃ sāriputtaṃ etadavoca:
 
-----------------
1. Saḷāyatanappabhavoti - machasaṃ.
 
[BJT Page 060] [\x 60/]
 
Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṃkataṃ sukhadukkhaṃ paññāpenti. Santi panāvuso1 sāriputta eke samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañña sukhadukkhaṃ paññāpenti. Santi panāvuso sāriputta eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti.
 
Idha no āvuso sāriputta bhagavā kiṃ vādī? Kimakkhāyī? Kathaṃ vyākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma? Na ca bhagavantaṃ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṃ byākareyyāma? Na ca ko ci sahadhammiko vādānupāto
Gārayhaṃ ṭhānaṃ āgaccheyyāti?
 
Paṭiccasamuppannaṃ kho āvuso sukhadukkhaṃ vuttaṃ bhagavatā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva. Bhagavato assa, na ca bhagavantaṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
 
Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, tadapi phassapaccayā.
 
Tatrā'vuso yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. [PTS Page 039] [\q 39/] yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati.
 
Assosi kho āyasmā ānando āyasmato sāriputtassa āyasmatā bhūmijena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā emantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa āyasmatā bhūmijena saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
Sādhu sādhu ānanda, yathā taṃ sāriputto ca sammā vyākaramāno vyākareyya. Paṭiccasamuppannaṃ kho ānanda, sukhadukkhaṃ vuttaṃ mayā, kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
 
---------------
 
1. Santāvuso machasaṃ, syā
 
[BJT Page 062] [\x 62/]
 
Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, tadapi phassapaccayā.
 
Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati.
 
Kāye vā hānanda sati kāyasañcetanāhetu uppajjati [PTS Page 040] [\q 40/] ajjhattaṃ sukhadukkhaṃ, vācāya1 vā hānanda sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ, mane vā hānanda sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ avijjāpaccayā ca2.
 
Sāmaṃ vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti yampaccayāssa3 taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, parevāssa4 taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharonti.5 Yampaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti.
 
Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sāmaṃ vā taṃ ānanda vacīsaṅkhāraṃ abhisaṅkharoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ6, parevāssa taṃ ānanda vacīsaṅkhāraṃ abhisaṅkharonti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti. Yampaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, asampajāno vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharoti. Vacīsaṅkhāraṃ abhisaṅkharoti.
 
Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sāmaṃ vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Parevāssa taṃ ānanda manosaṅkhāraṃ abhisaṅkharonti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sampajāno vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti. Yampaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, asampajāno vā taṃ ānanda manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Imesu ānanda dhammesu avijjā anupatitā.
 
Avijjāyatveva ānanda asesavirāganirodhā so kāyo na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sā vācā na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. So mano na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Khettaṃ taṃ7 na hoti. Yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Vatthu taṃ8 na hoti yaṃ paccayāssa taṃ [PTS Page 041] [\q 41/] uppajjati ajjhattaṃ sukhadukkhaṃ. Āyatanaṃ taṃ9 na hoti yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Adhikaraṇaṃ taṃ10 na hoti yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti.
 
-------------
1. Vācāyaṃ- syā 2. Avijjāpaccayā ca -sī.Mu. Syā, 3. Yampaccayāya- syā.
4. Parevāya taṃ-syā, parevātaṃ-machasaṃ, 5. Abhiṃsakaroti-syā.
6. Sukhadukkhaṃ-pe-sī. Mu. 7. Khettaṃ vā- syā 8. Vatthuṃ vā, -syā
9. Āyatanaṃ vā- syā. 10. Adhikaraṇaṃ vā -syā
 
[BJT Page 064] [\x 64/]
 
1. 3. 6
 
Upavāṇasuttaṃ
 
26. Sāvatthiyaṃ-
 
Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami. Usaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upavāṇo bhagavantaṃ etadavoca:
 
Santi hi bhante,1 eke samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññāpenti. Santi hi pana bhante,2 eke samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti. Santi hi bhante, eke samaṇabrāhmaṇā sayaṃkataṃñca paraṃkatañca dukkhaṃ paññāpenti. Santi hi pana bhante, eke samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti.
 
Idha no bhante bhagavā kiṃ vādī? Kimakkhāyī! Kathaṃ byākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma? Na ca bhagavantaṃ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaṃ byākareyyāma? Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti?
 
Paṭiccasamuppannaṃ kho upavāṇa dukkhaṃ vuttaṃ mayā. Kiṃ paṭicca? Phassaṃ paṭicca. Iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
Tatra upavāṇa ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti tadapi phassapaccayā.
 
[PTS Page 042] [\q 42/] tatra upavāṇa3 ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati yepi te samaṇabrāhmaṇā paraṃkataṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā sayaṃkatañca paraṃkatañca dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissantī'ti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ dukkhaṃ paññāpenti, te vata aññatra phassā paṭisaṃvedissannī'ti netaṃ ṭhānaṃ vijjatī'ti.
 
----------------
1. Santi pana bhante - machasaṃ -syā. 2. Santi pana bhante - machasaṃ - syā.
3. Tatrupavāṇa - syā.
 
[BJT Page 066] [\x 66/]
 
1. 3. 7
 
Paccayasuttaṃ
 
27. Sāvatthiyaṃ-
 
Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Katamañca bhikkhave jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa1 nikkhepo jīvitindriyassa upacchedo, idaṃ vuccati maraṇaṃ. Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ diṭṭhūpadānaṃ sīlabbatūpadānaṃ attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
[PTS Page 043] [\q 43/] katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaṃ ca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. *
 
Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Yato kho bhikkhave, ariyasāvako evaṃ paccayaṃ pajānāti, evaṃ paccayasamudayaṃ pajānāti, evaṃ paccayanirodhaṃ pajānāti, evaṃ paccayanirodhagāminiṃ paṭipadaṃ pajānāti, ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena4 ñāṇena samannāgato itipi, sekhayā5 vijjāya samannāgato itipi, dhammasotaṃ samāpanto itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipīti.
 
----------------
1. Kalevarassa - machasaṃ, syā. 2. Katamā ca bhikkhave jāti -pe- machasaṃ - syā. 3. Paccayaṃ pana - sīmu. 4. Sekkhena - machasaṃ - syā. 5. Sekkhāya-machasaṃ-syā.
* ''Katamoca bhikkhave bhavo -pe-'' iccādīsu peyyālamukhena saṅkhitto paccayavibhāgo buddhavagge vibhaṅgasutte vuttanayānusārena veditabbo. (Pi. 4, 6. )
 
[BJT Page 068] [\x 68/]
 
1. 3. 8
 
Bhikkhu suttaṃ
 
28. Sāvatthiyaṃ-
 
Tatra kho bhagavā bhikkhū āmantetasi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Idha bhikkhave, bhikkhu jarāmaraṇaṃ pajānāti, jarāmaraṇasamudayaṃ pajānāti, jarāmaraṇanirodhaṃ pajānāti, jarāmaraṇa nirodhagāminiṃ paṭipadaṃ pajānāti. Jātiṃ pajānāti, jāti samudayaṃ pajānāti, jātinirodhaṃ pajānāti, jātinirodhagāminiṃ paṭipadaṃ pajānāti. Bhavaṃ pajānāti, bhavasamudayaṃ pajānāti, bhavanirodhaṃ pajānāti, bhavanirodhagāminiṃ paṭipadaṃ pajānāti. Upādānaṃ pajānāti, upādānasamudayaṃ pajānāti, upādānanirodhaṃ pajānāti, upādānanirodhagāminiṃ paṭipadaṃ pajānāti. [PTS Page 044] [\q 44/] taṇhaṃ pajānāti, taṇhāsamudayaṃ pajānāti, taṇhānirodhaṃ pajānāti, taṇhānirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ pajānāti, vedanāsamudayaṃ pajānāti, vedanānirodhaṃ pajānāti, vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Phassaṃ pajānāti, phassasamudayaṃ pajānāti, phassanirodhaṃ pajānāti, phassanirodhagāminiṃ paṭipadaṃ pajānāti. Saḷāyatanaṃ pajānāti, saḷāyatanasamudayaṃ pajānāti, saḷāyatananirodhaṃ pajānāti, saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti, nāmarūpaṃ pajānāti, nāmarūpasamudayaṃ pajānāti, nāmarūpanirodhaṃ pajānāti, nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti. Viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Saṅkhāre pajānāti, saṅkhārasamudayaṃ pajānāti, saṅkhāranirodhaṃ pajānāti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti.
 
Katamañca bhikkhave jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo idaṃ vuccati maraṇaṃ. Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathidaṃ: sammā diṭiṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ diṭṭhūpadānaṃ sīlabbatūpadānaṃ attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaṃ ca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
[BJT Page 070] [\x 70/]
 
Yato kho bhikkhave, bhikkhu evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇaṃ samudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ bhavaṃ pajānāti. Evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ upādanaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti. Evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ saḷāyatanaṃ pajānāti. Evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ pajānāti. Evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamuyaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti. Evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, [PTS Page 045] [\q 45/] ayaṃ vuccati bhikkhave, bhikkhū diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanto itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āgacca tiṭṭhati itipīti.
 
1. 3. 9.
 
Samaṇabrāhmaṇasuttaṃ
 
29. Sāvatthiyaṃ-
 
Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ na parijānanti, jarāmaraṇa samudayaṃ na parijānanti, jarāmaraṇanirodhaṃ na parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ na parijānanti, jātiṃ na parijānanti, jātisamudayaṃ na parijānanti, jātinirodhaṃ na parijānanti, jātinirodhagāminiṃ paṭipadaṃ na parijānanti. Bhavaṃ na parijānanti, bhavasamudayaṃ na parijānanti, bhavanirodhaṃ na parijānanti, bhavanirodhagāminiṃ paṭipadaṃ na parijānanti. Upādānaṃ na parijānanti, upādāna samudayaṃ na parijānanti, upādānanirodhaṃ na parijānanti, upādānanirodhagāminiṃ paṭipadaṃ na parijānanti. Taṇhaṃ na parijānanti, taṇhāsamudayaṃ na parijānanti, taṇhānirodhaṃ na parijānanti, taṇhānirodhagāminiṃ paṭipadaṃ na parijānanti. Vedanaṃ na parijānanti, vedanāsamudayaṃ na parijānanti, vedanānirodhaṃ na parijānanti, vedanānirodhagāminiṃ paṭipadaṃ na parijānanti. Phassaṃ na parijānanti, phassasamudayaṃ na parijānanti, phassanirodhaṃ na parijānanti, phassanirodhagāminiṃ paṭipadaṃ na parijānanti. Saḷāyatanaṃ na parijānanti, saḷāyatanasamudayaṃ na parijānanti, saḷāyatananirodhaṃ na parijānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ na parijānanti. Nāmarūṃ na parijānanti, nāmarūpasamudayaṃ na parijānanti, nāmarūpanirodhaṃ na parijānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ na parijānanti. Viññāṇaṃ na parijānanti, viññāṇasamudayaṃ na parijānanti, viññāṇanirodhaṃ na parijānanti, viññāṇanirodhagāminiṃ paṭipadaṃ na parijānanti. Saṅkhāre na parijānanti, saṅkhārasamudayaṃ na parijānanti, saṅkhāranirodhaṃ na parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ na parijānanti, namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmantā sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ parijānanti, jarāmaraṇa samudayaṃ parijānanti, jarāmaraṇanirodhaṃ parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ parijānanti, jātiṃ parijānanti, jātisamudayaṃ parijānanti, jātinirodhaṃ
Parijānanti, jātinirodhagāminiṃ paṭipadaṃ parijānanti. Bhavaṃ parijānanti, bhavasamudayaṃ parijānanti, bhavanirodhaṃ parijānanti, bhavanirodhagāminiṃ paṭipadaṃ parijānanti.
Upādānaṃ parijānanti, upādāna samudayaṃ parijānanti, upādānanirodhaṃ parijānanti, upādānanirodhagāminiṃ paṭipadaṃ parijānanti. Taṇhaṃ parijānanti, taṇhāsamudayaṃ parijānanti, taṇhānirodhaṃ parijānanti, taṇhānirodhagāminiṃ paṭipadaṃ parijānanti. Vedanaṃ parijānanti, vedanāsamudayaṃ parijānanti, vedanānirodhaṃ parijānanti, vedanānirodhagāminiṃ paṭipadaṃ parijānanti. Phassaṃ parijānanti, phassasamudayaṃ parijānanti, phassanirodhaṃ parijānanti, phassanirodhagāminiṃ paṭipadaṃ parijānanti. Saḷāyatanaṃ parijānanti, saḷāyatanasamudayaṃ parijānanti, saḷāyatananirodhaṃ parijānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ parijānanti. Nāmarūṃ parijānanti, nāmarūpasamudayaṃ parijānanti, nāmarūpanirodhaṃ parijānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ parijānanti. Viññāṇaṃ parijānanti, viññāṇasamudayaṃ parijānanti, viññāṇanirodhaṃ parijānanti, viññāṇanirodhagāminiṃ paṭipadaṃ parijānanti. Saṅkhāre parijānanti, [PTS Page 046] [\q 46/] saṅkhārasamudayaṃ parijānanti, saṅkhāranirodhaṃ parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti, namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmantā sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
[BJT Page 072] [\x 72/]
 
1. 3. 10
 
Dutiyasamaṇabrāhmaṇasuttaṃ
 
30. Sāvatthiyaṃ-
 
Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata jarāmaraṇaṃ samatikkamma ṭhassastī'ti netaṃ ṭhānaṃ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ nappajānanti, jāti samudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti, te vata jātiṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata bhavaṃ samatikkakamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata upādānaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti, te vata taṇhaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti, te vata vedanaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ nappajānanti, phassasamudayaṃ nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti, te vata phassaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata saḷāyatanaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūṃ nappajānanti, nāmarūpasamudayaṃ nappajānanti, nāmarūpa nirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata nāmarūpaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇa nirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata viññāṇaṃ samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti netaṃ ṭhānaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te vata jarāmaraṇaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ pajānanti, jāti samudayaṃ pajānanti, jātinirodhaṃ pajānanti, jātinirodhagāminiṃ paṭipadaṃ pajānanti, te
Vata jātiṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ pajānanti, bhavasamudayaṃ pajānanti, bhavanirodhaṃ pajānanti, bhavanirodhagāminiṃ paṭipadaṃ pajānanti, te
Vata bhavaṃ samatikkakamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ pajānanti, upādānasamudayaṃ pajānanti, upādānanirodhaṃ pajānanti, upādānanirodhagāminiṃ paṭipadaṃ pajānanti, te vata upādānaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ pajānanti, taṇhāsamudayaṃ pajānanti, taṇhānirodhaṃ pajānanti, taṇhānirodhagāminiṃ paṭipadaṃ pajānanti,
Te vata taṇhaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti, vedanāsamudayaṃ pajānanti, vedanānirodhaṃ pajānanti, vedanānirodhagāminiṃ paṭipadaṃ pajānanti, te vata vedanaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ pajānanti, phassasamudayaṃ pajānanti, phassanirodhaṃ pajānanti, phassanirodhagāminiṃ paṭipadaṃ pajānanti,
Te vata phassaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ pajānanti, saḷāyatanasamudayaṃ pajānanti, saḷāyatananirodhaṃ pajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Te vata saḷāyatanaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūṃ pajānanti, nāmarūpasamudayaṃ pajānanti, nāmarūpa nirodhaṃ pajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Te vata nāmarūpaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇa nirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te vata viññāṇaṃ samatikkamma ṭhassantī'ti ṭhānametaṃ vijjati.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ ppajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti ṭhānametaṃ vijjatīti.
 
[PTS Page 047] [\q 47/] dasabalavaggo tatiyo.
 
Tassuddānaṃ:
 
Dve dasabalā upanisā ca aññatitthiya bhūmijo,
Upavāṇo paccayo bhikkhu dve ca samaṇabrāhmaṇāti.
 
[BJT Page 074] [\x 74/]
 
4. Kaḷārakhattiyavaggo
 
1. 4. 1
 
Bhūtasuttaṃ
 
31. Sāvatthiyaṃ-
 
Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantetasi. Vuttamidaṃ sāriputta, pārāyaṇe1 ajitapañhe:
 
''Ye ca saṅkhāta2 dhammāse ye ca sekhā3 puthū idha,
Tesaṃ me nipako iriyaṃ puṭṭho4 pabrūhi mārisā''ti.
 
Imassa nu kho sāriputta, saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti. Evaṃ vutte āyasmā sāriputto tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi. Vuttamidaṃ sāriputta pārāyaṇe ajitapañhe:
 
''Ye ca saṅkhāta2dhammāse ye ca sekhā3 puthū idha,
Tesaṃ me nipako iriyaṃ puṭṭho4 pabrūhi mārisā''ti.
 
Tatiyampi kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: vuttamidaṃ sāriputta pārāyaṇe ajitapañhe:
 
''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisā''ti.
 
[PTS Page 048] [\q 48/] imassa nu kho sāriputta saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo?Ti. Evaṃ vutte tatiyampi kho āyasmā sāraputto tuṇhī ahosi.
 
Bhūtamidanti sāriputta passasīti. Bhūtamidanti bhante yathābhūtaṃ sammappaññāya passati. * Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho bhante, sekho hoti.
 
----------------
1. Pārāyane - machasaṃ, syā, [p. T. S 2.] Saṅkhata - sīmu.
3. Sekkhā -machasaṃ, syā. 4. Puṭṭho ca - syā, puṭṭho me - [p. T. S]
* ''Sammāpaññāya passatoti - sahavipassanāya maggapaññāya sammā passantassa'' iti aṭṭhakathāgatapāṭho vimaṃsitabbo.
 
[BJT Page 076] [\x 76/]
 
Katañca bhante, saṅkhātadhammo hoti? Bhūtamidanti bhante yathābhūtaṃ sammappaññāya passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti. Evaṃ kho bhante saṅkhātadhammo hoti.
 
Iti kho bhante yaṃ taṃ vuttaṃ pārāyaṇe ajitapañhe:
 
''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṃ me nipako irayaṃ puṭṭho pabrūhi mārisā''ti.
 
Imassa khvāhaṃ bhante saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.
 
Sādhu sādhu, sāriputta bhūtamidanti sāriputta, yathābhūtaṃ sammappaññāya passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho sāriputta sekho hoti.
 
Katañca sāriputta, saṅkhātadhammo hoti? Bhūtamidanti sāriputta, yathābhūtaṃ sammappaññāya passati. Bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā - yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya [PTS Page 050] [\q 50/] disvā nirodhadhammassa nibbidā virāgā [PTS Page 049] [\q 49/] nirodhā anupādā vimutto hoti. Evaṃ kho sāriputta, saṅkhātadhammo hoti.
 
[BJT Page 078] [\x 78/]
 
Iti kho sāriputta, yaṃ taṃ vuttaṃ pārāyaṇe ajitapañhe:
 
''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaṃ me nipako irayaṃ puṭṭho pabrūhi mārisā''ti.
 
Imassa kho sāriputta, saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
1. 4. 2.
 
Kaḷārasuttaṃ
 
32. Sāvatthiyaṃ-
 
Atha kho kaḷārakhattiyo bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu āyasmantaṃ sāriputtaṃ etadavoca:
 
Moliyaphagguṇo āvuso sāriputta, bhikkhu sikkhaṃ paccakkhāya hīnāyāvattoti. Naha nūna so āyasmā imasmiṃ dhammavinaye assāsamalatthāti. Tena hāyasmā sāriputto imasmiṃ dhammavinaye assāsaṃ pattoti. ''Na khvāhaṃ āvuso kaṅkhāmī''ti. Āyatimpanāvusoti? ''Na khvāhaṃ āvuso, vicikicchāmī''ti.
 
Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā ye na bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu [PTS Page 051] [\q 51/] bhagavantaṃ etadavoca: āyasmatā bhante, sāriputtena aññā byākatā ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī''ti.
 
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantenahi ''satthā taṃ āvuso sāriputta āmantetī''ti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: ''satthā taṃ āvuso sāriputta āmantetī''ti. Evamāvusoti kho āyasmā sāriputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca:
 
[BJT Page 080] [\x 80/] saccaṃ kira tayā sāriputta, aññā byākatā ''khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānāmī''ti? Na kho bhante, etehi padehi etehi byañjanehi. Attho1 ca vuttoti. Yena kenacipi sāriputta, pariyāyena kulaputto aññaṃ byākaroti, atha kho byākataṃ byākato daṭṭhabbanti. Nanu ahampi bhante, evaṃ vadāmi: ''na kho bhante, etehi padehi etehi byañjanehi attho ca vutto''ti.
 
Sace taṃ sāriputta, evaṃ puccheyyuṃ: kathaṃ jānatā pana tayā āvuso sāriputta, kathaṃ passatā aññā byākatā ''khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānāmī''ti evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsīti?
 
Sace maṃ bhante, evaṃ puccheyyuṃ: kataṃ jānatā pana tayā āvuso sāriputta, kathaṃ passatā aññā byākatā, [PTS Page 052 [\q 52/] '']khīṇā jāti. Vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānāmī''ti. Evaṃ puṭṭhohambhante. Evaṃ byākareyyaṃ:
 
''Yannidānāvuso jāti, tassa nidānassa khayā khīṇasmiṃ khīṇamiti2 viditaṃ. Khīṇasmiṃ khīṇamiti viditvā, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī''ti. Evaṃ puṭṭhohambhante, evaṃ byākareyyanti.
 
Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: jāti panāvuso sāriputta, kinnidānā? Kiṃ samudayā? Kiñjātikā? Kimpabhavāti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti?
 
Sace maṃ bhante, evaṃ puccheyyuṃ: jāti panāvuso sāriputta, kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavāti? Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: ''jāti kho āvuso, bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti. Evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
 
Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: bhavo panāvuso sāriputta, kinnidāno? Kiṃ samudayo? Kiñjātiko? Kimpabhavoti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti?
 
Sace maṃ bhante, evaṃ puccheyuṃ: bhavo panāvuso sāriputta, kinnidāno? Kiṃ samudayo? Kiñjātiko? Kimpabhavo? Ti evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: bhavo kho āvuso upādānanidāno, upādānasamudayo, upādānajātiko, upādānappabhavoti. Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyanti.
 
--------------
 
1. Attho - machasaṃ 2. Khīṇāmbhīti - machasaṃ
 
[BJT Page 82] [\x 82/]
 
Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: upādāna panāvuso sāriputta, kinnidānaṃ? Kiṃ samudayaṃ? Kiñjātikaṃ? Kimpabhavanti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti.
 
Sace maṃ bhante, evaṃ puccheyyuṃ: ''upādānaṃ panāvuso sāriputta, kinnidānaṃ? Kiṃ samudayaṃ? Kiñjātikaṃ? Kimpabhavanti?'' Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: upādānaṃ kho āvuso taṇhā nidānaṃ, taṇhā samudayaṃ, taṇhā jātikaṃ, taṇhā sambhavanti. Evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
 
Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: [peyyala missing ! PTS Page 053] [\q 53/] taṇhā panāvuso sāriputta, kinnidānā kiṃ samudayā, kiñjātikā kimpabhavoti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti? Sace maṃ bhante, evaṃ puccheyyuṃ: taṇhā panāvuso sāriputta, kinnidānā? Kiṃ samudayā? Kiñjātikā? Kimpabhavāti? Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: taṇhā kho āvuso vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavāti. Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyanti.
 
Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: vedanā panāvuso sāriputta, kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavāti? Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti?
 
Sace maṃ bhante, evaṃ puccheyyuṃ: vedanā panāvuso sāriputta, kinnidānā, kiṃ samudayā, kiñjātikā kimpabhavāti? Evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ: vedanā kho āvuso phassanidānā phassasamudayā phassajātikā phassappabhavāti. Evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
 
Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: kathaṃ jānato pana te āvuso sāriputta, kathaṃ passato yā vedanāsu nandī sā na upaṭṭhāsī'ti? Evaṃ puṭṭho tvaṃ sāriputta, kinti vyākareyyāsī'ti?
 
Sace me bhante evaṃ puccheyyuṃ: kathaṃ jānato pana te āvuso sāriputta, kathaṃ passato yā vedanāsu nandī sā na upaṭṭhāsī'ti, evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: tisso kho imā āvuso vedanā, katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā kho āvuso, tisso vedanā aniccā. Yadaniccaṃ taṃ dukkhanti viditaṃ. Yā vedanāsu nandī sā na upaṭṭhāsī'ti.1 Evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
 
-------------
1. Yā vedanāsu na sā nandi upaṭṭhāsīti - sīmu.
 
[BJT Page 084] [\x 84/]
 
Sādhu, sādhu sāriputta, ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya:1 yaṃ kiñci vedayitaṃ taṃ dukkhasminti.
 
Sace pana taṃ sāriputta, evaṃ puccheyyuṃ: kathaṃ vimokkhā pana tayā āvuso sāriputta, aññā byākatā ''khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmi''ti. Evaṃ puṭṭho tvaṃ sāriputta, kinti byākareyyāsī'ti?
 
Sace maṃ bhante, evaṃ puccheyyuṃ: kathaṃ vimokkhā pana tayā āvuso sāriputta, aññā byākatā ''khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmi''ti. Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyaṃ: [PTS Page 054] [\q 54/] ajjhattavimokkhā2 khvāhaṃ āvuso sabbūpādānakkhayā3 tathā sato viharāmi, yathā sataṃ viharantaṃ āsavā nānussavanti, attānañca nāvajānāmī'ti. Evaṃ puṭṭhohaṃ bhante, evaṃ byākareyyanti.
 
Sādhu sādhu, sāriputta, ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya: 'ye āsavā samaṇena vuttā, tesvāhaṃ na kaṅkhāmi. Te me pahīṇāti na vicikicchāmī''ti. Idamavoca bhagavā, idaṃ vatvāna4 sugato uṭṭhāyāsanā vihāraṃ pāvisi.
 
Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: pubbe appaṭisaṃviditaṃ maṃ āvuso bhagavā paṭhamaṃ pañhaṃ apucchi. Tassame ahosi dandhāyitattaṃ. Yato ca kho me āvuso bhagavā paṭhamaṃ pañhaṃ anumodi, tassa mayhaṃ āvuso etadahosi:
 
''Divasañcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, divasampahaṃ5 bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Rattiñcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattimpahaṃ6 bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Rattindivaṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampahaṃ bhagavato etamatthaṃ vyākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
---------------
1. Byākaraṇāya -sīmu.
2. Ajjhattaṃ vimokkhā - machasaṃ, sīmu, [p. T. S.] Sī 1, 2. 3. Kkhayāya - sīmu.
4. Vatvā - sī 1, 2. 5. Divasampāhaṃ - machasaṃ. 6. Rattimpāhaṃ - machasaṃ.
 
[BJT Page 086] [\x 86/]
 
[PTS Page 055] [\q 55/] dve rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Tīni rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, tīni rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Cattāri rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cattāri rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Pañca rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, pañca rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Cha rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cha rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Satta rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehī'ti.
 
Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṃ etadavoca:
 
Āyasmatā bhante, sāriputtena sīhanādo nadito: ''pubbe appaṭisaṃviditaṃ maṃ āvuso, bhagavā paṭhamaṃ pañhaṃ āpucchi.1 Tassa me ahosi dandhāyitattaṃ. Yato ca kho me āvuso bhagavā paṭhamaṃ pañhaṃ anumodi, tassa mayhaṃ āvuso etadahosi:
''Divasañcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, divasampahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Rattiñcepi2 maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattimpahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Rattindivaṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampahaṃ bhagavato etamatthaṃ vyākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
Dve rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Tīni rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, tīni rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Cattāri rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cattāri rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Pañca rattindivāni cepi maṃ bhagavā etamatthaṃ [PTS Page 056] [\q 56/] puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, pañca rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Cha rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cha rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi.
 
Satta rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehī''ti.
 
Sā hi bhikkhu sāriputtassa dhammadhātu suppaṭividdhā.3 Yassa dhammadhātuyā suppaṭividdhattā divasañcepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi, divasampi4 me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
 
-----------------
1. Apucchi machasaṃ, syā. 2. Rattiñcāpi - sī 1, 2. 3. Suppaṭividitā - sīmu. 4. Divasaṃ ce pi *ca - sīmu 5. Rattindivāni cepahaṃ sīmu, [pts]
 
[BJT Page 088] [\x 88/]
 
Rattiṃ cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi, rattimpi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
 
Rattindivaṃ cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
 
Dve rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
 
Tīṇi rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi, tīṇi rattindivānipi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
 
Cattāri rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi. Cattāri rattindivānipi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
 
Pañca rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi. Pañca rattindivānipi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
 
Cha rattindivāni cepahaṃ sāriputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi. Cha rattindivānipi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.
 
Satta rattindivāni cepahaṃ sāriputtaṃ etamattaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi. Satta rattindivānipi me sāriputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehī'ti.
 
1. 4. 3.
 
Ñāṇavatthusuttaṃ
 
33. Sāvatthiyaṃ-
 
Catucattāḷīsaṃ vo bhikkhave, ñāṇavatthūni desissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: katamāni bhikkhave, catucattāḷīsaṃ ñāṇavatthūni?
 
[PTS Page 057] [\q 57/] jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Jātiyā ñāṇaṃ, jāti samudaye ñāṇaṃ, jātinirodhe ñāṇaṃ, jātinirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Bhave ñāṇaṃ, bhavasamudaye ñāṇaṃ, bhavanirodhe ñāṇaṃ, bhavanirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Upādāne ñāṇaṃ, upādānasamudaye ñāṇaṃ, upādānanirodhe ñāṇaṃ, upādānanirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Taṇhāya ñāṇaṃ, taṇhāsamudaye ñāṇaṃ, taṇhānirodhe ñāṇaṃ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Vedanāya ñāṇaṃ, vedanāsamudaye ñāṇaṃ, vedanānirodhe ñāṇaṃ, vedanānirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Phasse ñāṇaṃ, phassasamudaye ñāṇaṃ, phassanirodhe ñāṇaṃ, phassanirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Saḷāyatane ñāṇaṃ, saḷāyatanasamudaye ñāṇaṃ, saḷāyatananirodhe ñāṇaṃ, saḷāyatananirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Nāmarūpe ñāṇaṃ, nāmarūpasamudaye ñāṇaṃ, nāmarūpanirodhe ñāṇaṃ, nāmarūpanirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Viññāṇe ñāṇaṃ, viññāṇasamudaye ñāṇaṃ, viññāṇanirodhe ñāṇaṃ, viññāṇanirodhagāminiyā paṭipadāya ñāṇaṃ.
 
Saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Imāni vuccanti bhikkhave catucattāḷīsaṃ ñāṇavatthūni. *
 
Katamañca bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷebarassa nikkhepo idaṃ vuccati maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ, idaṃ vuccati bhikkhave jarāmaraṇaṃ.
 
---------------
 
* Jarāmaraṇadīnaṃ ekādasannaṃ paccayānaṃ ekekasmiṃ cattāri cattāri katvā catucattāḷīsa ñāṇavatthūni daṭṭhabbāti.
 
[BJT Page 090] [\x 90/]
 
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Yato kho bhikkhave, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ [PTS Page 058] [\q 58/] jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ neti1.
 
Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abbhaññaṃsu, jarāmaraṇasamudayaṃ abbhaññaṃsu, jarāmaraṇanirodhaṃ abbhaññaṃsu, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpahaṃ2 etarahi. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abhijānissanti, jarāmaraṇasamudayaṃ abhijānissanti, jarāmaraṇanirodhaṃ abhijānissanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpahaṃ etarahi. Idamassa anvaye ñāṇaṃ.
 
Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañca anvaye ñāṇañca, ayaṃ vuccati bhikkhave ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.
 
Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaṃ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamañca bhikkhave upādānaṃ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaṃ diṭṭhūpadānaṃ sīlabbatūpadānaṃ attavādūpādānaṃ. Idaṃ vuccati bhikkhave upādānaṃ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaṃ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave saḷāyatanaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghāṇāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, saḷāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaṃ ca bhikkhave nāmarūpaṃ? Vedanā saññā cetanā phasso manasikāro, idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ, idaṃ vuccati bhikkhave, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katamaṃ ca bhikkhave viññāṇaṃ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghāṇaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, [PTS Page 059] [\q 59/] saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā.
 
Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Yato kho bhikkhave ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ neti.1
 
1. Atītānāgatena yaṃ neti - machasaṃ. 2. Seyyathāpāhaṃ - machasaṃ.
 
[BJT Page 092] [\x 92/]
 
Ye kho keci atītamaddhānaṃ samaṇaṃ vā brāhmaṇaṃ vā saṅkhāre abbhaññaṃsu, saṅkhārasamudayaṃ abhaññaṃsu, saṅkhāranirodhaṃ abbhaññaṃsu, saṅkhāranirodhagāminiṃ paṭipadaṃ abhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpahaṃ etarahi. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṃ abhijānissanti, saṅkhāranirodhaṃ abhijānissanti, saṅkhāranirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpahaṃ etarahi. Idamassa anvaye ñāṇaṃ.
 
Yato kho bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇaṃ ca anvaye ñāṇaṃ ca. Ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.
 
1. 4. 4.
 
Dutiyañāṇavatthu suttaṃ
 
34. Sāvatthiyaṃ-
 
Sattasattari vo bhikkhave ñāṇavatthūni desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: [PTS Page 060] [\q 60/] katamāni bhikkhave satta sattari ñāṇavatthūni?
 
Jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñaṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Bhavapaccayā jātī'ti ñāṇaṃ, asati bhavā natthi jātī'ti ñāṇaṃ, atītampi addhānaṃ bhavapaccayā jātī'ti ñāṇaṃ, asati bhavā natthi jātī'ti ñāṇaṃ, anāgatampi addhānaṃ bhavapaccayā jātī'ti ñāṇaṃ, asati bhavā natthi jātī'ti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Upādānapaccayā bhavo'ti ñāṇaṃ, asati upādānā natthi bhavo'ti ñāṇaṃ, atītampi addhānaṃ upādānapaccayā bhavo'ti ñāṇaṃ, asati upādānā natthi bhavo'ti ñāṇaṃ, anāgatampi addhānaṃ upādānapaccayā bhavo'ti ñāṇaṃ, asati upādānā natthi bhavo'ti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Taṇhāpaccayā upādānanti ñāṇaṃ, asati taṇhā natthi upādānanti ñāṇaṃ, atītampi addhānaṃ taṇhāpaccayā upādānanti ñāṇaṃ, asati taṇhā natthi upādānanti ñāṇaṃ, anāgatampi addhānaṃ taṇhāpaccayā upādānanti ñāṇaṃ, asati taṇhā natthi upādānanti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Vedanāpaccayā taṇhā'ti ñāṇaṃ, asati vedanā natthi taṇhā'ti ñāṇaṃ, atītampi addhānaṃ vedanāpaccayā taṇhā'ti ñāṇaṃ, asati vedanā natthi taṇhā'ti ñāṇaṃ, anāgatampi addhānaṃ vedanāpaccayā taṇhā'ti ñāṇaṃ, asati vedanā natthi taṇhā'ti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Phassapaccayā vedanā'ti ñāṇaṃ, asati phassā natthi vedanā'ti ñāṇaṃ. Atītampi addhānaṃ phassapaccayā vedanā'ti ñāṇaṃ, asati phassā natthi vedanā'ti ñāṇaṃ, anāgatampi addhānaṃ phassapaccayā vedanā'ti ñāṇaṃ, asati phassā natthi vedanā'ti ñāṇaṃ, anāgatampi addhānaṃ phassapaccayā vedanā'ti ñāṇaṃ, asati phassā natthi vedanā'ti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Saḷāyatanapapaccayā phasso'ti ñāṇaṃ, asati saḷāyatanatā natthi phasso'ti ñāṇaṃ, atītampi addhānaṃ saḷāyatanapaccayā phasso'ti ñāṇaṃ, asati saḷāyatano natthi phasso'ti ñāṇaṃ, anāgatampi addhānaṃ saḷāyatanapaccayā phasso'ti ñāṇaṃ, asati saḷāyatanā natthi phasso'ti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Nāmarūpapaccayā saḷāyatananti ñāṇaṃ, asati nāmarūpā natthi saḷāyatananti ñāṇaṃ, atītampi addhānaṃ nāmarūpapaccayā saḷāyatananti ñāṇaṃ, asati nāmarūpā natthi saḷāyatananti ñāṇaṃ, anāgatampi addhānaṃ nāmarūpapaccayā saḷāyatananti ñāṇaṃ, asati nāmarūpā natthi saḷāyatananti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Viññāṇapaccayā nāmarūpanti ñāṇaṃ, asati viññāṇā natthi nāmarūpanti ñāṇaṃ, atītampi addhānaṃ viññāṇapaccayā nāmarūnti ñāṇaṃ, asati viññāṇā natthi nāmarūpanti ñāṇaṃ, anāgatampi addhānaṃ viññāṇapaccayā nāmarūpanti ñāṇaṃ, asati viññāṇā natthi nāmarūpanti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
Saṅkhārapaccayā viññāṇanti ñāṇaṃ, asati saṅkhārā natthi viññāṇanti ñāṇaṃ, atītampi addhānaṃ saṅkhārapaccayā viññāṇanti ñāṇaṃ, asati saṅkhārā natthi viññāṇanti ñāṇaṃ, anāgatampi addhānaṃ saṅkhārapaccayā viññāṇanti ñāṇaṃ, asati saṅkhārā natthi viññāṇanti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ.
 
[BJT Page 094] [\x 94/]
 
Avijjāpaccayā saṅkhārā'ti ñāṇaṃ, asati avijjāya natthi saṅkhārā'ti ñāṇaṃ, atītampi addhānaṃ avijjāpaccayā saṅkhārā'ti ñāṇaṃ, asati avijjāya natthi saṅkhārā'ti ñāṇaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārā'ti ñāṇaṃ, asati avijjāya natthi saṅkhārā'ti ñāṇaṃ, yampissa taṃ dhammaṭṭhiti ñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Imāni vuccanti bhikkhave sattasattari ñāṇavatthūnī'ti. *
 
1. 4. 5.
 
Avijjādipaccaya desanā suttaṃ
 
35. Sāvatthiyaṃ-
 
Avijjāpaccayā bhikkhave, saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī'ti.
 
Evaṃ vutte aññataro bhikkhu, bhagavantaṃ etadavoca. Katamaṃ nu kho bhante, jarāmaraṇaṃ? Kassa ca panidaṃ jarāmaraṇanti? No kallo pañhoti bhagavā avoca. ''Katamaṃ jarāmaraṇaṃ? [PTS Page 061] [\q 61/] kassa ca panidaṃ jarāmaraṇanti?'' Iti vā bhikkhu yo vadeyya, ''aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇanti'' iti vā bhikkhu yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti jātipaccayā jarāmaraṇanti.
 
Katamā nu kho bhante, jāti? Kassa ca panāyaṃ jātī'ti? No kallo pañho'ti bhagavā avoca ''katamā jāti? Kassa ca panāyaṃ jātī'ti?'' Iti vā bhikkhu yo vadeyya, ''aññā jāti, aññassa ca panāyaṃ jātī'ti'' iti vā bhikkhu yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti bhavapaccayā jātī'ti.
 
----------------
* Jātipaccayādīnaṃ ekādasannaṃ paccayānaṃ ekekasmiṃ satta satta katvā sattasattari ñāṇavatthūni daṭṭhabbāni.
 
[BJT Page 096] [\x 96/]
 
Katamo nu kho bhante, bhavo? Kassa ca panāyaṃ bhavo'ti? No kallo pañho'ti bhagavā avoca. Ḥkatamo bhavo, kassa ca panāyaṃ bhavo'ti'' iti vā bhikkhu, yo vadeyya, ''aññassa bhavo'' añño panāyaṃ bhavo'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekattaṃ, byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Upādānapaccayā bhavo'ti.
 
Katamaṃ nu kho bhante upādānaṃ? Kassa ca panidaṃ upādānanti? No kallo pañho'ti bhagavā avoca. ''Katamaṃ upādānaṃ, kassa ca panidaṃ upādānanti. '' Iti vā bhikkhu, yo vadeyya, ''aññassa upādānaṃ'' aññaṃ panidaṃ upādānanti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Taṇhāpaccayā upādānanti.
 
Katame nu kho bhante, taṇhā? Kassa ca panime taṇhā'ti? No kallo pañho'ti bhagavā avoca. ''Katame taṇhā, kassa ca panime taṇhā'ti'' iti vā bhikkhu, yo vadeyya, aññassa taṇhā'' aññe panime taṇhā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Vedanāpaccayā taṇhā'ti.
 
Katame nu kho bhante, vedanā? Kassa ca panime vedanā'ti? No kallo pañho'ti bhagavā avoca. ''Katame vedanā, kassa ca panime vedanā'ti'' iti vā bhikkhu, so vadeyya, ''aññassa vedanā'' aññe panime vedanā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anugamma majjhena tathāgato dhammaṃ deseti. Phassapaccayā vedanā'ti.
 
Katamo nu kho bhante, phasso? Kassa ca panāyaṃ phasso'ti? No kallo pañho'ti bhagavā avoca. ''Katamo phasso, kassa ca panāyaṃ phasso'ti'' iti vā bhikkhu, yo vadeyya, ''aññassa phasso'' añño panāyaṃ phasso'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti''vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Saḷāyatanapaccayā phasso'ti.
 
Katamaṃ nu kho bhante, saḷāyatanaṃ? Kassa ca panidaṃ saḷāyatananti? No kallo pañho'ti bhagavā avoca. ''Katamaṃ saḷāyatanaṃ, kassa ca panidaṃ saḷāyatananti'' iti vā bhikkhu yo vadeyya, ''aññassa saḷāyatanaṃ'' aññaṃ panidaṃ saḷāyatananti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Nāmarūpapaccayā saḷāyatananti.
 
Katamaṃ nu kho bhante, nāmarūpaṃ? Kassa ca panidaṃ nāmarūpanti? No kallo pañho'ti bhagavā avoca. ''Katamaṃ nāmarūpaṃ, kassa ca panidaṃ nāmarūpanti'' iti vā bhikkhu, yo vadeyya, ''aññassa nāmarūpaṃ'' aññaṃ panidaṃ nāmarūpanti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. [PTS Page 062] [\q 62/] viññāṇapaccayā nāmarūpanti.
 
Katamaṃ nu kho bhante, viññāṇaṃ? Kassa ca panidaṃ viññāṇanti? No kallo pañho'ti bhagavā avoca. ''Katamaṃ viññāṇaṃ, kassa ca panidaṃ viññāṇanti'' iti vā bhikkhu, yo vadeyya, ''aññassa viññāṇaṃ'' aññaṃ panidaṃ viññāṇanti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Saṅkhārapaccayā viññāṇanti.
 
Katame nu kho bhante, saṅkhārā? Kassa ca panime saṅkhārā'ti? No kallo pañho'ti bhagavā avoca. ''Katame saṅkhārā, kassa ca panime saṅkhārā'ti'' iti vā bhikkhu, yo vadeyya, ''aññe saṅkhārā, aññassa panime saṅkhārā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
''Taṃ jīvaṃ, taṃ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ, aññaṃ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. Avijjāpaccayā saṅkhārā'ti.
 
Avijjāyatveva bhikkhu, asesavirāganirodhā yānissa tāni visūkāyitāni1 visevitāni vipphanditāni kānici kānici ''katamañca jarāmaraṇaṃ? Kassa ca panidaṃ jarāmaraṇaṃ? Iti vā, aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāti.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici ''katamā jāti? Kassa ca panāyaṃ jāti? Iti vā, aññā jāti aññassa ca panāyaṃ jāti iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnanamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.
 
----------------
1. Sūkāyitāni - sī. Mu.
 
[BJT Page 098] [\x 98/]
 
Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo bhavo, kassa ca panāyaṃ bhavo iti vā, añño bhavo aññassa ca panāyaṃ bhavo iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbāni'ssa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni''taṃkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ upādānaṃ, kassa ca panidaṃ upādānaṃ? Iti vā, aññaṃ upādānaṃ, aññassa ca panidaṃ upādānaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāti.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, katamā taṇhā, kassa ca panāyaṃ taṇhā? Iti vā, aññā taṇhā aññassa ca panāyaṃ taṇhā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, '' [PTS Page 063] [\q 63/] katamā vedanā, kassa ca panāyaṃ vedanā? Iti vā, aññā vedanā aññassa ca panāyaṃ vedanā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo phasso, kassa ca panāyaṃ phasso iti vā, añño phasso aññassa ca panāyaṃ phasso iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbāni'ssa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ saḷāyatanaṃ, kassa ca panidaṃ saḷāyatanaṃ iti vā, aññaṃ saḷāyatanaṃ aññassa ca panidaṃ saḷāyatanaṃ iti vā, taṃ jīva ṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ nāmarūpaṃ, kassa ca panidaṃ nāmarūpaṃ iti vā, aññaṃ nāmarūpaṃ aññassa ca panidaṃ nāmarūpaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ viññāṇaṃ, kassa ca panidaṃ viññāṇaṃ iti vā, aññaṃ viññāṇaṃ aññassa ca panidaṃ viññāṇaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni.
 
Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katame saṅkhārā, kassa ca panime saṅkhārā iti vā, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
1. 4. 6.
 
Dutiyaavijjāpaccayasuttaṃ
 
36. Sāvatthiyaṃ-
 
Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ iti vā bhikkhave, yo vadeyya, aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: jātipaccayā jarāmaraṇanti.
 
Katamā jāti? Kassa ca panāyaṃ jāti iti vā bhikkhave, yo vadeyya, aññā jāti aññassa ca panāyaṃ jāti iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ, byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: bhavapaccayā jātī'ti.
Katamo bhavo? Kassa ca panāyaṃ bhavo iti vā bhikkhave, yo vadeyya, añño bhavo aññassa ca panāyaṃ bhavo iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: upādānapaccayā bhavo'ti.
 
Katamaṃ upādānaṃ? Kassa ca panidaṃ upādānaṃ iti vā bhikkhave, yo vadeyya, aññaṃ upādānaṃ aññassa panidaṃ upādānaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: taṇhāpaccayā upādānanti.
 
Katamā taṇhā, kassa ca panāyaṃ taṇhā iti vā bhikkhave, yo vadeyya, aññā taṇhā aññassa ca panāyaṃ taṇhā iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: vedanāpaccayā taṇhā'ti.
 
Katamā vedanā, kassa ca panāyaṃ vedanā iti vā bhikkhave, yo vadeyya, aññā vedanā aññassa ca panāyaṃ vedanā iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: phassapaccayā vedanā'ti.
 
Katamo phasso, kassa ca panāyaṃ phasso iti vā bhikkhave, yo vadeyya, añño phasso aññassa ca panāyaṃ phasso iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: saḷāyatanapaccayā phasso'ti.
 
[PTS Page 064] [\q 64/] katamaṃ saḷāyatanaṃ, kassa ca panidaṃ saḷāyatanaṃ iti vā bhikkhave, yo vadeyya, aññaṃ saḷāyatanaṃ aññassa ca panidaṃ saḷāyatanaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: nāmarūpapaccayā saḷāyatananti.
 
Katamaṃ nāmarūpaṃ, kassa ca panidaṃ nāmarūpaṃ iti vā bhikkhave, yo vadeyya, aññaṃ nāmarūpaṃ aññassa ca panidaṃ nāmarūpaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: viññāṇapapaccayā nāmarūpanti.
 
Katamaṃ viññāṇaṃ, kassa ca panidaṃ viññāṇaṃ iti vā bhikkhave, yo vadeyya, aññaṃ viññāṇaṃ aññassa ca panidaṃ viññāṇaṃ iti vā bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.
 
Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: saṅkhārapaccayā viññāṇanti.
 
Katame saṅkhārā, kassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, ubhayametaṃ ekatthaṃ. Byañjanameva nānaṃ.
 
[BJT Page 100] [\x 100/]
 
''Taṃ jīvaṃ taṃ sarīraṃ'' iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaṃ jīvaṃ aññaṃ sarīraṃ'' iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ jarāmaraṇaṃ? Kassa ca panidaṃ jarāmaraṇaṃ? Iti vā, aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni1 āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā jāti? Kassa ca panāyaṃ jāti? Iti vā, aññā jāti aññassa ca panāyaṃ jāti iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo bhavo? Kassa ca panāyaṃ bhavo? Iti vā, añño bhavo aññassa ca panāyaṃ bhavo iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ upādānaṃ? Kassa ca panidaṃ upādānaṃ? Iti vā, aññaṃ upādānaṃ aññassa ca panāyaṃ upādānaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā taṇhā? Kassa ca panāyaṃ taṇhā? Iti vā, aññā taṇhā aññassa ca panāyaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇānā bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā vedanā? Kassa ca panāyaṃ vedanā? Iti vā, aññā vedanā aññassa ca panāyaṃ vedanā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo phasso? Kassa ca panāyaṃ phasso? Iti vā, añño phasso aññassa ca panāyaṃ phasso itivā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ saḷāyatanaṃ? Kassa ca panidaṃ saḷāyatanaṃ? Iti vā, aññaṃ saḷāyatanaṃ aññassa ca panidaṃ saḷāyatanaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ nāmarūpaṃ? Kassa ca panidaṃ nāmarūpaṃ? Iti vā, aññaṃ nāmarūpaṃ aññassa ca panidaṃ nāmarūpaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaṃ viññāṇaṃ? Kassa ca panidaṃ viññāṇaṃ? Iti vā, aññaṃ viññāṇaṃ aññassa ca panidaṃ viññāṇaṃ iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
Avijjāyatveva bhikkhave, asesavirātanirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katame saṅkhārā?, Kassa ca panime saṅkhārā? Iti vā, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā, taṃ jīvaṃ taṃ sarīraṃ iti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammānī'ti.
 
1. 4. 7
 
Natumhasuttaṃ
 
37. Sāvatthiyaṃ-
 
Nāyaṃ bhikkhave, kāyo tumhākaṃ. Nāpi2 aññesaṃ. [PTS Page 65] [\q 65/] purāṇamidaṃ bhikkhave kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedayitaṃ3 daṭṭhabbaṃ.
 
Tatra kho bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasikaroti: ''iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassanirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
-----------------
1. Anabhāvaṃ katāni - machasaṃ, syā - sīmū.
2. Napi - machasaṃ, [pts. 3.] Vedanīyaṃ - machasaṃ, syā, [pts.]
 
[BJT Page 102] [\x 102/]
 
1. 4. 8.
 
Cetanāsuttaṃ
 
38. Sāvatthiyaṃ-
 
Yañca bhikkhave, ceteti yañca pakappeti, yañca anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jāti jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
No ce bhikkhave, ceteti, no ce1 pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa [PTS Page 066] [\q 66/] ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe āyatiṃ punabbhavābhinibbatti na hoti. Āyatiṃ punabbhavābhinibbattiyā asati āyatiṃ jātijarāmaraṇaṃ sokaparideva dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 4. 9.
 
Dutiya cetanā suttaṃ
 
39. Sāvatthiyaṃ-
 
Yañca bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
No ce bhikkhave, ceteti, no ce pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
---------------
1. No ca - sī. Mu - syā.
 
[BJT Page 104] [\x 104/]
 
Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatana nirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 4. 10
 
Tatiyacetanāsuttaṃ
 
40. Sāvatthiyaṃ-
 
[PTS Page 67] [\q 67/] yañca bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
No ce bhikkhave, ceteti, no ce pakappeti, atha ce anuseti ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe virūḷhe nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Kaḷārakhattiyavaggo catuttho
 
Tatruddānaṃ:
Bhūtamidaṃ kaḷārañca duve ca ñāṇavatthuni,
Avijjāpaccayā ca dve natumha cetanā tayoti.
 
[BJT Page 106] [\x 106/]
 
5. Gahativaggo
 
1. 5. 1
 
Pañcabhayaverasuttaṃ
 
41. [PTS Page 068] [\q 68/] sāvatthiyaṃ-
 
Atha kho anāthapiṇḍiko gahapati yena bhagavā nenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
Yato kho gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: ''khīṇanirayomhi khīṇatiracchānayoniyo1 khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno hamasmi avinipātadhammo niyato sambodhiparāyaṇo''ti.
 
Katamāni pañca bhayāni verāni vūpasantāni honti?
 
Yaṃ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati,2 pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
[PTS Page 069] [\q 69/] yaṃ gahapati, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, kāmesu micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
Yaṃ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
----------------
1. Yoni - machasaṃ 2. Paṭisaṃvediyati - sī. Mu. [P. T. S.]
 
[BJT Page 108] [\x 108/]
 
Yaṃ gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Imāni pañca bhayāni verāni vūpasantāni honti.
 
Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?
 
Idha gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā''ti.
 
Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehipassiko, opanayiko, paccattaṃ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno1 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato [PTS Page 070] [\q 70/] sāvakasaṅgho, - āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā''ti.
 
Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi2 aparāmaṭṭhehi samādhisaṃvattatikehi.
 
Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.
 
Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?
 
Idha gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yonisomanasikaroti: ''iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho-
 
---------------
1. Suppaṭipanno - machasaṃ.
2. Viññūpasatthehi - syā [pts]
 
[BJT Page 110] [\x 110/]
 
Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇoti.
 
1. 5. 2
 
Dutiya pañcabhayaverasuttaṃ
 
42. Sāvatthiyaṃ-
 
Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca:
[PTS Page 071] [\q 71/] yato ca kho bhikkhave ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Catuhi ca sotāpattiyaṅgehi samannāgato hoti. Ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya. Khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.
 
Katamāni pañca bhayāni verāni vupasantāni honti?
 
Yaṃ bhikkhave, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ bhikkhave, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ bhikkhave, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, kāmesu micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ bhikkhave, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Yaṃ bhikkhave, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
Imāni pañca bhayāni verāni vūpasantāni honti.
 
Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?
 
Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā''ti.
 
Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehipassiko, opanayiko, paccattaṃ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā''ti.
 
Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattatikehi.
 
Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.
 
Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?
 
------------
1. Ayañcassa - machasaṃ, [pts 1, 2]
* Bhikkhaveti sabbaṃ vitthāretabbaṃ - sīmu, [pts] sī 1, 2
 
[BJT Page 112] [\x 112/]
 
Yato ca kho bhikkhave ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya: ''khīṇanirayomhi, khīṇatiracchānayoniyo, khīṇapettivisayo, khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo''ti.
 
1. 5. 3
 
Dukkhasuttaṃ
 
43. Sāvatthiyaṃ-
 
[PTS Page 072] [\q 72/] dukkhassa bhikkhave, samudayañca atthaṅgamañca1 desissāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
 
Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
 
Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaṃ kho bhikkhave dukkhassa samudayo.
 
Katamo ca bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
 
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
 
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
 
Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ [PTS Page 073] [\q 73/] sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave dukkhassa atthaṅgamoti.
 
---------------
 
1. Atthagamaṃ - sī 1, 2
 
[BJT Page 114] [\x 114/]
 
1. 5. 4
 
Lokasuttaṃ
 
44. Sāvatthiyaṃ-
 
Lokassa bhikkhave samudayaṃ ca atthaṅgamaṃ ca desissāmi taṃ suṇātha. Sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Katamo ca bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
 
Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
 
Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
 
Katamo ca bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
[PTS Page 074] [\q 74/] ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
 
Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho bhikkhave lokassa atthaṅgamo'ti.
1. 5. 5.
 
Ñātikasuttaṃ
 
45. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
 
Atha kho bhagavā rahogato paṭisallīno1 imaṃ dhammapariyāyaṃ abhāsi:
 
----------------
1. Paṭisallāno - machasaṃ
 
[BJT Page 116] [\x 116/]
 
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Ghāṇañca paṭicca gandhe ca ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇahāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Kāyañca paṭicca phoṭṭhabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
[PTS Page 075] [\q 75/] sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Jivhañca paṭicca rase ca jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Manañca paṭicca dhamme ca uppajjati mano viññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
 
Tena kho pana samayena aññataro bhikkhu bhagavato upassutiṃ1 ṭhito hoti. Addasā kho bhagavā taṃ bhikkhuṃ upassutiṃ ṭhitaṃ. Disvāna taṃ bhikkhuṃ etadavoca: assosi no tvaṃ bhikkhu imaṃ dhammapariyāyanti? Evambhanteti. Uggaṇhāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ. Pariyāpuṇāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ. Dhārehi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ. Atthasaṃhitoyaṃ bhikkhu dhammapariyāyo, ādibrahmacariyakoti.
 
1. 5. 6
 
Aññatara brāhmaṇasuttaṃ
 
46. Sāvatthiyaṃ-
 
Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:
 
Kinnu kho bho gotama, so karoti, so paṭisaṃvedayatī'ti? ''So karoti so paṭisaṃvedayatī''ti kho brāhmaṇa, ayameko anto.
 
[PTS Page 076] [\q 76/] kiṃ pana bho gotama, añño karoti, añño paṭisaṃvedayatī'ti? ''Añño karoti añño paṭisaṃvedayatī''ti kho brāhmaṇa, ayaṃ dutiyo anto.
 
----------------
1. Upassuti - machasaṃ, syā.
 
[BJT Page 118] [\x 118/]
 
Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti. ''Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayohoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṃ1 bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. 5. 7
 
Jāṇussoṇisuttaṃ
 
47. Sāvatthiyaṃ-
 
Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca:
 
Kinnu kho bho gotama sabbamatthī'ti? ''Sabbamatthī''ti kho brāhmaṇa ayameko anto.
 
Kiṃ pana bho gotama sabbaṃ natthī'ti? ''Sabbaṃ natthī'' ti kho brāhmaṇa ayaṃ dutiyo anto.
 
Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: ''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
Evaṃ vutte jāṇussoṇī brāhmaṇo bhagavantaṃ [PTS Page 077] [\q 77/] etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya , paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. 5. 8.
 
Lokāyatikasuttaṃ.
 
48. Sāvatthiyaṃ-
 
Atha kho lokāyatiko brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho lokāyatiko brāhmaṇo bhagavantaṃ etadavoca:
 
[BJT Page 120] [\x 120/]
 
Kinnu kho bho gotama, sabbamatthī'ti? 'Sabbamatthī''ti kho brāhmaṇa jeṭṭhametaṃ lokāyataṃ.
 
Kiṃ pana bho gotama, sabbaṃ natthiti? Sabbaṃ natthi'ti kho brāhmaṇa dutiyametaṃ lokāyataṃ.
 
Kinnu kho bho gotama, sabbamekattanti? 'Sabbamekattanti' kho brāhmaṇa tatiyametaṃ lokāyataṃ.
 
Kiṃ pana bho gotama, sabbaṃ puthuttanti? 'Sabbaṃ puthuttanti' kho brāhmaṇa catutthametaṃ lokāyataṃ.
 
Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: ''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
Evaṃ vutte lokāyatiko brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. 5. 9
 
Paṭhama ariyasāvakasuttaṃ
 
49. Sāvatthiyaṃ-
 
[PTS Page 078] [\q 78/] na bhikkhave sutavato ariyasāvakassa evaṃ hoti: ''kinnu kho kismiṃ sati kiṃ hoti, kissuppādā kiṃ uppajjati, (kismiṃ sati saṅkhārā honti, kismiṃ sati viññāṇaṃ hoti, kismiṃ sati nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti,) * kismiṃ sati phasso hoti, kismiṃ sati vedanā hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti, kismiṃ sati bhavo hoti, kismiṃ sati jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī''ti,
 
Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati viññāṇaṃ hoti.) * Viññāṇe sati nāmarūpaṃ hoti. Nāmarūpe sati saḷāyatanaṃ hoti. Saḷāyatane sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṃ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaṃ hotī''ti so evaṃ pajānāti: ''evaṃ ayaṃ loko samudayatī''ti.
 
----------------
*(-) Imehi saṅketehi antarita pāṭhā syāmapotthake ca likhitasīhalapotthakesu ca na dissante.
 
[BJT Page 122] [\x 122/]
 
Na bhikkhave, sutavato ariyasāvakassa evaṃ hoti: ''kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa nirodhā kiṃ nirujjhati, kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti, kismiṃ asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti, kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti, kismiṃ asati upādānaṃ na hoti, kismiṃ asati bhavo na hoti, kismiṃ asati jāti na hoti, kismiṃ asati jarāmaraṇaṃ na hotī''ti.
 
Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati. Avijjāya asati saṅkhārā na honti. Saṅkhāresu asati viññāṇaṃ na hoti. Viññāṇe asati nāmarūpaṃ na hoti. Nāmarūpe asati saḷāyatanaṃ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaṃ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti. So evaṃ pajānāti ''evaṃ ayaṃ loko nirujjhatī''ti.
 
[PTS Page 079] [\q 79/] yato kho bhikkhave, ariyasāvako evaṃ lokassa samudayaṃ ca atthaṅgamaṃ ca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.
 
1. 5. 10
 
Dutiya ariyasāvakasuttaṃ
 
50. Sāvatthiyaṃ-
 
Na bhikkhave sutavato ariyasāvakassa evaṃ hoti: ''kinnu kho kismiṃ sati kiṃ hoti. Kissuppādā kiṃ uppajjati, kismiṃ sati saṅkhārā honti, kismiṃ sati viññāṇaṃ hoti, kismiṃ sati nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ sati phasso hoti, kismiṃ sati vedanā hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti, kismiṃ sati bhavo hoti, kismiṃ sati jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī''ti,
 
Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati viññāṇaṃ hoti.) * Viññāṇe sati nāmarūpaṃ hoti. Nāmarūpe sati saḷāyatanaṃ hoti. Saḷāyatane sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaṃ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaṃ hotī''ti so evaṃ pajānāti: ''evaṃ ayaṃ loko samudayatī''ti.
 
[BJT Page 124] [\x 124/]
 
Na bhikkhave, sutavato ariyasāvakassa evaṃ hoti: ''kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa nirodhā kiṃ nirujjhati, kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti, kismiṃ asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti, kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti, kismiṃ asati upādānaṃ na hoti, kismiṃ asati bhavo na hoti, kismiṃ asati jāti na hoti, kismiṃ asati jarāmaraṇaṃ na hotī''ti.
 
Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati. Avijjāya asati [PTS Page 080] [\q 80/] saṅkhārā na honti. Saṅkhāresu asati viññāṇaṃ na hoti. Viññāṇe asati nāmarūpaṃ na hoti. Nāmarūpe asati saḷāyatanaṃ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaṃ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti. So evaṃ pajānāti ''evamayaṃ loko nirujjhatī''ti.
 
Yato kho bhikkhave, ariyasāvako evaṃ lokassa samudayaṃ ca atthaṅgamaṃ ca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī'ti.
 
Gahapativaggo pañcamo.
 
Tassuddānaṃ:
 
Dve pañca verabhayā vuttā dukkhaṃ loko ca ñātikaṃ
Auññataraṃ jāṇussoṇi ca lokāyatikena aṭṭhamaṃ
Dve ariyasāvakā vuttā vaggo tena pavuccatī'ti.
 
[BJT Page 126] [\x 126/]
 
6. Dukkhavaggo
 
1. 6. 1
 
Parivīmaṃsanasuttaṃ
 
51. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho1 bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Kittāvatā nu kho bhikkhave bhikkhu parivīmaṃsamāno parivīmaṃseyya sabbaso sammā dukkhakkhayāyā'ti? ''Bhagavā mūlakā no bhante, dhammā. Bhagavaṃ nettikā, [PTS Page 081] [\q 81/] bhagavaṃ paṭisaraṇā. Sādhu vata bhante, bhagavantaṃ eva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī''ti.
 
Tena hi bhikkhave,2 suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmī'ti.
 
Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Imaṃ bhikkhave, bhikkhu parivīmaṃsamāno parivīmaṃsati: ''yaṃ kho idaṃ anekavidhaṃ. Nānappakārakaṃ3 dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ nu kho dukkhaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kiṃ pabhavaṃ. Kismiṃ sati jarāmaraṇaṃ hoti. Kismiṃ asati jarāmaraṇaṃ na hoti''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: ''yaṃ kho idaṃ anekavidhaṃ nānāppakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ, idaṃ kho dukkhaṃ jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātippabhavaṃ. Jātiyā sati jarāmaraṇaṃ hoti. Jātiyā asati jarāmaraṇaṃ na hotī''ti.
 
So jarāmaraṇañca pajānāti. Jarāmaraṇasamudayañca pajānāti. Jarāmaraṇanirodhañca pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti4 jarāmaraṇanirodhāya.
 
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''jātipanāyaṃ kinnidānā, kiṃ samudayā, kiñjātikā, kimpabhavā, kismiṃ sati jāti hoti, kismiṃ asati jāti na hotī''ti. *
 
---------------
 
1. 'Kho'iti natthi - [pts. 2.] Bhikkhave taṃ - [pts, 3.] Nānāppakāraṃ - sīmu. 4. 'Bhoti' iti sabbattha natthi. * Jākicāro ta dissate - [pts.]
 
[BJT Page 128] [\x 128/]
 
So parivimaṃsamāno evaṃ pajānāti: ''jāti bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavā. Bhave sati jāti hoti. Bhave asati jāti na hotī''ti.
 
So jātiṃ ca pajānāti. Jātisamudayaṃ ca pajānāti. Jātinirodhaṃ ca pajānāti. Yā ca jātinirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti1 jātinirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''bhavo panāyaṃ kinnidāno, kiṃsamudayo, kiñjātiko, kimpabhavo, kismiṃ sati bhavo hoti, kismiṃ asati bhavo na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: bhavo upādānanidāno. Upādānasamudayo, upādānajātiko, upādānapabhavo. Upādāne sati bhavo hoti. Upādāne asati bhavo na hotī'ti.
 
So bhavaṃ ca pajānāti. Bhavasamudayaṃ ca pajānāti. Bhavanirodhaṃ ca pajānāti. Yā ca bhavanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti bhavanirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: upādānaṃ panidaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati upādānaṃ hoti, kismiṃ asati upādānaṃ na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: upādānaṃ taṇhānidānaṃ. Taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāpabhavaṃ, taṇhā sati upādānaṃ hoti. Taṇhā asati upādānaṃ na hotī'ti.
 
So upādānaṃ ca pajānāti. Upādānasamudayaṃ ca pajānāti. Upādānanirodhaṃ ca pajānāti. Yā ca upādānanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti upādāna nirodhāya.
 
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''taṇhā panāyaṃ kinnidānā, kiṃ samudayā, kiñjātikā, kimpabhavā, kismiṃ sati taṇhā hoti, kismiṃ asati taṇhā na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: taṇhā vedanānidānā. Vedanāsamudayā, vedanājātikā, vedanāpabhavā. Vedanā sati taṇhā hoti. Vedanā asati taṇhā na hotī'ti.
 
So taṇhaṃ ca pajānāti. Taṇhāsamudayaṃ ca pajānāti. Taṇhānirodhaṃ ca pajānāti. Yā ca taṇhānirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti taṇhānirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''vedanā panāyaṃ kinnidānā, kiṃ samudayā, kiñjātikā, kimpabhavā, kismiṃ sati vedanā hoti, kismiṃ asati vedanā na hotī''ti.
So parivīmaṃsamāno evaṃ pajānāti: vedanā phassanidānā, phassasamudayā, phassajātikā, phassapabhavā. Phasse sati vedanā hoti. Phasse asati vedanā na hotī'ti.
So vedanaṃ ca pajānāti. Vedanāsamudayaṃ ca pajānāti. Vedanānirodhaṃ ca pajānāti. Yā ca vedanānirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti vedanānirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati, ''phasso panāyaṃ kinnidāno, kiṃ samudayo, kiñjātiko, kimpabhavo, kismiṃ sati phasso hoti, kismiṃ asati phasso na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: phasso saḷāyatananidāno. Saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo, saḷāyatane sati phasso hoti. Saḷāyatane asati phasso na hotī'ti.
 
So phassaṃ ca pajānāti. Phassasamudayaṃ ca pajānāti. Phassanirodhaṃ ca pajānāti. Yā ca phassanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti phassanirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''saḷāyatanaṃ panidaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ asati saḷāyatanaṃ na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: saḷāyatanaṃ nāmarūpanidānaṃ, nāmarūpasamudayaṃ, nāmarūpajātikaṃ, nāmarūpapabhavaṃ. Nāmarūpe sati viññāṇo hoti. Nāmarūpe asati viññāṇo na hotīti.
 
So saḷāyatanaṃ ca pajānāti. Saḷāyatanasamudayaṃ ca pajānāti. Saḷāyatananirodhaṃ ca pajānāti. Yā ca saḷāyatananirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti saḷāyatananirodhāya.
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''nāmarūpaṃ panidaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati nāmarūpaṃ hoti, kismiṃ asati nāmarūpaṃ na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: nāmarūpaṃ viññāṇanidānaṃ. Viññāṇasamudayaṃ, viññāṇajātikaṃ, viññāṇapabhavaṃ. Viññāṇe sati nāmarūpe hoti. Viññāṇe asati nāmarūpe na hotī'ti.
 
So nāmarūpaṃ ca pajānāti. Nāmarūsamudayaṃ ca pajānāti. Nāmarūpanirodhaṃ ca pajānāti. Yā ca nāmarūpanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti nāmarūpanirodhāya.
 
Athāparaṃ parivīmaṃsamāno parivīmaṃsati: ''viññāṇaṃ panidaṃ kinnidānaṃ, kiṃ samudayaṃ, kiñjātikaṃ, kimpabhavaṃ, kismiṃ sati viññāṇaṃ hoti, kismiṃ asati viññāṇaṃ na hotī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: viññāṇaṃ saṅkhāranidānaṃ. Saṅkhārasamudayaṃ, saṅkhārajātikaṃ, saṅkhārapabhavaṃ. Saṅkhāre sati viññāṇe hoti. Saṅkhāre asati viññāṇe na hotī'ti.
 
So viññāṇaṃ ca pajānāti. Viññāṇasamudayaṃ ca pajānāti. Viññāṇanirodhaṃ ca pajānāti. Yā ca viññāṇanirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti viññāṇanirodhāya.
So parivīmaṃsamāno parivīmaṃsati: ''saṅkhārā panime kinnidānā, kiṃ samudayā, kiñjātikā, kimpabhavā, kismiṃ sati saṅkhārā honti, kismiṃ asati saṅkhārā na hontī''ti.
 
So parivīmaṃsamāno evaṃ pajānāti: ''saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā. [PTS Page 082] [\q 82/] avijjāya sati saṅkhārā honti. Avijjāya asati saṅkhārā na hontī'ti.
 
So saṅkhāre ca pajānāti. Saṅkhārasamudayaṃ ca pajānāti. Saṅkhāranirodhaṃ ca pajānāti. Yā ca saṅkhāranirodhasāruppagāminī paṭipadā, taṃ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.
 
Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti saṅkhāranirodhāya.
 
-------------------
1. 'Hoti' iti natthi - machasaṃ, syā, [pts.] Sī
 
[BJT Page 130] [\x 130/]
 
Avijjāgatoyaṃ bhikkhave, purisapuggalo puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññopagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkharoti, apuññopagaṃ hoti viññāṇaṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇaṃ.
Yato kho bhikkhave, bhikkhuno avijjā pahīṇā hoti vijjā uppannā, so avijjāvirāgā vijjūppādā neva puññābhisaṅkhāraṃ abhisaṅkharoti. Na apuññābhisaṅkhāraṃ abhisaṅkharoti. Na āneñjābhisaṅkhāraṃ abhisaṅkharoti anabhisaṅkharonto anabhisañcetayanto na kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaṃ yeva1 parinibbāyati. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattayā'ti pajānāti.
 
So sukhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3 pajānāti. Dukkhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3 pajānāti. Adukkhamasukhaṃ ce vedanaṃ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti pajānāti.
So sukhaṃ ce vedanaṃ vediyati, visaññutto naṃ4 vedanaṃ vediyati. Dukkhaṃ ce vedanaṃ vediyati, visaññutto naṃ vedanaṃ vediyati. Adukkhamasukhaṃ ce vedanaṃ vediyati, visaññutto naṃ vedanaṃ vediyati.
 
[PTS Page 083] [\q 83/] so kāyapariyantikaṃ vedanaṃ vedayamāno5 kāyapariyantikaṃ vedanaṃ vedayāmī'ti6 pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmī'ti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sīti bhavissanti. Sarīrāni avasissantī'ti pajānāti.
 
Seyyathāpi bhikkhave, puriso kumbhakārapākā uṇhaṃ kumbhaṃ uddharitvā same bhūmibhāge pativiseyya,7 tatra yāyaṃ usmā sā tattheva vūpasameyya. Kapallāni avasisseyyuṃ. Evameva kho bhikkhave bhikkhu kāyapariyantikaṃ vedanaṃ vediyamāno (kāyapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti) jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sīti bhavissanti, sarīrāni avasissantī'ti pajānāti.
 
------------------
 
Saḷāyatananirodhasāruppagāminī na ajjhositā-sīmu. 3. Na abhinanditā-sīmu. 4. Visaṃyutto taṃ-sīmu. 5. Vediyamāno-sīmu, [pts, 6.] Vediyāmi-sīmu,
7. Paṭisisseyya-machasaṃ, patiṭṭhapeyya-syā, [pts]
 
[BJT Page 132] [\x 132/]
 
Taṃ kiṃ maññatha bhikkhave, api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyya, apuññābhisaṅkhāraṃ vā abhisaṅkhareyya, āneñjābhisaṅkhāraṃ vā abhisaṅkhareyyā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana saṅkhāresu asati saṅkhāranirodhā api nu kho viññāṇaṃ paññāyethā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana viññāṇe asati viññāṇanirodhā api nu kho nāmarūpaṃ paññāyethā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana nāmarūpe asati nāmarūpanirodhā api nu kho saḷāyatanaṃ paññāyethā'ti?
 
'No hetaṃ bhante'
 
'Sabbaso vā pana saḷāyatane asati saḷāyatananirodhā api nu kho phasso paññāyethā'ti?
 
'No hetaṃ bhante'
 
[PTS Page 084] [\q 84/] sabbaso vā pana phasse asati phassanirodhā api nu kho vedanā paññāyethā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā'ti?
'No hetaṃ bhante'
 
Sabbaso vā pana taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethā'ti?
'No hetaṃ bhante'
 
Sabbaso vā pana upādāne asati upādānanirodhā api nu kho bhavo paññāyethā'ti?
'No hetaṃ bhante'
 
Sabbaso vā pana bhave asati bhavanirodhā api nu kho jāti paññāyethā'ti?
 
'No hetaṃ bhante'
 
Sabbaso vā pana jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā'ti?
'No hetaṃ bhante'
 
Sādhu sādhu kho1 bhikkhave, evamevetaṃ2 bhikkhave, netaṃ aññathā saddahatha evamevetaṃ3 bhikkhave, adhimuccatha. Nikkaṅkhā ettha hotha nibbicikicchā. Esevanto dukkhassāti.
 
--------------
1. ''Kho' iti natthi-machasaṃ, syā, [pts. 2.] Evametaṃ-machasaṃ.
3. Saddahatha me taṃ-machasaṃ, [pts.] Saddahatha evametaṃ-syā.
 
[BJT Page 134] [\x 134/]
 
1. 6. 2.
 
Upādānasuttaṃ
 
52. Sāvatthiyaṃ-
 
Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ [PTS Page 085] [\q 85/] vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahāaggikkhandho jaleyya1, tatra puriso kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, evaṃ2 hi so bhikkhave mahā aggikkhandho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya.
 
Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Seyyathāpi bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahā aggikkhandho jaleyya, tatra puriso na kālena kālaṃ sukkhāni ceva tīṇāni pakkhipeyya. Na sukkhāni ca gomayāni pakkhipeyya, na sukkhāni ca kaṭṭhāni pakkhipeyya, evaṃ hi so bhikkhave mahā aggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.
 
Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 3
 
Saññojanasuttaṃ
 
53. [PTS Page 086] [\q 86/] sāvatthiyaṃ-
 
Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
--------------------
1. Jāleyya - [pts. 2.] Evañhi - syā, [pts.]
 
[BJT Page 136] [\x 136/]
 
Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso kālena kālaṃ telaṃ āsiñceyya,1 vaṭṭiṃ upasaṃhareyya,2 evaṃ hi so bhikkhave telappadīpo tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ jaleyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino vihirato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso na kālena kālaṃ telaṃ āsiñceyya, na vaṭṭiṃ ca3 upasaṃhareyya, evaṃ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodhā, jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 4
 
Dutiya saññojanasuttaṃ
 
54. [PTS Page 087] [\q 87/] sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso kālena kālaṃ telaṃ āsiñceyya, vaṭṭiṃ upasaṃhareyya, evaṃ hi so bhikkhave, telappadīpo tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ jaleyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, telaṃ ca paṭicca vaṭṭiṃ ca paṭicca telappadīpo jhāyeyya, tatra puriso na kālena kālaṃ telaṃ āsiñceyya, na vaṭṭiṃ ca upasaṃhareyya, evaṃ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā4 anāhāro nibbāyeyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodhā, jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
-----------------
1. Abhisiñceyya-sīmu. 2. Upahareyya-sīmu, sī1, 3. Ca, iti natthi-syā, machasaṃ 4. Anupāhārā-[pts.]
 
[BJT Page 138] [\x 138/]
 
1. 6. 5
 
Mahārukkhasuttaṃ
 
55. Sāvatthiyaṃ-
 
Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādāpaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
[PTS Page 088] [\q 88/] upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā1 palikhaṇeyya2 palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi.3 So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato4 āyatiṃ anuppādadhammo.
 
Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 6
 
Dutiya mahārukkhasuttaṃ
 
56. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
---------------
1. Mūlaṃ chinditvā-machasaṃ, mūlena chetvā-[pts. 2.] Paliṃ-[pts.]
3. Usīranāḷa-sīmu. 4. Anabhāvaṃkato-[pts,] sīmu. Machasaṃ, anabhāvaṃgato-syā.
 
[BJT Page 140] [\x 140/]
 
Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā [PTS Page 089] [\q 89/] upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 7
 
Taruṇarukkhasuttaṃ
 
57. Sāvatthiyaṃ-
 
Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kovalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, taruṇo rukkho, tassa puriso kālena kālaṃ mūlāni palisattheyya.1 Kālena kālaṃ paṃsuṃ dadeyya. Kālena kālaṃ udakaṃ dadeyya. Evaṃ hi so bhikkhave taruṇo rukkho tadāhāro tadupādāno vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
 
Evameva kho bhikkhave:, saññojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
[PTS Page 090] [\q 90/] seyyathāpi bhikkhave, taruṇo rukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave taruṇorukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
-------------------
1. Palimajjeyya-machasaṃ, palisajjeyya-syā, [pts.] Palisanteyya-sī 1 sī mu.
 
[BJT Page 142] [\x 142/]
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 8
 
Nāmarūpasuttaṃ
 
58. Sāvatthiyaṃ-
 
Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā [PTS Page 091] [\q 91/] saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave, mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 9
 
Viññāṇasuttaṃ
 
59. Sāvatthiyaṃ-
 
Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
[BJT Page 144] [\x 144/]
 
Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
1. 6. 10
 
Nidāna (paṭiccasamuppāda) suttaṃ
 
60. [PTS Page 092] [\q 92/] ekaṃ samayaṃ bhagavā kurūsu viharati kammāssadammaṃ2 nāma kurūnaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhūtaṃ bhante. Yāca gambhīro cāyaṃ bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī'ti.
Mā hevaṃ ānanda, mā hevaṃ ānanda, gambhīro cāyaṃ ānanda, paṭiccasamuppādo gambhirāvabhāso ca etassa ānanda, dhammassa aññāṇā ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā guḷāguṇṭhika3 jātā muñjababbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
 
Upādānīyesu ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Seyyathāpi ānanda, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṃgamāni. Sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evaṃ hi so ānanda, mahārukkho tadāhāro tadūpādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya.
 
Evameva kho ānanda, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā [PTS Page 093] [\q 93/] upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Upādānīyesu ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
----------------
1. Viññāṇassa nirodhā-machasaṃ, [pts. 2.] Kammāsadhammaṃ machasaṃ, kammāsadammaṃ, syā, [pts 3.] Kulagaṇṭhika-machasaṃ, guḷīguṇṭhika-syā, gulikandhika - [pts]
 
[BJT Page 146] [\x 146/]
 
Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Evameva kho ānanda, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Dukkhavaggo chaṭṭho.
 
Tatruddānaṃ:
 
Parivīmaṃsanupādānaṃ dve ca saññojanāni ca
Mahārukkhena dve vuttā taruṇena ca sattamaṃ
Nāmarūpañca viññāṇaṃ nidānena ca te dasāti.
 
[BJT Page 148] [\x 148/]
 
7. Mahāvaggo
 
1. 7. 1
 
Assutavantusuttaṃ
 
61. [PTS Page 094] [\q 94/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Assutavā bhikkhave, puthujjano imasmiṃ cātummahābhūtikasmiṃ1 kāyasmiṃ nibbindeyya'pi virajjeyya'pi vimucceyya'pi. Taṃ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa kāyassa ācayo'pi apacayo'pi ādānampi nikkhepanampi.2 Tasmā tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.
 
Yaṃ ca kho etaṃ bhikkhave, vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattaṃ hetaṃ bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ etaṃ mama esohamasmi eso me attāti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ.
 
Varaṃ bhikkhave, assutavā puthujjano imaṃ cātummahābhūtikaṃ kāyaṃ attato upagaccheyya, natveva cittaṃ. Taṃ kissa hetu: dissatāyaṃ bhikkhave, cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni kiṭṭhamāno, cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno, vīsati'pi vassāni tiṭṭhamāno, tiṃsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno [PTS Page 095] [\q 95/] bhīyyo'pi tiṭṭhamāno. Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi. Taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
 
Seyyathāpi bhikkhave, makkaṭo araññe pavane3 caramāno sākhaṃ gaṇhāti.4 Taṃ muñcitvā aññaṃ gaṇhāti: taṃ muñcitvā aññaṃ gaṇhāti: evameva kho bhikkhave yadidaṃ vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi. Taṃ rattiyā ca divasassa ca aññadeva uppajjati, aññaṃ nirujjhati.
 
----------------
1. Cātumahābhūtikasmiṃ-machasaṃ, [pts. 2.] Nikkhepampi-sīmu, sī2
3. Araññāpavane-sīmu, sī1, 2, araññe ca brahāvane - syā.
4. Gaṇhati - machasaṃ.
 
[BJT Page 150] [\x 150/]
 
Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso manasikaroti: iti imasmiṃ sati idaṃ hoti. Imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti. Imassa nirodhā idaṃ nirujjhati: yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ. Viññāṇapaccayā nāmarūpaṃ. Nāmarūpapaccayā saḷāyatanaṃ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati. Saññāyapi nibbindati. Saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimittamiti ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ brahmacariyaṃ. 'Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.
 
1. 7. 2
 
Dutiya assutavantusuttaṃ
 
62. Sāvatthiyaṃ-
 
Assutavā bhikkhave, puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi. Taṃ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa kāyassa ācayo'pi apacayo'pi ādānampi [PTS Page 096] [\q 96/] nikkhepanampi. Tasmā tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.
 
Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi. Tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu: dīgharattaṃ hetaṃ bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ''etaṃ mama esohamasmi eso me attā''ti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ.
 
Varaṃ1 bhikkhave, assutavā puthujjano imaṃ cātummahābhūtikaṃ kāyaṃ attato upagaccheyya. Na tveva cittaṃ. Taṃ kissa hetu: dissatāyaṃ bhikkhave, cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni tiṭṭhamāno, cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno, vīsati'pi vassāni tiṭṭhamāno, tiṃsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno. Bhīyyo'pi tiṭṭhamāno, yañca kho etaṃ bhikkhave, vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati. Aññaṃ nirujjhati.
 
----------------
1. Varaṃpi - syā
 
[BJT Page 152] [\x 152/]
 
Tatra bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso manasikaroti: iti imasmiṃ sati idaṃ hoti: imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. Sukhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā. Tasseva sukha vedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati. Sā vūpasammati.1 Dukkhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati dukkhā vedanā2, tasseva dukkhavedanīyassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ [PTS Page 097] [\q 97/] phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā, tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati. Sā vūpasammati.
 
Seyyathāpi bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭasamodhānā3 usmā jāyati, tejo abhinibbattati. Tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā4 yā tajjā usmā sā nirujjhati. Sā vūpasammati. Evameva kho bhikkhave, sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā5, tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā. Sā nirujjhati. Sā vūpasammati. Dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, tasseva dukkhavedanīyassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati. Sā vūpasammati.
 
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako phasse'pi nibbindati. Vedanāya'pi nibbindati. Paññāya'pi nibbindati. Saṅkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyā'ti pajānāti.
 
1. 7. 3
 
Puttamaṃsasuttaṃ
 
63. Sāvatthiyaṃ-
 
[PTS Page 098] [\q 98/] cattāro me bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
 
----------------
1. Vūpasamati. Syā. 2. Dukkhavedanā-machasaṃ, [pts. 3.] Saṅghaṭasamodhānā-syā. 4. Nānākata vinibbhogā-syā, machasaṃ. 5. Sukhavedanā-machasaṃ, [pts.]
 
[BJT Page 154] [\x 154/]
 
Katañca bhikkhave, kabalīkāro āhāro daṭṭhabbo? Seyyathāpi bhikkhave, dve jayampatikā1 parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ, tesamassa ekaputtako piyo manāpo. Atha kho tesaṃ bhikkhave, dvinnaṃ jayampatikānaṃ kantāragatānaṃ yā parittā sambalamattā, sā parikkhayaṃ pariyādānaṃ gaccheyya. Siyā ca tesaṃ kantarāvaseso anittiṇṇo.2 * Atha kho tesaṃ bhikkhave, dvinnaṃ jayampatikānaṃ evamassa: amhākaṃ kho yā parittā sambalamattā, sā parikkhīṇā pariyādinnā. Atthi cāyaṃ kantārāvaseso anattiṇṇo. Yannūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā dvepimaṃ3 kantārāvasesaṃ nitthareyyāma, mā sabbeva tayo vinassimhā'ti. Atha kho te bhikkhave, dve jayampatikā taṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ naṃ4 kantārāvasesaṃ nitthareyyuṃ. Te puttamaṃsāni ceva khādeyyuṃ, ure ca patipiṃseyyuṃ.5 'Kahaṃ ekaputtaka, kahaṃ ekaputtakā'ti.
 
Taṃ kiṃ maññatha bhikkhave, api nu te davāya vā āhāraṃ āhareyyuṃ,6 madāya vā āhāraṃ āhareyyuṃ,6 [PTS Page 099] [\q 99/] maṇḍanāya vā āhāraṃ āhareyyuṃ,6 vibhūsanāya vā āhāraṃ āhareyyuṃ. No hetambhante. Nanu te bhikkhave, yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhareyyunti? Evambhante. Evameva khvāhaṃ bhikkhave, kabalīkāro āhāro daṭṭhabbo'ti vadāmi.
 
Kabalīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññato hoti. Pañcakāmaguṇike rāge pariññate natthi taṃ saññojanaṃ, yena saññojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyya.
 
Kathañca bhikkhave, phassāhāro daṭṭhabbo? Seyyathāpi bhikkhave, gāvī niccammā kuḍḍañce nissāya tiṭṭheyya, ye kuḍḍanissītā pāṇā te naṃ khādeyyuṃ. Rukkhañce nissāya tiṭṭheyya, ye rukkhanissitā pāṇā te naṃ khādeyyuṃ. Udakañce nissāya tiṭṭheyya, ye udakanissitā pāṇā te naṃ khādeyyuṃ. Ākāsañce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā te naṃ khādeyyuṃ. Yaññadeva hi sā bhikkhave, gāvī niccammā nissāya tiṭṭheyya, ye tannissitā tannissitā pāṇā7 te naṃ khādeyyuṃ. Evameva khvāhaṃ bhikkhave phassāhāro daṭṭhabbo'ti vadāmi.
 
Phasse bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttariṃ8 karaṇīyanti vadāmi.
 
------------------
1. Jāyapatikā-syā 2. Anatiṇṇo-machasaṃ, anitiṇṇo-[pts]
3. Dvepi taṃ-syā 4. Evaṃ taṃ-machasaṃ, [pts. 5.] Paṭipiṃseyyuṃ-machasaṃ
6. Āhāreyuṃ-machasaṃ. 7. Ye tannissitā pāṇā-machasaṃ. 8. Uttari machasaṃ-syā.
 
[BJT Page 156] [\x 156/]
 
Kathañca bhikkhave, manosaññetanāhāro daṭṭhabbo? Seyyathāpi bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo.1 Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ. Atha kho bhikkhave, tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi. [PTS Page 100] [\q 100/] taṃ kissa hetu: viditaṃ hi2 bhikkhave, tassa purisassa hoti: imañcāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchāmi, maraṇamattaṃ vā dukkhanti. Evameva khvāhaṃ bhikkhave, manosañcetanāhāro daṭṭhabbo'ti vadāmi.
 
Manosañcetanāya bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmi.
 
Katañca bhikkhave, viññāṇāhāro daṭṭhabbo? Seyyathāpi bhikkhave, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ, ayaṃ te deva, coro āgucārī, imassa yaṃ icchasi naṃ daṇḍaṃ paṇehī'ti. Tamenaṃ rājā evaṃ vadeyya: gacchatha, bho, imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathā'ti. Tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. Atha rājā majjhantikaṃ samayaṃ evaṃ vadeyya: ambho, kathaṃ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaṃ rājā evaṃ vadeyya: gacchatha bho, taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathā'ti. Tamenaṃ majjhantikasamayaṃ sattisatena haneyyuṃ. Atha rājā sāyanhasamayaṃ evaṃ vadeyya: ambho, kathaṃ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaṃ rājā evaṃ vadeyya: gacchatha bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā'ti. Tamenaṃ sāyanhasamayaṃ sattisatena haneyyuṃ. Taṃ kiṃ maññatha bhikkhave, api nu so puriso divasaṃ tīhi sattisatehi haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayethā'ti.3 Ekissāpi bhikkhave, sattiyā haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha. Ko pana vādo tīhi sattisatehi haññamāno'ti. Evameva khvāhaṃ bhikkhave, viññāṇāhāro daṭṭhabbo'ti vadāmi.
 
Viññāṇe bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti. Nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmī'ti.
 
---------------
1. Dukkhappaṭikūlo - machasaṃ. 2. Evaṃ hi - machasaṃ, [pts]
3. Paṭisaṃvediyetha - sīmu, machasaṃ, [pts.] Sī 1, 2
 
[BJT Page 158] [\x 158/]
 
1. 7. 4
 
Atthirāgasuttaṃ
 
64. [PTS Page 101] [\q 101/] sāvatthiyaṃ-
 
Cattārome bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabalīkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya.
 
Kabalīkāre ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbavābhinibbanti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmi.
 
Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ saupāyāsanti vadāmi.
 
Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇa, yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi, yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Seyyathāpi bhikkhave, rajako vā cittakāro3 vā sati rajanāya vā lākhāya vā haḷiddiyā vā nīliyā vā mañjiṭṭhāya4 [PTS Page 102] [\q 102/] vā sumaṭṭhe vā5 phalake vā bhittiyā vā dussapaṭe 'vā itthirūpaṃ vā purisarūpaṃ vā abhinimmiṇeyya sabbaṅgapaccaṅgaṃ. Evameva kho bhikkhave, kabalīkāre ce āhāre atthi rāgo, atthi nandi, atthi taṇhā: patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokaṃ taṃ bhikkhave, sadaraṃ saupāyāsanti vadāmi.
 
-------------------
1. Kabaliṅkāro-sīmu, [pts. 2.] Sarajaṃ-sīmu, syā. 3. Cittakārako-machasaṃ syā. 4. Mañjeṭṭhe-sīmu. Mañjeṭṭhāya-[pts 5.] Suparimaṭṭhe vā-machasaṃ.
6. Dussapaṭṭe-machasaṃ, [pts]
[BJT Page 160] [\x 160/]
 
Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi. Yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇa, yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṃkhārānaṃ vuddhi, yattha atthi saṃkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti. Atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ bhikkhave sadaraṃ saupāyāsanti vadāmi.
 
Kabalīkāre ce bhikkhave āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
[PTS Page 103] [\q 103/] phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Seyyathāpi bhikkhave, kūṭāgāraṃ vā kūṭāgārasālā vā uttarāya vā dakkhiṇāya vā pācīnāya vā vātapānā1 suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante, bhittiyanti. Pacchimā ce bhikkhave, bhitti nāssa, kvāssa patiṭṭhitāti? Paṭhaviyaṃ bhante'ti paṭhavi ce bhikkhave, nāssa, kvāssa patiṭṭhitāti? Āpasmaṃ bhante'ti āpo ce bhikkhave, nāssa kvāssa, patiṭṭhitāti? Appatiṭṭhitā bhante'ti.
 
Evameva kho bhikkhave, kabalīkāre ce āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
------------------
1. Pācīnavātapānā - simu, syā.
 
[BJT Page 162] [\x 162/]
 
Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. [PTS Page 104] [\q 104/] yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ bhikkhave, adaraṃ anupāyāsanti vadāmi.
 
1. 7. 5
 
Nagarasuttaṃ
 
65. Sāvatthiyaṃ-
 
Pubbeva me1 bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaṃ2 vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca3. Atha ca panimassa dukkhassa nissaraṇaṃ na pajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā''ti. Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇanti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''jātiyā kho sati jarāmaraṇaṃ hoti. Jātipaccayā jarāmaraṇa''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati jāti hoti, kiṃ paccayā jātī'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''bhavo kho sati jātiyā hoti. Bhavapaccayā jātī''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati bhavo hoti, kiṃ paccayā bhavo'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''upādāne kho sati bhavo hoti. Upādānapaccayā bhavo''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati upādānaṃ hoti, kiṃ paccayā upādānanti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''taṇhā kho sati upādānaṃ hoti. Taṇhāpaccayā upādāna''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati taṇhā hoti. Kiṃ paccayā taṇhā'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''vedanā kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati vedanā hoti. Kiṃ paccayā vedanā'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''phasse kho sati vedanā hoti. Phassapaccayā vedanā''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati phasso hoti. Kiṃ paccayā phasso'ti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati saḷāyatanaṃ hoti. Kiṃ paccayā saḷāyatananti. '' Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''nāmarūpe kho sati saḷāyatanaṃ hoti. Nāmarūpapaccayā saḷāyatana''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati nāmarūpaṃ hoti. Kiṃ paccayā nāmarūpa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayoḥ ''viññāṇe kho sati nāmarūpaṃ hoti. Viññāṇapaccayā nāmarūpa''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''kimhi nukho sati viññāṇaṃ hoti. Kimpaccayā viññāṇa''nti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati viññāṇaṃ hoti. Nāmarūpapaccayā viññāṇa''nti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''paccudāvattati kho idaṃ viññāṇaṃ, nāmarūpamhā na paraṃ4 gacchati. Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. [PTS Page 105] [\q 105/] evametassa kevalassa dukkhakkhandhassa samudayo hotī''ti.
 
------------------
1. Pubbe me - machasaṃ. 2. Kicchā - machasaṃ. 3. Uppajjati ca - sīmu. 4. Nāparaṃ - sīmu, [pts.]
 
[BJT Page 164] [\x 164/]
 
''Samudayo, samudayo''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati jarāmaraṇaṃ na hoti. Kissa nirodhā jarāmaraṇanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati jāti na hoti. Kissa nirodhā jātinirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''bhavo kho asati jāti na hoti, bhavanirodhā jātinirodho''ti.
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati bhavo na hoti. Kissa nirodhā bhavanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.
 
Tassa mayahaṃ bhikkhave, etadahosi: kimhi nu kho asati upādānaṃ na hoti. Kissa nirodhā upādānanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhā kho asati upādānaṃ na hoti. Taṇhānirodhā upādānanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati taṇhā na hoti. Kissa nirodhā taṇhānirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanā kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu asati vedanā na hoti. Kissa nirodhā vedanānirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati phasso na hoti. Kissa nirodhā phassanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati saḷāyatanaṃ na hoti. Kissa nirodhā saḷāyatananirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati nāmarūpaṃ na hoti. Kissa nirodhā nāmarūpanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaṃ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti
 
Tassa mayhaṃ bhikkhave, etadahosi: kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho''ti. Tassa mayhaṃ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati viññāṇaṃ na hoti, nāmarūpanirodhā viññāṇanirodho''ti.
 
Tassa mayhaṃ bhikkhave, etadahosi: ''adhigato kho myāyaṃ maggo bodhāya yadidaṃ nāmarūpanirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.
 
''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Seyyathāpi bhikkhave, puriso araññe pavane caramāno passeyya purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ. So tamanugaccheyya, tamanugacchanto passeyya purāṇaṃ nagaraṃ, purāṇaṃ rājadhāniṃ [PTS Page 106] [\q 106/] pubbakehi manussehi ajjhāvutthaṃ1 ārāmasampannaṃ vanasampannaṃ pokkharaṇisampannaṃ uddāpaṃ2 ramaṇīyaṃ. Atha kho so bhikkhave, puriso rañño vā rājamahāmattassa vā āroceyya: ''yagghe bhante, jāneyyāsi ahaṃ addasaṃ araññe pavane caramāno purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ. Tamanugacchiṃ. Tamanugacchanto addasaṃ purāṇaṃ nagaraṃ, purāṇaṃ rājadhāniṃ pubbakehi manussehi ajjhāvutthaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇisampannaṃ uddāpaṃ2 ramaṇīyaṃ. Tambhante, nagaraṃ māpehī'ti.
 
------------------
1. Ajjhāvuṭṭhaṃ - machasaṃ. 2. Uddāpavantaṃ - machasaṃ, syā, [pts,] sī1, 2.
 
[BJT Page 166] [\x 166/]
 
Atha kho bhikkhave, rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya, tadassa nagaraṃ aparena samayena iddhañce va phītañca bāhujaññaṃ1 ākiṇṇamanussaṃ vuddhiṃ vepullappattaṃ. Evameva khvāhaṃ bhikkhave, addasaṃ purāṇaṃ maggaṃ purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ.
 
Takamo ca so bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho so bhikkhave purāṇamaggo. Purāṇañjaso. Pubbakehi sammāsambuddhehi anuyāto.
 
Tamanugacchiṃ, tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ, jarāmaraṇa samudayaṃ abbhaññāsiṃ, jarāmaraṇanirodhaṃ abbhaññāsiṃ, jarāmaraṇanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto jātiṃ abbhaññāsiṃ, jātisamudayaṃ abbhaññāsiṃ, jātinirodhaṃ abbhaññāsiṃ, jātinirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto bhavaṃ abbhaññāsiṃ, bhavasamudayaṃ abbhaññāsiṃ, bhavanirodhaṃ abbhaññāsiṃ, bhavanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto, upādānaṃ abbhaññāsiṃ, upādānasamudayaṃ abbhaññāsiṃ, upādānanirodhaṃ abbhaññāsiṃ, upādānanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto taṇhaṃ abbhaññāsiṃ, taṇhāsamudayaṃ abbhaññāsiṃ, taṇhānirodhaṃ abbhaññāsiṃ, taṇhānirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto vedanāṃ abbhaññāsiṃ, vedanādasamudayaṃ abbhaññāsiṃ, vedanānirodhaṃ abbhaññāsiṃ, vedanānirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto phassaṃ abbhaññāsiṃ, phassasamudayaṃ abbhaññāsiṃ, phassanirodhaṃ abbhaññāsiṃ, phassanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto saḷāyatanaṃ abbhaññāsiṃ. Saḷāyatanasamudayaṃ abbhaññāsiṃ, saḷāyatananirodhaṃ abbhaññāsiṃ, saḷāyatananirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto nāmarūpaṃ abbhaññāsiṃ, nāmarūpasamudayaṃ abbhaññāsiṃ, nāmarūpanirodhaṃ abbhaññāsiṃ, nāmarūpanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminīpaṭipadaṃ aubbhaññāsiṃ. Tamanugacchiṃ, tamanugacchanto saṅkhāre abbhaññāsiṃ, saṅkhārasamudayaṃ abbhaññāsiṃ, saṅkhāranirodhaṃ abbhaññāsiṃ, saṅkhāranirodhagāminīpaṭipadaṃ abbhaññāsiṃ.
 
[PTS Page 107] [\q 107/] tadabhiññā ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Tayidaṃ bhikkhave, brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ1 puthubhūtaṃ yāvadeva manussehi suppakāsitanti.
 
1. 7. 6
 
Sammasanasuttaṃ*
 
66. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sammasatha no tumhe bhikkhave, antarā sammasananti?2 Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ahaṃ kho bhante, sammasāmi antarā sammasananti. Yathā kathaṃ pana tvaṃ bhikkhu, sammasasi antarā sammasananti? Atha kho so bhikkhu vyākāsi. Yathā so bhikkhu vyākāsi, na so bhikkhu bhagavato cittaṃ ārādhesi.
 
------------------
1. Bahujanaṃ - [pts,] bahuññaṃ - syā.
* Sammasa suttaṃ - machasaṃ. 2. Antaraṃ sammasanti - machasaṃ, [pts.]
 
[BJT Page 168] [\x 168/]
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: ''etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā antarā sammasanaṃ bhāseyya, bhagavato sutvā bhikkhū dhāressantī''ti. Tenahānanda suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Idha bhikkhave, bhikkhu sammasamāno sammasati antarā sammasanaṃ. Yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ. Idaṃ nu kho1 dukkhaṃ kinnidānaṃ kiṃ samudayaṃ [PTS Page 108] [\q 108/] kiñjātikaṃ kimpabhavaṃ, kismiṃ sati jarāmaraṇaṃ hoti, kismiṃ asati jarāmaraṇaṃ na hotī'ti. So sammasamāno evaṃ pajānāti: yaṃ kho idaṃ anekavidhaṃ nānāppakārakaṃ dukkhaṃ loke uppajjati jarāmaraṇaṃ, idaṃ kho dukkhaṃ upadhinidānaṃ upadhisamudayaṃ upadhijātikaṃ upadhipabhavaṃ, upadhismiṃ sati jarāmaraṇaṃ hoti, upadhismiṃ asati jarāmaraṇaṃ na hotī'ti. So jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.
 
Athāparaṃ sammasamāno sammasati antarā sammasanaṃ. Upadhi panāyaṃ kinnidāno kiṃ samudayo kiñjātiko kimpabhavo, kismiṃ sati upadhi hoti, kismiṃ asati upadhi na hotī'ti. So sammasamāno evaṃ pajānāti, upadhi taṇhānidāno, taṇhāsamudayo, taṇhājātiko, taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī'ti. So upadhiñca pajānāti, upadhisamudayañca pajānāti, upadhinirodhañca pajānāti, yā ca upadhinirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaṃ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.
 
Athāparaṃ sammasamāno sammasati antarā sammasanaṃ, taṇhā panāyaṃ kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī'ti. So sammasamāno evaṃ pajānāti:2 yaṃ kho kiñci loke3 piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
 
---------------------
1. Idaṃ kho - machasaṃ, [pts. 2.] Jānāti - machasaṃ, syā.
3. Yaṃ kho loke - machasaṃ, syā.
 
[BJT Page 170] [\x 170/]
 
Sotaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā [PTS Page 109 [\q 109/] PART MISSING] nivisati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
 
Ye hi ke ci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato addakkhuṃ, sukhato addakkhuṃ, attato addakkhuṃ, ārogyato addakkhuṃ, khemato addakkhuṃ, te taṇhaṃ vaḍḍhesuṃ. Ye taṇhaṃ vaḍḍhesuṃ, te upadhiṃ vaḍḍhesuṃ. Ye upadhiṃ vaḍḍhesuṃ, te dukkhaṃ vaḍḍhesuṃ. Ye dukkhaṃ vaḍḍhesuṃ, te na parimucciṃsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimucciṃsu dukkhasmā'ti vadāmi.
 
Yepi hi ke ci1 bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato dakkhinti2, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti, khemato dakkhinti, te taṇhaṃ vaḍḍhessanti.3 Ye taṇhaṃ vaḍḍhessanti, te dukkhaṃ vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.
 
Yepi hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te taṇhaṃ vaḍḍhenti, ye taṇhaṃ vaḍḍhenti, te upadhiṃ vaḍḍhenti. Ye upadhiṃ vaḍḍhenti, te dukkhaṃ vaḍḍhenti. Ye dukkhaṃ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.
1 [PTS Page 110] [\q 110/] seyyathāpi bhikkhave, āpānīyakaṃso4 vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya ghammāhitatto ghammapareto kilanto tasito pipāsito. Tamenaṃ evaṃ vadeyyuṃ: ''ayaṃ te ambho purisa, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, sace ākaṅkhasi piva.5 Pivato hi kho taṃ chādissati9 vaṇṇenapi gandhenapi rasenapi. Pītvā7 ca pana tatonidānaṃ maraṇaṃ vā nigacchasi, maraṇamattaṃ vā dukkha''nti. So taṃ pānīyakaṃsaṃ sahasā apaṭisaṅkhā piveyya, na paṭinissajjeyya so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ.
 
-------------------
1. Ye hi ke ci-sīmu. 2. Dakkhissanti-machaṃ syā. 3. Vaḍḍhassanti-machasaṃ
4. Āpānīyakaṃso-syā, [pts 5.] Pivasi-sīmu, pibeyyāsi-sī2.
6. Chādessati, sīmu, machasaṃ. 7. Pivitvā-sīmu. Machasaṃ, syā, sī2.
 
[BJT Page 172] [\x 172/]
 
Evameva kho bhikkhave, ye hi ke ci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato addakkhuṃ, sukhato addakkhuṃ, attato addakkhuṃ, ārogyato addakkhuṃ, khemato addakkhuṃ. Te taṇhaṃ vaḍḍheyyuṃ. Ye taṇhaṃ vaḍḍhesuṃ, te upadhiṃ vaḍḍhesuṃ. Ye upadhiṃ vaḍḍhesuṃ, te dukkhaṃ vaḍḍhesuṃ. Ye dukkhaṃ vaḍḍhesuṃ. Te na parimucciṃsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimucciṃsu dukkhasmā'ti vadāmi.
Ye hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato dakkhinti, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti, khemato dakkhinti, te taṇhaṃ vaḍḍhessanti. Ye taṇhaṃ vaḍḍhessanti, te dukkhaṃ vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.
 
Ye hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te taṇhaṃ vaḍḍhenti, ye taṇhaṃ vaḍḍhenti, te upadhiṃ vaḍḍhenti. Ye upadhiṃ vaḍḍhenti, te dukkhaṃ vaḍḍhenti. Ye dukkhaṃ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.
 
Ye ca kho ke ci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato addakkhuṃ, dukkhato addakkhuṃ, anattato addakkhuṃ, rogato addakkhuṃ, bhayato addakkhuṃ. Te taṇhaṃ pajahiṃsu. Ye taṇhaṃ pajahiṃsu, te upadhiṃ pajahiṃsu. Ye upadhiṃ pajahiṃsu, te dukkhaṃ pajahiṃsu. Ye dukkhaṃ pajahiṃsu, te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṃsu dukkhasmā'ti vadāmi.
 
Yepi hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā [PTS Page 111] [\q 111/] vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaṃ pajahissanti. Ye taṇhaṃ pajahissanti, te dukkhaṃ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti1 dukkhasmā'ti vadāmi.
 
Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loko piyarūpaṃ sātarūpaṃ, taṃ aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te taṇhaṃ pajahanti. Ye taṇhaṃ pajahanti, te upadhiṃ pajahanti. Ye upadhiṃ pajahanti, te dukkhaṃ pajahanti. Ye dukkhaṃ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.
 
-----------------
1. Parimuccanti - sīmu. Syā.
 
[BJT Page 174] [\x 174/]
 
Seyyathāpi bhikkhave, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito tamenaṃ evaṃ vadeyyuṃ: ''ayaṃ te ambho purisa, āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho sace ākaṅkhasi piva, pivato hi kho taṃ chādissati vaṇṇenapi gandhenapi rasenapi. Pītvā ca pana tatonidānaṃ maraṇaṃ vā nigacchasi, maraṇamattaṃ vā dukkha''nti. Atha kho bhikkhave, tassa purisassa evamassa: ''sakkā kho me ayaṃ surāpipāsitā pānīyena vā vinetuṃ, dadhimaṇḍakena vā vinetuṃ, matthaloṇikāya1 vā vinetuṃ, loṇasovīrakena vā vinetuṃ. Na tvevāhaṃ taṃ piveyyaṃ, yaṃ mama assa dīgharattaṃ ahitāya dukkhāyā''ti. So taṃ āpānīyakaṃsaṃ paṭisaṅkhā na piveyya, paṭinissajjeyya. So [PTS Page 112] [\q 112/] tatonidānaṃ na maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ.
 
Evameva kho bhikkhave, ye hi ke ci atītamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato addakkhuṃ, dukkhato addakkhuṃ, anattato addakkhuṃ, rogato addakkhuṃ, bhayato addakkhuṃ. Te taṇhā pajahiṃsu. Ye taṇhā pajahiṃsu. Te upadhiṃ pajahiṃsu. Ye upadhiṃ pajahiṃsu. Te dukkhaṃ pajahiṃsu. Ye dukkhaṃ pajahiṃsu, te parimucciṃsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciṃsu dukkhasmā'ti vadāmi.
 
Yepi hi ke ci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaṃ pajahissanti. Ye taṇhaṃ pajahissanti, te dukkhaṃ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti dukkhasmā'ti vadāmi.
 
Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaṃ loke piyarūpaṃ sātarūpaṃ, taṃ aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te taṇhaṃ pajahanti. Ye taṇhaṃ pajahanti, te upadhiṃ pajahanti. Ye upadhiṃ pajahanti, te dukkhaṃ pajahanti. Ye dukkhaṃ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.
 
-----------------
Bhaṭṭhaloṇikāya - machasaṃ, maṭṭhaloṇikāya - syā, [pts.]
 
[BJT Page 176] [\x 176/]
 
1. 7. 7
Naḷakalāpasuttaṃ
 
67. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā sāriputto tenupasaṃkami. Upasaṃkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
 
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: ''kinnu kho āvuso sāriputta, sayaṃkataṃ jarāmaraṇaṃ, parakataṃ1 jarāmaraṇaṃ, [PTS Page 113] [\q 113/] sayaṃkatañca parakatañca jarāmaraṇaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ jarāmaraṇa''nti?
 
Na kho āvuso koṭṭhita, sayaṃkataṃ jarāmaraṇaṃ. Na parakataṃ jarāmaraṇaṃ. Na sayaṃkatañca parakatañca jarāmaraṇaṃ. Nāpi asayaṃkāraṃ. Aparaṃkāraṃ adhicca samuppannaṃ jarāmaraṇaṃ. Api ca jātipaccayā jarāmaraṇanti.
 
Kinnu kho āvuso sāriputta, sayaṃkatā jāti, parakatā1 jāti, sayaṃkatā ca parakatā ca jāti, udāhu asayaṃkārā2 aparaṃkārā2 adhiccasamuppannā jātī'ti?
 
Na kho āvuso koṭṭhita, sayaṃkatā jāti. Na parakatā jāti, na sayaṃkatā ca parakatā ca jāti. Nāpi asayaṃkārā2 aparaṃkārā2 adhiccasamuppannā jāti. Api ca bhavapaccayā jātī'ti.
 
Kinnu kho āvuso sāriputta, sayaṃkato bhavo, parakato bhavo, sayaṃkato ca parakato ca bhavo, udāhu asayaṃkāro aparaṃkāro adhiccasamuppanno bhavo'ti?
 
Na kho āvuso koṭṭhita, sayaṃkato bhavo na parakato bhavo. Na sayaṃkato ca parakato ca bhavo. Nāpi asayaṃkāro aparaṃkāro adhiccasamuppanno bhavo api ca upādānapaccayā bhavo'ti.
 
-------------------
1. Paraṃkataṃ - machasaṃ, [pts. 2.] Kāraṃ - syā.
 
[BJT Page 178] [\x 178/]
 
Kinnu kho āvuso sāriputta, sayaṃkataṃ upādānaṃ, parakataṃ upādānaṃ, sayakatañca parakatañca upādānaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpanti?
 
Na kho āvuso koṭṭhita, sayaṃkataṃ upādānaṃ. Parakataṃ upādānaṃ. Na parakataṃ upādānaṃ. Na sayaṃkatañca parakatañca upādānaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ upādānaṃ. Api ca taṇhāpaccayā upādānanti.
 
Kinnu kho āvuso sāriputta, sayaṃkatā taṇhā, parakatā taṇhā, sayaṃkatā ca parakatā ca taṇhā, udāhu asayaṃkārā aparaṃkārā adhiccasamuppannā taṇhā'ti?
 
Na kho āvuso koṭṭhita, sayaṃkatā taṇhā, na parakatā taṇhā, na sayaṃkatā ca parakatā ca taṇhā. Nāpi asayaṃkārā aparaṃkārā adhiccasamuppannā taṇhā. Api ca vedanāpaccayā taṇhā'ti.
 
Kinnu kho āvuso sāriputta, sayaṃkatā vedanā, parakatā vedanā, sayaṃkatā ca parakatā ca vedanā, udāhu asayaṃkārā aparaṃkārā adhiccasamuppannā vedanā'ti.
 
Na kho āvuso koṭṭhita, sayaṃkatā vedanā, na parakatā vedanā, na sayaṃkatā ca parakatā ca vedanā. Nāpi asayaṃkārā aparaṃkārā adhiccasamuppannā vedanā. Api ca phassapaccayā vedanā'ti.
 
Kinnu kho āvuso sāriputta, sayaṃkato phasso, parakato phasso, sayaṃkato ca parakato ca phasso. Udāhu asayaṃkāro aparaṃkāro adhiccasamuppano phasso'ti.
 
Na kho āvuso koṭṭhita, sayaṃkato phasso, na parakato phasso, na sayaṃkato ca parakato ca phasso. Nāpi asayaṃkāro aparaṃkāro adhiccasamuppanno phasso. Api ca saḷāyatanapaccayā phasso'ti.
 
Kinnu kho āvuso sāriputta, sayaṃkataṃ saḷāyatanaṃ, parakataṃ saḷāyatanaṃ, sayakatañca parakatañca saḷāyatanaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ saḷāyatananti?
 
Na kho āvuso koṭṭhita, sayaṃkataṃ saḷāyatanaṃ, na parakataṃ saḷāyatanaṃ, na sayaṃkataṃ ca parakataṃ ca saḷāyatanaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ saḷāyatanaṃ. Api ca nāmarūpapaccayā saḷāyatananti.
 
Kinnu kho āvuso sāriputta, sayaṃkataṃ nāmarūpaṃ, parakataṃ nāmarūpaṃ, sayaṃkatañca parakatañca nāmarūpaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpanti?
Na kho āvuso koṭṭhita, sayaṃkataṃ nāmarūpaṃ. Na parakataṃ nāmarūpaṃ. Na sayaṃkatañca parakatañca nāmarūpaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpaṃ. Api ca viññāṇapaccayā nāmarūpanti.
 
Kinnu kho āvuso sāriputta, sayaṃkataṃ viññāṇaṃ, parakataṃ viññāṇaṃ, sayaṃkatañca parakatañca viññāṇaṃ, udāhu asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇanti?
 
Na kho āvuso koṭṭhita, sayakataṃ viññāṇaṃ. Parakataṃ viññāṇaṃ, na sayaṃkatañca parakatañca viññāṇaṃ. Nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇaṃ. Api ca nāmarūpapaccayā viññāṇanti.
 
[PTS Page 114] [\q 114/]
Idāneva kho mayaṃ āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: ''na kho āvuso koṭṭhita, sayaṃkataṃ nāmarūpaṃ, na parakataṃ nāmarūpaṃ, na sayaṃkatañca parakatañca nāmarūpaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ nāmarūpaṃ. Api ca viññāṇapaccayā nāmarūpa''nti.
 
Idāneva pana mayaṃ āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: ''na kho āvuso koṭṭhita, sayaṃkataṃ viññāṇaṃ, na parakataṃ viññāṇaṃ, na sayaṃkatañca parakatañca viññāṇaṃ, nāpi asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ viññāṇaṃ. Api ca nāmarūpapaccayā viññāṇa''nti.
 
Yathā kathampanāvuso sāriputta, imassa bhāsitassa attho daṭṭhabbo'ti? Tena hāvuso upamaṃ te karissāmi. Upamāyapidhekacce1 viññū purisā bhāsitassa atthaṃ ājānanti.
 
------------------
 
1. Upamāyapi idhekacce - sīmu.
 
[BJT Page 180] [\x 180/]
 
Seyyathāpi āvuso, dve naḷakalāpiyo aññamaññaṃ nissāya tiṭṭheyyuṃ, evameva kho āvuso, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Tāsañce āvuso, naḷakalāpīnaṃ ekaṃ apakaḍḍheyya, ekā papateyya, aparañce apakaḍḍheyya, aparā papateyya. Evameva kho āvuso, nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
 
Acchariyaṃ āvuso sāriputta, abbhutaṃ āvuso sāriputta, yāva subhāsitañcidaṃ āyasmatā sāriputtena. Idaṃ ca pana mayaṃ āyasmato sāriputtassa subhāsitaṃ imehi chattiṃsāya vatthūhi anumodāma.
 
Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti [PTS Page 115] [\q 115/] alaṃ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Phassassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Saṅkhārānaṃ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Saṅkhārānaṃ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Saṅkhārānaṃ ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāya.
 
Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, 'dhammakathiko bhikkhū'ti alaṃ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaṃ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaṃ vacanāyāti.
 
1. 7. 8.
Kosambisuttaṃ.
 
68. Ekaṃ samayaṃ āyasmā ca mūsīlo āyasmā ca saviṭṭho1 āyasmā ca nārado āyasmā ca ānando kosambiyaṃ viharanti ghositārāme.
 
Atha kho āyasmā saviṭṭho āyasmantaṃ kho mūsīlaṃ etadavoca: ''aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato mūsilassa paccattameva ñāṇaṃ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi jātipaccayā jarāmaraṇa''nti.
 
---------------
1. Paviṭṭho - machasaṃ, syā.
 
[BJT Page 182] [\x 182/]
 
[PTS Page 116] [\q 116/] aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi bhavapaccayā jātī'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ upādānapaccayā bhavo'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi upādānapaccayā bhavo'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ taṇhāpaccayā upādānanti? Aññatreva āvuso saviṭṭha saddhāya aññatra ruciyā aññatra
Aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi taṇhāpaccayā upādānanti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ vedanāpaccayā taṇhā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi vedanāpaccayā taṇhā'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ phassapaccayā vedanā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi phassapaccayā vedanā'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ saḷāyatanapaccayā phasso'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi saḷāyatanapaccayā phasso'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ nāmarūpapaccayā saḷāyatananti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi nāmarūpapaccayā saḷāyatananti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ viññāṇapaccayā nāmarūpanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi viññāṇapaccayā nāmarūpanti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ saṅkhārapaccayā viññāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi saṅkhārapaccayā viññāṇanti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ avijjāpaccayā saṅkhārāti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi saṅkhārapaccayā viññāṇanti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ jātinirodhā jarāmaraṇanirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, jātinirodhā jarāmaraṇanirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, bhavanirodhā jātinirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ upādānanirodhā bhavanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, upādānanirodhā bhavanirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ taṇhānirodhā upādānanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, taṇhānirodhā upādānanirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ vedanānirodhā taṇhānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, vedanānirodhā taṇhānirodho'ti.
 
Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ phassanirodhā vedanānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, phassanirodhā vedanānirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ saḷāyatananirodhā phassanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, saḷāyatananirodhā phassanirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ nāmarūpanirodhā saḷāyatananirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, nāmarūpanirodhā saḷāyatananirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ viññāṇanirodhā nāmarūpanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, viññāṇanirodhā nāmarūpanirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ saṅkhāranirodhā viññāṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, saṅkhāranirodhā viññāṇanirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ avijjānirodhā saṅkhāranirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, avijjānirodhā saṅkhāranirodho'ti.
 
Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaṃ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
Ahametaṃ jānāmi, ahametaṃ passāmi, bhavanirodho nibbāṇanti. Tena hāyasmā mūsilo arahaṃ khīṇāsavo'ti. Evaṃ vutte āyasmā mūsilo tuṇhī ahosi.
 
[BJT Page 184] [\x 184/]
 
Autha kho āyasmā nārado āyasmantaṃ saviṭṭhaṃ etadavoca: sādhāvuso saviṭṭha, ahametaṃ pañhaṃ labheyyaṃ, mametaṃ1 pañhaṃ puccha. Ahaṃ te etaṃ pañhaṃ vyākarissāmī'ti. Labhatāyasmā2 nārado etaṃ pañhaṃ. Pucchāmahaṃ āyasmantaṃ nāradaṃ etaṃ paññaṃ. Byākarotu ca me āyasmā nārado etaṃ pañhaṃ.
 
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi jātipaccayā jarāmaraṇanti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi bhavapaccayā jātī'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ avijjāpaccayā saṅkhārā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi, avijjāpaccayā saṅkhārā'ti.
 
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ jātinirodhā jarāmaraṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi jātinirodhā jarāmaraṇanirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi bhavanirodhā jātinirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ [PTS Page 117] [\q 117/] avijjānirodhā saṅkhāranirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi avijjānirodhā saṅkhāranirodhoti.
 
1. Mamevaṃ - syā. 2. Labhati āyasmā - syā.
 
[BJT Page 186] [\x 186/]
 
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi, ahametaṃ passāmi bhavanirodho nibbāṇanti.
 
Tena hāyasmā nārado arahaṃ khīṇāsavo'ti? [PTS Page 118] [\q 118/] bhavanirodho nibbāṇanti kho me āvuso, sammapaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo. Seyyathāpi āvuso, kantāramagge udapāno, tatra nevassa rajju na udakavārako. Atha puriso āgaccheyya ghammābhitatto sammapareto kilanto tasito pipāsito. So taṃ udapānaṃ olokeyya. Tassa udakanti hi kho ñāṇaṃ assa, na ca kāyena phusitvā vihareyya. Evameva kho āvuso, bhavanirodho nibbāṇanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo'ti. Evaṃ vutte āyasmā ānando āyasmantaṃ saviṭṭhaṃ etadavoca: evaṃvādī tvaṃ āvuso saviṭṭha, āyasmantaṃ nāradaṃ kiṃ vadesī'ti? Evaṃvādāhaṃ āvuso ānanda, āyasmantaṃ nāradaṃ na kiñci vadāmi aññatra kalyāṇā, aññatra kusalā'ti.
 
1. 7. 9
Upayantisuttaṃ
 
69. Sāvatthiyaṃ-
Mahāsamuddo bhikkhave, upayanto mahānadiyo upayāpeti mahānadiyo upayantiyo kunnadiyo upayāpenti. Kunnadiyo upayāpentiyo mahāsobbhe upayāpenti. Mahāsobbhā upayantā kussobbhe1 upayāpenti. Evameva kho bhikkhave, avijjā upayantī saṅkhāre upayāpeti. Saṅkhārā upayantā viññāṇaṃ upayāpenti. Viññāṇaṃ upayantaṃ nāmarūpaṃ upayāpeti. Nāmarūpaṃ upayantaṃ saḷāyatanaṃ upayāpeti. Saḷāyatanaṃ upayantaṃ phassaṃ upayāpeti. Phasso upayanto vedanaṃ upayāpeti. Vedanā upayantī taṇhaṃ upayāpeti. Taṇhā upayantī upādānaṃ upayāpeti. Upādānaṃ upayantaṃ [PTS Page 119] [\q 119/] bhavaṃ upayāpeti. Bhavo upayanto jātiṃ upayāpeti. Jāti upayanti jarāmaraṇaṃ upayāpeti.
 
Mahāsamuddo bhikkhave, apayanto mahānadiyo apayāpeti. Mahānadiyo apayantiyo kunnadiyo apayāpenti. Kunnadiyo apayantiyo mahāsobbhe apayāpenti. Mahāsobbhā apayantā kussobbhe apayāpenti. Evameva kho bhikkhave, avijjā apayantī saṅkhāre apayāpeti. Saṅkhārā apayantā viññāṇaṃ apayāpenti. Viññāṇaṃ apayantaṃ nāmarūpaṃ apayāpeti. Nāmarūpaṃ apayantaṃ saḷāyatanaṃ apayāpeti. Saḷāyatanaṃ apayantaṃ phassaṃ apayāpeti. Phasso apayanto vedanaṃ apayāpeti. Vedanā apayantī taṇhaṃ apayāpeti. Taṇhā apayantī upādānaṃ apayāpeti. Upādānaṃ apayantaṃ bhavaṃ apayāpeti. Bhavo apayanto jātiṃ apayāpeti. Jāti apayantī jarāmaraṇaṃ apayāpetī'ti.
 
1. Kusobbhe - machasaṃ, kussubbhe - sīmu.
 
[BJT Page 188] [\x 188/]
 
1. 7. 10
Susīmasuttaṃ1
 
70. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandaka nivāpe. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī civarapiṇḍapātasenāsanagilānapaccaya2bhesajjaparikkhārānaṃ. Bhikkhusaṅgho'pi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anupacitā na lābhino3 cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
 
Tena kho pana samayena susīmo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. [PTS Page 120] [\q 120/] atha kho susīmassa paribbājakassa parisā susīmaṃ paribbājakaṃ etadavocuṃ: ehi tvaṃ āvuso susīma, samaṇe gotame brahmacariyaṃ cara. Tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi. Taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma. Evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Evamāvuso'ti kho susīmo paribbājako sakāya parisāya paṭissutvā4 yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho susīmo paribbājako āyasmantaṃ ānandaṃ etadavoca: icchāmahaṃ āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritunti.
 
Atha kho āyasmā ānando susīmaṃ paribbājakaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi: ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante susīmo paribbājako evamāha: ''icchāmahaṃ āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu''nti. Tena hānanda susīmaṃ pabbājethā'ti. Alattha kho susīmo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ.5
 
Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā vyākatā hoti ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmā'ti. Assosi kho āyasmā susīmo sambahulehi [PTS Page 121] [\q 121/] kira bhikkhūhi bhagavato santike aññā byākatā. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmā''ti.
 
------------------
1. Susima-machasaṃ, syā. 2. Gilānappaccaya-machasaṃ, sīmu. 3. Alābhino -syā. 4. Paṭissuṇitvā-machasaṃ, paṭisuṇitvā-[pts. 5.] Alatthupasampadaṃ-sīmu, syā.
 
[BJT Page 190] [\x 190/]
 
Atha kho āyasmā susīmo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā susīmo te bhikkhu etadavoca: saccaṃ kira āyasmantehi bhagavato santike aññā byākatā ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmā''ti. Evamāvuso'ti.
 
Api nu tumhe1 āyasmanto evaṃ jānantā evaṃ passantā anekavihitaṃ iddhividhaṃ paccanubhotha? Eko'pi hutvā bahudhā hotha. Bahudhā'pi hutvā eko hotha. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchatha seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ2 karotha seyyathāpi udake. Udake'pi abhejjamāne3 gacchatha seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamatha seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasatha4 parimajjatha. Yāva brahmalokā'pi kāyena vasaṃ vattethā'ti? No hetaṃ āvuso.
 
Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya5 ubho sadde suṇātha dibbe ca mānuse ca, ye dūre santike cāti? No hetaṃ āvuso.
 
Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānātha?6 Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātha, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānātha, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānātha, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānātha, samohaṃ vā cittaṃ [PTS Page 122] [\q 122/] samohaṃ cittanti pajānātha, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānātha, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānātha, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānātha, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānātha, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānātha, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānātha, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānātha, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānātha, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānātha, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānātha, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāthā'ti? No hetaṃ āvuso.
 
---------------------
1. Api pana tumhe - machasaṃ, [pts. 2.] Nimmujjaṃ - syā, [pts.]
3. Abhijjamāno - syā, [pts,] machasaṃ. Abhejjamānā - sīmu.
4. Parimasatha - machasaṃ, syā, [pts. 5.] Mānusikāya - machasaṃ, syā.
6. Jānātha - sīmu, syā.
 
[BJT Page 192] [\x 192/]
 
Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā anekavihitaṃ pubbenivāsaṃ anussaratha? Seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra udapādiṃ.1 Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato vuto idhūpapanno'ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarathā'ti? No hetaṃ āvuso.
 
Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne uppajjamāne.2 Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātha? Ime vata honto sattā kāyaduccaritena samannāgatā [PTS Page 123] [\q 123/] vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne uppajjamāne2 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāthā'ti? No hetaṃ āvuso.
 
Api nu tumhe āyasmanto, evaṃ jānantā evaṃ passantā ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharathā'ti? No hetaṃ āvuso. Etthadāni āyasmanto, idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti. Idaṃ no āvuso kathanti? Paññāvimuttā kho mayaṃ āvuso susīmā'ti. Na khvāhaṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me āyasmanto tathā bhāsantu, yathāhaṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. [PTS Page 124] [\q 124/] ājāneyyāsi vā tvaṃ āvuso susīma, na vā3 tvaṃ ājāneyyāsi. Atha kho paññāvimuttā mayanti.
 
-----------------
1. Uppādiṃ - sīmu, sī 1,2. 2. Upapajjamāne - machasaṃ, syā, [pts.]
3. Mā vā - sīmu.
 
[BJT Page 194] [\x 194/]
 
Atha kho āyasmā susīmo uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā susīmo yāvatako tehi bhikkhūhi saddhiṃ ahosi kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
''Pubabe kho susīma, dhammaṭṭhitiñāṇaṃ, pacchā nibbāṇe ñāṇanti. ''
 
Na khvāhaṃ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me bhante, bhagavā tathā bhāsatu, yathāhaṃ imassa bhagavatā1 saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
 
''Ājāneyyāsi vā tvaṃ susīma, na vā tvaṃ ājāneyyāsi, atha kho dhammaṭṭhiti ñāṇaṃ pubbe, pacchā nibbāṇe ñāṇaṃ. ''
 
Taṅkimmaññasi susīma, rūpaṃ niccaṃ vā aniccaṃ cāti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante. ' Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallaṃ nu taṃ samanupassituṃ, ''etaṃ mama, eso'hamasmi, eso me attā''ti? 'No hetaṃ bhante, vedanā niccā vā aniccā vāti? 'Aniccā bhante'. Yaṃ panāniccā dukkhā vā taṃ sukhā vāti? 'Dukkhā bhante. Yaṃ panāniccā dukkhā viparināmadhammā kallā nu taṃ samanupassituṃ, ''etaṃ mama, eso' hamasmi, eso me attā''ti? 'No hetaṃ bhante, saññā niccā vā aniccā vā ti? 'Aniccā bhante'. Yaṃ panāniccā dukkhā vā taṃ sukhā vāti? 'Dukkhā bhante'. Yaṃ panāniccā dukkhā viparināmadhammā kallā nu taṃ samanupassituṃ, etaṃ mama, eso, hamasmi, eso me attā''ti? 'No hetaṃ bhante, saṅkhārā niccā vā aniccā vā ti? 'Aniccā bhante'. Yaṃ panāniccā dukkhā vā taṃ sukhā vāti? 'Dukkhā bhante'. Yaṃ panāniccā dukkhā viparināmadhammā kallā nu taṃ samanupassituṃ, etaṃ mama, eso' hamasmi, eso me attā''ti? 'No hetaṃ bhante, viññāṇaṃ niccaṃ vā aniccaṃ vāti? [PTS Page 125 [\q 125/] ']aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? 'Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ kallaṃ nu taṃ samanupassituṃ ''etaṃ mama eso' hamasmi, eso me attāti?'' 'No hetaṃ bhante. '
 
Tasmātiha susīma, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ''netaṃ mama, neso 'hamasmi, na me so attā''ti evametaṃ yathābhūtasammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā ''netaṃ mama nesā' hamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yaṃ dūre santike vā, sabbā saññā ''netaṃ mama, nesā hamasmi, sa me so attā''ti evametaṃ yathābhūtasammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā ''netaṃ mama, netaṃ' hamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ''netaṃ mama, neso'hamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
 
Evaṃ passaṃ susīma sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
 
------------------
1. Bhagavato -
 
[BJT Page 196] [\x 196/]
 
Jātipaccayā jarāmaraṇanti susīma, passasī'ti? 'Evaṃ bhante'. Bhavapaccayā jātī'ti susīma, passasī'ti? 'Evaṃ bhante. ' Upādānapaccayā bhavo'ti susīma, passasī'ti? 'Evaṃ bhante. ' [PTS Page 126] [\q 126/] taṇhāpaccayā upādānanti susīma, passasī'ti? 'Evaṃ bhante. ' Vedanāpaccavā taṇhā'ti susīma, passasī'ti? 'Evaṃ bhante. ' Phassapaccayā vedanā'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaṃ bhante. ' Nāmarūpapaccayā saḷāyatananti susīma, passasī'ti? 'Evaṃ bhante. ' Viññāṇapaccayā nāmarūpanti susīma, passasī'ti? 'Evaṃ bhante. ' Saṅkhārapaccayā viññāṇanti susīma, passasī'ti? 'Evaṃ bhante. ' Avijjāpaccayā saṅkhārā'ti susīma, passasī'ti? 'Evaṃ bhante'.
 
Jātinirodhā jarāmaraṇanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Bhavanirodhā jātinirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Upādānanirodhā bhavanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Taṇhānirodhā upādānanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Vedanānirodhā taṇhānirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Phassanirodhā vedanānirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saḷāyatananirodhā phassanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Nāmarūpanirodhā saḷāyatananirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Viññāṇanirodhā nāmarūpanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Saṅkhāranirodhā viññāṇanirodho'ti susīma, passasī'ti? 'Evaṃ bhante. ' Avijjānirodhā saṅkhāranirodho'ti susīma, passasī'ti? 'Evaṃ bhante. '
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto anekavihitaṃ iddhividhaṃ paccanubhosi? - Eko'pi hutvā bahudhā hosi, bahudhā'pi hutvā eko hosi, āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropakāraṃ tiropabbataṃ asajjamāno gacchasi seyyathāpi ākāse, paṭhaviyampi ummujjanimujjaṃ karosi seyyathāpi udake, udakepi abhejjamāne gacchasi seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamasi seyyathāpi pakkhī sakuṇo, imepi candima suriye evammahiddhike evammahānubhāve pāṇinā parāmasasi parimajjasi, yāva brahmalokāpi kāyena vasaṃ vattesī'ti? 'No hetaṃ bhante. '
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto dibbāya sota dhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇāsi dibbe ca mānuse ca ye dūre santike cāti? [PTS Page 127 [\q 127/] '@]nā hetaṃ bhante. '
 
Api nu tvaṃ susīma, evaṃ jananto evaṃ passanto parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāsi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāsi, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāsi, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāsi, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāsi, samohaṃ vā cittaṃ samohaṃ cittanti pajānāsi, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāsi, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāsi, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāsi, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāsi, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāsi, sauttataraṃ vā cittaṃ sauttaraṃ cittanti pajānāsi, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāsi, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāsi, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāsi, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāsi, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāsī'ti? 'No hetaṃ bhante'.
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto anekavihitaṃ pubbenivāsaṃ anussarasi: seyyathīdaṃ- ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarasī'ti? No hetaṃ bhante. '
 
[BJT Page 198] [\x 198/]
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto dibbena cakkhunā visuddhena atikkantamānusakena satte passasi cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāsī'ti? 'No hetaṃ bhante. '
 
Api nu tvaṃ susīma, evaṃ jānanto evaṃ passanto ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharasī'ti? 'No hetaṃ bhante. '
Etthadāni susīma, idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti. Idaṃ no susīma, kathanti?
 
Atha kho āyasmā susīmo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: ''accayo maṃ bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yo'haṃ1 evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. Tassa me bhante, bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā''ti.
 
Taggaṃ tvaṃ susīma, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yo tvaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito. [PTS Page 128] [\q 128/] seyyathāpi susīma, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ 'ayaṃ te deva coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti. Tamenaṃ rājā evaṃ vadeyya: ''gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍakaṃ2 karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathā''ti. Tamenaṃ rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍakaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ.
 
Taṃ kiṃ maññasi susīma api nu so puriso tatonidānaṃ dukkhaṃ domanassaṃ3 paṭisaṃvedayethā'ti? 'Evaṃ bhante'.
 
Yaṅkho so susīma, puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayetha,4 yā ca evaṃ svākkhāte dhammavinaye dhammatthenakassa pabbajjā, ayaṃ tato dukkhavipākatarā ca kaṭukavipākatarā ca. Api ca vinipātāya saṃvattati. Yato ca kho tvaṃ susīma, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭigaṇhāma. Vuddhi hesā susīma, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca saṃvaraṃ āpajjatī'ti.
 
Mahāvaggo sattamo
 
Tatruddānaṃ:
Dve assutavatā vuttā puttamaṃsena cāparaṃ,
Atthirāgo ca nagaraṃ sammasananaḷakalāpīyaṃ,
Kosambi upayanti ca dasamo vutto susīmenāti. *
 
---------------------
1. Yvāhaṃ-machasaṃ. 2. Khuramuṇḍaṃ-machasaṃ, syā, [pts. 3.] Dukkhadomanassaṃ-syā. 4. Paṭisaṃvediyetha-machasaṃ, sīmu, [pts. 5.] Yāca-syā
* ''Makkaṭo akaraṇiputto sālaṃ nagarena sammasaṃ,
Naḷakalāpaṃ udapānaṃ samuddo susīmena cā''ti.
Iti likhita potthekesu.
 
[BJT Page 200] [\x 200/]
 
8. Samaṇabrāhmaṇavaggo
1. 8. 1
Jarāmaraṇasuttaṃ
 
71. [PTS Page 129] [\q 129/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane ānathapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa sammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 2
Jātisuttaṃ
 
1. 8. 2
Jātisuttaṃ
 
72. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ nappajānanti, jātisamudayaṃ nappajānanti, jātinirodhaṃ nappajānanti, jātinirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiṃ pajānanti, jātisamudayaṃ pajānanti, jātinirodhaṃ pajānanti, jātinirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 3
Bhavasuttaṃ
 
73. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ nappajānanti, bhavasamudayaṃ nappajānanti, bhavanirodhaṃ nappajānanti, bhavanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaṃ pajānanti, bhavasamudayaṃ pajānanti, bhavanirodhaṃ pajānanti, bhavanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 4
Upādānasuttaṃ
 
74. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ nappajānanti, upādānasamudayaṃ nappajānanti, upādānanirodhaṃ nappajānanti, upādānanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaṃ pajānanti, upādānasamudayaṃ pajānanti, upādānanirodhaṃ pajānanti, upādānanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 5
Taṇhāsuttaṃ
 
75. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ nappajānanti, taṇhāsamudayaṃ nappajānanti, taṇhānirodhaṃ nappajānanti, taṇhānirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaṃ pajānanti, taṇhāsamudayaṃ pajānanti, taṇhānirodhaṃ pajānanti, taṇhānirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
[BJT Page 202] [\x 202/]
 
1. 8. 6
Vedanāsuttaṃ
 
76. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti, vedanāsamudayaṃ pajānanti, vedanānirodhaṃ pajānanti, vedanānirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 7
Phassasuttaṃ
 
77. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ nappajānanti, phassasamudayaṃ nappajānanti, phassanirodhaṃ nappajānanti, phassanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaṃ pajānanti, phassasamudayaṃ pajānanti, phassanirodhaṃ pajānanti, phassanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 8
Saḷāyatanasuttaṃ
 
78. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ nappajānanti, saḷāyatanasamudayaṃ nappajānanti, saḷāyatananirodhaṃ nappajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaṃ pajānanti, saḷāyatanasamudayaṃ pajānanti, saḷāyatananirodhaṃ pajānanti, saḷāyatananirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 9
Nāmarūpasuttaṃ
 
79. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaṃ nappajānanti, nāmarūpasamudayaṃ nappajānanti, nāmarūpanirodhaṃ nappajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaṃ pajānanti, nāmarūpasamudayaṃ pajānanti, nāmarūpanirodhaṃ pajānanti, nāmarūpanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 10
Viññāṇasuttaṃ
 
80. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. 8. 11
Saṃkhārasuttaṃ
 
[PTS Page 130 {jtb}]
81. Sāvatthiyaṃ-
 
Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saṃkhāre nappajānanti, saṃkhārasamudayaṃ nappajānanti, saṃkhāranirodhaṃ nappajānanti, saṃkhāranirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṃkhāre pajānanti, saṃkhārasamudayaṃ pajānanti, saṃkhāranirodhaṃ pajānanti, saṃkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
Samaṇabrāhmaṇavaggo aṭṭhamo.
Tatrūddānaṃ
Paccayekādasa vuttā catusaccavibhajjanā
Samaṇabrāhmaṇavaggo abhisamayebhavataṭṭhamo1
 
------------------
1. Nidāne bhavati aṭṭhamaṃ sī.-Machasaṃ. Nidānaṃ- syā. Aṭṭhamaṃ-syā, [pts]
 
9. Annarapeyyālo
 
1.Satthuvaggo
 
1.9.1.1.
 
Jarāmaraṇasuttaṃ
 
82. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 

[PTS Page 131 {jtb}]
1.9.1.2.
Jātisuttaṃ
 
83. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
1.9.1.3.
Bhavasuttaṃ
 
84. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
1.9.1.4.
Upādānasuttaṃ
 
85. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
1.9.1.5.
Taṇhāsuttaṃ
 
86. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
[BJT Page 206] [\x 206/]
1.9.1.6.
Vedanāsuttaṃ
 
87. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
1.9.1.7.
Phassasuttaṃ
 
88. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
1.9.1.8.
Saḷāyatanasuttaṃ
 
89. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
1.9.1.9.
Nāmarūpasuttaṃ
 
90. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
1.9.1.10.
Viññāṇasuttaṃ
 
91. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
1.9.1.11.
Saṃkhārasuttaṃ
 
92. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo'ti.
 
[BJT Page 208] [\x 208/]
 
2. Sikkhāvaggo
 
1.9.2.1.
Jarāmaraṇasuttaṃ
 
93. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.2.
Jātisuttaṃ
 
94. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.3.
Bhavasuttaṃ
 
95. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.4.
Upādānasuttaṃ
 
96. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.5.
Taṇhāsuttaṃ
 
97. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.6.
Vedanāsuttaṃ
 
98. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.7.
Phassasuttaṃ
 
99. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.8.
Saḷāyatanasuttaṃ
 
100. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.9.
Nāmarūpasuttaṃ
 
101. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.10.
Viññāṇasuttaṃ
 
102. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 
1.9.2.11.
Saṃkhārasuttaṃ
 
103. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā'ti.
 

 

 
3. Yogavaggo
 
1.9.3.1.
Jarāmaraṇasuttaṃ
 
104. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.2.
Jātisuttaṃ
 
105. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya yogo karaṇīyo. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.3.
Bhavasuttaṃ
 
106. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya yogo karaṇīyo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.4.
Upādānasuttaṃ
 
107. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya yogo karaṇīyo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.5.
Taṇhāsuttaṃ
 
108. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya yogo karaṇīyo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.6.
Vedanāsuttaṃ
 
109. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya yogo karaṇīyo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.7.
Phassasuttaṃ
 
110. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya yogo karaṇīyo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.8.
Saḷāyatanasuttaṃ
 
111. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.9.
Nāmarūpasuttaṃ
 
112. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.10.
Viññāṇasuttaṃ
 
113. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 
1.9.3.11.
Saṃkhārasuttaṃ
 
114. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya yogo karaṇīyo. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya yogo karaṇīyo'ti.
 

 
4. Chandavaggo
 
1.9.4.1.
Jarāmaraṇasuttaṃ
 
115. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya chando karaṇīyo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.2.
Jātisuttaṃ
 
116. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya chando karaṇīyo. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.3.
Bhavasuttaṃ
 
117. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya chando karaṇīyo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.4.
Upādānasuttaṃ
 
118. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya chando karaṇīyo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.5.
Taṇhāsuttaṃ
 
119. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya chando karaṇīyo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.6.
Vedanāsuttaṃ
 
120. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya chando karaṇīyo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.7.
Phassasuttaṃ
 
121. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya chando karaṇīyo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.8.
Saḷāyatanasuttaṃ
 
122. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya chando karaṇīyo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.9.
Nāmarūpasuttaṃ
 
123. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya chando karaṇīyo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.10.
Viññāṇasuttaṃ
 
124. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya chando karaṇīyo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 
1.9.4.11.
Saṃkhārasuttaṃ
 
125. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya chando karaṇīyo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya chando karaṇīyo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya chando karaṇīyo. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya chando karaṇīyo'ti.
 

 
5. Ussoḷhīvaggo
 
1.9.5.1.
Jarāmaraṇasuttaṃ
 
126. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.2.
Jātisuttaṃ
 
127. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.3.
Bhavasuttaṃ
 
128. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.4.
Upādānasuttaṃ
 
129. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.5.
Taṇhāsuttaṃ
 
130. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.6.
Vedanāsuttaṃ
 
131. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.7.
Phassasuttaṃ
 
132. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.8.
Saḷāyatanasuttaṃ
 
133. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.9.
Nāmarūpasuttaṃ
 
134. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.10.
Viññāṇasuttaṃ
 
135. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 
1.9.5.11.
Saṃkhārasuttaṃ
 
136. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ussoḷhī karaṇīyo'ti.
 

 
6. Appaṭivānīvaggo
 
1.9.6.1.
Jarāmaraṇasuttaṃ
 
137. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.2.
Jātisuttaṃ
 
138. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.3.
Bhavasuttaṃ
 
139. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.4.
Upādānasuttaṃ
 
140. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.5.
Taṇhāsuttaṃ
 
141. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.6.
Vedanāsuttaṃ
 
142. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.7.
Phassasuttaṃ
 
143. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.8.
Saḷāyatanasuttaṃ
 
144. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.9.
Nāmarūpasuttaṃ
 
145. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.10.
Viññāṇasuttaṃ
 
146. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 
1.9.6.11.
Saṃkhārasuttaṃ
 
147. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā'ti.
 

 
7. Ātappavaggo
 
1.9.7.1.
Jarāmaraṇasuttaṃ
 
148. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.2.
Jātisuttaṃ
 
149. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.3.
Bhavasuttaṃ
 
150. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.4.
Upādānasuttaṃ
 
151. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ'ti.
 
1.9.7.5.
Taṇhāsuttaṃ
 
152. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.6.
Vedanāsuttaṃ
 
153. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.7.
Phassasuttaṃ
 
154. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.8.
Saḷāyatanasuttaṃ
 
155. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.9.
Nāmarūpasuttaṃ
 
156. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.10.
Viññāṇasuttaṃ
 
157. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 
1.9.7.11.
Saṃkhārasuttaṃ
 
158. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.
 

 
8. Viriyavaggo
 
1.9.8.1.
Jarāmaraṇasuttaṃ
 
159. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.2.
Jātisuttaṃ
 
160. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.3.
Bhavasuttaṃ
 
161. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.4.
Upādānasuttaṃ
 
162. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ'ti.
 
1.9.8.5.
Taṇhāsuttaṃ
 
163. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.6.
Vedanāsuttaṃ
 
164. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.7.
Phassasuttaṃ
 
165. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.8.
Saḷāyatanasuttaṃ
 
166. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.9.
Nāmarūpasuttaṃ
 
167. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.10.
Viññāṇasuttaṃ
 
168. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 
1.9.8.11.
Saṃkhārasuttaṃ
 
169. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya viriyaṃ karaṇīyanti.
 

 
9. Sātaccavaggo
 
1.9.9.1.
Jarāmaraṇasuttaṃ
 
170. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.2.
Jātisuttaṃ
 
171. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.3.
Bhavasuttaṃ
 
172. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.4.
Upādānasuttaṃ
 
173. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ'ti.
 
1.9.9.5.
Taṇhāsuttaṃ
 
174. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.6.
Vedanāsuttaṃ
 
175. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.7.
Phassasuttaṃ
 
176. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.8.
Saḷāyatanasuttaṃ
 
177. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.9.
Nāmarūpasuttaṃ
 
178. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.10.
Viññāṇasuttaṃ
 
179. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 
1.9.9.11.
Saṃkhārasuttaṃ
 
181. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.
 

 
10. Sativaggo
 
1.9.10.1.
Jarāmaraṇasuttaṃ
 
181. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sati karaṇīyā. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.2.
Jātisuttaṃ
 
182. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sati karaṇīyā. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.3.
Bhavasuttaṃ
 
183. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sati karaṇīyā. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.4.
Upādānasuttaṃ
 
184. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sati karaṇīyā. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.5.
Taṇhāsuttaṃ
 
185. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sati karaṇīyā. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.6.
Vedanāsuttaṃ
 
186. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sati karaṇīyā. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.7.
Phassasuttaṃ
 
187. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sati karaṇīyā. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.8.
Saḷāyatanasuttaṃ
 
188. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya sati karaṇīyā. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.9.
Nāmarūpasuttaṃ
 
189. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya sati karaṇīyā. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.10.
Viññāṇasuttaṃ
 
190. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sati karaṇīyā. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 
1.9.10.11.
Saṃkhārasuttaṃ
 
191. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sati karaṇīyā. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya sati karaṇīyā. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya sati karaṇīyā. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sati karaṇīyā'ti.
 

 
11. Sampajaññavaggo
 
1.9.11.1.
Jarāmaraṇasuttaṃ
 
192. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.2.
Jātisuttaṃ
 
193. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.3.
Bhavasuttaṃ
 
194. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.4.
Upādānasuttaṃ
 
195. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ'ti.
 
1.9.11.5.
Taṇhāsuttaṃ
 
196. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.6.
Vedanāsuttaṃ
 
197. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.7.
Phassasuttaṃ
 
198. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.8.
Saḷāyatanasuttaṃ
 
199. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.9.
Nāmarūpasuttaṃ
 
200. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.10.
Viññāṇasuttaṃ
 
201. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 
1.9.11.11.
Saṃkhārasuttaṃ
 
202. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sampajaññaṃ karaṇīyanti.
 

[PTS Page 132 {jtb}]

 
12. Appamādavaggo
 
1.9.12.1.
Jarāmaraṇasuttaṃ
 
203. Sāvatthiyaṃ-
Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.2.
Jātisuttaṃ
 
204. Sāvatthiyaṃ-
 
Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.3.
Bhavasuttaṃ
 
205. Sāvatthiyaṃ-
Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.4.
Upādānasuttaṃ
 
206. Sāvatthiyaṃ-
Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.5.
Taṇhāsuttaṃ
 
207. Sāvatthiyaṃ-
Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.6.
Vedanāsuttaṃ
 
208. Sāvatthiyaṃ-
Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.7.
Phassasuttaṃ
 
209. Sāvatthiyaṃ-
Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.8.
Saḷāyatanasuttaṃ
 
210. Sāvatthiyaṃ-
Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.9.
Nāmarūpasuttaṃ
 
211. Sāvatthiyaṃ-
Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.10.
Viññāṇasuttaṃ
 
212. Sāvatthiyaṃ-
Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
1.9.12.11.
Saṃkhārasuttaṃ
 
213. Sāvatthiyaṃ-
Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya appamādo karaṇīyo. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appamādo karaṇīyo'ti.
 
Antarapeyyālo navamo. Tatra vagguddānaṃ:
Satthā sikkhā ca yogo ca chando ussoḷhi pañcamī
 
Appaṭivānī ātappaṃ viriyaṃ sātaccamuccati.
 
Sati ca sampajaññañca appamādena dvādasāti.
 
Suttantā antarapeyyālā niṭṭhitā.
 
Vaggā te dvādasā honti suttā dvattiṃsa satāni ca
Catusaccena te vuttā peyyāla antaramhiye'ti. [BJT Page 212] [\x 212/]
 
10. Abhisamayavaggo
1. 10. 1
Nakhasikhāsuttaṃ
 
214. [PTS Page 133] [\q 133/] du 133 [para missing] evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: taṅkimmaññatha bhikkhave, katamannu kho bahutaraṃ yo vāyaṃ mayā1 paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavī'ti?
 
Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavi, appamattako nakhasikhāyaṃ bhagavatā paritto paṃsu āropito neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāya paṃsu āropito'ti.
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ [PTS Page 134] [\q 134/] kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.2
 
Evaṃ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṃ mahatthiyo3 dhammacakkhupaṭilābho'ti.
 
1. 10. 2.
Pokkharaṇisuttaṃ
 
215. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññasayojanāni ubbedhena puṇṇā udakassa samatittikā kākapeyyā. Tato puriso kusaggena udakaṃ uddhareyya, taṃ kimmaññatha bhikkhave katamannūkho bahutaraṃ yaṃ vā kusaggena udakaṃ ubbhataṃ, yaṃ vā pokkharaṇiyā udakanti?
 
Etadeva bhante, bahutaraṃ yadidaṃ pokkharaṇiyā udakaṃ. Appamattaṃ kusaggena udakaṃ ubbhataṃ. Neva sati maṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, pokkharaṇiyā udakaṃ upanidhāya kusaggena udakaṃ ubbhatanti.
 
------------------
1. Yovāyaṃ-sīmu, [pts,] syā. 2. Sattakkhattuparamatā-syā. 3. Mahiddhiyo-sīmu.
 
[BJT Page 214] [\x 214/]
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ [PTS Page 134] [\q 134/] kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
1. 10. 3
Samhejjaudakasuttaṃ
 
216. Sāvatthiyaṃ-
 
[PTS Page 135] [\q 135/] seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kimmaññatha bhikkhave, katamannu kho bahutaraṃ yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṃ vā samhejja udakanti?
 
Etadeva bhante, bahutaraṃ yadidaṃ samhejja udakaṃ. Appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, samhejja udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti.
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
1. 10. 4.
Dutiya sambhejjaudakasuttaṃ
 
217. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇivā udakaphusitāni. Taṃ kimmaññatha bhikkhave, katamannū kho bahutaraṃ yaṃ vā samhejja udakaṃ parikkhīṇaṃ pariyādinnaṃ. Yāni vā dve vā tīṇi vā udakaphusikāni avasiṭṭhānī'ti?
Etadeva bhante, bahutaraṃ sambhejja udakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ. Appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, sambhejja udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti.
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
[BJT Page 216] [\x 216/]
 
1. 10. 5.
Paṭhavisuttaṃ
 
218. Sāvatthiyaṃ-
 
[PTS Page 136] [\q 136/] seyyathāpi bhikkhave, puriso mahāpaṭhaviyā sattakolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ yā vā sattakolaṭṭhimattiyo guḷikā upanikkhittā. Yā vā mahāpaṭhavī'ti?
 
Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavi. Appamattikā sattakolaṭṭhimattiyo guḷikā upanikkhittā. Neva satiyaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, mahāpaṭhaviṃ upanidhāya sattakolaṭṭhimattiyo guḷikā upanikkhittā'ti.
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
1. 10. 6
Dutiyapaṭhavisuttaṃ
 
219. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, mahāpaṭhavi parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā sattakolaṭṭhimattiyo guḷikā. Taṃ kimmaññatha bhikkhave, katamannu kho bahutaraṃ yaṃ vā mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ, yā vā sattakolaṭṭhimattiyo guḷikā avasiṭṭhā'ti?
 
Etadeva bhante, bahutaraṃ mahāpaṭhaviyā yadidaṃ parikkhīṇaṃ pariyādinnaṃ. Appamattikā sattakolaṭṭhimattiyo guḷikā avasiṭṭhā. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ upanidhāya sattakolaṭṭhimattiyo guḷikā avasiṭṭhā'ti.
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
1. 10. 7
Samuddasuttaṃ
 
220. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni uddhareyya, taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṃ vā mahāsamudde udakanti?
 
[PTS Page 137] [\q 137/] etadeva bhante, bahutaraṃ yadidaṃ mahāsamudde udakaṃ appamattāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti. Mahāsamudde udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī'ti.
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
---------------------
1. Mahāsamuddā - syā.
 
[BJT Page 218] [\x 218/]
 
1. 10. 8
Dutiya samuddasuttaṃ
 
221. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, mahāsamuddo parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ, yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti?
 
Etadeva bhante, bahutaraṃ mahāsamudde udakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattāni dve vā tiṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti.
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
1. 10. 9
 
Pabbatūpamasuttaṃ
 
222. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya taṃ kiṃmaññatha bhikkhave, katamannukho bahutaraṃ yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā, yo vā himavā pabbatarājā'ti.
 
Etadeva bhante, bahutaraṃ yadidaṃ himavā pabbatarājā. Appamattikā satta sāsapamattiyo pāsāṇasakkharā [PTS Page 138] [\q 138/] upanikkhittā. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, himavantaṃ pabbatarājaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā'ti.
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave, dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
1. 10. 10
Dutiya pabbatūpamasuttaṃ
 
223. Sāvatthiyaṃ-
 
Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṃ kimmaññatha bhikkhave, katamannukho bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ, yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā'ti?
 
[BJT Page 220] [\x 220/]
 
Etadeva bhante, bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Neva satimaṃ kalaṃ apenti na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā'ti.
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti, purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattūṃ paramatā.
 
Evaṃ mahatthiyo kho bhikkhave dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho'ti.
 
1. 10. 11
Tatiyapabbatūpamasuttaṃ
 
224. Sāvatthiyaṃ-
 
[PTS Page 139] [\q 139/] seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā, yo vā sineru pabbatarājā'ti?
Etadeva bhante, bahutaraṃ yadidaṃ sineru pabbatarājā. Appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaṃ kalaṃ upenti, na sahassimaṃ kalaṃ upenti, na satasahassimaṃ kalaṃ upenti, sineruṃ pabbatarājānaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā'ti.
 
Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa adhigamaṃ upanidhāya aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamo. Neva satimaṃ kalaṃ upeti, na sahassimaṃ kalaṃ upeti, na satasahassimaṃ kalaṃ upeti. Evaṃ mahādhigamo bhikkhave, diṭṭhisampanno puggalo evaṃ mahābhiñño'ti.
 
Abhisamayavaggo dasamo.
 
Tatruddānaṃ:
Nakhasikhā pokkharaṇi ceva sambhejja udake duve,
Dve paṭhavī dve samuddā tayo ca pabbatūpamā'ti.
 
Abhisamayasaṃyuttaṃ samattaṃ.
 
Tatra vagguddānaṃ:
 
Buddho āhāro dasabalo kaḷāro gahapati pañcamo,
Dukkhavaggo mahāvaggo aṭṭhamo samaṇabrāhmaṇo,
Navamo'ntarapeyyālo dasamo'bhisamayo bhaveti
 
[BJT Page 222] [\x 222/]
 
2. Dhātusaṃyuttaṃ
 
1. Nānattavaggo
 
2. 1. 1.
Dhātunānattasuttaṃ
 
225. [PTS Page 140] [\q 140/] sāvatthiyaṃ-
Dhātunānattaṃ vo bhikkhave, desissāmi,1 taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhu bhagavato paccassosuṃ, bhagavā etadavoca:
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave, dhātunānattanti.
 
2. 1. 2
Phassanānattasuttaṃ
 
226. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave paṭicca uppajjati phassanānattaṃ. Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu sotadhātu ghāṇadhātu jivhādhātu kāyadhātu manodhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca2 bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ? Cakkhudhātuṃ bhikkhave, paṭicca uppajjati cakkhusamphasso, sotadhātuṃ paṭicca uppajjati sotasamphasso, ghāṇadhātuṃ [PTS Page 141] [\q 141/] paṭicca uppajjati ghāṇasamphasso, jivhādhātuṃ paṭicca uppajjati jivhāsamphasso, kāyadhātuṃ paṭicca uppajjati kāyasamphasso, manodhātuṃ paṭicca uppajjati manosamphasso. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattanti.
 
2. 1. 3
No phassanānattasuttaṃ
 
227. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
Kathañca bhikkhave dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātu bhikkhave paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātuṃ paṭicca uppajjati manosamphasso. No manosamphassaṃ paṭicca uppajjati manodhātu. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati dhātunānattanti.
 
------------------
1. Desessāmi - machasaṃ, 2. Katamañca - syā.
 
[BJT Page 224] [\x 224/]
 
2. 1. 4
 
Vedanānānattasuttaṃ
 
228. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ.
 
Katamañca bhikkhave dhātunānattaṃ? [PTS Page 142] [\q 142/] cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ? Cakkhudhātuṃ bhikkhave, paṭicca uppajjati cakkhusamphasso. Cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā. Sotadhātuṃ paṭicca uppajjati sotasamphasso. Sotasamphassaṃ paṭicca uppajjati sotasamphassajā vedanā. Ghāṇadhātuṃ paṭicca uppajjati ghāṇasamphasso. Ghāṇasamphassaṃ paṭicca uppajjati ghāṇasamphassajā vedanā. Jivhādhātuṃ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaṃ paṭicca uppajjati jivhāsamphassajā vedanā. Kāyadhātuṃ paṭicca uppajjati kāyasamphasso. Kāyasamphassaṃ paṭicca uppajjati kāyasamphassajā vedanā. Manodhātuṃ paṭicca uppajjati manosamphasso. Manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattanti.
2. 1. 5
 
No vedanānānattasuttaṃ
 
229. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
Katamañca bhikkhave dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātuṃ bhikkhave, paṭicca uppajjati cakkhusamphasso. Cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā. No cakkhusamphassajaṃ vedanaṃ [PTS Page 143] [\q 143/] paṭicca uppajjati cakkhusamphasso. No cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu. Sotadhātuṃ paṭicca uppajjati sotasamphasso. Sotasamphassaṃ paṭicca uppajjati sotasamphassajā vedanā. No sotasamphassajaṃ vedanaṃ paṭicca uppajjati cakkhusamphasso. No sotasamphassaṃ paṭicca uppajjati sotadhātu. Ghāṇadhātuṃ paṭicca uppajjati ghāṇasamphasso. Ghāṇasamphassaṃ paṭicca uppajjati ghāṇasamphassajā vedanā. No ghāṇasamphassajaṃ vedanaṃ paṭicca uppajjati ghāṇasamphasso. No ghāṇasamphassaṃ paṭicca uppajjati ghāṇadhātu. Jivhādhātuṃ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaṃ paṭicca uppajjati jivhāsamphassajā vedanā. No jivhāsamphassajaṃ vedanaṃ paṭicca uppajjati jivhāsamphasso. No jivhāsamphassaṃ paṭicca uppajjati jivhādhātu. Kāyadhātuṃ paṭicca uppajjati kāyasamphasso. Kāyasamphassaṃ paṭicca uppajjati kāyasamphassajā vedanā. No kāyasamphassajaṃ vedanaṃ paṭicca uppajjati kāyasamphasso. No kāyasamphassaṃ paṭicca uppajjati kāyadhātu. Manodhātuṃ paṭicca uppajjati manosamphasso. Manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā. No manosamphassajaṃ vedanaṃ paṭicca uppajjati manosamphasso. No manosamphassaṃ paṭicca uppajjati manodhātu.
 
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati dhātunānattanti.
 
[BJT Page 226] [\x 226/]
 
2. 1. 6
Bāhiradhātunānattasuttaṃ
 
230. Sāvatthiyaṃ -
 
Dhātunānattaṃ kho bhikkhave, desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmi.
Katamañca bhikkhave, dhātunānattaṃ? Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu. Idaṃ vuccati bhikkhave, dhātunānattanti.
 
2. 1. 7
 
Pariyesanānānattasuttaṃ
 
231. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ. Saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ.
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
[PTS Page 144] [\q 144/] kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ?
 
Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpacchando. Rūpacchandaṃ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā. Saddadhātuṃ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddacchando. Saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. Gandhadhātuṃ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhacchando. Gandhacchandaṃ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā. Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasacchando. Rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. Phoṭṭhabbadhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammacchando. Dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.
 
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattanti.
 
[BJT Page 228] [\x 228/]
 
2. 1. 8
No pariyesanānānattasuttaṃ
 
232. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. [PTS Page 145] [\q 145/] no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ? No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṃkappanānattaṃ, no saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?
 
Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā rūpasaññaṃ paṭicca uppajjati rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā, no rūpapariyesanaṃ paṭicca uppajjati rūpapariḷāho, no rūpapariḷāhaṃ paṭicca uppajjati rūpacchando, no rūpacchandaṃ paṭicca uppajjati rūpasaṃkappo, no rūpasaṃkappaṃ paṭicca uppajjati rūpasaññā, no rūpasaññaṃ paṭicca uppajjati rūpadhātu.
 
Saddadhātuṃ bhikkhave paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddacchando. Saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. No saddapariyesanaṃ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaṃ paṭicca uppajjati saddacchando. No saddacchandaṃ paṭicca uppajjati saddasaṃkappo. No saddasaṃkappaṃ paṭicca uppajjati saddasaññā no saddasaññaṃ paṭicca uppajjati saddadhātu.
 
Gandhadhātuṃ bhikkhave paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhacchando. Gandhacchandaṃ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā. No gandhapariyesanaṃ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaṃ paṭicca uppajjati gandhacchando. No gandhacchandaṃ paṭicca uppajjati gandhasaṃkappo. No gandhasaṃkappaṃ paṭicca uppajjati gandhasaññā. No gandhasaññaṃ paṭicca uppajjati gandhadhātu.
 
Rasadhātuṃ bhikkhave paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasacchando. Rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. No rasapariyesanaṃ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaṃ paṭicca uppajjati rasacchando. No rasacchandaṃ paṭicca uppajjati rasasaṃkappo. No rasasaṃkappaṃ paṭicca uppajjati rasasaññā no rasasaññaṃ paṭicca uppajjati rasadhātu.
 
Phoṭṭhabbadhātuṃ bhikkhave paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbacchando. No phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. No phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbadhātu.
 
Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. [PTS Page 146] [\q 146/] dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. No dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho. No dhammapariḷāhaṃ paṭicca uppajjati dhammacchando. No dhammacchandaṃ paṭicca uppajjati dhammasaṃkappo. No dhammasaṃkappaṃ paṭicca uppajjati dhammasaññā. No dhammasaññaṃ paṭicca uppajjati dhammadhātu.
 
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānāttaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattanti.
 
[BJT Page 230] [\x 230/]
 
2. 1. 9
Lābhanānattasuttaṃ
 
233. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ.
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ paṭicca uppajjati [PTS Page 147] [\q 147/] saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ?
 
Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpasamphasso. Rūpasamphassaṃ paṭicca uppajjati rūpasamphassajā vedanā. Rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā. Rūpapariyesanaṃ paṭicca uppajjati rūpalābho.
 
Saddadhātuṃ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddasamphasso. Saddasamphassaṃ paṭicca uppajjati saddapasamphassajā vedanā. Saddasamphassajaṃ vedanaṃ paṭicca uppajjati saddacchando, saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. Saddapariyesanaṃ paṭicca uppajjati saddalābho.
 
Gandhadhātuṃ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhasamphasso. Gandhasamphassaṃ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaṃ vedanaṃ paṭicca uppajjati gandhacchando, gandhacchandaṃ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaṃ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaṃ paṭicca uppajjati gandhalābho.
 
Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasasamphasso. Rasasamphassaṃ paṭicca uppajjati rasasamphassajā vedanā. Rasasamphassajaṃ vedanaṃ paṭicca uppajjati rasacchando, rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. Rasapariyesanaṃ paṭicca uppajjati rasalābho.
 

 
Phoṭṭhabbadhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaṃ paṭicca uppajjati phoṭṭhabbasamphassajā vedanā. Phoṭṭhabbasamphassajaṃ vedanaṃ paṭicca uppajjati phoṭṭhabbacchando, phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbalābho.
 
Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. [PTS Page 146] [\q 146/] dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammasamphasso. Dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā. Dhammasamphassajā vedanaṃ paṭicca uppajjati dhammacchando. Dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṃ paṭicca uppajjati dhammalābho.
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattanti.
 
3. 1. 10
Nolābhanānattasuttaṃ
 
234. Sāvatthiyaṃ-
 
Dhātunānattaṃ bhikkhave, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati [PTS Page 148] [\q 148/] phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
[BJT Page 232] [\x 232/]
 
Katamañca bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaṃ vuccati bhikkhave dhātunānattaṃ.
 
Kathañca bhikkhave, dhātunānattaṃ, paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.
 
Rūpadhātuṃ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaṃ paṭicca uppajjati rūpasaṃkappo. Rūpasaṃkappaṃ paṭicca uppajjati rūpasamphasso. Rūpasamphassaṃ paṭicca uppajjati rūpasamphassajā vedanā. Rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā. Rūpapariyesanaṃ paṭicca uppajjati rūpalābho. No rūpalābhaṃ paṭicca uppajjati rūpapariyesanā. No rūpapariyesanaṃ paṭicca uppajjati rūpapariḷāho. No rūpapariḷāhaṃ paṭicca uppajjati rūpacchando, no rūpacchandaṃ paṭicca uppajjati rūpasamphassajā vedanā, no rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpasamphasso, no rūpasamphassaṃ paṭicca uppajjati rūpasaṃkappo. No rūpasaṃkappaṃ paṭicca uppajjati rūpasaññā. No rūpasaññaṃ paṭicca uppajjati rūpadhātu.
Saddadhātuṃ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaṃ paṭicca uppajjati saddasaṃkappo. Saddasaṃkappaṃ paṭicca uppajjati saddasamphasso. Saddasamphassaṃ paṭicca uppajjati saddasamphassajā vedanā. Saddasamphassajaṃ vedanaṃ paṭicca uppajjati saddacchando, saddacchandaṃ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaṃ paṭicca uppajjati saddapariyesanā. Saddapariyesanaṃ paṭicca uppajjati saddalābho. No saddalābhaṃ paṭicca uppajjati saddapariyesanā. No saddapariyesanaṃ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaṃ paṭicca uppajjati saddacchando, no saddacchandaṃ paṭicca uppajjati saddasamphassajā vedanā, no saddasamphassajaṃ vedanaṃ paṭicca uppajjati saddasamphasso, no saddasamphassaṃ paṭicca uppajjati saddasaṃkappo. No saddasaṃkappaṃ paṭicca uppajjati saddasaññā. No saddasaññaṃ paṭicca uppajjati saddadhātu.
 
Gandhadhātuṃ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaṃ paṭicca uppajjati gandhasaṃkappo. Gandhasaṃkappaṃ paṭicca uppajjati gandhasamphasso. Gandhasamphassaṃ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaṃ vedanaṃ paṭicca uppajjati gandhacchando, gandhacchandaṃ paṭicca uppajjati gandhapariḷāho. Gandhaparilāhaṃ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaṃ paṭicca uppajjati gandhalābho. No gandhalābhaṃ paṭicca uppajjati gandhapariyesanā. No gandhapariyesanaṃ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaṃ paṭicca uppajjati gandhacchando, no gandhacchandaṃ paṭicca uppajjati gandhasamphassajā vedanā, no gandhasamphassajaṃ vedanaṃ paṭicca uppajjati gandhasamphasso, no gandhasamphassaṃ paṭicca uppajjati gandhasaṃkappo. No gandhasaṃkappaṃ paṭicca uppajajati gandhasaññā, no gandhasaññaṃ paṭicca uppajjati gandhadhātu.
 
Rasadhātuṃ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaṃ paṭicca uppajjati rasasaṃkappo. Rasasaṃkappaṃ paṭicca uppajjati rasasamphasso. Rasasamphassaṃ paṭicca uppajjati rasasamphassajā vedanā. Rasasampassajaṃ vedanaṃ paṭicca uppajjati rasacchando, rasacchandaṃ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaṃ paṭicca uppajjati rasapariyesanā. Rasapariyesanaṃ paṭicca uppajjati rasalābho. No rasalābhaṃ paṭicca uppajjati rasapariyesanā. No rasapariyesanaṃ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaṃ paṭicca uppajjati rasacchando, no rasacchandaṃ paṭicca uppajjati rasasamphassajā vedanā, no rasasamphassajaṃ vedanaṃ paṭicca uppajjati rasasamphasso, no rasasamphassaṃ paṭicca uppajjati rasasaṃkappo. No rasasaṃkappaṃ paṭicca uppajjati rasasaññā. No rasasaññaṃ paṭicca uppajjati rasadhātu.
 
Phoṭṭhabbadhātuṃ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. Phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaṃ paṭicca uppajjati phoṭṭhabbasamphassajā vedanā. Phoṭṭhabbasamphassajaṃ vedanaṃ paṭicca uppajjati paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbalābho. No phoṭṭhabbalābhaṃ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaṃ paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaṃ paṭicca uppajjati phoṭṭhabbacchando, no phoṭṭhabbacchandaṃ paṭicca uppajjati phoṭṭabbasamphassajā vedanā, no phoṭṭhabbasamphassajaṃ vedanaṃ paṭicca uppajjati phoṭṭhabbasamphasso, no phoṭṭhabbasamphassaṃ paṭicca uppajjati phoṭṭhabbasaṃkappo. No phoṭṭhabbasaṃkappaṃ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaṃ paṭicca uppajjati phoṭṭhabbadhātu.
 
Dhammadhātuṃ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaṃ paṭicca uppajjati dhammasaṃkappo. Dhammasaṃkappaṃ paṭicca uppajjati dhammasamphasso. Dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā. Dhammasamphassajaṃvedanaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṃ paṭicca uppajjati dhammalābho. No dhammalābhaṃ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaṃ paṭicca uppajjati dhammalābho. No dhammalābhaṃ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaṃ paṭicca uppajjati [PTS Page 149] [\q 149/] dhammapariḷāho. No dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso, no dhammasamphassaṃ paṭicca uppajjati dhammasaṃkappo. No dhammasaṃkappaṃ paṭicca uppajjati dhammasaññā. No dhammasaññaṃ paṭicca uppajjati dhammadhātu.
 
Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ. Saññānānattaṃ paṭicca uppajjati saṃkappanānattaṃ. Saṃkappanānattaṃ paṭicca uppajjati phassanānattaṃ. Phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Vedanānānattaṃ paṭicca uppajjati chandanānattaṃ. Chandanānattaṃ paṭicca uppajjati pariḷāhānānattaṃ. Pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. Pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. No lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ. No pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ. No pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ. No chandanānattaṃ paṭicca uppajjati vedanānānattaṃ. No vedanānānattaṃ paṭicca uppajjati phassanānattaṃ. No phassanānattaṃ paṭicca uppajjati saṃkappanānattaṃ. No saṃkappanānattaṃ paṭicca uppajjati saññānānattaṃ. No saññānānattaṃ paṭicca uppajjati dhātunānattanti.
 
Nānattavaggo paṭhamo.
 
Tatruddānaṃ:
Dhātusamphassaṃ no cetaṃ vedanā apare duve,
Etaṃ ajjhattapañcakaṃ dhātusaññā ca no cetaṃ,
Phassena apare duve etaṃ bāhirapañcakanti.+
 
--------------------* Uddāne suttanāmānaṃ visadisatā dissate.
 
[BJT Page 234] [\x 234/]
 
2. Sattadhātuvaggo
2. 2. 1
 
235. Sāvatthiyaṃ -
 
[PTS Page 150] [\q 150/] sattimā bhikkhave, dhātuyo. Katamā satta? Ābhādhātu, subhadhātu,1 ākāsānaññāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu, imā kho bhikkhave, sattadhātuyo'ti.
 
Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: yā cāyaṃ bhante, ābhādhātu, yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā ca ākiñcaññāyatanadhātu, yā ca nevasaññānāsaññāyatanadhātu, yā ca saññāvedayitanirodhadhātu, imā nu kho bhante, dhātuyo kiṃ paṭicca paññāyantī'ti?
Yāyaṃ bhikkhu, ābhādhātu, ayaṃ dhātu andhakāraṃ paṭicca paññāyati, yāyaṃ bhikkhu, subhadhātu, ayaṃ dhātu asubhaṃ paṭicca paññāyati, yāyaṃ bhikkhu, ākāsānañcāyatanadhātu, ayaṃ dhātu rūpaṃ paṭicca paññāyati, yāyaṃ bhikkhu, viññāṇañcāyatanadhātu, ayaṃ dhātu ākāsānañcāyatanaṃ paṭicca paññāyati. Yāyaṃ bhikkhu, ākiñcaññāyatanadhātu, ayaṃ dhātuṃ viññāṇañcāyatanaṃ paṭicca paññāyati, yāyaṃ bhikkhu, nevasaññānāsaññāyatanadhātu, ayaṃ dhātu ākiñcaññāyatanaṃ paṭicca paññāyati, yāyaṃ bhikkhu, saññāvedayitanirodhadhātu, ayaṃ dhātu nirodhaṃ paṭicca paññāyatī'ti.
 
Yā cāyaṃ bhante, ābhādhātu yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā ca ākiñcaññāyatanadhātu, yā ca nevasaññānāsaññāyatanadhātu, yā ca saññāvedayitanirodhadhātu, imā nu kho bhante, dhātuyo kathaṃ samāpatti pattabbā'ti?
 
Ya cāyaṃ bhikkhu, ābhādhātu, yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā [PTS Page 151] [\q 151/] ca ākiñcaññāyatanadhātu, imā dhātuyo saññāsamāpatti pattabbā. Yāyaṃ bhikkhu, nevasaññānāsaññāyatanadhātu, ayaṃ dhātu saṃkhārāvasesā samāpatti pattabbā. Yāyaṃ bhikkhu, saññāvedayitanirodhadhātu, ayaṃ dhātu nirodhasamāpatti pattabbāti.
 
----------------1. Subhādhātu - bahūsu.
 
[BJT Page 236] [\x 236/]
 
2. 2. 2
Sanidānasuttaṃ
 
236. Sāvatthiyaṃ-
Sanidānaṃ bhikkhave, uppajjati kāmavitakko no anidānaṃ, sanidānaṃ uppajjati vyāpādavitakko no anidānaṃ, sanidānaṃ uppajjati vihiṃsāvitakko no anidānaṃ.
 
Katañca bhikkhave, sanidānaṃ uppajjati kāmavitakko no anidānaṃ, sanidānaṃ uppajjati vyāpādavitakko no anidānaṃ, sanidānaṃ uppajjati vihiṃsāvitakko no anidānaṃ?
 
Kāmadhātuṃ bhikkhave, paṭicca uppajjati kāmasaññā. Kāmasaññaṃ paṭicca uppajjati kāmasaṃkappo. Kāmasaṃkappaṃ paṭicca uppajjati kāmacchando. Kāmacchandaṃ paṭicca uppajjati kāmapariḷāho. Kāmapariḷāhaṃ paṭicca uppajjati kāmapariyesanā. Kāmapariyesanaṃ bhikkhave, pariyesamāno assutavā puphujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.
 
Vyāpādadhātuṃ bhikkhave, paṭicca uppajjati vyāpādasaññā. Vyāpādasaññaṃ paṭicca uppajjati vyāpādasaṃkappo. Vyāpādasaṃkappaṃ paṭicca uppajjati vyāpādacchando vyāpādacchandaṃ paṭicca uppajjati vyāpādapariḷāho. Vyāpādapariḷāhaṃ paṭicca uppajjati vyāpādapariyesanā. Vyāpādapariyesanaṃ bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.
 
Vihiṃsādhātuṃ bhikkhave, paṭicca uppajjati vihiṃsāsaññā. Vihiṃsāsaññaṃ paṭicca uppajjati vihiṃsāsaṃkappo. Vihiṃsāsaṃkappaṃ paṭicca uppajjati vihiṃsāchando. Vihiṃsāchandaṃ paṭicca uppajjati vihiṃsāpariḷāho. Vihiṃsāpariḷāhaṃ paṭicca uppajjati vihiṃsāpariyesanā. Vihiṃsāpariyesanaṃ [PTS Page 152] [\q 152/] bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.
 
Seyyathāpi bhikkhave, puriso ādittaṃ tīṇukkaṃ sukkhe tiṇadāye nikkhipeyya,1 no ce hatthehi ca pādehi ca khippameva nibbāpeyya, evaṃ hi bhikkhave, ye tiṇakaṭṭhanissitā pāṇā, te anayavyasanaṃ āpajjeyyuṃ.
 
Evameva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ akusalasaññaṃ2 na khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva3 dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā4 parammaraṇā duggati pāṭikaṅkhā.
 
Sanidānaṃ bhikkhave, uppajjati nekkhammavitakko no anidānaṃ. Sanidānaṃ uppajjati avyāpādavitakko no anidānaṃ. Sanidānaṃ uppajjati avihiṃsāvitakko no anidānaṃ.
 
--------------------
1. Nikkhepeyya - syā. 2. Visamagataṃ saññaṃ - machasaṃ, [pts.]
3. Diṭṭheva dhamme - sīmu, syā. 4. Kāyassa bhedā - sīmu, syā.
 

 
[BJT Page 238] [\x 238/]
 
Katañca bhikkhave, sanidānaṃ uppajjati kekkhammavitakko no anidānaṃ, sanidānaṃ uppajjati avyāpādavitakko no anidānaṃ, sanidānaṃ uppajjati avihiṃsāvitakko no anidānaṃ?
 
Nekkhammadhātuṃ bhikkhave, paṭicca uppajjati nekkhammasaññā. Kekkhammasaññaṃ paṭicca uppajjati nekkhammasaṃkappo. Nekkhammasaṃkappaṃ paṭicca uppajjati nekkhammacchando. Nekkhammacchandaṃ paṭicca uppajjati nekkhakammapariḷāho. Nekkhammapariḷāhaṃ paṭicca uppajjati nekkhammapariyesanā. Nekkhammapariyesanaṃ bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.
 
Avyāpādadhātuṃ bhikkhave, paṭicca uppajjati avyāpādasaññā. Avyāpādasaññaṃ paṭicca uppajjati avyāpādasaṃkappo. Avyāpādasaṃkappaṃ paṭicca uppajjati avyāpādacchando. Avyāpādacchandaṃ paṭicca uppajjati avyāpādapariḷāho. Avyāpādapariḷāhaṃ paṭicca uppajjati avyāpādapariyesanā. Avyāpādapariyesanaṃ bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.
 
Avihiṃsādhātuṃ bhikkhave, paṭicca uppajjati avihiṃsāsaññā. [PTS Page 153] [\q 153/] avihiṃsāsaññaṃ paṭicca uppajjati avihiṃsāsaṃkappo. Avihiṃsāsaṃkappaṃ paṭicca uppajjati avihiṃsācchando. Avihiṃsāchandaṃ paṭicca uppajjati avihiṃsāpariḷāho. Avihiṃsāpariḷāhaṃ paṭicca uppajjati avihiṃsāpariyesanā. Avihiṃsāpariyesanaṃ bhikkhave, pariyesamāno sunavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.
 
Seyyathāpi bhikkhave, puriso ādittaṃ tīṇukkaṃ sukkhe tiṇadāye nikkhipeyya, tamenaṃ hatthehi ca pādehi ca khippameva nibbāpeyya, evaṃ hi bhikkhave, ye tiṇakaṭṭhanissitā pāṇā, te na anayavyasanaṃ āpajjeyyuṃ.
 
Evameva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ akusalasaññaṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti, so diṭṭhe ceva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā'ti.
 
2. 2. 3
Giñjakāvasathasuttaṃ
 
237. Ekaṃ samayaṃ bhagavā ñātike1 viharati giñjakāvasathe, tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
Dhātuṃ bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko'ti.
 
Evaṃ vutte, āyasmā kaccāno2 bhagavantaṃ etadavoca: ''yāyaṃ bhante, diṭṭhi asammāsambuddhesu sammā sambuddhā'ti. Ayaṃ nu kho bhante, diṭṭhi kiṃ paṭicca paññāyatī''ti?
 
----------------1. Ñātikehi - [pts. 2.] Saddho kaccāyano-[pts.] Sandho kaccāyano-sī1, 2
 
[BJT Page 240] [\x 240/]
 
Mahati kho esā kaccāna, dhātu yadidaṃ avijjādhātu. [PTS Page 154] [\q 154/] hīnaṃ kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā. Hīnaṃ ācikkhati, deseti, paññapeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti. Hīnā tassa uppattī'ti1 vadāmi.
 
Majjhamaṃ kaccāna, dhātuṃ paṭicca uppajjati majjhamā saññā, majjhamā diṭṭhi, majjhamo vitakko, majjhamā cetanā, majjhamā patthanā, majjhamo paṇidhi, majjhamo puggalo, majjhamā vācā. Majjhamaṃ ācikkhati, deseti, paññapeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti. Majjhamātassa uppattī'ti vadāmi.
 
Paṇītaṃ kaccā,na dhātuṃ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko, paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā. Paṇītaṃ ācikkhati, deseti, paññāpeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti paṇītā tassa uppattī'ti vadāmī'ti.
 
2. 2. 4
Hīnādhimuttika suttaṃ
 
238. Sāvatthiyaṃ -
 
Dhātusova3 bhikkhave, sattā saṃsandanti samenti: hīnādhimuttikā sattā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
 
Atītampi3 bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi4 bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti, hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.
 
[PTS Page 155] [\q 155/] etarahi5 bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī'ti.
 
----------------
1. Uppattiti-machasaṃ, syā 2. Dhātuso-katthaci. 3. Atītampi kho-machasaṃ 4. Anāgatampi kho-machasaṃ. 5. Etarahi kho-machasaṃ.
 
[BJT Page 242] [\x 242/]
 
2. 2. 5
Caṅkamasuttaṃ
 
239. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā1 sāriputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati. Āyasmā'pi kho mahāmoggallāno sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati. Āyasmā'pi kho mahākassapo sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati. Āyasmā'pi kho anuruddho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati. Āyasmā'pi kho puṇṇo mantāniputto sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati. Āyasmā'pi kho upāli sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati. Āyasmā'pi kho ānando sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati. Devadatto'pi kho sambahulehi bhikkhūhi saddhiṃ bhagavato avidūre caṅkamati.
 
Atha kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū mahāpaññā.
 
Passatha no tumhe bhikkhave, moggallānaṃ2 sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ bhante' sabbe kho3 ete bhikkhave, bhikkhū mahiddhikā.
 
Passatha no tumhe bhikkhave, kassapaṃ4 sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? [PTS Page 156 [\q 156/] ']evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū dhutavādā.
 
Passatha no tumhe bhikkhave, anuruddhaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū dibbacakkhukā.
 
Passatha no bhikkhave, puṇṇaṃ mantāniputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū dhammakathikā.
 
Passatha no tumhe bhikkhave, upāliṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū vinayadharā.
 
Passatha no tumhe bhikkhave, ānandaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū bahussutā.
 
-----------------
1. Āyasmāpi kho-[pts,] syā, sī 2. 2. Mahāmoggallanaṃ sīmu. 3. Sabbepi kho-sī. 1, 2, [Pts. 4.] Mahākassapaṃ - sīmu. 1
 
[BJT Page 244] [\x 244/]
 
Passatha no tumhe bhikkhave, devadattaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti? 'Evaṃ bhante' sabbe kho ete bhikkhave, bhikkhū pāpicchā.
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.
 
[PTS Page 157] [\q 157/] etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: hīnādhimuttikā hinādhimuttikehi saddhiṃ saṃsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī'ti.
 
2. 2. 6
Sagāthasuttaṃ
 
240. Sāvatthiyaṃ-
Dhātusova bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu. Anāgatampi bhikkhave. Addhānaṃ dhātusova sattā saṃsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.
 
Seyyathāpi bhikkhave, gūtho gūthena saṃsandati sameti. Muttaṃ muttena saṃsandati sameti. Khelo khelena saṃsandati sameti. Pubbo pubbena saṃsandati sameti. Lohitaṃ lohitena saṃsandati sameti. Evameva kho bhikkhave, dhātusova sattā saṃsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu. Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti:hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti.
 
[BJT Page 246] [\x 246/]
 
[PTS Page 158] [\q 158/] dhātusova bhikkhave, sattā saṃsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti, atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu. Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
 
Seyyathāpi bhikkhave, khīraṃ khīrena saṃsandati sameti. Telaṃ telena saṃsandati sameti. Sappi sappinā saṃsandati sameti. Madhu madhunā saṃsandati sameti. Phāṇitaṃ phāṇitena saṃsandati sameti. Evameva kho bhikkhave, dhātusova sattā saṃsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
 
Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Saṃsaggā vanatho jāto asaṃsaggena chijjati,
Parittaṃ dārumāruyha yathā sīde mahaṇṇave
Evaṃ kusītamāgamma sādhu jīvī'pi sīdati,
Tasmā naṃ parivajjeyya kusītaṃ hīnavīriyaṃ,
Pavivittehi ariyehi pahitattehi jhāyihi,
Niccaṃ āraddhaviriyehi paṇḍitehi sahā vase'ti.
 
2. 2. 7
Assaddhasuttaṃ1
 
241. [PTS Page 159] [\q 159/] sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi2 saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. *
 
-------------------
1. Assaddha saṃsandana sutta- machasaṃ. 2. Anottappino anottappīhi-machasaṃ. *. ''Saddho saddhehi saddhiṃ saṃsandanti, samenti, hirimanā hirimanehi saddhiṃ saṃsandanti samenti, ottāpino ottāpīhi saddhiṃ saṃsandanti samenti, bahussutā bahussutehi saddhiṃ saṃsandanti samenti, āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhita satīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti''. Dissatetrāyamadhiko pāṭho [pts] potthake
 
[BJT Page 248] [\x 248/]
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino
Muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti: ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Anottapino anottāpīhi saddhiṃ saṃsandissanti samessanti. Appassutā [PTS Page 160] [\q 160/] appassutehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
 
Etarahi'pi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave,addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti. Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova bhikkhave, sattā saṃsandanti samenti: saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
 
3. 2. 8
Assaddhamūlakatikapañcakasuttaṃ
 
242. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: [PTS Page 161] [\q 161/] assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ (saṃsandanti samenti.) Duppaññā duppaññehi saddhiṃ (saṃsandanti samenti.) Saddhā saddhehi saddhiṃ (saṃsandanti samenti.) Hirimanā hirimanehi saddhiṃ (saṃsandanti samenti.) Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. [BJT Page 250] [\x 250/]
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti: ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Anottapino anottāpīhi saddhiṃ saṃsandissanti samessanti. Appassutā appassutehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Paṭhamattikaṃ.)
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti, samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi
Saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Dutiyattikaṃ.)
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Paññāvanto paññāvantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
[PTS Page 162] [\q 162/] anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti. Appassutā appassutehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi saddhiṃ saṃsandissanti samessanti. Paññāvanto paññāvantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Paññāvanto paññāvantehi saddhiṃ saṃsandanti samenti. ( Tatiyattikaṃ)
 
(Dhātusova bhikkhave, sattā saṃsandanti samenti:) assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave addhānaṃ assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandantīti samenti. (Catutthattikaṃ. )
 
[BJT Page 252] [\x 252/]
 
Dhātusova bhikkhave, sattā saṃsandanti samenti. Assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Uppaṭiṭhitasatino uppaṭiṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Assaddhā assaddhe saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti. (Pañcamattikaṃ)
 
2. 2. 9
Ahirikamūlakatikacatukkasuttaṃ
 
243. Sāvatthiyaṃ-
Dhātusova bhikkhave, sattā saṃsandanti samenti: ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino [PTS Page 163] [\q 163/] anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave addhānaṃ dhātusova sattā saṃsandissanti samessanti. Ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Paṭhamattikaṃ)
 
Dhātusova bhikkhave, sattā saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti, ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Appassutā appassutehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, ahirikā ahirike saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Dutiyattikaṃ. )
 
Dhātusova bhikkhave, sattā saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto
Paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti, ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, ahirikā ahirike saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Tatiyattikaṃ.)
 
[BJT Page 254] [\x 254/]
 
Dhātusova bhikkhave, sattā saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti, ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, ahirikā ahirike saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Catutthattikaṃ.)
 
3. 2. 10
Anottāpamūlakatikattayasuttaṃ
 
244. Sāvatthiyaṃ-
[PTS Page 164] [\q 164/]
Dhātusova bhikkhave, sattā saṃsandanti samenti, anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Appassutā appassutehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Paṭhamattikaṃ.)
 
Dhātusova bhikkhave, sattā saṃsandanti samenti, anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Dutiyattikaṃ.)
 
Dhātusova bhikkhave, sattā saṃsandanti samenti, anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Tatiyattikaṃ.)
 
[BJT Page 256] [\x 256/]
 
3. 2. 11
Appassutamūlakatikadvayasuttaṃ
 
245. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti, appassutā appassutehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā [PTS Page 165] [\q 165/] āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Appassutā appassutehi saddhiṃ saṃsandissanti samessanti. Kusītā kusītehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Kusītā kusītehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Paṭhamattikaṃ.)
 
Dhātusova bhikkhave, sattā saṃsandanti samenti, appassutā appassutehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Bahussutā bahussutehi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Appassutā appassutehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Bahussutā bahussutehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Appassutā appassutehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Bahussutā bahussutehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti. (Dutiyattikaṃ.)
 
3. 2. 12
Kusītamūlakatikekasuttaṃ
 
246. Sāvatthiyaṃ-
Dhātusova bhikkhave, sattā saṃsandanti samenti: kusītā kusītehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandiṃsu samiṃsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave addhānaṃ dhātusova sattā saṃsandissanti samessanti: kusītā kusītehi saddhiṃ saṃsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi
Saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: kusītā kusītehi saddhiṃ saṃsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samenti.
Sattadhātuvaggo dutiyo.
 
Tatruddānaṃ:
Sattadhātu sanidānaṃ giñjakāvasathena ca,
Hīnādhimutti caṅkamaṃ sagāthāssaddha1 sattamaṃ.
[PTS Page 166] [\q 166/] assaddhamūlakā pañca cattāri ahirikamūlakā,
Anottāpamūlakā tīṇi duve appassutena ca
Kusītaṃ ekakaṃ vuttaṃ suttantā tīṇi pañcakāti.
 
--------------------
Sagāthañcāti. Sīmu.
 
[BJT Page 258] [\x 258/]
 
3. Kammapathavaggo
2. 3. 1
Asamāhitasuttaṃ
 
247. Sāvatthiyaṃ-
Dhātusova bhikkhave sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Samāhitā samāhitehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
 

 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Asamāhitā asamāhitehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Samāhitā samāhitehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti. Ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Asamāhitā asamāhitehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
 
Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Samāhitā samāhitehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessantī'ti.
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Asamāhitā asamāhitehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Samāhitā samāhitehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
2. 3. 2
Dussīlasuttaṃ
 
248. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Dussīlā dussīlehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. [PTS Page 167] [\q 167/] sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu. Ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu. Anottāpino anottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Dussīlā dussīlehi saddhiṃ saṃsandiṃsu samiṃsu. Duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu. Hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu. Ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Sīlavanto sīlavantehi saddhiṃ saṃsandiṃsu samiṃsu. Paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.
Anāgatampi bhikkhave,addhānaṃ dhātusova sattā saṃsandissanti samessanti: assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti. Ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti. Anottāpino anottāpīhi saddhiṃ saṃsandissanti samessanti. Dussīlā dussīlehi saddhiṃ saṃsandissanti samessanti. Duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.
 
Saddhā saddhehi saddhiṃ saṃsandissanti samessanti. Hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti. Ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti. Sīlavanto sīlavantehi saddhiṃ saṃsandissanti samessanti. Paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti. Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: assaddhā assaddhehi saddhiṃ saṃsandanti samenti. Ahirikā ahirikehi saddhiṃ saṃsandanti samenti. Anottāpino anottāpīhi saddhiṃ saṃsandanti samenti. Dussīlā dussīlehi saddhiṃ saṃsandanti samenti. Duppaññā duppaññehi saddhiṃ saṃsandanti samenti.
 
Saddhā saddhehi saddhiṃ saṃsandanti samenti. Hirimanā hirimanehi saddhiṃ saṃsandanti samenti. Ottāpino ottāpīhi saddhiṃ saṃsandanti samenti. Sīlavanto sīlavantehi saddhiṃ saṃsandanti samenti. Paññavanto paññavantehi saddhiṃ saṃsandanti samentī'ti.
2. 3. 3
Pañcasikkhāpadasuttaṃ
 
249. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti, samentī'ti.
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandissanti samessanti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandissanti, samessanti.
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti, samentī'ti.
[BJT Page 260] [\x 260/]
 
2. 3. 4
4. Sattakammapathasuttaṃ
 
250. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya2 paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāvācā pharusāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandissanti samessanti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandissanti samessanti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samentī'ti.
 
2. 3. 5
Dasakammapathasuttaṃ
 
251. Sāvatthiyaṃ-
 
[PTS Page 168] [\q 168/] dhātusova bhikkhave, sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandanti samenti. Byāpannacittā byāpannacittehi saddhiṃ saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī'ti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādino musāvādīhi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāvācā pharusāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandiṃsu samiṃsu. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandiṃsu samiṃsu. Byāpannacittā byāpannacittehi saddhiṃ saṃsandiṃsu samiṃsu. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandiṃsu samiṃsu. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandiṃsu samiṃsu. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandissanti samessanti. Musāvādino musāvādīhi saddhiṃ saṃsandissanti samessanti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandissanti samessanti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandissanti samessanti. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandissanti samessanti. Byāpannacittā byāpannacittehi saddhiṃ saṃsandissanti samessanti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandissanti samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandissanti samessanti. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandissanti samessanti. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandissanti samessanti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti. Adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiṃ saṃsandanti samenti. Musāvādino musāvādīhi saddhiṃ saṃsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiṃ saṃsandanti samenti. Pharusāvācā pharusāvācehi saddhiṃ saṃsandanti samenti. Samphappalāpino samphappalāpīhi saddhiṃ saṃsandanti samenti. Abhijjhāluno abhijjhālūhi saddhiṃ saṃsandanti samenti. Byāpannacittā byāpannacittehi saddhiṃ saṃsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti.
 
Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiṃ saṃsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiṃ saṃsandanti samenti. Anabhijjhāluno anabhijjhālūhi saddhiṃ saṃsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiṃ saṃsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samentī'ti.
 
-----------------1. Pisuṇāvācā - sīmu. Sī1, 2, pisuṇavācāya - [pts.]
2. Pharusāvācā - simu, sī1, 2, pharusavācāya - [pts.]
 
[BJT Page 262] [\x 262/]
 
2. 3. 6
Aṭṭhaṅgikasuttaṃ
 
252. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandanti samenti. Micchāsatino micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvācā micchāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Micchākammantā micchākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāājīvā micchāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsatino micchāsatīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvācā sammāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Sammākammantā sammākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāājīvā sammāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsatino samimāsatīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Micchāvācā micchāvācehi saddhiṃ saṃsandissanti samessanti. Micchākammantā micchākammantehi saddhiṃ saṃsandissanti samessanti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandissanti samessanti. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandissanti samessanti. Micchāsatino micchāsatīhi saddhiṃ saṃsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandissanti samessanti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Sammāvācā sammāvācehi saddhiṃ saṃsandissanti samessanti. Sammākammantā sammākammantehi saddhiṃ saṃsandissanti samessanti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandissanti samessanti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandissanti samessanti. Sammāsatino samimāsatīhi saddhiṃ saṃsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiṃ saṃsandanti samenti. Micchāsatino micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentī'ti.
 
2. 3. 7
Dasaṅgikasuttaṃ
 
253. Sāvatthiyaṃ-
 
Dhātusova bhikkhave, sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino [PTS Page 169] [\q 169/] micchāsamādhīhi saddhiṃ saṃsandanti samenti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti. Micchāvimuttino1 micchāvimuttīhi saddhiṃ saṃsandanti samenti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentīti. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiṃ saṃsandanti samenti.
 
Atītampi bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvācā micchāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Micchākammantā micchākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāājīvā micchāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandiṃsu samiṃsu. Micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvācā sammāvācehi saddhiṃ saṃsandiṃsu samiṃsu. Sammākammantā sammākammantehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāājīvā sammāājīvehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsatino samimāsatīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandiṃsu samiṃsu. Sammāvimuttino sammāvimuttīhi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Micchāvācā micchāvācehi saddhiṃ saṃsandissanti samessanti. Micchākammantā micchākammantehi saddhiṃ saṃsandissanti samessanti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandissanti samessanti. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandissanti samessanti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandissanti samessanti. Micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandissanti samessanti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandissanti samessanti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandissanti samessanti. Sammāvācā sammāvācehi saddhiṃ saṃsandissanti samessanti. Sammākammantā sammākammantehi saddhiṃ saṃsandissanti samessanti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandissanti samessanti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandissanti samessanti. Sammāsatino samimāsatīhi saddhiṃ saṃsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandissanti samessanti. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandissanti samessanti. Sammāvimuttino1 sammāvimuttīhi saddhiṃ saṃsandissanti samessanti.
 
Etarahipi bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiṃ saṃsandanti samenti. Micchāsaṃkappā micchāsaṃkappehi saddhiṃ saṃsandanti samenti. Micchāvācā micchāvācehi saddhiṃ saṃsandanti samenti. Micchākammantā micchākammantehi saddhiṃ saṃsandanti samenti. Micchāājīvā micchāājīvehi saddhiṃ saṃsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiṃ saṃsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiṃ saṃsandanti samenti. Micchāñāṇino micchāñāṇīhi saddhiṃ saṃsandanti samenti. Micchāvimuttino micchāvimuttīhi saddhiṃ saṃsandanti samenti.
 
Sammādiṭṭhikā sammādiṭṭhikehi saddhiṃ saṃsandanti samenti. Sammāsaṃkappā sammāsaṃkappehi saddhiṃ saṃsandanti samenti. Sammāvācā sammāvācehi saddhiṃ saṃsandanti samenti. Sammākammantā sammākammantehi saddhiṃ saṃsandanti samenti. Sammāājīvā sammāājīvehi saddhiṃ saṃsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiṃ saṃsandanti samenti. Sammāsatino samimāsatīhi saddhiṃ saṃsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiṃ saṃsandanti samentīti. Sammāñāṇino sammāñāṇīhi saddhiṃ saṃsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiṃ saṃsandanti samentī'ti.
 

 
Sattannaṃ suttānaṃ uddānaṃ:
 
Asamāhitaṃ dussīlaṃ pañcasikkhāpadāni ca,
Sattakammapathaṃ vuttā dasakammapathena ca,
Chaṭṭhaṃ aṭṭhaṅgikaṃ vuttaṃ dasaṅgikena2 sattamanti.
Kammapathavaggo tatiyo.
 
------------------1. Vimuttikā - sīmu.
2. Dasaṅgehi - sīmu 1, 2, dasahi aṅgehi ca - syā.
[BJT Page 264] [\x 264/]
 
4. Catudhātuvaggo
 
2. 4. 1
Catudhātusuttaṃ
 
254. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavidhātu āpodhātu tejodhātu vāyodhātu. Imā kho bhikkhave, catasso dhātuyo'ti.
 
2. 4. 2
Pubbasuttaṃ
 
255. Sāvatthiyaṃ-
 
[PTS Page 170] [\q 170/] pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ko nu kho paṭhavidhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ? Ko āpodhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ? Ko tejodhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ? Ko vāyodhātuyā assādo ko ādīnavo kiṃ nissaraṇanti?
 
Tassa mayhaṃ bhikkhave, etadahosi: yaṃ kho paṭhavidhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ paṭhavidhātuyā assādo, yaṃ paṭhavidhātu1 aniccā dukkhā vipariṇāmadhammā, ayaṃ paṭhavidhātuyā ādīnavo. Yo paṭhavidhātuyā chandarāgavinayo chandarāgappahāṇaṃ, idaṃ paṭhavidhātuyā nissaraṇaṃ. Yaṃ āpodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ āpodhātuyā assādo, yaṃ āpodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ āpodhātuyā ādīnavo. Yo āpodhātuyā chandarāgavinayo chandarāgappahāṇaṃ, idaṃ āpodhātuyā nissaraṇaṃ. Yaṃ tejodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ tejodhātuyā assādo. Yaṃ tejodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ tejodhātuyā ādīnavo. Yo tejodhātuyā chandarāgavinayo chandarāgappahāṇaṃ, idaṃ tejodhātuyā nissaraṇaṃ. Yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo. Yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo. Yo vāyodhātuyā chandarāgavinayo chandarāgappahāṇaṃ, idaṃ vāyodhātuyā nissaraṇaṃ.
 
Yāvakīvañcāhaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ3.
 
---------------------
1. Yā paṭhavidhātu-sīmu, yā paṭhavidhātuyā-sī1,2. 2. Yā vāyodhātu-sīmu, yā vāyodhātuyā-sī1,2. 3. Abhisambuddhoti paccaññāsiṃ-machasaṃ.
 
[BJT Page 266] [\x 266/]
 
Yato ca khohaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. [PTS Page 171] [\q 171/] ñāṇañca pana me dassanaṃ udapādi: ''akuppā me cetovimutti1 ayamantimā jāti. Natthidāni punabbhavo''ti.
 
2. 4. 3
Assādapariyesanasuttaṃ*
 
256. Sāvatthiyaṃ-
 
Paṭhavidhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo paṭhavidhātuyā assādo, tadajjhagamaṃ. Yāvatā paṭhavidhātuyā assādo, paññāya me so sudiṭṭho. Paṭhavidhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo paṭhavidhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā paṭhavidhātuyā ādīnavo, paññāya me so sudiṭṭho. Paṭhavidhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ paṭhavidhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā paṭhavidhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.
 
Āpodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo āpodhātuyā assādo, tadajjhagamaṃ. Yāvatā āpodhātuyā assādo, paññāya me so sudiṭṭho. Āpodhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo āpodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā āpodhātuyā ādīnavo, paññāya me so sudiṭṭho. Āpodhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ āpodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā āpodhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.
 
Tejodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo tejodhātuyā assādo, tadajjhagamaṃ. Yāvatā tejodhātuyā assādo, paññāya me so sudiṭṭho. Tejodhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo tejodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā tejodhātuyā ādīnavo, paññāya me so sudiṭṭho. Tejodhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ tejodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā tejodhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.
 
Vāyodhātuyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo vāyodhātuyā assādo, tadajjhagamaṃ. Yāvatā vāyodhātuyā assādo, paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo vāyodhātuyā ādīnavo, tadajjhagamaṃ. Yāvatā vāyodhātuyā ādīnavo, paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ vāyodhātuyā nissaraṇaṃ, tadajjhagamaṃ. Yāvatā vāyodhātuyā nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.
 
Yāvakīvañcāhaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, [PTS Page 172] [\q 172/] neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ.
 
-------------------
1. Akuppā me vimutti - machasaṃ, syā. Sī. 2. * Acariṃsuttaṃ-machasaṃ, [pts]
 
[BJT Page 268] [\x 268/]
 
Yato ca khohaṃ bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi: ''akuppā me cetovimutti ayamantimā jāti. Natthidāni punabbhavo''ti.
 
2. 4. 4
Nocedaṃsuttaṃ
 
357. Sāvatthiyaṃ-
 
No cedaṃ bhikkhave, paṭhavīdhātuyā assādo abhavissa, nayidaṃ sattā paṭhavīdhātuyaṃ sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā assādo, tasmā sattā paṭhavīdhātuyā sārajjanti. No cedaṃ bhikkhave, paṭhavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā paṭhavīdhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā ādinavo, tasmā sattā paṭhavīdhātuyā nibbindanti. No cedaṃ bhikkhave, paṭhavīdhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā paṭhavīdhātuyā nissareyyuṃ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā nissaraṇaṃ, tasmā sattā paṭhavīdhātuyā nissaranti.
 
No cedaṃ bhikkhave, āpodhātuyā assādo abhavissa, nayidaṃ sattā āpodhātuyaṃ sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi āpodhātuyā assādo, tasmā sattā āpodhātuyā sārajjanti. No cedaṃ bhikkhave, āpodhātuyā ādīnavo abhavissa, nayidaṃ sattā āpodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi āpodhātuyā ādinavo, tasmā sattā āpodhātuyā nibbindanti. No cedaṃ bhikkhave, āpodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā āpodhātuyā nissareyyuṃ. Yasmā ca kho bhikkhave, atthi āpodhātuyā nissaraṇaṃ, tasmā sattā āpodhātuyā nissaranti.
 
No cedaṃ bhikkhave, tejodhātuyā assādo abhavissa, nayidaṃ sattā tejodhātuyaṃ sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi tejodhātuyā assādo, tasmā sattā tejodhātuyā sārajjanti. No cedaṃ bhikkhave, tejodhātuyā ādīnavo abhavissa, nayidaṃ sattā tejodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi tejodhātuyā ādinavo, tasmā sattā tejodhātuyā nibbindanti. No cedaṃ bhikkhave, tejodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā tejodhātuyā nissareyyuṃ. Yasmā ca kho bhikkhave atthi tejodhātuyā nissaraṇaṃ, tasmā sattā tejodhātuyā nissaranti.
 
No cedaṃ bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyaṃ sārajjeyyuṃ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. [PTS Page 173] [\q 173/] no cedaṃ bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā ādinavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaṃ bhikkhave, vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti.
 
[BJT Page 270] [\x 270/]
 
Yāvakīvañca bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ1, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu.
 
Yato ca kho bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ, atha bhikkhave, sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantī'ti.
 
2. 4. 5
Dukkhalakkhaṇasuttaṃ
 
258. Sāvatthiyaṃ-
 
Paṭhavīdhātu ca3 hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā paṭhavīdhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave, paṭhavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā paṭhavīdhātuyā sārajjanti.
 
[PTS Page 174] [\q 174/] āpodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā āpodhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave, āpodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā āpodhātuyā sārajjanti.
 
Tejodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā tejodhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave, tejodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā tejodhātuyā sārajjanti.
 
Vāyodhātu ca hidaṃ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.
 
Paṭhavīdhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā paṭhavīdhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, paṭhavīdhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā paṭhavīdhātuyā nibbindanti.
 
Āpodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā āpodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, āpodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā āpodhātuyā nibbindanti.
Tejodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā tejodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, tejodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā tejodhātuyā nibbindanti.
 
Vāyodhātu ca hidaṃ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho bhikkhave, vāyodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī'ti.
 
---------------------1. Nābbhaññaṃsu-syā, machasaṃ, [pts 2.] Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Machasaṃ, [pts,] sī1, 2. 3. Ce - machasaṃ, [pts.] Dhātuñca - syā.
 
[BJT Page 272] [\x 272/]
 
2. 4. 6
Abhinandanasuttaṃ
 
259. Sāvatthiyaṃ-
 
Yo bhikkhave, paṭhavīdhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmā vadāmi. Yo āpodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo tejodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo vāyodhātuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi.
 
[PTS Page 175] [\q 175/] yo ca kho bhikkhave, paṭhavīdhātuṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo āpodhātuṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo tejodhātuṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo vāyodhātuṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmī'ti.
 
2. 4. 7
Uppādasuttaṃ
 
260. Sāvatthiyaṃ-
 
Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhīti, jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
 
Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthaṅgamo1 dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo āpodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo tejodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo'ti.
 
2. 4. 8
Samaṇabrāhmaṇasuttaṃ
 
261. Sāvatthiyaṃ-
 
Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātunaṃ assādañca ādīnavañca nissaraṇañca [PTS Page 176] [\q 176/] yathābhūtaṃ nappajānanti, namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
----------------
1. Atthagamo - sī 1, 2, [pts.]
 
[BJT Page 274] [\x 274/]
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātunaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti
 
2. 4. 9
Dutiyasamaṇabrāhmaṇasuttaṃ
 
262. Sāvatthiyaṃ-
 
Catasso imā bhikkhave, dhātuyo katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā.Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
Yeca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
2. 4. 10
Tatiyasamaṇabrāhmaṇasuttaṃ
 
263. Sāvatthiyaṃ-
 
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavidhātuṃ nappajānanti, paṭhavidhātusamudayaṃ nappajānanti, paṭhavidhātunirodhaṃ nappajānanti, paṭhavīdhātunirodhagāminiṃ paṭipadaṃ nappajānanti. [PTS Page 177] [\q 177/] āpodhātuṃ nappajānanti, āpodhātusamudayaṃ nappajānanti, āpodhātunirodhaṃ nappajānanti, āpodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Tejodhātuṃ nappajānanti, tejodhātusamudayaṃ nappajānanti, tejodhātunirodhaṃ nappajānanti, tejodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Vāyodhātuṃ nappajānanti. Vāyodhātusamudayaṃ nappajānanti, vāyodhātunirodhaṃ nappajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavīdhātuṃ pajānanti, paṭhavīdhātusamudayaṃ pajānanti, paṭhavīdhātunirodhaṃ pajānanti, paṭhavīdhātunirodhagāminīṃ paṭipadaṃ pajānanti. Āpodhātuṃ pajānatti, āpodhātusamudayaṃ pajānanti, āpodhātunirodhaṃ pajānanti, āpodhātunirodhagāminiṃ paṭipadaṃ pajānanti. Tejodhātuṃ pajānanti, tejodhātuṃ pajānanti, tejodhātusamudayaṃ pajānanti, tejodhātunirodhaṃ pajānanti, tejodhātunirodhagāminiṃ paṭipadaṃ pajānanti, vāyodhātuṃ pajānanti, vāyodhātusamudayaṃ pajānanti, vāyodhātunirodhaṃ pajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
Catudhātuvaggo catuttho.
 
Tassuddānaṃ:
Catudhātupubbaassādā2 no cedaṃ ca dukkhena ca,
Abhinandanañca uppādaṃ tayo samaṇa brāhmaṇāti.
 
Dhātusaṃyuttaṃ samattaṃ.
 
-----------------
1. Ca - sī mu 2. Catasso pubbe acariṃ - sabbattha.
 
[BJT Page 276] [\x 276/]
 
3. Anamataggasaṃyuttaṃ
 
1. Tiṇakaṭṭhavaggo
 
3. 1. 1.
Tiṇakaṭṭhasuttaṃ
 
364. [PTS Page 178] [\q 178/] evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante' ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, puriso yaṃ imasmiṃ jambudīpe tīṇakaṭṭhasākhāpalāsaṃ, taṃ chetvā1 ekajjhaṃ saṃhareyya, ekajjhaṃ saṃharitvā caturaṅgulaṃ caturaṅgulaṃ ghaṭikaṃ karitvā2 nikkhipeyya, ayaṃ me mātā, tassā me mātu ayaṃ mātāti. Apariyādinnāva bhikkhave, tassa purisassa mātu mātaro, assu. Atha imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānāṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
 
Evaṃ dīgharattaṃ vo3 bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi4 vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 1. 2
Paṭhavīsuttaṃ
 
365. [PTS Page 179] [\q 179/] sāvatthiyaṃ-
Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, puriso imaṃ mahāpaṭhaviṃ kolaṭṭhikamattaṃ5 kolaṭṭhikamattaṃ guḷikaṃ6 karitvā nikkhipeyya, ayaṃ me7 pitā, tassa me pitu ayaṃ pitā'ti. Apariyādinnāva kho bhikkhave8 tassa purisassa pitu pitaro assu. Athāyaṃ mahāpaṭhavī parikkhayaṃ pariyādinnaṃ gaccheyya. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇahāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
 
--------------------
1. Tacchetvā-sīmu. [Pts,] gahetvā-sī1,2 2. Katvā-machasaṃ.
3. Dīgharattaṃ kho-syā. 4. Kaṭasī-machasaṃ. 5. Kolaṭṭhimattaṃ-machasaṃ.
6. Mattikā guṭikāṃ-machasaṃ, mattikā guḷikaṃ-syā, [pts 7.] Ayaṃ kho me-[pts. 8.] Apariyādinnā va bhikkhave-machasaṃ, apariyādinnā ca bhikkhave-syā, apariyādinnā bhikkhave-[pts.]
 
[BJT Page 278] [\x 278/]
 
Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 1. 3
Assusuttaṃ
 
266. Sāvatthiyaṃ-
 
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. ''Dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ''. 1 Taṃ kiṃ maññatha bhikkhave, katamannu kho bahutaraṃ yaṃ vā kho iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ2 assupassannaṃ3 paggharitaṃ, yaṃ vā catusu mahāsamuddesu udakanti?
 
''Yathā kho mayaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāma, etadeva bhante, bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assupassannaṃ3 paggharitaṃ, na tveva catusu mahāsamuddesu udaka''nti.
 
Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, mātumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo mātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, pi pītumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo pitumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, bhātumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo bhātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, bhaginimaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo bhaginimaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, puttamaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo puttamaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, dhītumaraṇaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo dhītumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, ñātivyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo ñātimaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, ñātivyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo ñātivyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, bhogavyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo bhogavyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Dīgharattaṃ vo bhikkhave, rogavyasanaṃ paccanubhūtaṃ. Etadeva bhikkhave, bahutaraṃ yaṃ tesaṃ vo rogavyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assu passannaṃ, paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ.
Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
-------------------1. ''Na '' dissateyaṃ antaritapāṭho, machasaṃ, syā, [pts.]
2. Rodantānaṃ-machasaṃ [pts.]
3. Passandaṃ = sīmu, passandanti. Sanditaṃ, aṭṭhakathā-sīmu. Pasandaṃ-syā.
 
[BJT Page 280] [\x 280/]
 
3. 1. 4
Mātuthaññasuttaṃ
 
267. Sāvatthiyaṃ-
 
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha bhikkhave, katamannu kho bahutaraṃ yaṃ vā vo1 iminā dīghena addhunā sandhāvataṃ [PTS Page 181] [\q 181/] saṃsarataṃ mātuthaññaṃ pītaṃ, yaṃ vā catusu mahāsamuddesu udakanti.
 
''Yathā kho mayaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāma, etadeva bhante, bahutaraṃ yaṃ yaṃ no2 iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātuthaññaṃ pītaṃ, natveva catusu mahāsamuddesu udaka''nti.
 
Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātuthaññaṃ pītaṃ, natveva catusu mahāsamuddesu udakaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 1. 5
Pabbatasuttaṃ
 
268. Sāvatthiyaṃ-
 
Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhū bhagavantaṃ etadavoca: ''kīvadīgho2
Nu kho bhante, kappo''ti?
 
Dīgho kho bhikkhu, kappo. So na sukaro saṅkhātuṃ ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṃ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, mahāselo pabbato yojanaṃ āyāmena, yojanaṃ vitthārena, yojanaṃ ubbedhena, acchiddo asusiro ekaghano, tamenaṃ puriso vassasatassa vassasatassa accayena kāsikena vatthena sakiṃ sakiṃ parimajjeyya, khippataraṃ kho so bhikkhu mahāselo pabbato iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva kappo.
 
Evaṃ dīgho kho bhikkhu, kappo. Evaṃ dīghānaṃ kho [PTS Page 182] [\q 182/] bhikkhu, kappānaṃ neko kappo saṃsito nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ, nekaṃ kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhu, saṃsāro pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
------------------
1. Kho - sī 1,2. 2. Yaṃ kho - sīmu, sī 2.
3. Kīvo dīgho - [pts.]
 
[BJT Page 282] [\x 282/]
 
3. 1. 6
Sāsapasuttaṃ
 
269. Sāvatthiyaṃ-
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ''kīvadīgho nu kho bhante, kappo''ti?
 
Dīgho kho bhikkhu kappo. So na sukaro saṃkhātuṃ ettakānivassānī'ti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṃ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, āyasaṃ nagaraṃ yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena puṇṇaṃ sāsapānaṃ cūlikābaddaṃ, tato puriso vassasatassa vassasatassa accayena ekamekaṃ sāsapaṃ uddhareyya. Khippataraṃ kho so bhikkhu, mahāsāsaparāsi iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva kappo.
Evaṃ dīgho kho bhikkhu, kappo. Evaṃ dīghānaṃ kho bhikkhu, kappānaṃ neko kappo saṃsito nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ, nekaṃ kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhu saṃsāro pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 1. 7
Sāvakasuttaṃ
 
270. Sāvatthiyaṃ-
 
[PTS Page 183] [\q 183/] atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: ''kīvabahukā nu kho bhante, kappā abbhatītā atikkantā''ti?
 
Bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti vā, ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā'ti. Sakkā pana bhante, upamaṃ kātunti? Sakkā bhikkhavo'ti bhagavā avoca. Idhassu bhikkhave, cattāro sāvakā vassasatāyukā vassasatajīvino. Te divase divase kappasatasahassaṃ kappasatasahassaṃ anussareyyuṃ1. Ananussaritā ca2 bhikkhave, tehi kappā assu. Atha kho te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ.
 
Evaṃ bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
--------------------
1. Kappasatasahassa anussaresuṃ-sī1, 2, [pts. 2.] Anussaritāva - [pts.]
 
[BJT Page 284] [\x 284/]
 
3. 1. 8
Gaṅgāsuttaṃ
 
271. Ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca. Kīvabahukā nu kho bho gotama, kappā abbhatītā atikkantā'ti.
 
Bahukā kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vāti. [PTS Page 184] [\q 184/] sakkā pana bho gotama, upamaṃ kātunti? Sakkā brāhmaṇā'ti bhagavā avoca. Seyyathāpi brāhmaṇa, yato cāyaṃ gaṅgānadī pahoti1, yattha ca mahāsamuddaṃ appeti, yā ca tasmiṃ2 antare vālikā, esā na sukarā saṅkhātuṃ ettakā vālikā iti vā, ettanāni vālikāsatāni iti vā, ettakāni vālikā sahassāni iti vā, ettakāni vālikā satasahassāni iti vā.
 
Tato bahutaraṃ kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā. Taṃ kissa hetu? Anamataggoyaṃ brāhmaṇa, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca: ''abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata''nti.
 
3. 1. 9
Daṇḍasuttaṃ
 
272. Sāvatthiyaṃ-
 
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, daṇḍo upari vehāsaṃ khitto sakimpi mūlena nipatati, sakimpi majjhena nipatati, sakimpi aggena3 nipatati, evameva kho bhikkhave, avijjānīvaraṇā [PTS Page 185] [\q 185/] sattā taṇhāsaṃyojanā sandhāvantā saṃsarantā sakimpi asmā lokā paraṃ lokaṃ gacchanti. Sakimpi parasmā lokā imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
--------------------
1. Pabhavati - machasaṃ. 2. Yā ca tasmiṃ - [pts. 3.] Antena - machasaṃ.
 
[BJT Page 286] [\x 286/]
 
3. 1. 10
Ekapuggalasuttaṃ
 
273. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Ekapuggalassa bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahāaṭṭhikaṅkhalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace saṃhārako assa, sambhatañca na vinasseyya. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Ekassekena kappena puggalassaṭṭhisañcayo,
Siyā pabbatasamo rāsi iti vuttaṃ mahesinā
 
So kho panāyaṃ akkhāto vepullo pabbato mahā,
Uttaro gijjhakūṭassa magadhānaṃ giribbaje.
 
Yato ca1 ariyasaccāni sammappaññāya passati:
Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.
 
Na sattakkhattu paramaṃ sandhāvitvāna puggalo,
[PTS Page 186] [\q 186/] dukkhassantakaro hoti sabbasaññojanakkhayā'ti.
 
Tiṇakaṭṭhavaggo paṭhamo.
 
Tassuddānaṃ:
Tiṇakaṭṭhañca paṭhavī assu khīrañca pabbataṃ,
Sāsapo sāvako gaṅgā daṇḍo ca puggalena cāti.
 
-----------------
1. Yato - sīmu. [Pts.]
 
[BJT Page 288] [\x 288/]
 
2. Duggatavaggo
3. 2. 1
Duggatasuttaṃ
 
274. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ bhikkhave, passeyyātha duggataṃ durupetaṃ,1 niṭṭhamettha gantabbaṃ: 'amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunāti'. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 2
Sukhitasuttaṃ
 
275. Sāvatthiyaṃ-
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ bhikkhave, passeyyātha sukhitaṃ sajjitaṃ, [PTS Page 187] [\q 187/] niṭṭhamettha gantabbaṃ ''amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā''ti. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibibindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 3
Tiṃsamattasuttaṃ
 
276. Rājagahe -
Atha kho tiṃsamattā pāveyyakā2 bhikkhū, sabbe āraññakā sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā3 sabbe sasaṃyojanā4 yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
 
Atha kho bhagavato etadahosi: ''ime kho tiṃsamattā pāveyyakā bhikkhū sabbe āraññakā, sabbe piṇḍapātikā, sabbe paṃsukūlikā, sabbe tecīvarikā, sabbe sasaṃyojanā.4 Yannūnāhaṃ imesaṃ tathā dhammaṃ deseyyaṃ yathā nesaṃ5 imasmiṃ yeva āsane anupādāya āsavehi cittāni vimucceyyu''nti.6
 
Atha kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha bhikkhave, katamannu kho bahutaraṃ, yaṃ vā vo iminā dighena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, yaṃ vā catusu mahāsamuddesu udakanti?
 
-----------------
1. Durūpetaṃ - machasa, [pts,] sī1.
2. Pāṭheyyakā - sī. 2,3. Ticīvarikā, sī 1,2. 4. Sasaññojanā - syā. 5. Imesaṃ - sīmu, sī 1,2 6. Cittaṃ vimucciyāti - sī 1, 2, cittāni vimucceyyanti - [pts.]
 
[BJT Page 290] [\x 290/]
 
''Yathā kho mayaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāma: etadeva bhante, bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ [PTS Page 188] [\q 188/] lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udaka''nti.
 
Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha: etadeva bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, gunnaṃ sataṃ gobhūtānaṃ sisacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, mahisānaṃ1 sataṃ mahisabhūtānaṃ sisacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, ajānaṃ sataṃ ajabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, urabbhānaṃ sataṃ urabbhabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave,migānaṃ sataṃ migabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, sūkarānaṃ sataṃ sūkarabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, kukkuṭānaṃ sataṃ kukkuṭabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, corā gāmaghātakāti2 gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, corā paripatthakāti3 gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ. Na tveva catusu mahāsamuddesu udakaṃ. Dīgharattaṃ vo bhikkhave, corā pāradārikāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catusu mahāsamuddesu udakaṃ. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 189] [\q 189/] imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tiṃsamattānaṃ pāveyyakānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū'ti.
 
3. 2. 4
Mātusuttaṃ
 
277. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na mātābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 5
Pitusuttaṃ
 
278. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na pitābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
--------------------
1. Mahiṃsānaṃ - machasaṃ 2. Gāmaghātāni - machasaṃ, [pts.]
3. Pāripatthikāti, machasaṃ.
 
[BJT Page 292] [\x 292/]
 
3. 2. 6
Bhātusuttaṃ
 
279. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na bhātābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 7
Bhaginisuttaṃ
 
280. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na bhaginibhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 8
Puttasuttaṃ
 
281. 190 Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na puttabhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 9
Dhītusuttaṃ
 
282. Sāvatthiyaṃ -
Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojānānaṃ sandhāvataṃ saṃsarataṃ. Na so bhikkhave, satto sulabharūpo yo na dhītābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ bhikkhave, saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo bhikkhave, dukkhaṃ paccanubhūtaṃ, tibbaṃ paccanubhūtaṃ, vyasanaṃ paccanubhūtaṃ, kaṭasi vaḍḍhitā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
3. 2. 10
Vepullapabbatasuttaṃ
 
283. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: anamataggoyaṃ bhikkhave, saṃsāro, pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.
 
---------------
1. Putto bhūtapubbo - sīmu, syā, sī 1, 2
 
[BJT Page 294] [\x 294/]
 
Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa pācīnavaṃsotve samaññā udapādi. Tena kho pana [PTS Page 191] [\q 191/] bhikkhave, samayena manussānaṃ tivarā tveva samaññā udapādi. Tivarānaṃ bhikkhave, manussānaṃ cattāḷīsa vassasahassāni āyuppamāṇaṃ ahosi. Tivarā bhikkhave, manussā pācīnavaṃsaṃ pabbataṃ catuhena1 ārohanti, catuhena orohanti.
 
Tena kho pana samayena kakusandho2 bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhura-sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa vaṅkako3 tveva samaññā udapādi. Tena kho pana bhikkhave, samayena manussānaṃ rohitassā tveva samaññā udapādi. Rohitassānaṃ bhikkhave, manussānaṃ tiṃsavassasahassāni āyuppamāṇaṃ ahosi. Rohitassā bhikkhave, manussā vaṅkakaṃ pabbataṃ tīhena ārohanti, tīhena orohanti.
Tena kho pana bhikkhave, samayena konāgamano4 bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyo suttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. [PTS Page 192] [\q 192/] evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Bhūtapubbaṃ bhikkhave, imassa vepullassa pabbatassa suphasso tveva5 samaññā udapādi. Tena kho pana bhikkhave, samayena manussānaṃ suppiya6 tveva samaññā udapādi. Suppiyānaṃ bhikkhave, manussānaṃ vīsativassasahassāni āyuppamāṇaṃ ahosi. Suppiyā bhikkhave, manussā suphassaṃ pabbataṃ dvīhena ārohanti, dvīhena orohanti.
Tena kho pana bhikkhave, samayena kassapo bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissa-bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
---------------------
1. Catuhena - machasaṃ.
2. Krakucchanda- bauddha saṃskṛta.
3. Vaṅkato - syā,
4. Koṇāgamaṇo, aṭṭhakathā sīmu, konākamuni - kanakamuni, bauddha saṃskṛta.
5. Supasso - machasaṃ, syā, [pts.]
6. Appiyā - sīmu,
 
[BJT Page 296] [\x 296/]
 
Etarahi kho pana bhikkhave, imassa vepullassa pabbatassa vepullo tveva samaññā udapādi. Etarahi kho pana bhikkhave, imesaṃ manussānaṃ māgadhakā tveva samaññā udapādi. Māgadhakānaṃ bhikkhave, manussānaṃ appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ. 1 Yo ciraṃ jīvati, so vassasataṃ, appaṃ vā hiyyo māgadhakā bhikkhave, manussā vepullaṃ pabbataṃ muhuttena ārohanti, muhuttena orohanti.
 
Etarahi kho panāhaṃ bhikkhave, arahaṃ sammāsambuddho loke uppanno. Mayhaṃ kho pana bhikkhave, sāriputtamoggallānaṃ nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhavissati bhikkhave, so samayo, yā ayañcevimassa [PTS Page 193] [\q 193/] pabbatassa samaññā antaradhāyissati. Ime ce manussā kālaṃ karissanti. Ahañca parinibbāyissāmi. Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbinditūṃ, alaṃ virajjituṃ, alaṃ vimuccitunti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Pācīnavaṃso tivarānaṃ rohitassāna vaṅkako,
Suppiyānaṃ suphassoti māgadhānañca vepullo.
 
Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho'ti,
 
Duggatavaggo dutiyo.
 
Tassuddānaṃ:
 
Duggataṃ sukhitañceva tiṃsa mātāpitena ca
Bhātā bhagini putto ca dhītā vepullapabbataṃ.2
 
Anamataggasaṃyuttaṃ samattaṃ.
 
-------------------
 
1. Lahusaṃ - simu, sī 1, 2 2. Vepullapabbanti - sīmu.
 
[BJT Page 298] [\x 298/]
 
4. Kassapasaṃyuttaṃ
1. Kassapavaggo
4. 1. 1
Santuṭṭhisuttaṃ
 
284. [PTS Page 194] [\q 194/] sāvatthiyaṃ -
Santuṭṭhoyaṃ bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati. Laddhā ca cīvaraṃ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
 
Santuṭṭhoyaṃ bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati. Laddhā ca piṇḍapātaṃ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
 
Santuṭṭhoyaṃ bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsana hetu anesanaṃ appatirūpaṃ āpajjati aladdhā ca senāsanaṃ na paritassati. Laddhā ca senāsanaṃ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
 
Santuṭṭhoyaṃ bhikkhave, kassapo itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassati. Laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito, amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
 
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ, santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracivirasantuṭṭhiyā vaṇṇavādino. [PTS Page 195 {jtb}] Na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjissāma. Aladdhā ca cīvaraṃ na paritassissāmaṃ2. Laddhā ca cīvaraṃ agadhitā amucchitā anajjhāpannā ādinavadassāvino nissaraṇapaññā paribhuñjissāma. * Santuṭṭhā bhavissāma itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā vaṇṇavādino. Na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjissāma. Aladdhā ca piṇḍapātaṃ na paritassissāmaṃ laddhā ca piṇḍapātaṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñchissāma. Santuṭṭhā bhavissāma itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā vaṇṇavādino. Na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjissāma. Aladdhā ca senāsanaṃ na paritassissāmaṃ. Laddhā ca senāsanaṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma. Santuṭṭhā bhavissāma itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino. Na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjissāma. Aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassissāma. Laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā'ti. Evaṃ hi kho bhikkhave, sikkhitabbaṃ.
 
Kassapena vā hi vo bhikkhave, ovadissāmi, yo vā panassa3 kassapasadiso ovaditehi ca pana vo tathattāya paṭipajjitabbanti.
 
------------------------
1. Agathito - sīmu, sī 1, 2
2. Na ca paritassissāma - machasaṃ * dissateyaṃ antaritapāṭho sabbattha. Tathāpi na yujjati viya khāyati.
3. Yo vā pana - sīmu.
 
[BJT Page 300] [\x 300/]
 
4. 1. 2
Anottāpisuttaṃ
 
285. Evaṃ me sutaṃ, ekaṃ samayaṃ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṃkami. Upasaṅkamitvā āyasmantā mahākassapena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca:
 
''Vuccati hidaṃ āvuso kassapa, anātāpī anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya, ātāpī ca [PTS Page 196] [\q 196/] ottāpī ca bhabbo, sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā''ti.
 
''Kittāvatā nu kho āvuso, anātāpī hoti anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya? Kittāvatā ca panāvuso, ātāpī hoti ottāpī bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā''ti?
 
Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ātappaṃ karoti. Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saṃvatteyyunti na ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti na ātappaṃ karoti. Evaṃ kho āvuso, anātāpī hoti.
 
Kathañcāvuso, anottāpī1 hoti?
 
Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ottapati.3 Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ottapati.3 Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saṃvetteyyunti na ottapati.3 Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti na ottapati. 3 [PTS Page 197] [\q 197/] evaṃ kho āvuso anottāpī1 hoti.
Evaṃ kho āvuso, anātāpī anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya.
 
--------------------
1. Anottāppi-machasaṃ 2. Anuppajjamānā-syā, sī 2 3. Ottappati-machasaṃ. [Pts]
 
[BJT Page 302] [\x 302/]
 
Katañcāvuso, ātāpī hoti?
 
Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Evaṃ kho āvuso, ātāpī hoti.
 
Kathañcāvuso, ottāpī hoti?
 
Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ottapati. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ottapati. Anuppannā me kusalā dhammā nūppajjamānā anatthāya saṃvetteyyunti ottapati. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ottapati. Evaṃ kho āvuso ottāpī hoti.
 
Evaṃ kho āvuso, ātāpī ottāpī1 bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamayā'ti.
 
4. 1. 3
Candūpamasuttaṃ
 
286. Sāvatthiyaṃ -
Candūpamā bhikkhave, kulāni upasaṅkamatha apakasseva [PTS Page 198] [\q 198/] kāyaṃ, apakassa2 cittaṃ, niccanavakā kulesu3 appagabbhā. Seyyathāpi bhikkhave, puriso charūdapānaṃ vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā apakasseva kāyaṃ, apakassa cittaṃ, evameva kho bhikkhave, candūpamā kulāni upasaṅkamatha apakasseva kāyaṃ apakassa2 cittaṃ, niccanavakā kulesu appagabbhā. Kassapo bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaṃ apakassa2 cittaṃ, niccanavako kulesu appagabbho.
 
Taṃ kimmaññatha bhikkhave, kathaṃrūpo bhikkhu arahati kulāni upasaṅkamitunti?
 
''Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhu dhāressantī''ti.
 
-----------------
1. Ottappī-machasaṃ, 2. Apakasseva-sīmu, 3. Niccaṃ navyā kulesu- sī2.
 
[BJT Page 304] [\x 304/]
 
Atha kho bhagavā ākāse pāṇiṃ cālesi. Seyyathāpi bhikkhave, ayaṃ ākāse pāṇi na sajjati, na gayhati. Na bajjhati. Evameva kho bhikkhave, yassa kassaci bhikkhuno kulāni upasaṅkamato kulesu cittaṃ na sajjati, na gayhati na bajjhati, ''labhantu lābhakāmā, puññakāmā karontu pana puññānī''ti. Yathā sakena lābhena attamano hoti sumano, evaṃ paresaṃ lābhena attamano hoti sumano. Evarūpo kho bhikkhave, bhikkhu arahati kulāni upasaṅkamituṃ. Kassapassa bhikkhave, kulāni upasaṅkamato kulesu cittaṃ na sajjati, na gayhati, na bajjhati ''labhantu lābhakāmā, puññakāmā karontu pana puññānī''ti. Yathā sakena lābhena attamano hoti sumano, evaṃ paresaṃ lābhena attamano hoti sumano. Evarūpo kho bhikkhave, bhikkhū arahati kulāni upasaṅkamituṃ.
 
[PTS Page 199] [\q 199/] taṃ kiṃ maññatha bhikkhave, kathaṃ rūpassa bhikkhuno aparisuddhā dhammadesanā hoti, kathaṃ rūpassa bhikkhuno parisuddhā dhammadesanā hotī'ti? ''Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantī''ti.
 
Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Yo hi koci bhikkhave, bhikkhū evañcitto paresaṃ dhammaṃ deseti: ''aho vata me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ pasīdeyyuṃ, pasannā ca pana me pasannākāraṃ kareyyu''nti. Evarūpassa kho bhikkhave, bhikkhuno aparisuddhā dhammadesanā hoti.
Yo ca kho bhikkhave, bhikkhū evañcitto paresaṃ dhammaṃ deseti: ''svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. Aho vata me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ ājāneyyuṃ, ājānitvā ca pana tathattāya paṭipajjeyyu''nti. Iti dhammasudhammataṃ paṭicca paresaṃ dhammaṃ deseti. Kāruññaṃ paṭicca paresaṃ dhammaṃ deseti. Anuddayaṃ paṭicca paresaṃ dhammaṃ deseti. Anukampaṃ upādāya paresaṃ dhammaṃ deseti. Evarūpassa kho bhikkhave, bhikkhuno parisuddhā dhammadesanā hoti.
 
Kassapo bhikkhave, evaṃcitto paresaṃ dhammaṃ deseti: ''svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. Aho vata [PTS Page 200] [\q 200/] me dhammaṃ suṇeyyuṃ, sutvā ca pana dhammaṃ ājāneyyuṃ, ājānitvā ca pana tathattāya paṭipajjeyyu''nti. Iti dhammasudhammataṃ paṭicca paresaṃ dhammaṃ deseti. Kāruññaṃ paṭicca paresaṃ dhammaṃ deseti. Anuddayaṃ paṭicca paresaṃ dhammaṃ deseti. Anukampaṃ upādāya paresaṃ dhammaṃ deseti. 1
 
Kassapena vā hi vo bhikkhave, ovadissāmi, yo vā panassa kassapasadiso. Ovaditehi ca pana vo tathattāya paṭipajjitabbanti.
 
---------------------
1. Kāruññaṃ paṭicca anuddayaṃ paṭicca anukampaṃ upādāya paresaṃ dhammaṃ deseti - machasaṃ
 
[BJT Page 306] [\x 306/]
 
4. 1. 4
Kulūpagasuttaṃ
 
287. Sāvatthiyaṃ -
Taṃ kiṃ maññatha bhikkhave, kathaṃrūpo bhikkhū arahati kulūpago hotuṃ, kathaṃrūpo bhikkhū arahati na kulupago1 hotunti? ''Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantī''ti.
 
Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha bhāsissāmī'ti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Yo hi koci bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati: ''dentuyeva me, mā nādaṃsu.2 Bahuññeva3 me dentu mā thokaṃ. Paṇitaññeva me dentu mā lūkhaṃ. Sīghaññeva me dentu mā dandhaṃ. Sakkaccaññeva me dentu mā asakkacca''nti. Tassa ce bhikkhave, bhikkhuno evaṃ cittassa kulāni upasaṅkamato na denti, tena bhikkhu sandīyati. So tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti no bahukaṃ, tena bhikkhu sandīyati, so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Lūkhaṃ denti no paṇītaṃ, tena bhikkhu sandīyati. So tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Dandhaṃ denti no sīghaṃ, tena bhikkhu sandīyati. So tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Asakkaccaṃ denti no sakkaccaṃ. Tena bhikkhu sandīyati. [PTS Page 201] [\q 201/] so tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Evarūpo kho bhikkhave, bhikkhū na arahati kulūpago hotuṃ.
 
Yo ca kho bhikkhave, bhikkhu evaṃcitto kulāni upasaṅkamati ''taṃ kutettha labbhā parakulesu-dentu yeva me, mā nādaṃsu bahuññeva me dentu mā thokaṃ. Paṇītaññeva me dentu mā lūkhaṃ. Sīghaññeva me dentu mā dandhaṃ sakkaccaññeva me dentu mā asakkacca''nti. Tassa me bhikkhave, bhikkhuno evaṃcittassa kulāni upasaṅkamato na denti. Tena bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti no bahukaṃ, tena bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Lūkhaṃ denti no paṇītaṃ, tena bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Dandhaṃ denti. No sīghaṃ, tena bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Asakkaccaṃ denti no sakkaccaṃ, tena bhikkhu na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Evarūpo kho bhikkhave bhikkhu arahati kulūpago hotuṃ.
 
Kassapo bhikkhave, evaṃcitto kulāni upasaṅkamati: ''taṃ kutettha labbhā parakulesu-dentu yeva me, mā nādaṃsu, bahuññeva me dentu mā thokaṃ, paṇītaññeva me dentu, mā lūkhaṃ, sīghaññeva me dentu mā dandhaṃ, sakkaccaññeva me dentu, '' mā asakkaccanti.
 
-----------------------
 
1. Kulūpako - machasaṃ, syā 2. Mā adaṃsu - sīmu, sī 1, 2
3. Subahuññeva - sī 1, 2 bahukaññeva - machasaṃ, syā, [pts]
 
[BJT Page 308] [\x 308/]
 
Tassa ce bhikkhave, kassapassa evaṃcittassa kulāni upasaṅkamato na denti, tena kassapo na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Thokaṃ denti no bahukaṃ, tena kassapo na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Lūkhaṃ denti no paṇītaṃ, tena kassapo na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Dandhaṃ denti no sīghaṃ, tena kassapo na sandīyati. [PTS Page 202] [\q 202/] so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati. Asakkaccaṃ denti no sakkaccaṃ, tena kassapo na sandīyati. So na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati.
 
Kassapena vā hi vo te bhikkhave, ovadissāmi, yo vā panassa kassapasadiso. Ovaditehi ca pana te tathattāya paṭipajjitabbanti.
 
4. 1. 5
Jiṇṇasuttaṃ
 
288. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandaka nivāpe.
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca: jiṇṇosidāni tvaṃ kassapa. Garukāni kho te1 imāni sāṇāni paṃsukūlāni nibbasanāni. Tasmātiha tvaṃ kassapa, gahapatikāni ceva cīvarāni dhārehi, nimantaṇesu2 ca bhuñjāhi, mamañca santike viharāhī'ti.
 
Ahaṃ kho bhante, dīgharattaṃ āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī.
 
Kimpana tvaṃ kassapa, atthavasaṃ sampassamāno dīgharattaṃ āraññako ceva āraññakatassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī'ti?
 
----------------
 
1. Garukāni ca te - machasaṃ, syā, [pts.]
2. Nimantanāni - machasaṃ, syā, [pts]
 
[BJT Page 310] [\x 310/]
 
''Dve khohaṃ bhante, atthavase sampassamāno dīgharattaṃ āraññako ceva āraññakattassa ca vaṇṇavādī, [PTS Page 203] [\q 203/] piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī: attanā ca diṭṭhadhammasukhavihāraṃ sampassamāno - pacchimañcajanataṃ anukampamāno 'appeva nāma pacchimā janatā diṭṭhānugatiṃ āpajjeyya.1 Ye kira te ahesuṃ buddhānubuddhasāvakā, te dīgharattaṃ āraññakā ceva ahesuṃ āraññakattassa ca vaṇṇavādino. Piṇḍapātikā ceva ahesuṃ piṇḍapātikattassa ca vaṇṇavādino. Paṃsukūlikā ceva ahesuṃ paṃsukūlikattassa ca vaṇṇavādino. Tecīvarikā ceva ahesuṃ tecīvarikattassa ca vaṇṇavādino. Appicchā ceva ahesuṃ appicchassa ca vaṇṇavādino. Santuṭṭhā ceva ahesuṃ. Santuṭṭhassa ca vaṇṇavādino. Pavivittā ceva ahesuṃ pavivittassa ca vaṇṇavādino. Asaṃsaṭṭhā ceva ahesuṃ asaṃsaṭṭhassa ca vaṇṇavādino. Āraddhaviriyā ceva ahesuṃ viriyārambhassa ca vaṇṇavādino'ti. Te tathattāya paṭipajjissanti. Tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya. ''
 
Ime khohaṃ bhante, dve atthavase sampassamāno dīgharattaṃ āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī'ti.
 
Sādhu, sādhu, kassapa, bahujanahitāya kira tvaṃ kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Tasmātiha tvaṃ kassapa, sāṇāni ceva paṃsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī'ti.
 
4. 1. 6
Ovādasuttaṃ
 
289. Rājagahe -
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahā kassapaṃ bhagavā etadavoca: ovada kassapa, bhikkhū. Karohi kassapa, bhikkhūnaṃ dhammiṃ kathaṃ. Ahaṃ vā [PTS Page 204] [\q 204/] kassapa, bhikkhū ovadeyyaṃ tvaṃ vā, ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vā'ti.
 
Dubbacā kho bhante bhagavā, etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā, akkhamā, appadakkhiṇaggāhino anusāsaniṃ. Idhāhaṃ bhante, addasaṃ bhaṇḍuñca nāma bhikkhuṃ ānandassa saddhivihāriṃ, ābhiñjikañca nāma bhikkhuṃ anuruddhassa saddhivihāriṃ, aññamaññaṃ sutena accāvadante ''ehi bhikkhu, ko bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko cīrataraṃ bhāsissatī''ti.
 
--------------------1 Āpajjeyyuṃ - machasaṃ
 
[BJT Page 312] [\x 312/]
 
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ''ehi tvaṃ bhikkhu, mama vacanena bhaṇḍuñca bhikkhuṃ ānandassa saddhiṃ vihāriṃ, ābhiñjikañca bhikkhuṃ anuruddhassa saddhivihāriṃ āmantehi satthā āyasmante āmantetī''ti. Evaṃ bhante'ti kho so bhikkhū bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: ''satthā āyasmante āmantetī''ti. 'Evamāvuso'ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho pana te bhikkhū bhagavā etadavoca: saccaṃ kira tumhe bhikkhave, aññamaññaṃ sutena accāvadatha, ''ehi bhikkhu ko bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko cirataraṃ bhāsissatī''ti evaṃ bhante'ti.
 
Kinnu me tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha? ''Etha tumhe bhikkhave, aññamaññaṃ sutena accāvadatha: ehi bhikkhu, ko bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko cirataraṃ bhāsissatī''ti. [PTS Page 205 [\q 205/] '@]nā hetaṃ bhante, no ce kira tumhe bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha, atha kiñcarahi tumhe moghapurisā, kiṃ jānantā kiṃ passantā evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sutena accāvadatha: ''ehi bhikkhu ko bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko cirataraṃ bhāsissatī''ti.
 
Atha kho te bhikkhū bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: accayo no bhante, accagamā yathā bāle, yathā mūḷhe, yathā akusale ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sutena accāvadimhā ''ehi bhikkhu ko bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko cirataraṃ bhāsissatī''ti. Tesaṃ no bhante, bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā'ti.
 
Taṅgha tumhe bhikkhave, accayo accagamā, yathā bāle yathā mūḷhe yathā akusale, ye1 tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sutena accāvadittha: ''ehi bhikkhu, kho bahutaraṃ bhāsissati, ko sundarataraṃ bhāsissati, ko cirataraṃ bhāsissatī''ti. Yato ca kho tumhe bhikkhave, accayaṃ accayato disvā yathādhammaṃ paṭikarotha, taṃ vo mayaṃ accayaṃ paṭigaṇhāma.2 Vuddhi hesā bhikkhave, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca saṃvaraṃ āpajjatī'ti.
 
--------------------
1. Yaṃ - sī 1
2. Paṭiggaṇhāma - machasaṃ
 
[BJT Page 314] [\x 314/]
 
4. 1. 7
Dutiyaovādasuttaṃ
 
290. Sāvatthiyaṃ-1
Atha kho āyasmā mahākassapo yenana bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca: ovada kassapa bhikkhū, karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ. Ahaṃ vā [PTS Page 206] [\q 206/] kassapa bhikkhū ovadyeṃ, tvaṃ vā. Ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ, tvaṃ vā'ti.
Dubbacā kho bhante, bhagavā etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ. Yassa kassaci bhante,2 saddhā natthi kusalesu dhammesu, hiri3 natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati4, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
 
Seyyathāpi bhante kālapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena hāyati ābhāya. Hāyati ārohapariṇāhena. Evameva kho bhante, yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
 
Assaddho purisapuggalo'ti bhante, parihānametaṃ. Ahiriko purisapuggalo'ti bhante, parihānametaṃ. Anottāpī purisapuggalo'ti bhante, parihānametaṃ. Kusīto purisapuggalo'ti bhante, parihānametaṃ. Duppañño purisapuggalo'ti bhante parihānametaṃ. Kodhano purisapuggalo'ti bhante, parihānametaṃ. Upanāhī purisapuggalo'ti bhante, parihānametaṃ. Na santi bhikkhū ovādakā'ti bhante, parihānametaṃ.
 
Yassa kassaci bhante, saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaṃ atthi kusalesu dhammesu, viriyaṃ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.
 
Seyyathāpi bhante, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, [PTS Page 207] [\q 207/] vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho bhante yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaṃ atthi kusalesu dhammesu, viriyaṃ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.
 
-------------------
1. Rājagahe 2. Bhante bhikkhuno sī 1, 3. Hirī - machasaṃ.
4. Āgacchanti - simu. Viharati phevane, machasaṃ - syā.
 
[BJT Page 316] [\x 316/]
 
Saddho purisapuggalo'ti bhante, aparihānametaṃ. Hirimā purisapuggalo'ti bhante, aparihānametaṃ. Ottāpī purisapuggalo'ti bhante, aparihānametaṃ āraddhaviriyo purisapuggalo'ti bhante, aparihānametaṃ. Paññavā purisapuggalo'ti bhante, aparihānametaṃ. Akkodhano purisapuggalo'ti bhante, aparihānametaṃ. Anupanāhī purisapuggalo'ti bhante, aparihānametaṃ. Santi bhikkhū ovādakā'ti bhante, aparihānametanti.
Sādhu sādhu kassapa, yassa kassaci kassapa, saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu. Paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
 
Seyyathāpi kassapa, kālapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena, evameva kho kassapa, yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā rattī vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
 
Assaddho purisapuggalo'ti kassapa, parihānanametaṃ. Ahiriko purisapuggalo'ti kassapa, parihānametaṃ anottāpī purisapuggalo'ti kassapa, parihānametaṃ. Kusīto purisapuggalo'ti kassapa, parihānametaṃ. Duppañño purisapuggalo'ti kassapa parihānametaṃ. Kodhano purisapuggalo'ti kassapa, parihānametaṃ. Upanāhī purisapuggalo'ti kassapa, parihānamehataṃ. Na santi bhikkhū ovādakā'ti kassapa, parihānametaṃ.
 
Yassa kassaci kassapa, saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaṃ atthi kusalesu dhammesu, viriyaṃ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.
 
Seyyathāpi kassapa, juṇhapakkhe candassa yā ratti vā [PTS Page 208] [\q 208/] divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho kassapa, yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaṃ atthi kusalesu dhammesu, viriyaṃ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.
 
Saddho purisapuggalo'ti kassapa, aparihānametaṃ. Hirimā purisapuggalo'ti kassapa, aparihānametaṃ. Ottāpī purisapuggalo'ti kassapa, aparihānametaṃ āraddhaviriyo purisapuggalo'ti kassapa, aparihānametaṃ. Paññavā purisapuggalo'ti kassapa, aparihānametaṃ. Akkodhano purisapuggalo'ti kassapa, aparihānametaṃ. Anupanāhī purisapuggalo'ti kassapa, aparihānametaṃ. Santi bhikkhū ovādakā'ti kassapa, aparihānametanti.
 
[BJT Page 318] [\x 318/]
 
4. 1. 8
Tatiya ovādasuttaṃ
 
291. Sāvatthiyaṃ1 -
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca: ''ovada kassapa, bhikkhū, karohi kassapa, bhikkhūnaṃ dhammiṃ kathaṃ. Ahaṃ vā kassapa, bhikkhū2 ovadeyaṃ, tvaṃ vā. Ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ, tvaṃ vā'ti.
 
Dubbacā kho bhante,3 etarahi bhikkhū, dovacassakaraṇehi dhammehi samannāgatā, akkhamā, appadakkhiṇaggāhino anusāsaninti.
 
Tathā hi pana kassapa, pubbe therā bhikkhū āraññakā ceva ahesuṃ āraññakattassa ca vaṇṇavādino. Piṇḍapātikā ceva ahesuṃ piṇḍapātikattassa ca vaṇṇavādino. Paṃsukūlikā ceva ahesuṃ paṃsukulikattassa ca vaṇṇavādino. Tecīvarikā ceva ahesuṃ tecīvarikattassa ca vaṇṇavādino. Appicchā ceva ahesuṃ appicchatāya ca4 vaṇṇavādino santuṭṭhā ceva ahesuṃ santuṭṭhiyā5 ca vaṇṇavādino. Pavivittā ceva ahesuṃ pavivekassa ca vaṇṇavādino. Asaṃsaṭṭhā ceva [PTS Page 209] [\q 209/] ahesuṃ asaṃsaggassa ca vaṇṇavādino. Āraddhaviriyā ceva ahesuṃ viriyārambhassa ca vaṇṇavādino.
 
Tatra yo hoti bhikkhu āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī, taṃ therā bhikkhū āsanena nimanetanti ''ehi bhikkhu, ko nāmāyaṃ6 bhikkhu, bhaddako vatāyaṃ bhikkhu, sikkhākāmo vatāyaṃ bhikkhu, ehi bhikkhu, idaṃ āsanaṃ nisīdāhī''ti.
 
Tatra kassapa, navānaṃ bhikkhūnaṃ evaṃ hoti. 'Yo kira so hoti bhikkhū āraññako ceva āraññakattayā ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattayā ca vaṇṇavādī, paṃsakulīko ceva paṃsakūlikattayā ca vaṇṇavādī, tecīvariko ceva tecīvarikattayā ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī, taṃ therā bhikkhū āsanena nimattenti ''ehi bhikkhu ko nāmāyaṃ, bhaddako vatāyaṃ bhikkhu sikkhākāmovatāyaṃ bhikkhu ''ehi bhikkhu, idaṃ āsanaṃ nisīdāhī'ti. Te tathattāya paṭipajjanti. Tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya.
 
-----------------------
1. Rājagahe kalandaka nivāpe-machasaṃ, syā. 2. Bhikkhūnaṃ-machasaṃ. 3. Bhante bhagavā-sīmu. 4. Appicchāya ca- sīmu, sī 2. 5. Santuṭṭhitāya ca - sī 2.
6.Konāmo ayaṃ- sīmu sī 1, 2.
 
[BJT Page 320] [\x 320/]
 
Etarahi pana kassapa, therā bhikkhū na ceva āraññakā na ca āraññakattassa ca vaṇṇavādino. Na ceva piṇḍapātikā na ca piṇḍapātikattassa ca vaṇṇavādino. Na ceva paṃsukūlikā na ca paṃsukūlikattassa ca vaṇṇavādino. Na ceva tecīvarikā na ca tecīvarikattassa ca vaṇṇavādino. Na ceva appicchā na ca appicchatāya ca vaṇṇavādino. Naceva santuṭṭhā na ca santuṭṭhiyā ca vaṇṇavādino. Na ceva pavivittā na ca pavivekassa ca vaṇṇavādino. Na ceva asaṃsaṭṭhā na ca asaṃsaggassa ca vaṇṇavādino. Na [PTS Page 210] [\q 210/] ceva āraddhaviriyā na ca viriyārambhassa ca vaṇṇavādino.
 
Tatra yo hoti bhikkhu ñāto yasassī lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, taṃ therā bhikkhū āsanena nimantenti ''ehi bhikkhu, ko nāmāyaṃ bhikkhu, bhaddako vatāyaṃ bhikkhu, sabrahmacārikāmo vatāyaṃ bhikkhu, ehi bhikkhu, idaṃ āsanaṃ, nisīdāhī''ti.
 
Tatra kassapa, navānaṃ bhikkhūnaṃ evaṃ hoti: ''yo kira so hoti bhikkhu ñāto yasassī lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, taṃ therā bhikkhū āsanena nimanteti ''ehi bhikkhu ko nāmāyaṃ bhikkhu, bhaddakako vatāyaṃ bhikkhu: sabrahmacārikāmo vatāyaṃ bhikkhu, ehi bhikkhū, idaṃ āsanaṃ, nisīdāhī'ti. Te tathattāya paṭipajjanti tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya.
 
Yaṃ hi taṃ kassapa, sammāvadamāno vadeyya upaddutā brahmacārī brahmacārūpaddavena, abhibhavanā1 brahmacārī brahmacārābhibhavanenā'ti.2 Evaṃ hi taṃ kassapa, sammāvadanto vadeyya2 upaddutā brahmacārī brahmacārupaddavena abhibhavanā brahmacārī brahmacārābhibhavanenā'ti.
 
4. 1. 9
 
Jhānābhiññāsuttaṃ
 
292. Sāvatthiyaṃ-
Ahaṃ bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharāmi. [PTS Page 211] [\q 211/] kassapo'pī bhikkhave, yāvade4 ākaṅkhati vivicce va kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati.
 
-------------------
1. Abhipatthanā - machasaṃ, 2. Brahmacārī abhipatthantoti - machasaṃ.
3. Kīhābhiñña - machasaṃ. 4. Yāvade - machasaṃ.
 
[BJT Page 322] [\x 322/]
 
Ahaṃ bhikkhave, yāvade1 ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade1 ākaṅkhati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasmapajja viharati.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharāmi. [PTS Page 212] [\q 212/] kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti nevasaññānāsaññāyatanaṃ upasampajja viharati.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti saññāvedayita nirodhaṃ upasampajja viharati.
 
---------------
1. Yāvadeva - sīmu.
 
[BJT Page 324] [\x 324/]
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbaṃ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ vattemi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropakāraṃ tiropabbaṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vatteti.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca.
 
[PTS Page 213] [\q 213/] ahaṃ bhikkhave, yāvade ākaṅkhāmi, parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāmi. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāmi. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāmi. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāmi. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāmi. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ.''Ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi' jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ''ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto. Evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
-------------------
1. Kamāmi - machasaṃ.
 
[BJT Page 326] [\x 326/]
 
Ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: [PTS Page 214] [\q 214/] cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
Ahaṃ bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Kassapo'pi bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti.
 
4. 1. 10
 
Bhikkhunūupassayasuttaṃ
 
293. Ekaṃ samayaṃ āyasmā mahākassapo sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā [PTS Page 215] [\q 215/] pattacīvaramādāya yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca: ''āyāma bhante, kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissamā''ti.
 
Gaccha tvaṃ āvuso ānanda, bahukicco tvaṃ bahukaraṇīyo'ti.
 
Dutiyampi kho āyasmā ānando āyasmantaṃ mahākassapaṃ etadavoca: ''āyāma bhante kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissāmā''ti.
 
Gaccha tvaṃ āvuso ānanda, bahukicco tvaṃ bahukaraṇīyo'ti.
 
Tatiyampi kho āyasmā ānando, āyasmantaṃ mahākassapaṃ etadavoca: ''āyāma bhante kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissāmā''ti.
 

 
[BJT Page 328] [\x 328/]
 
Atha kho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yenaññataro bhikkhunūpassayo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
 
Atha kho sambahulā bhikkhuniyo yenāyasmā mahākassapo tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ mahākassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā mahākassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanāpakkami.
 
Atha kho thullatissā bhikkhunī anattamanā anattamanavācaṃ nicchāresi: ''kiṃ panayyo1 mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṃ bhāsitabbaṃ maññati? Seyyathāpi nāma sūcivāṇijako [PTS Page 216] [\q 216/] sūcikārassa santike sūciṃ vikketabbaṃ maññeyya, evamevaṃ ayyo mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṃ bhāsitabbaṃ maññatī''ti.
 
Assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca: kinnu kho āvuso ānanda, ahaṃ sūcivāṇijako, tvaṃ sūcikāro? Udāhu ahaṃ sūcikāro, tvaṃ sūcivāṇijako''ti? Khamatha2 bhante kassapa, bālo mātugāmo'ti.
 
Āgamehi tvaṃ āvuso ānanda, mā te saṃgho uttariṃ3 upaparikkhi.
 
Taṃ kiṃ maññasi āvuso ānanda? Api nu tvaṃ bhagavato sammukhā bhikkhusaṃghe upanīto: ''ahaṃ bhikkhave, yāvade ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatī''ti?
 
'No hetaṃ bhante. '
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: ''ahaṃ bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃjhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatī''ti
 
Taṃ kiṃ maññasi āvuso ānanda? Api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: ahaṃ bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharatī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso,bhagavato sammukhā bhikkhusaṅghe upanīto: yāvade ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharatī'ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasmapajja viharatī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasmapajja viharatī'ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharatī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: " ahaṃ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharatī'ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharatī"ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharatī"ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharatī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharatī"ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharatī"ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharatī"ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti nevasaññānāsaññāyatanaṃ upasampajja viharatī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti nevasaññānāsaññāyatanaṃ upasampajja viharatī'ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti saññāvedayita nirodhaṃ upasampajja viharatī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti saññāvedayita nirodhaṃ upasampajja viharatī'ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbaṃ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ vattemi. Ānando'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropakāraṃ tiropabbaṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vattetī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbaṃ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ vattemi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropakāraṃ tiropabbaṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṃ vattetī'ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Ānando'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca?
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi, parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāmi. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāmi. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāmi. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāmi. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi. Vimuttaṃ vā cittaṃ vimutta cittanti pajānāmi. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi, parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāmi. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāmi. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāmi. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāmi. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi. Vimuttaṃ vā cittaṃ vimutta cittanti pajānāmi. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānātī'ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ.''Ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ''ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto. Evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ.''Ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ''ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto. Evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratī'ti.
 
Taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī'ti?
 
"No hetaṃ bhante"
 
Ahaṃ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaṃ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī'ti.
 
(Navannaṃ anupubbavihārasamāpattīnaṃ pañcannañca abhiññānaṃ peyyālo4)
 
-----------------------
1. Pana ayyo-machasaṃ, syā, [pts. 2.] Khama - machasaṃ. 3. Uttari - machasaṃ. 4. Abhiññānaṃ vitthāro veditabbo - machasaṃ,
 
[BJT Page 330] [\x 330/]
 
[PTS Page 217] [\q 217/] taṃ kiṃ maññasi āvuso ānanda, api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto ''ahaṃ bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Ānando'pi bhikkhave, āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī''ti?
 
'No hetaṃ bhante. '
 
Ahaṃ kho āvuso bhagavato sammukhā bhikkhusaṅghe upanīto ''ahaṃ bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā viharāmi. Kassapo'pi bhikkhave āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī''ti.
 
Sattaratanaṃ vā so āvuso nāgaṃ aḍḍhaṭṭharatanaṃ vā tālapattikāya chādetabbaṃ maññeyya, yo me cha abhiññā chādetabbaṃ maññeyyā'ti.
 
Cavittha ca pana thullatissā bhikkhunī brahmacariyambhā'ti.
 
4. 1. 11.
Cīvarasuttaṃ
 
294. Ekaṃ samayaṃ āyasmā mahākassapo rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena āyasmā ānando dakkhiṇāgirismiṃ1 cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena āyasmato ānandassa tiṃsamattā saddhivihārino bhikkhū sikkhaṃ paccakkhāya hīnāyavattā bhavanti yebhuyyena kumārabhūtā. [PTS Page 218] [\q 218/] atha kho āyasmā ānando dakkhiṇāgirismiṃ yathābhirantaṃ2 cārikaṃ caritvā yena rājagahaṃ vephavanaṃ kalandakanivāpo, yenāyasmā mahākassapo tenupasaṅkakami. Upasaṅkamitvā āyasmantaṃ mahākassapaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ āyasmā mahākassapo etadavoca:
 
''Kati nu kho āvuso ānanda atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattanti?"
 
Tayo kho bhante kassapa, atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ: dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihāraya, mā pāpicchā pakkhaṃ nissāya saṃghaṃ bhindeyyuṃ, kulānuddayatāya ca.3 Ime kho bhante kassapa, tayo atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattanti.
 
------------------------
1. Dakkhiṇagirismiṃ - machasaṃ. 2. Yathābhirattaṃ - sīmu, sī 1, 2
3. Kulānudakatāya ca - syā.
[BJT Page 332] [\x 332/]
 
Atha kiñcarahi tvaṃ āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi? Sassaghātaṃ maññe carasi. Kulūpaghātaṃ maññe carasi olujjati1 kho te āvuso ānanda, parisā. Palujjanti kho te āvuso navappāyā na cāyaṃ kumārako mattamaññātī'ti.
 
''Api me bhante, kassapa, sirasmiṃ palitāni jātāni. Atha ca pana mayaṃ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmā''ti.
 
[PTS Page 219] [\q 219/] tathā hi pana tvaṃ āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi? Sassaghātaṃ maññe carasi. Kulūpaghātaṃ maññe carasi olujjati1 kho te āvuso ānanda, parisā. Palujjanti kho te āvuso navappāyā na cāyaṃ kumārako mattamaññātī'ti.
 
Assosi kho thullanandā bhikkhunī ''ayyena kira mahākassapena ayyo ānando vedehamuni kumārakavādena apasādito''ti. Atha kho thullanandā bhikkhunī anattamanā anattamanavācaṃ nicchāresi. ''Kiṃ pana ayyo mahākassapo aññatitthiyapubbo samāno ayyaṃ ānandaṃ vedehamuniṃ kumārakavādena apasādetabbaṃ maññatī''ti.
 
Assosi kho āyasmā mahākassapo thullanandāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca: tagghāvuso ānanda, thullanandāya bhikkhuniyā sahasā appaṭisaṅkhā vācā bhāsitā. Yatohaṃ2 āvuso kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, nābhijānāmi aññaṃ satthāraṃ uddisituṃ aññatra tena bhagavatā arahatā sammāsambuddhena.
 
Pubbe me āvuso agāriyabhūtassa sato etadahosi. ''Sambādho gharāvāso rajāpatho3, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya''nti. So kho ahaṃ4āvuso aparena samayena paṭapilotikānaṃ [PTS Page 220] [\q 220/] saṅghāṭiṃ karitvā5 ye loke arahanto te udissa kesamassuṃ ohāretvā kāsāyāni vatthīni acchādetvā āgarasmā anagāriyaṃ pabbajiṃ.
 
-------------------1. Ullujjati-sīmu, sīmu aṭṭhakathā. 2. Yatvāhaṃ-machasaṃ. Yato khohaṃ-sī1, 2. 3. Rajopatho-sīmu. 4. So khvāhaṃ-machasaṃ, syā [pts. 5.] Kāretvā-machasaṃ
 
[BJT Page 334] [\x 334/]
 
So evaṃ pabbajito samāno addhānamaggapaṭipanno addasaṃ bhagavantaṃ antarā ca rājagahaṃ antarā ca nālandaṃ bahuputtena cetiye nisinnaṃ. Disvāna me etadahosi: satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti. So khohaṃ āvuso tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: ''sattā me bhante bhagavā. Sāvakohamasmi. Sattā me bhante bhagavā. Sāvakohamasmī''ti.
 
Evaṃ vutte maṃ āvuso, bhagavā etadavoca: ''yo kho kassapa, evaṃ sabbacetasā samannāgataṃ sāvakaṃ ajānaññeva vadeyya jānāmī'ti, apassaññeva vadeyya passāmī'ti, muddhā'pi tassa vipateyya. Ahaṃ kho pana kassapa, jānaññeva vadāmi jānāmī'ti, passaññeva vadāmi passāmī''ti.
 
Tasmātiha te kassapa, evaṃ sikkhitabbaṃ: ''tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu1 majjhamesū''ti. Evaṃ hi te kassapa, sikkhitabbaṃ.
 
Tasmātiha te kassapa, evaṃ sikkhitabbaṃ: ''yaṃ kiñci dhammaṃ suṇissāmi.2 Kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhikatvā manasikatvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī''ti. Evaṃ hi te kassapa, sikkhitabbaṃ.
 
Tasmātiha te kassapa, evaṃ sikkhitabbaṃ ''sātasahagatā ca me kāyagatāsati na vijahissatī''ti. Evaṃ hi te kassapa, sikkhitabbanti.
 
Atha kho maṃ āvuso, bhagavā iminā ovādena ovāditvā uṭṭhāyāsanā pakkāmi.
 
[PTS Page 221] [\q 221/] sattāhameva kho ahaṃ āvuso sāṇo3 raṭṭhapiṇḍaṃ bhuñjiṃ. Atha aṭṭhamiyā aññā udapādi.
 
Atha kho āvuso, bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Atha khohaṃ āvuso, paṭapilotīnaṃ saṃghāṭiṃ catugguṇaṃ paññāpetvā bhagavantaṃ etadavocaṃ: ''idha bhante, bhagavā nisīdatu, yaṃ mamassa4 dīgharattaṃ hitāya sukhāyā''ti. Nisīdi kho āvuso bhagavā paññatte āsane. Nisajja kho maṃ āvuso bhagavā etadavoca: ''mudukā kho tyāyaṃ kassapa, paṭapilotīnaṃ saṃghāṭī''ti. Patigaṇhātu me bhante, bhagavā paṭapilotīnaṃ saṃghāṭi, anukampaṃ upādāyā'ti.
 
---------------------
1. Navakesu- sīmu 2. Sussāmi-sīmu, [pts.] Sī 1, 2
3. Sarano-machasaṃ
4. Mama assa - sīmu, sī1.
 
[BJT Page 336] [\x 336/]
 
Dhāressasi pana me tvaṃ kassapa, sāṇāni paṃsukulāni nibbasanānī'ti? Dhāressāmahaṃ bhante, bhagavato sāṇāni paṃsukulāni nibbasanānī'ti.
 
So kho ahaṃ āvuso, paṭapilotīnaṃ saṃghāṭiṃ bhagavato pādāsiṃ. Ahaṃ pana bhagavato sāṇāni paṃsukulāni nibbasanānā paṭipajjiṃ. Yaṃ hi taṃ āvuso, sammā vadamāno vadeyya ''bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahetā.1 Sāṇāni paṃsukulāni nibbasanānī''ti, mamaṃ taṃ sammā vadamāno vadeyya ''bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahetā sāṇāni paṃsukūlāni nibbasanānī''ti.
 
Ahaṃ kho āvuso, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ [PTS Page 222] [\q 222/] vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihārāmi.
 
Ahaṃ kho āvuso, yāvade ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaṃ jhānaṃ upasampajja viharāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbaṃ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṃ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaṃ vattemi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi, parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāmi. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāmi. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāmi. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāmi. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi. Vimuttaṃ vā cittaṃ vimutta cittanti pajānāmi. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi - seyyathīdaṃ.''Ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe ''amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
 
"Ahaṃ kho āvuso, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.
 
Ahaṃ kho āvuso āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
 
Sattaratanaṃ vā so āvuso3 nāgaṃ aḍḍhaṭṭharatanaṃ vā tālapattikāya chādetabbaṃ maññeyya, yo me abhiññā chādetabbaṃ maññeyyā'ti.
 
Cavittha ca pana thullanandā bhikkhunī brahmacariyasmā'ti.
 
4. 1. 12
Tathāgata parammaraṇasuttaṃ
 
295. Ekaṃ samayaṃ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā mahākassapaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca:
 
''Kinnu kho āvuso kassapa, hoti tathāgato parammaraṇā'ti?
 
Abyākataṃ kho etaṃ āvuso, bhagavatā ''hoti tathāgato parammaraṇā''ti.
 
--------------------
1. Paṭiggahitāni-machasaṃ, syā, [pts.] Paṭiggahito-sī 1, 2
2. Abhiññāṇaṃ evaṃ vitthāretabbaṃ-sīmu.
3. Sattaratanaṃ vā āvuso-machasaṃ, [pts.]
 
[BJT Page 338] [\x 338/]
 
Kiṃ panāvuso, na hoti tathāgato parammaraṇā'ti?
 
Etampi1 kho āvuso, abyākataṃ bhagavatā ''na hoti tathāgato parammaraṇā''ti.
[PTS Page 223] [\q 223/] kinnu kho āvuso, hoti ca na hoti ca tathāgato parammaraṇā'ti?
 
Abyākataṃ kho etaṃ āvuso bhagavatā, ''hoti ca na hoti ca tathāgato parammaraṇā''ti.
 
Kiṃ panāvuso, neva hoti na na hoti tathāgato parammaraṇā'ti?
 
Etampi kho āvuso, abyākataṃ bhagavatā ''neva hoti na na hoti tathāgato parammaraṇā''ti.
 
Kasmā cetaṃ āvuso, abyākataṃ bhagavatā'ti?
 
Na hetaṃ āvuso, atthasaṃhitaṃ ādibrahmacariyakaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ abyākataṃ bhagavatā'ti.
 
Atha kiñcarahāvuso,2 byākataṃ bhagavatā'ti?
 
Idaṃ dukkhanti kho āvuso, byākataṃ bhagavatā. Ayaṃ dukkhasamudayo'ti byākataṃ bhagavatā. Ayaṃ dukkhanirodho'ti byākataṃ bhagavatā. Ayaṃ dukkhanirodhagāminī paṭipadā'ti byākataṃ bhagavatā'ti.
 
Kasmā cetaṃ āvuso byākataṃ bhagavatā'ti?
 
Etaṃ hi āvuso, atthasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ bhagavatā byākatanti.
 
4. 1. 13
Saddhammapatirūpakasuttaṃ
 
296. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 224] [\q 224/] ekamantaṃ nisinno kho āyasmā mahākassapo bhagavantaṃ etadavoca:
 
---------------------
1. Evampi kho - machasaṃ, [pts.]
Kiñcarahi āvuso - sī 1, 2.
[BJT Page 340] [\x 340/]
 
Ko nu kho bhante, hetu ko paccayo yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhu aññāya saṇṭhahiṃsu? Ko pana bhante. Hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantī'ti?
 
Evaṃ hetaṃ kassapa, hoti. Sattesu hāyamānesu, saddhamme antaradhāyamāne, bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahanti.
 
Na tāva kassapa, saddhammassa antaradhānaṃ hoti, yā ca na saddhammapatirūpakaṃ loke uppajjati. Yato ca kho kassapa, saddhammapatirūpakaṃ loke uppajjati, atha saddhammassa antaradhānaṃ hoti. Seyyathāpi kassapa, na tāva jātarūpassa antaradhānaṃ hoti. Yāca na jātarūpapatirūpakaṃ loke uppajjati. Yato ca kho kassapa, jātarūpapatirūpakaṃ loke uppajjati, atha jātarūpassa antaradhānaṃ hoti. Evameva kho kassapa, na tāva saddhammassa antaradhānaṃ hoti, yāca na saddhammapatirūpakaṃ loke uppajjati. Yato ca kho kassapa saddhammapatirūpakaṃ loke uppajjati, atha saddhammassa antaradhānaṃ hoti. Na kho kassapa, paṭhavīdhātu saddhammaṃ antaradhāpeti na āpodhātu saddhammaṃ antaradhāpeti na tejodhātu saddhammaṃ antaradhāpeti. Na vāyodhātu saddhammaṃ antaradhāpeti. Atha kho idheva te uppajjanti moghapurisā ye imaṃ saddhammaṃ antaradhāpenti.
 
Seyyathāpi kassapa, nāvā ādikeneva opilavati, na kho kassapa, evaṃ saddhammassa antaradhānaṃ hoti.
 
Pañca kho me kassapa, okkamaṇiyā dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca?
 
Idha kassapa, bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅgha agāravā viharanti appatissā, [PTS Page 225] [\q 225/] sikkhāya agāravā viharanti appatissā, samādhismiṃ agāravā viharanti appatissā. Ime kho kassapa, pañca okkamaṇiyā dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
 
[BJT Page 342] [\x 342/]
 
Pañca kho me kassapa, dhammā saddhammassa ṭhitiyā asammosāya antaradhānāya saṃvattanti. Katame pañca? Idha kassapa, bhikkhu bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṃghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiṃ sagāravā viharanti sappatissā. Ime kho kassapa, pañca dhammā saddhammassa ṭhitiyā asammosāya antaradhānāya saṃvattantī'ti.
 
Kassapavaggo paṭhamo.
 
Tassuddānaṃ:
Santuṭṭhañca anottāpī candopamaṃ kulūpagaṃ,
Jiṇṇaṃ tayo ca ovādā jhānābhiññā upassayaṃ,
Cīvaraṃ parammaraṇaṃ saddhammapatirūpakanti.
 
Kassapasaṃyuttaṃ samattaṃ.
 

 
[BJT Page 344] [\x 344/]
 
5. Lābhasakkārasaṃyuttaṃ
 
1. Dāruṇavaggo
 
5. 1. 1.
Dāruṇasuttaṃ
 
297. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhū bhagavato paccassosuṃ. [PTS Page 226] [\q 226/] bhagavā etadavoca:
 
Dāruṇo bhikkhave, lābhasakkārasīloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ ''uppannaṃ lābhasakkārasīlokaṃ pajahissāma. Na ca no1 uppanno lābhasakkārasīloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 1. 2
Balisasuttaṃ
 
298. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave, bāḷisiko āmisagataṃ baḷisaṃ gambhīre udakarahade pakkhipeyya. Tamenaṃ aññataro āmisacakkhu maccho gileyya, evaṃ hi so bhikkhave, maccho gilabaḷiso2 bāḷisikassa anayaṃ āpanno, vyasanaṃ āpanno, yathākāmakariṇīyo bāḷisikassa. Bāḷisiko'ti kho bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Baḷisanti kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ.
 
Yo hi koci bhikkhave, bhikkhu uppannaṃ lābhasakkārasilokaṃ assādeti nikāmeti, ayaṃ vuccati bhikkhave, bhikkhu gilabaḷiso2 mārassa anayaṃ āpanno, vyasanaṃ āpanno, yathākāmakaraṇīyo pāpimato, evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko yogakkhekamassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
-------------------------
1. Na vata no - sī 1, 2.
2. Gilitabaḷiso - sīmu. [Pts]
 
[BJT Page 346] [\x 346/]
 
5. 1. 3
Kummasuttaṃ
 
299. Sāvatthiyaṃ-
[PTS Page 227] [\q 227/] dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Bhūtapubbaṃ bhikkhave, aññatarasmiṃ udakarahade mahākummakulaṃ ciranivāsī ahosi. Atha kho bhikkhave, aññataro kummo aññataraṃ kumma etadavoca: ''mā kho tvaṃ tāta kumma, etaṃ padesaṃ agamāsī''ti. Agamāsi kho bhikkhave, so kummo taṃ padesaṃ. Tamenaṃ luddo papatāya vijjha. Atha kho bhikkhave, so kummo yena so kummo tenupasaṅkami. Addasā kho bhikkhave so kummo taṃ kummaṃ dūratova āgacchantaṃ. Disvāna taṃ kummaṃ etadavoca: kacci tvaṃ tāta kumma, na taṃ padesaṃ agamāsī'ti? Agamāsiṃ kho ahaṃ tāta kumma, taṃ padesanti. Kacci panāsi tāta kumma, akkhato anupahato'ti? Akkhato khomhi tāta kumma, anupahato. Atthi pana me1 idaṃ suttakaṃ piṭṭhito piṭṭhito, anubaddhanti.2
 
Tagghassasi3 tāta kumma, khato upahato. Etena hi te tāta, kumma, suttakena pitaro ca pitāmahā ca anayaṃ āpannā vyasanaṃ āpannā. Gacchadāni tvaṃ tāta kumma, na dāni tvaṃ amhākanti.
 
Luddoti4 kho bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Papatā'ti kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Suttakanti kho bhikkhave, nandirāgassetaṃ adhivacanaṃ. Yo hi koci bhikkhave, bhikkhu upannaṃ lābhasakkārasilokaṃ assādeti, nikāmeti, ayaṃ vuccati bhikkhave, bhikkhu giddho papatāya anayaṃ āpanno, vyasanaṃ āpanno, yathākāmakaraṇīyo pāpimato. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. [PTS Page 228] [\q 228/] evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 1. 4
Dīghalomieḷakasuttaṃ
 
300. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, dighalomikā eḷakā kaṇṭakāgahaṇaṃ paviseyya, sā tatra tatra sajjeyya, tatra tatra gayheyya, 5 tatra tatra bajjheyya, tatra tatra anayavyasanaṃ āpajjeyya. Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto6 pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, so tatra tatra sajjati, tatra tatra gayhati.7 Tatra tatra bajjhati, tatra tatra anayavyasanaṃ āpajjati. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
---------------------
 
1. Atthi ca me-machasaṃ, [pts. 2.] Anubandhanti-machasaṃ: syā, [pts]
3. Taggahi - syā 4. Luddakena - sīmu, sī1, 2, [pts.]
5. Gaccheyya-sīmu. Gaṇheyya, [pts,] syā. 6. Pariyādinna cinto - sīmu, machasaṃ. 7. Gacchati - sīmu.
 
[BJT Page 348] [\x 348/]
 
5. 1. 5
Mīḷhakasuttaṃ
 
301. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, mīḷhakā1 gūthādī, gūthapurā, puṇṇā guthassa, purato cassa mahāgūthapuñjo. Sā tena aññā mīḷhakā atimaññeyya: ahaṃ hi gūthādi, gūthapūrā, puṇṇā gūthassa, purato ca myāyaṃ mahāgūthapuñjo'ti.
 
[PTS Page 229] [\q 229/] evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati. So tattha bhuttāvī ca hoti yāvadattho, nimantito ca svātanāya, piṇḍapāto cassa pūro. So ārāmaṃ gantvā bhikkhugaṇassa majjhe vikatthati:2 bhuttāvī camhi yāvadattho, nimantitocamhi svātanāya, piṇḍapāto ca myāyaṃ pūro, lābhī camhi civarapiṇḍapātasenāsanagilānapapaccayabhesajjaparikkhārānaṃ. Ime panaññe bhikkhū appapuññā appesakkhā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayaśesajjaparikkhārānaṃ. So tena lābhasakkārasilokenābhibhuto pariyādinnacitto aññepesale bhikkhū atimaññati. Taṃ hi tassa bhikkhave, moghapurisassa hoti dīgharattaṃ ahitāya dukkhāya. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 1. 6
Asanivicakkasuttaṃ
 
302. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Kaṃ bhikkhave, asani vicakkaṃ āgacchatu? Sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu.3 ''Asani vicakkanti'' kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: '' uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
[PTS Page 230 {jtb}]
5. 1. 7
Diddhavisallasuttaṃ.
 
303. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Kaṃ bhikkhave, diddhagatena visallena4 sallena bijjhatu? Sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu. 'Visalla'nti kho bhikkhave, lābhasakkārasilokassetaṃ adhivacanaṃ. Evaṃ dāruṇo kho bhikkhave,lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: '' uppannaṃ lābhasakkārasilokaṃ pajahissāma. '' Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
--------------------
1. Eḷakā-piḷhakā-[pts.] Kaṃsaḷakā-syā. 2. Vikatheti-syā. Vikattheti-sīmu.
3. Anupāpuṇāti-[pts. 4.] Diṭṭhigatena sallena vijjhatu-syā, diddhagatena visallena-sīmu
 
[BJT Page 350] [\x 350/]
 
5. 1. 8
Sigālasuttaṃ1
 
304. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Assuttha2 no tumhe bhikkhave, rattiyā paccūsasamayaṃ jarasigālassa vassamānassā'ti? Evaṃ bhante, eso kho bhikkhave, jarasigālo ukkaṇṭakena3 nāma rogajātena phuṭṭho neva bilagato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaṃ āpajjati.
 
Eva meva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto neva suññāgāragato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaṃ āpajjati. [PTS Page 231] [\q 231/] evaṃ dāruṇo kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 1. 9
Verambasuttaṃ
 
305. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Upari bhikkhave, ākāse verambā4 nāma vātā vāyanti. Tattha yo pakkhi gacchati, tamenaṃ verambā vātā khipanti. Tassa verambavātakhittassa5 aññeneva pādā gacchanti, aññena pakkhā gacchanti, aññena sīsaṃ gacchati, aññena kāyo gacchati.
 
Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Tassa aññe cīvaraṃ haranti. Aññe pattaṃ haranti. Aññe nisīdanaṃ haranti. Aññe sūcigharaṃ haranti. Verambavātabittasseva sakuṇassa. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
----------------------
1. Siṅgāla suttaṃ - machasaṃ. 2. Assattha - syā. 3. Ukkantakena - simu. Ukkaṇṇakena-syā. [Pts. 4.] Verambhā - machasaṃ. 5. Verambavāte khittassa-sīmu, sī 1, 2 verambavātukkhittassa - syā.
 
[BJT Page 352] [\x 352/]
 
5. 1. 10
Sagāthasuttaṃ
 
306. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi lābhasakkārena [PTS Page 232] [\q 232/] abhibhūtaṃ pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.
 
Idha panāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi asakkārena abhibhūtaṃ pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.
 
Idha panāhaṃ bhikkhave, ekaccaṃ puggalaṃ passāmi sakkārena ca asakkārena ca dvayena abhibhūtaṃ pariyādinnacittaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkāranasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
Idavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Yassa sakkariyamānassa asakkārena cūhayaṃ,
Samādhi na vikampati appamāṇavihārino.1
 
Taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ,
Upādānakkhayārāmaṃ āhu sappuriso itī'ti.
 
Dāruṇavaggo paṭhamo.
 
Tassuddānaṃ:
Dāruṇo baḷisaṃ kummo dīghalomiṃ mīḷhakaṃ, 2
Asani diddhaṃ sigālañca verambena sagāthakanti.
 
-----------------------
1. Appamāda vihārino - [pts 2.] Puneḷakaṃ - simu.
 

 
[BJT Page 354] [\x 354/]
 
2. Pātivaggo.
5. 2. 1
Suvaṇṇapātisuttaṃ
 
307. [PTS Page 233] [\q 233/] sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 2
Rūpiyapātisuttaṃ.
 
308. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi ''na cāyamāyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
[BJT Page 356] [\x 356/]
 
5. 2. 3.
 
Suvaṇṇanikkhasuttaṃ.
 
309. Sāvatthiyaṃ- [PTS 234]
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇanikkhassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 4.
 
Suvaṇṇanikkhasatasuttaṃ.
 
310. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇanikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 5.
 
Siṅgīnikkhasuttaṃ.
 
311. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā siṅgīnikkhassapi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 6.
 
Siṅgīnikkhasatasuttaṃ.
 
312. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā siṅgīnikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 7.
 
Paṭhavisuttaṃ.
 
313. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā paṭhaviyāpi jātarūpaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 8.
 
Kiñcikkhasuttaṃ.
 
314. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā āmisakiñcikkha hetu'pi sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 9.
 
Jīvitasuttaṃ.
 
315. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā jīvitahetu'pi sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 2. 10.
 
Janapadakalyāṇisuttaṃ.
 
316. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā janapadakalyāṇiyā'pi hetu sampajāna musā bhāseyyā''ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
Pātivaggo dutiyo.
 
Tassuddānaṃ
Dve pāti dve suvaṇṇā siṅgīhi apare duve, paṭhavi kiñcikkha jīvitaṃ janapadakalyāṇiyā dasā'ti.
 
[BJT Page 358] [\x 358/]
 
3. Mātugāmavaggo
 
5. 3. 1
 
Mātugāmasuttaṃ
 
317. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
[PTS Page 235] [\q 235/] na tassa bhikkhave, mātugāmo eko ekassa cittaṃ pariyādāya tiṭṭhati, yassa lābhasakkāra siloko cittaṃ pariyādāya tiṭṭhati.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 2
Janapadakalyāṇisuttaṃ
 
318. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Na tassa bhikkhave, janapadakalyāṇi ekā ekassa cittaṃ pariyādāya tiṭṭhati, yassa lābhasakkārasiloko cittaṃ pariyādāya tiṭṭhati.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 3
Ekaputtasuttaṃ
 
319. Sāvatthiyaṃ -
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Saddhā bhikkhave, upāsikā ekaṃ puttaṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya ''tādiso tāta, bhavāhi, yādiso citto ca gahapati hatthako ca āḷavako.
 
Esā bhikkhave tulā, etaṃ pamāṇaṃ, mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati, hatthako ca āḷavako.
 
''Sace kho tvaṃ tāta, agārasmā anagāriyaṃ pabbajasi, ''tādiso nāta bhavāhi yādisā sāriputta-moggallānā''ti.
 
Esā bhikkhave tulā, etaṃ pamāṇaṃ, sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānā.
 
[BJT Page 360] [\x 360/]
 
''Mā ca kho tvaṃ tāta, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātu''ti.
 
Tañce [PTS Page 236] [\q 236/] bhikkhave, bhikkhuṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so1 tassa hoti antarāyāya.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 4
Ekadhītusuttaṃ
 
320. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Saddhā bhikkhave, upāsikā ekaṃ ṭhitikaṃ2 piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya: ''tādisā ayye, bhavāhi, yādisā khujjuttarā upāsikā veḷukaṇṭakiyā3 ca nandamātā''ti.
 
Esā bhikkhave, tulā, etaṃ pamāṇaṃ, mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā, veḷukaṇṭakiyā ca nandamātā.
 
''Sace kho tvaṃ ayye, agārasmā anagāriyaṃ pabbajasi, tādisā ayye, bhavāhi, yādisā khemā ca bhikkhunī, uppalavaṇṇācā''ti.
 
Esā bhikkhave, tulā, etaṃ pamāṇaṃ, mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca.
 
''Mā ca kho tvaṃ ayye, sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇātū''ti.
 
Tañce bhikkhave, bhikkhuniṃ sekhaṃ appattamānasaṃ lābhasakkārasiloko anupāpuṇāti, so tassā hoti antarāyāya.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 5
Samaṇabrāhmaṇasuttaṃ
 
321. Sāvatthiyaṃ-
[PTS Page 237] [\q 237/] ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmato sāmaññatthaṃ vā brahmaññattaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
-------------------
1. Yo. Sī. 1. 2. 2. Dhītaraṃ - machasaṃ. 3. Vephakaṇṭakī ca - sīmu.
 
[BJT Page 362] [\x 362/]
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmato sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
5. 3. 6
Dutiyasamaṇabrāhmaṇasuttaṃ
 
322. Sāvatthiyaṃ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
5. 3. 7
Tatiyasamaṇabrāhmaṇasuttaṃ
 
323. Sāvatthiyaṃ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ nappajānanti, lābhasakkārasilokasamudayaṃ nappajānanti, lābhasakkārasiloka nirodhaṃ nappajānanti, lābhasakkārasilokanirodhagāminīpaṭipadaṃ nappajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Yehi keci samaṇā vā brāhmaṇā vā lābhasakkārasilokañca lābhasakkārasilokasamudayañca lābhasakkārasilokanirodhañca lābhasakkāranirodhagāminīpaṭipadañca yathābhūtaṃ pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
5. 3. 8
Chavisuttaṃ
 
324. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. [PTS Page 238] [\q 238/] lābhasakkārasiloko bhikkhave chaviṃ chindati, chaviṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā cammaṃ chindati, cammaṃ chetvā nahāruṃ chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 

 
[BJT Page 364] [\x 364/]
 
5. 3. 9
Vālarajjusuttaṃ
 
325. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko bhikkhave, chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, chammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nahāruṃ chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.
 
Seyyathāpi bhikkhave, balavā puriso daḷhāya vālarajjuyā1 jaṅghaṃ veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, evameva kho bhikkhave, lābhasakkārasiloko chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nahāruṃ chindati, nahāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 3. 10
Khīṇāsavabhikkhusuttaṃ
 
326. Sāvatthiyaṃ-
 
[PTS Page 239] [\q 239/] yo pi so bhikkhave, bhikkhu arahaṃ khīṇāsavo, tassa pāhaṃ2 lābhasakkārasilokaṃ antarāyāya vadāmī'ti.
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca kissa pana bhante, khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyā'ti?
 
Yā hissa sā ānanda, akuppā ceto vimukti,10 nāhaṃ tassā lābhasakkāra silokaṃ antarāyāya vadāmi. Ye ca khvassa ānanda, appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihāraṃ adhigatā, tesāhamassa lābhasakkārasilokaṃ antarāyāya vadāmi.
 
Evaṃ dāruṇo kho ānanda, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha ānanda, evaṃ sikkhitabbaṃ. Uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo ānanda, sikkhitabbanti.
 
Mātugāmavaggo tatiyo.
 
Tassuddānaṃ:
Mātugāmo ca kalyāṇī ekaputteka dhītu ca3
Samaṇabrāhmaṇā tīṇi chavi rajjū ca bhikkhu ceti.
 
------------------------
1. Vāḷarajjuyā - machasaṃ 2. Pahaṃ - syā, sī1, 2. 3. Dhītiyā - sīmu. Sī 1
10 Cetovimutti [PTS]
 
[BJT Page 366] [\x 366/]
 
4. Saṅghabhedavaggo
 
5. 4. 1
Saṅghabhedasuttaṃ
 
427. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
[PTS Page 240] [\q 240/] lābhasakkārasilokena abhibhūto pariyādinnacitto bhikkhave, devadatto saṅghaṃ bhindi. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: 'uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 2
Kusalamūlasamucchedasuttaṃ
 
328. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalamūlaṃ samucchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 3
Kusaladhammasamucchedasuttaṃ
 
329. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalo dhammo samacchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 4
Sukkadhammasamucchedasuttaṃ
 
330. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa sukko dhammo samucchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 5
Attavadhasuttaṃ
 
331. [PTS Page 241] [\q 241/] ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi: attavadhāya bhikkhave, devadattassa lābhasakkārasiloko udapādi. Parābhavāya lābhasakkārasiloko udapādi.
---------------------
*Aṅkitasuttanta pañcakaṃ 'bhindi-mūla-dhamma-sukka-pakkanta'-nāmavasena uddāne āgataṃ.
 
[BJT Page 368] [\x 368/]
 
Seyyathāpi bhikkhave, kadali attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.
 
Seyyathāpi bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.
 
Seyyathāpi bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.
 
Seyyathāpi bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā'ti.
 
5. 4. 6
Pañcarathasatasuttaṃ*
 
332. Ekaṃ samayaṃ bhagavā [PTS Page 242] [\q 242/] rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: ''devadattassa bhante, ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyatī''ti.
 
Mā bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca bhikkhave, devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
 
---------------------
* Rathasuttaṃ - uddāna.
 

 
[BJT Page 370] [\x 370/]
 
Seyyathāpi bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ, evaṃ hi so bhikkhave, kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave, yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 7
Mātusuttaṃ.
 
333. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. [PTS Page 243] [\q 243/] idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā mātu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ [PTS Page 244] [\q 244/] lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 8.
Pitusuttaṃ
 
434. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā pitu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 9.
Bhātusuttaṃ
 
435. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā bhātu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 10.
Bhaginisuttaṃ
 
436. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā bhaginiyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 11.
Puttasuttaṃ
 
437. Sāvatthiyaṃ-
 
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā puttassa'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 12.
Dhītusuttaṃ
 
438. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā dhituyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
5. 4. 13.
Pajāpatisuttaṃ
 
439. Sāvatthiyaṃ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā pajāpatiyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.
 
Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''uppannaṃ [PTS Page 244] [\q 244/] lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
Saṅghabhedavaggo catuttho.
 
Tassuddānaṃ:
Bhindi mūlaṃ sukko dhammo pakkantaṃ rathamātaro,
Pitā ca bhātā bhaginī putto dhitā pajāpatī'ti.
 
Lābhasakkārasaṃyuttaṃ samattaṃ.
 

 
[BJT Page 374] [\x 374/]
 
6. Rāhulasaṃyuttaṃ
 
1. Paṭhamo vaggo
 
6. 1. 1
Cakkhuādisuttaṃ
 
340. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
 
Taṃ kimmaññasi rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. [PTS Page 245] [\q 245/] yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Sotaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Ghāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Jivhā niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Kāyo nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Mano nicco vā anicco vā'ti? Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghāṇasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 

 
[BJT Page 376] [\x 376/]
 
6. 1. 2
Rūpādiārammaṇasuttaṃ
 
341. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpā niccā vā aniccā vā'ti? [PTS Page 246] [\q 246/] aniccā bhante, saddā niccā vā aniccā vā'ti? Aniccā bhante, gandhā niccā vā aniccā vā'ti? Aniccā bhante, rasā niccā vā aniccā vā'ti? Aniccā bhante, phoṭṭhabbā niccā vā aniccā vā'ti? Aniccā bhante, dhammā niccā vā aniccā vā'ti? Aniccā bhanate, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpesu'pi nibbindati, saddesu'pi nibbindati, gandhesu'pi nibbindati, rasesu'pi nibbindati, phoṭṭhabbesu'pi nibbindati, dhammesu'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.
 
6. 1. 3
Viññāṇasuttaṃ
 
442. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Sotaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Ghāṇaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Jivhāviññāṇaṃ niccaṃ vā aniccaṃ va'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Manoviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati, sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 1. 4
Samphassasuttaṃ
 
443. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Sotasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Ghāṇasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Jivhāsamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Kāyasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Manosamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati, sotasamphassamimpi nibbindati, ghāṇasamphassasmimpi nibbindati, jivhāsamphassasmimpi nibbindati, kāyasamphassasmimpi nibbindati, manosamphassasmimpi nibbindati. [PTS Page 247] [\q 247/] nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
------------------------
1. Saddesupi-pe- gandhesupi-pe-, rasesupi-pe-, phoṭṭhabbesupi-pe- sīmu, sī1, 2.
 

 
[BJT Page 378] [\x 378/]
 
6. 1. 5
Vedanāsuttaṃ
 
444. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Sotasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Ghāṇasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Jivhāsamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Kāyasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Manosamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya'pi nibbindati. Sotasamphassajāya vedanāya'pi nibbindati. Ghāṇasamphassajāya vedanāya'pi nibbindati. Jivihāsamphassajāya vedanāya'pi nibbindati. Kāyasamphassajāya vedanāya'pi nibbindati. Manosamphassajāya vedanāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 1. 6
Saññāsuttaṃ
 
345. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esomahasmi, eso me attā''ti? No hetaṃ bhante.
 
Saddasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Gandhasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Rasasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Phoṭṭhabbasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Dhammasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasaññāya'pi nibbindati. Saddasaññāya'pi nibbindati. Gandhasaññāya'pi nibbindati. Rasasaññāya'pi nibbindati. Phoṭṭhabbasaññāya'pi nibbindati. Dhammasaññāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 1. 7
Sañcetanāsuttaṃ.
 
346. Sāvatthiyaṃ-
 
Taṃ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Saddasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Gandhasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Rasasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
[PTS Page 248] [\q 248/] phoṭṭhabbasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Dhammasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasañcetanāya'pi nibbindati. Saddasañcetanāya'pi nibbindati. Gandhasañcetanāya'pi nibbindati. Rasasañcetanāya'pi nibbindati. Phoṭṭhabbasaṃcetanāya'pi nibbindati. Dhammasañcetanāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 

 
[BJT Page 380] [\x 380/]
 
6. 1. 8
Taṇhāsuttaṃ
 
347. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Saddataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Gandhataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Rasataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Phoṭṭhabbataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Dhammataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpataṇhāya'pi nibbindati, saddataṇhāya'pi nibbindati, gandhataṇhāya'pi nibbindati, rasataṇhāya'pi nibbindati, phoṭṭhabbataṇhāya'pi nibbindati, dhammataṇhāya'pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 1. 9
Dhātusuttaṃ
 
348. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Āpodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Tejodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Vāyodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Ākāsadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Viññāṇadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako paṭhavīdhātuyā'pi nibbindati, āpodhātuyā'pi nibbindati, tojodhātuyā'pi nibbindati, [PTS Page 249] [\q 249/] vāyodhātuyā'pi nibbindati, ākāsadhātuyā'pi nibbindati, viññāṇadhātuyā'pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī'ti.
 
6. 1. 10
Bandhasuttaṃ
 
349. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpaṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Vedanā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Saññā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Saṅkhārā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Viññāṇaṃ niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī'ti.
 
Vaggo paṭhamo.
 
Tassuddānaṃ:
Cakkhuṃ rūpañca viññāṇaṃ samphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasā'ti.
 

 
Dutiyo vaggo
 
6. 2. 1
Cakkhuādisuttaṃ
 
350. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārame. [PTS Page 250] [\q 250/] atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca:
 
Taṃ kimmaññasi rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti. No hetaṃ bhante. '
 
Sotaṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.
 
Ghāṇaṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.
 
Jivhā niccā vā aniccā vā'ti? 'Aniccā bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.
 
Kāyo nicco vā anicco vā'ti? 'Anicco bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.
 
Mano nicco vā anicco vā'ti? 'Anicco bhante'. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante'. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghāṇasmimpi nibbindati, jivhāya'pi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 

 
6. 2. 2
Rūpādisuttaṃ
 
351. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti ' no hetaṃ bhante'.
 
Saddā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti 'no hetaṃ bhante'.
 
Gandhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti 'no hetaṃ bhante'.
 
Rasā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti 'no hetaṃ bhante'.
 
Phoṭṭhabbā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, e so me attā''ti 'no hetaṃ bhante'.
 
Dhammā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ sukhaṃ vā'ti? 'Dukkhaṃ bhante.' Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, e so me attā''ti 'no hetaṃ bhante'.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpesu'pi nibbindati, saddesu'pi nibbindati, gandhesu'pi nibbindati, rasesu'pi nibbindati, phoṭṭhabbesu'pi nibbindati, dhammesu'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.
 
6. 2. 3
Viññāṇasuttaṃ
 
352. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Sotaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Ghāṇaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Manoviññāṇaṃ niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati, sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
[BJT Page 384] [\x 384/]
 
6. 2. 4
Samphassasuttaṃ
 
353. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Sotasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
Ghāṇasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Jivhāsamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Kāyasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Manosamphasso nicco vā anicco vā'ti anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusamphassamimpi nibbindati, sotasamphassamimpi nibbindati, ghāṇasamphassamimpi nibbindati, jivhāsamphassamimpi nibbindati, kāyasamphassamimpi nibbindati, manosamphassamimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 2. 5
Vedanāsuttaṃ
 
354. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Sotasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Ghāṇasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Jivhāsamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Kāyasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Manosamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya'pi nibbindati. Sotasamphassajāya vedanāya'pi nibbindati. Ghāṇasamphassajāya vedanāya'pi nibbindati. Jivhāsamphassajāya vedanāya'pi nibbindati. Kāyasamphassajāya vedanāya'pi nibbindati. Manosamphassajāya vedanāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 2. 6
Saññāsuttaṃ
 
355. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhamamaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esomahasmi, eso me attā''ti? No hetaṃ bhante.
 
Saddasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Gandhasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Rasasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Phoṭṭhabbasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Dhammasaññā niccā vā aniccā vā'ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasaññāya'pi nibbindati. Saddasaññāya'pi nibbindati. Gandhasaññāya'pi nibbindati. Rasasaññāya'pi nibbindati. Phoṭṭhabbasaññāya'pi nibbindati. Dhammasaññāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 2. 7
Sañcetanāsuttaṃ.
 
356. Sāvatthiyaṃ-
 
Taṃ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Saddasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Gandhasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Rasasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Phoṭṭhabbasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Dhammasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasañcetanāya'pi nibbindati. Saddasañcetanāya'pi nibbindati. Gandhasañcetanāya'pi nibbindati. Rasasañcetanāya'pi nibbindati. Phoṭṭhabbasañcetanāya'pi nibbindati. Dhammasañcetanāya'pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 2. 8
Taṇhāsuttaṃ
 
357. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Saddataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Gandhataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Rasataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassitu ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Phoṭṭhabbataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Dhammataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpataṇhāya'pi nibbindati, saddataṇhāya'pi nibbindati, gandhataṇhāya'pi nibbindati, rasataṇhāya'pi nibbindati, phoṭṭhabbataṇhāya'pi nibbindati, dhammataṇhāya'pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī'ti.
 
6. 2. 9
Dhātusuttaṃ
 
358. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Āpodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Tejodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Vāyodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Ākāsadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Viññāṇadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako paṭhavīdhātuyā'pi nibbindati, āpodhātuyā'pi nibbindati, tojodhātuyā'pi nibbindati, vāyodhātuyā'pi nibbindati, ākāsadhātuyā'pi nibbindati, viññāṇadhātuyā'pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī'ti.
 
[BJT Page 386] [\x 386/]
 
6. 2. 10
Bandhasuttaṃ
 
359. Sāvatthiyaṃ-
Taṃ kimmaññasi rāhula, [PTS Page 252] [\q 252/] rūpaṃ niccaṃ vā aniccaṃ vā'ti? 'Aniccaṃ bhante'. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Vedanā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Saññā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Saṅkhārā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Viññāṇaṃ niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ''etaṃ mama, esohamasmi, eso me attā''ti? No hetaṃ bhante.
 
Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī'ti.
 
6. 2. 11
Mānānusayasuttaṃ
 
360. Sāvatthiyaṃ-
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca:
 
''Kathannu kho bhante, jānato, kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā1 na hontī? Ti. ''
 
Yaṃ kiñci rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā - sabbaṃ rūpaṃ ''netaṃ mama, nesohamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaṃ dūre santike vā sabbe vedanā ''netaṃ mama, nesohamasmi, na meso attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.
 
Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaṃ dūre santike vā sabbe saññā ''netaṃ mama, nesohamasmi, na meso attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.
 
Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaṃ dūre santike vā sabbe saṅkhārā ''netaṃ mama, nesohamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.
 
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ ''netaṃ mama, nesohamasmi, na me so attā''ti evametaṃ yathābhūtaṃ sammappaññāya passati.
 
Evaṃ kho rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā na hontī'ti.
 
6. 2. 12
Mānāpagatasuttaṃ
 
361. [PTS Page 253] [\q 253/] sāvatthiyaṃ-
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca: ''kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti, vidhāsamatikkantaṃ santaṃ suvimutta''nti?
 
------------------------
1. Ahaṃkāra mamaṃkāramānānusayā - machasaṃ, syā, [pts,] sī 1, 2
 
[BJT Page 388] [\x 388/]
 
Yaṃ kiñci rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbanda rūpaṃ ''netaṃ mama, nesohamasmi, na meso attā''ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.
 
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaṃ dūre santike vā - sabbe vedanā ''netaṃ mama, nesohamasmi, na meso attā''ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.
 
Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaṃ dūre santike vā - sabbe saññā ''netaṃ mama, nesohamasmi, na meso attā''ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.
 
Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaṃ dūre santike vā - sabbe saṅkhārā ''netaṃ mama, nesohamasmi, na me so attā''ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.
 
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā - sabbaṃ viññāṇaṃ ''netaṃ mama, nesohamasmi, na me so attā''ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti.
 
Evaṃ kho rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahiṅkhāramamiṅkhāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimuttanti.
 
Vaggo dutiyo.
 
Tassuddānaṃ:
[PTS Page 254] [\q 254/] cakkhuṃ rūpañca viññāṇaṃ samaphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasa
Anusayaṃ apagatañceva vaggo tena pavuccatī'ti
 
Rāhulasaṃyuttaṃ samattaṃ.
 

 
[BJT Page 390] [\x 390/]
 
7. Lakkhaṇasaṃyuttaṃ
 
1. Paṭhamo vaggo
 
7. 1. 1
Aṭṭhisaṅkhalikasuttaṃ
 
362. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca: āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā'ti. Evamāvuso'ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.
 
Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: ko nu kho āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā'ti? Akālo kho āvuso lakkhaṇa, etassa pañhassa. Bhagavato maṃ santiko etaṃ paṇhaṃ pucchā'ti.
 
[PTS Page 255] [\q 255/] atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ko nu kho āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā'ti?
 
Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā phāsulantarikāhi vitudanti.1 Sāsudaṃ2 aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
--------------------
1. Vitudenti-sīmu, sī. 1, 2, Vitudenti vitacchenti virājenti-machasaṃ, syā, vitacchenti, vibhājenti - [pts 2.] Sāssudaṃ - sīmu. Sī1, 2
 
[BJT Page 392] [\x 392/]
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ1 byākareyyaṃ, pare me2 na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā3 tasseva kammassa vipākāvasesena4 [PTS Page 256] [\q 256/] evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 

 
7. 1. 2
Maṃsapesisuttaṃ
 
363. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sāsudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 1. 3
Maṃsapiṇḍasuttaṃ
 
364. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭasaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe sākuṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 1. 4
Nicchavisuttaṃ
 
365. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe orabbhiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
--------------------------
1. Ahañcetaṃ-machasaṃ, syā, [pts. 2.] Pare ca me-machasaṃ. [Pts.] Parepi me-syā 3. Pacitvā - sī 1, 2, 4. Vipākavasena - sīmu 1, 2
 

 
[BJT Page 394] [\x 394/]
 
7. 1. 5
Asilomasuttaṃ
 
366. [PTS Page 257] [\q 257/] idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe sūkariko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 1. 6
Sattilomasuttaṃ
 
367. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe māgaviko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 1. 7
Usulomasuttaṃ
 
368. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭasaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe kāraṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 1. 8
Sūcilomasuttaṃ
 
. 9369. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe sūto ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
[BJT Page 396] [\x 396/]
 
7. 1. 9
Dutiyasucilomasuttaṃ
 
370. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sucilomaṃ purisaṃ vehāsaṃ gacchantaṃ. [PTS Page 258] [\q 258/] tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti. Mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā ūrūhi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe sūcako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 1. 10
Kumbhaṇḍasuttaṃ
 
371. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gacchanto'pi teva aṇḍe khandhe āropetvā gacchati. Nisīdanto'pi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭassaraṃ karoti.
 
Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hā nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe gāmakūṭo ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
Paṭhamo vaggo.
 
Tassuddānaṃ:
Aṭṭhi pesi ubho hi goghātakā
Piṇḍasākuṇiyo nicchavorabbhi,
Asi sūkariko satti māgavī
Usukāraṇiko sūci sārathi,
Yo ca sikkhīyati sūcako hi so
Aṇḍahārī ahu gāmakūṭako'ti.
 

 
[BJT Page 398] [\x 398/]
 
2. Dutiyovaggo
 
7. 2. 1
Gūthakūpasuttaṃ
 
372. Rājagahe -
[PTS Page 259] [\q 259/] idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ1 nimuggaṃ. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ ta bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe pāradāriko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 2. 2
Gūthakhādisuttaṃ
 
373. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe nimuggaṃ, ubhohi hatthehi gūthaṃ khādantaṃ. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca: ato bhonto, yāvadatthaṃ bhuñjantu ceva harantu cā'ti. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 2. 3
Nicchavitthisuttaṃ
 
374. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi imasmiṃ yeva rājagahe aticārinī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitva3 tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 2. 4
Maṅgulitthisuttaṃ
 
374. [PTS Page 260] [\q 260/] idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ2 vehāsaṃ gacchantiṃ. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi imasmi yeva rājagahe ikkhaṇikā ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
----------------------
1. Sīsakaṃ - sīmu. Syā. 2. Maṅkuḷiṃ - aṭṭhakathā.
 
[BJT Page 400] [\x 400/]
 
7. 2. 5
Okilinīsuttaṃ
 
374. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriṇiṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi kāliṅgassa rañño aggamahesī ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 2. 6
Asīsakasuttaṃ
 
377. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kabandhaṃ2 vehāsaṃ gacchantaṃ. Tassa ure akkhīni ceva honti mukhañca. Tamenaṃ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, asīsako diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe hārito nāma coraghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 2. 7
Bhikkhusuttaṃ
 
378. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi [PTS Page 261] [\q 261/] ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. [PTS Page 262] [\q 262/] pubbeva me so bhikkhave, bhikkhu diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 2. 8
Bhikkhuṇīsuttaṃ
 
379. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, bhikkhuṇī diṭṭhā ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, bhikkhunī kassapassa sammāsambuddhassa pāvacane pāpabhikkhunī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
---------------------
1. Kaliṅgassa - machasaṃ, syā, [pts. 2.] Kavandhaṃ - simu, [pts.] Sī1, 2.
 

 
[BJT Page 402] [\x 402/]
 
7. 2. 9
Sikkhamānāsuttaṃ
 
380. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sikkhakamānaṃ vehāsaṃ gacchantiṃ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, sikkhamānā diṭṭhā ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, sikkhamānā kassapassa sammāsambuddhassa pāvacane pāpasikkhamānā ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 2. 10
Sāmaṇerasuttaṃ
 
381. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, sāmaṇero diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, sāmaṇero kassapassa sammāsambuddhassa pāvacane pāpasāmaṇero ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
7. 2. 11
Sāmaṇerīsuttaṃ
 
382. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeriṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo'pi āditto sampajjalito sajotibhūto, sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
 
Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.
 
[BJT Page 404] [\x 404/]
 
Esā bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī'ti.
 
Vaggo dutiyo
 
Tassuddānaṃ:
Kūpe nimuggo hi so pāradāriko
Gūthakhādī ahu duṭṭhasamaṇabrāhmaṇo,
Nicchavitthi aticārinī ahu
Maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārakokiri
Sīsacchinno ahu coraghātako,
Bhikkhu bhikkhunī sikkhamānā sāmaṇero atha
Sāmaṇerikā kassapassa vinayasmiṃ pabbajja,
Pāpakammaṃ akariṃsu tāvade'ti
 
Lakkhaṇasaṃyuttaṃ samattaṃ.
 

 
[BJT Page 406] [\x 406/]
 
8. Opammasaṃyuttaṃ
 
1. Paṭhamo vaggo
 
8. 1. 1
Kūṭasuttaṃ
 
383. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. [PTS Page 263] [\q 263/] tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo, sabbā tā kūṭaṅgamā kūṭasamosaraṇā, kūṭasamugghātā sabbā tā samugghātaṃ gacchanti. Evameva kho bhikkhave, ye keci akusalamūlā1 sabbe te avijjaṅgamā2 avijjāsamosaraṇā. Avijjāsamugghātā sabbe te samugghātaṃ gacchanti.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''appamattā viharissāmā''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
8. 1. 2
Nakhasikhāsuttaṃ
 
384. Sāvatthiyaṃ -
Atha kho bhagavā parittaṃ nakhasikhāya paṃsuṃ āropetvā bhikkhū āmantesi: taṃ kimmaññatha bhikkhave, katamannukho bahutaraṃ yo vāyaṃ3 mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā4 mahāpaṭhavī'ti?
 
Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī. Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito'ti.
 
Eva meva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye aññatra manussehi paccājāyanti.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''appamattā viharissāmā''ti evaṃ hi vo bhikkhave, sikkhitabbanti.
---------------------
1. Akusalā dhammā-machasaṃ, [pts,] syā 2. Avijjā-mūlakā machasaṃ [pts,] syā. 3. Yo cāyaṃ - machasaṃ. 4. Yo cāyaṃ - machasaṃ.
 
[BJT Page 408] [\x 408/]
 
8. 1. 3
Kulasuttaṃ
 
385. Sāvatthiyaṃ -
[PTS Page 264@ [\q 264/] ]sayyathāpi bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti abhāvitā abahulīkatā, so suppadhaṃsiyo hoti amanussehi.
 
Seyyathāpi bhikkhave, yāni kānici kulāni appitthikāni bahupurisāni, tāni duppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā, so duppadhaṃsiyo hoti amanussehi.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
8. 1. 4
Okkhāsatasuttaṃ
 
386. Sāvatthiyaṃ -
Yo bhikkhave, pubbaṇhasamayaṃ okkhāsataṃ2 dānaṃ dadeyya, yo majjhantikaṃ samayaṃ okkhāsataṃ dānaṃ dadeyya, yo sāyaṇhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo vā pubbaṇhasamayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, yo vā majjhantikaṃ samayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, yo vā sāyaṇhasamayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, idaṃ tato mahapphalataraṃ.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 
-----------------------
1. Appatthikāni, - sīmu, sī 1, 2, syā.
2. Ukkhāsataṃ - sī 1, 2.
 
[BJT Page 410] [\x 410/]
 
8. 1. 5
Sattisuttaṃ
 
387. [PTS Page 265] [\q 265/] sāvatthiyaṃ -
Seyyathāpi bhikkhave, satti tiṇhaphalā, atha puriso āgaccheyya ''ahaṃ imaṃ sattiṃ tiṇhaphalaṃ pāṇinā vā miṭṭhinā vā patileṇissāmi patikoṭṭessāmi1 pativaṭṭessāmī''ti.2 Taṃ kimmaññasi bhikkhave, bhabbo nu kho so puriso amuṃ sattiṃ tiṇhaphalaṃ pāṇinā vā muṭṭhinā vā patileṇetuṃ patikoṭṭetuṃ pativaṭṭetunti? No hetaṃ bhante. Taṃ kissa hetu? Asu hi bhante, satti tiṇhaphalā na sukarā pāṇinā vā muṭṭhinā vā patileṇetuṃ patikoṭṭetuṃ pativaṭṭetuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.
 
Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṃ khipitabbaṃ maññeyya, atha kho sveva amanusse kilamathassa. Vighātassa bhāgī assa.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
8. 1. 6
Dhanuggahasuttaṃ
 
388. Sāvatthiyaṃ -
Seyyathāpi bhikkhave, cattāro daḷhadhammā dhanuggahā [PTS Page 266] [\q 266/] sikkhitā kahatatthā katūpāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya: ''ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ sikkhitānaṃ katatthānaṃ katūpāsānaṃ catuddisā kaṇḍe khitte appatiṭṭhite paṭhaviyaṃ3 gahetvā āharissāmī''ti. Taṃ kimmaññatha bhikkhave, javano puriso paramena javena samannāgato'ti alaṃ vacanāyā'ti?
 
Ekassa cepi bhante, daḷhadhammassa dhanuggahassa sikkhitassa3 katahatthassa katūpāsanassa kaṇḍaṃ khittaṃ appatiṭṭhitaṃ paṭhaviyaṃ4 gahetvā āhareyya, javano puriso paramena javena samannāgato'ti alaṃ vacanāya. Kopanavādo catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ sikkhitānaṃ katahatthānaṃ katūpāsanānanti.
 
---------------------
1. Patikoṭṭassāmi - sī 1, 2 2. Pativaṭṭassāmi - sī 1, 2.
3. Susikkhitassa - machasaṃ 4. Puthuviyaṃ - sī 1, 2, thapaviyaṃ - machasaṃ.
 

 
[BJT Page 412] [\x 412/]
 
Yathā ca bhikkhave, tassa purisassa javo yathā ca candimasuriyānaṃ javo tato sīghataro. Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaṃ javo, yathā ca yā devatā candimasuriyānaṃ purato dhāvanti, tisaṃ devatānaṃ javo tato sīghataro.1 Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaṃ javo, yathā ca yā devatā candimasuriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo, tato sīghataraṃ āyusaṅkhārā khīyanti.
 
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāmā'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
8. 1. 7
Āṇisuttaṃ
 
389. Sāvatthiyaṃ -
Bhūtapubbaṃ bhikkhave, dasārahānaṃ2 āṇako nāma mudiṅgo ahosi. Tassa dasārahā āṇake phaḷite3 aññaṃ āṇiṃ odahiṃsu. [PTS Page 267] [\q 267/] ahu kho so bhikkha,ve samayo yaṃ āṇakassa mudaṅgassa porāṇaṃ pokkhara phalakaṃ4 antaradhāyi, āṇisaṅghāṭova avasissi.
 
Evameva kho bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ, ye te suttantā tathāgatabhāsitā gambhīrā gambhiratthā lokuttarā suññatapaṭisaṃyuttā,5 tesu bhaññamānesu na sussūsissanti.6 Na sotaṃ odahissanti, na aññācittaṃ upaṭṭhāpessanti. Na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññācittaṃ upaṭṭhāpessanti te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Evametesaṃ bhikkhave, suttantānaṃ tathāgatabhāsitānaṃ gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatapaṭisaṃyuttānaṃ antaradhānaṃ bhavissati.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā, tesu bhaññamānesu sussusissāma, sotaṃ odahissāma, aññācittaṃ upaṭṭhāpessāma te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissāmā'ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
----------------------
1. Sīghataraṃ - machasaṃ. 2. Dasabhātikānaṃ - sīmu. 3. Ghaṭite - machasaṃ, [pts 4.] Pokkharaṃ phalakaṃ - sīmu, syā. 5. Suññatappaṭisāyuttaṃ - machasaṃ.
6. Sussūyissanti - sīmu, sī 1, 2
 

 
[BJT Page 414] [\x 414/]
 
8. 1. 8
Kaliṅgarūpadhānasuttaṃ
 
390. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhu bhagavato paccassosuṃ: bhagavā etadavoca:
 
Kaliṅgarūpadhānā bhikkhave, etarahi licchavī viharanti [PTS Page 268] [\q 268/] appamattā ātāpino upāsanasmiṃ. Tesaṃ rājāmāgadho ajātasattu vedehiputto na labhati otāraṃ, na labhati ārammaṇaṃ. Bhavissanti bhikkhave, anāgatamaddhānaṃ licchavī sukhumālā mudutaphaṇahatthapādā te mudukāsu seyyāsu tūlabimbohanādisu yāva suriyuggamanā seyyaṃ kappessanti. Tesaṃ rājā māgadho ajātasattu vedehiputto lacchati otāraṃ, lacchati ārammaṇaṃ.
 
Kaliṅgarūpadhānā bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṃ. Tesaṃ māro pāpimā na labhati otāraṃ, na labhati ārammaṇaṃ. Bhavissanti bhikkhave, anāgatamaddhānaṃ bhikkhū sukhumālā mudutaphaṇahatthapādā. Te mudukāsu seyyāsu tūlabimbohanādisu yāva suriyuggamanā seyyaṃ kappessanti tesaṃ māro pāpimā lacchati otāraṃ, lacchati ārammaṇaṃ.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmi''nti.1 Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
8. 1. 9
Nāgasuttaṃ
 
391. Sāvatthiyaṃ -
Tena kho pana samayena aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu: ''mā āyasmā ativelaṃ kulāni upasaṅkamī''ti. So bhikkhūhi vuccamāno evamāha: ''imehi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgapanāha''nti.
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [PTS Page 269] [\q 269/] ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante, aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu: ''mā āyasmā evaṃ ativelaṃ kulāni upasaṅkamī''ti. So bhikkhū bhikkhūhi vuccamāno evamāha: ''imehi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgapanāha''nti.
 
---------------------
1. Padhānasmiṃ - sīmu.
 

 
[BJT Page 416] [\x 416/]
 
Bhūtapubbaṃ bhikkhave, araññāyatane mahāsarasi. Taṃ nāgā upanissāya viharanti. Te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamūlālaṃ abbhuggahetvā1 suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā2 ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca. Na ca tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.
 
Tesaññeva kho pana bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā hiṃkacchāpā, te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamūlālaṃ abbhuggahetvā1 na suvikkhālitaṃ vikkhāletvā sakaddamaṃ asaṅkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tato nidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.
 
Evameva kho bhikkhave, idha therā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti tesaṃ gihī pasannākara karonti. Te taṃ lābhaṃ agathitā amucchitā anajjhopannaṃ,3 ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca. Na ca tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.
 
Tesaññeva kho pana bhikkhave, therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ [PTS Page 270] [\q 270/] karonti. Te taṃ lābhaṃ gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Te tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā lābhaṃ paribhuñjissāmā''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
8. 1. 10
Biḷālasuttaṃ
 
392. Sāvatthiyaṃ -
Tena kho pana samayena aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu: '' mā āyasmā ativelaṃ kulesu cārittaṃ āpajjī''ti. So bhikkhu bhikkhūhi vuccamāno na ramati.4
 
-------------------------
1. Adhogahetvā-sīmu, sī1, 2: abbūhetvā-aṭṭhakathā, abbāgahetvā-machasaṃ.
2. Saṃkharitvā. [Pts. 3.] Anajjhāpannaṃ - sīmu, syā.
4. Viramati - machasaṃ, [pts]
 
[BJT Page 418] [\x 418/]
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: ''idha bhante, aññataro bhikkhū aticelaṃ kulesu āpajjati. Tamenaṃ bhikkhū evamāhaṃsu ''mā āyasmā aticelaṃ kulesu cārittaṃ āpajjī''ti. So bhikkhu bhikkhūhi vuccamāno na ramatī''ti.
 
Bhūtapubbaṃ bhikkhave, biḷālo1 sandhisamalasaṅkaṭīre2 ṭhito ahosi mudumūsiṃ magayamāno,3 ''yadāyaṃ mudumūsī gocarāya pakkamissati, tattheva naṃ gahetvā khādissāmī''ti. Atha kho bhikkhave, mudumūsī gocarāya pakkami. Tamenaṃ biḷālo gahetvā sahasā asaṅkhāditvā4 ajjhohari. Tassa mudumūsi antampi khādi, antaguṇampi khādi. So [PTS Page 271] [\q 271/] tato nidānaṃ maraṇampi nigacchi, maraṇamattampi dukkhaṃ.
 
Evameva kho bhikkhave, idhekacco bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.
 
So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā, tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena maraṇaṃ vā nigacchati, maraṇamattaṃ vā dukkhaṃ. Maraṇaṃ hetaṃ bhikkhave, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattaṃ hetaṃ bhikkhave, dukkhaṃ yadidaṃ aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
8. 1. 11
Sigālasuttaṃ.
 
393. Sāvatthiyaṃ-
Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaṃ sigālassa vassamānassāti?5 Evaṃ bhante. Eso kho bhikkhave, jarasigālo ukkaṇṭakena6 nāma rogajātena phuṭṭho. So yena yena icchati, tena tena gacchati. Yattha yattha icchati, tattha tattha tiṭṭhati. Yattha yattha icchati, tattha tattha nisīdati. Yattha yattha [PTS Page 272] [\q 272/] icchati, tattha tattha nipajjati. Sītako'pi naṃ vāto upavāyati. Sādhu khvassa bhikkhave, yaṃ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṃ paṭisaṃvedayetha.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''appamattā viharissāmā''ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
-------------------
1. Biḷāro-syā. 2. Saṅkatīre-syā. 3. Āgamayamāno-syā. Maggamāno-sīmu, maggayamāno-machasaṃ, [pts. 4.] Saṃkhāditvā-sīmu, machasaṃ, masaṃkhāditvā-syā. Saṃkhāritvā-[pts. 5.] Vasamānassāti-sīmu, syā.
6. Ukkaṇḍakena-machasaṃ, ukkaṇṇakena-sīmu, sī 1, 2 [pts.]
 
[BJT Page 420] [\x 420/]
 
8. 1. 12
Dutiyasigālasuttaṃ
 
394. Sāvatthiyaṃ-
Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaṃ sigālassa vassamānassā'ti? Evaṃ bhante. Siyā kho bhikkhave, tasmiṃ jarasigāle yā kāci kataññutā kataveditā. Na tveva idhekacce sakyaputtiyapaṭiññe siyā kāci kataññutā kataveditā.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: ''kataññuno bhavissāma katavedino. Amhesu appakampi kataṃ mā nassissatī''ti1. Evaṃ hi vo bhikkhaveva, sikkhitabbanti.
 
Vaggo paṭhamo
 
Tassuddānaṃ:
Kūṭaṃ nakhasikhaṃ kulaṃ okkhā satti dhanuggaho,
Āṇi kaliṅgaro nāgo biḷālo dve sigālakā'ti.
 
Opammasaṃyuttaṃ samattaṃ.
 
------------------------
1. Na ca no amhesu appakampi kataṃ tassissatīti - machasaṃ.
 

 
[BJT Page 422] [\x 422/]
 
9. Bhikkhusaṃyuttaṃ
 
1. Paṭhamo vaggo
 
9. 1. 1.
Moggallānasuttaṃ1
 
395. [PTS Page 273] [\q 273/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: āvuso bhikkhavo'ti. Āvuso'ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca:
 
Idha mayhaṃ āvuso, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: ''ariyo tuṇhībhāvo ariyo tuṇhībhāvo'ti vuccati, katamo nu kho ariyo tuṇhībhāvo''ti?
 
Tassa mayhaṃ āvuso etadahosi: ''idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati ariyo tuṇhībhāvo''ti.
 
So khvāhaṃ2 āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi.3 Tassa mayhaṃ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samadācaranti. Atha kho maṃ āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca: ''moggallāna, moggallāna, mā brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo. Ariye tuṇhībhāve cittaṃ saṇṭhāpehi. Ariye tuṇhībhāve cittaṃ ekodiṃ4 karohi. Ariye tuṇhībhāve cittaṃ samādahā''ti.
 
So khvāhaṃ āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ.5 Yaṃ hi taṃ [PTS Page 274] [\q 274/] āvuso, sammā vadamāno vadeyya, ''satthārā anuggahito sāvako mahābhiññataṃ patto''ti, mamaṃ taṃ sammā vadamāno vadeyya ''satthārā anuggahito sāvako mahābhiññataṃ patto''ti.
 
---------------------------
1. Kolitasutta-machasaṃ, syā. Kolita-uddāna-sī1, 2. Khohaṃ- sīmu, sī1, 2 3. Vihariṃ - machasaṃ. 4. Ekodibhāvaṃ -machasaṃ.
5. Viharāmi - machasaṃ, syā.
 

 
[BJT Page 424] [\x 424/]
 
9. 1. 2
Sāriputtasuttaṃ1
 
396. Sāvatthiyaṃ-
Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso, bhikkhavo'ti. Āvuso'ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Idha mayhaṃ āvuso, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: ''atthi nu kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā''ti.
 
Tassa mayhaṃ āvuso, etadahosi: ''natthi kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā''ti.
 
Evaṃ vutte āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca: ''satthu'pi kho te āvuso, sāriputta, vipariṇāmaññathābhāvā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā''ti.
 
Satthu'pi kho me āvuso, vipariṇāmaññathābhāvā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Api ca me evamassa: mahesakkho vata bho, satto antarahito mahiddhiko mahānubhāvo, sace hi bhagavā ciraṃ dīghamaddhānaṃ tiṭṭheyya, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
 
[PTS Page 275] [\q 275/] tathā hi panāyasmato sāriputtassa dīgharattaṃ ahiṅkāramamiṃkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa satthu'pi vipariṇāmaññathābhāvā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā'ti.
 
10. 1. 3
Mahānāgasuttaṃ2
 
397. Sāvatthiyaṃ-
Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe viharanti veḷuvane kalandakanivāpe ekavihāre. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca: vippasannāni kho te āvuso moggallāna, indriyāni. Parisuddho mukhavaṇṇo pariyodāto, santena nūnāyasmā mahāmoggallāno ajja vihārena vihāsī'ti.
 
-------------------
1. Upatissasuttaṃ - machasaṃ, syā. 2. Ghaṭasuttaṃ - machasaṃ. Ghaṭa - uddāna
 
[BJT Page 426] [\x 426/]
 
Oḷārikena kho ahaṃ āvuso, ajja vihārena vihāsiṃ. Api ca me ahosi dhammī kathā'ti. ''Kena saddhiṃ panāyasmato mahāmoggallānassa ahosi dhammī kathā''ti? Bhagavatā kho me āvuso, saddhiṃ ahosi dhammī kathā'ti. ''Dūre kho āvuso, bhagavā etarahi sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Ninnu kho āyasmā mahāmoggallāno bhagavantaṃ iddhiyā upasaṅkami, udāhu bhagavā āyasmantaṃ mahāmoggallānaṃ iddhiyā upasaṅkamī''ti?
 
[PTS Page 276] [\q 276/] nakhvāhaṃ āvuso, bhagavantaṃ iddhiyā upasaṅkamiṃ. Napi maṃ bhagavā iddhiyā upasaṅkami. Api ca me yāvatā bhagavā ettāvatā dibbaṃ cakkhuṃ visujjhi dibbā ca sotadhātu. Bhagavato'pi yāvatāhaṃ ettāvatā dibbaṃ cakkhuṃ visujjhi, dibbā ca sotadhātū'ti.
 
Yathā kathaṃ panāyasmato mahāmoggallānassa bhagavatā saddhiṃ ahosi dhammī kathā'ti?
 
Idhāhaṃ āvuso, bhagavantaṃ etadavoca: ''āraddhaviriyo āraddhaviriyo''ti bhante, vuccati. Kittāvatā nu kho bhante, āraddhaviriyo hotī'ti? Evaṃ vutte maṃ āvuso, bhagavā etadavoca: idha moggallāna bhikkhu āraddhaviriyo viharati, ''kāmaṃ taco ca nahārū ca aṭṭhī ca avasissatu sarīre, upasussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatī''ti. Evaṃ kho moggallāna, āraddhaviriyo hotī'ti. Evaṃ kho me āvuso, bhagavatā saddhiṃ ahosi dhammī kathā'ti.
 
Seyyathāpi āvuso, himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva upanikkhepanamattāya. Evameva kho mayaṃ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya, āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo, ākaṅkhamāno kappaṃ tiṭṭheyyā'ti.
 
Seyyathāpi āvuso, mahatiyā loṇaghaṭāya parittā loṇasakkharā yāvadeva upanikkhepanamattāya. Evameva mayaṃ āyasmato sāriputtassa yāvadeva upanikkhepanamattāya. [PTS Page 277] [\q 277/] āyasmā hi sāriputto bhagavatā anekapariyāyena thomito vaṇṇito pasattho:
 
''Sāriputtova paññāya sīlena upasamena ca,
Yopi pāraṅgato bhikkhu etāva1 paramo siyā''ti.
 
Iti hete ubho mahānāgā aññamaññassa subhāsitaṃ sulapitaṃ samanumodiṃsū'ti.
 
------------------------
1. Esova - syā.
 
[BJT Page 428] [\x 428/]
 
9. 1. 4
Navabhikkhusuttaṃ1
 
398. Sāvatthiyaṃ-
Tena kho pana samayena aññataro navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: ''idha bhante, aññataro navo bhikkhū pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye''ti.
 
Atha kho bhagavā aññataraṃ bhikkhū āmantesi ''ehi tvaṃ bhikkhu mama vacanena taṃ bhikkhuṃ āmantehi, satthā taṃ āvuso, āmantetī''ti. Evaṃ bhante'ti kho so bhikkhu bhagavato paṭissutvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhū etadavoca: ''satthā taṃ āvuso, āmantetī''ti. Evamāvusoti kho so bhikkhu tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 278] [\q 278/] ekamantaṃ nisinnaṃ kho taṃ bhikkhūṃ bhagavā etadavoca: ''saccaṃ kira tvaṃ bhikkhu, pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṃkasāyasi, na bhikkhūnaṃ veyyāvaccaṃ karosi cīvarakāra samaye''ti. Ahampi kho bhante, sakaṃ kiccaṃ karomī'ti.
 
Atha kho bhagavā tassa bhikkhuno cetasā cotoparivitakkamaññāya bhikkhū āmantesi: mā kho tumhe bhikkhave, etassa bhikkhuno ujjhāyittha eso kho bhikkhave, bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ2 diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā.
 
Nayidaṃ sithilamārabbha nayidaṃ appena thāmasā,
Nibbānaṃ adhigantabbaṃ sabbaganthappamocanaṃ. 3
 
Ayañca daharo bhikkhu ayamuttamaporiso,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.
 
---------------------
1. Navasuttaṃ - machasaṃ, bhava - uddāna.
2. Abhicetasikānaṃ-sīmu, syā. 3. Sabbadukkhappamocanaṃ-machasaṃ, [pts.]
 
[BJT Page 430] [\x 430/]
 
9. 1. 5
Sujātasuttaṃ
 
399. Sāvatthiyaṃ-
Atha kho āyasmā sujāto yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ sujātaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi:
 
Ubhayenevāyaṃ bhikkhave, kulaputto sobhati: [PTS Page 279] [\q 279/] yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Sobhati vatāyaṃ bhikkhu ujubhūtena cetasā,
Vippamutto1 visaññutto anupādāya nibbuto,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.
 
9. 1. 6
Lakuṇṭakabhaddiyasuttaṃ
 
400. Sāvatthiyaṃ-
Atha kho āyasmā lakuṇṭakabhaddiyo yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ lakuṇṭakabhaddiyaṃ dūratova āgacchantaṃ disvāna bhikkhū āmantesi:
 
Passatha no tumhe bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ bhikkhūnaṃ paribhūtarūpanti? Evaṃ bhante. Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Haṃsā koñcā mayūrā ca hatthiyo pasadā migā,
Sabbe sīhassa bhāyanti natthi kāyasmiṃ tulyatā.
 
Evameva manussesu daharo cepi paññavā,
So hi tattha mahā hoti neva bālo sarīravā'ti.
 
--------------------------
1. Vippayutto - machasaṃ, syā, [pts.]
 

 
[BJT Page 432] [\x 432/]
 

 
9. 1. 7
Visākhapañcāliputtasuttaṃ1
 
401. [PTS Page 280] [\q 280/] ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭhāya anelagalāya1 atthassa viññāpaniyā pariyāpannāya anissitāya.
 
Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: konu kho bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya anissitāya'ti? Āyasmā bhante, visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṃseti, poriyā vācāya visisaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā'ti.
 
Atha kho bhagavā āyasmantaṃ visākhaṃ pañcāliputtaṃ āmantesi: sādhu, sādhu, visākha, sādhu kho tvaṃ visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya anissitāyā'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca: satthā:
 
Na bhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ,
Bhāsamānañca jānanti desentaṃ amataṃ padaṃ.
 
Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ,
Subhāsitadhajā isayo dhammo hi isinaṃ dhajo'ti.
 
9. 1. 8
Nandasuttaṃ
 
402. [PTS Page 281] [\q 281/] sāvatthiyaṃ-
Atha kho āyasmā nando bhagavato mātucchaputto ākoṭitapaccākoṭitāni civarāni pārupitvā akkhīni añjitvā acchaṃ pattaṃ gahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca:
 
----------------------
1. Visākhasuttaṃ - machasaṃ, visākha - uddāna. 2. Anelamūgāya - sīmu.
 

 
[BJT Page 434] [\x 434/]
 

 
Na kho te taṃ nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ tvaṃ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhinī ca añjeyyāsi, acchañca pattaṃ dhāreyyāsi. Etaṃ1 kho te nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ tvaṃ āraññako ca assasi piṇḍapātiko ca paṃsukūliko ca kāmesu ca anapekkho vihareyyāsī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Kadāhaṃ nandaṃ passeyyaṃ āraññaṃ paṃsukūlikaṃ,
Aññātuñchena2 yāpentaṃ kāmesu anapekkhinanti.
 
Atha kho āyasmā nando aparena samayena āraññako cāsi piṇḍapātiko ca paṃsukūliko ca kāmesu ca anapekho vihāsī'ti.
 
9. 1. 9
Tissasuttaṃ
 
403. Sāvatthiyaṃ-
[PTS Page 282] [\q 282/] atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca: kiṃ tvaṃ tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno'ti?
 
Tathā hi pana maṃ bhante, bhikkhū samantā vācāsannitodakena3 sañjambhariṃ akaṃsū'ti. Tathā hi pana tvaṃ tissa, vattā no ca vacanakkhamo, na kho te taṃ tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo. Etaṃ kho te tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ tvaṃ vattā ca assasi4 vacanakkhamo cā'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Kinnu kujjhasi mā kujjha akkodho tissa te varaṃ,
Kodhamānamakkhavinayatthaṃ hi tissa brahmacariyaṃ vussatī'ti.
 

 
9. 1. 10
Theranāmakasuttaṃ
 
404. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro bhikkhu theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī. So eko gāmapiṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhā'ti.
 
-------------------
1. Evaṃ - sī1, 2. 2. Aññābhuñjena - syā. 3. Vācāya sannitodakena - machasaṃ, syā, [pts.] Sī1, 2. 4. Assa - machasaṃ, āsi - syā
 

 
[BJT Page 436] [\x 436/]
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. [PTS Page 283] [\q 283/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante aññataro bhikkhu theranāmako ekavihārī ekavihārassa ca vaṇṇavādī'ti.
 
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena theraṃ bhikkhuṃ āmantehi ''satthā taṃ āvuso, thera, āmantetī''ti. 'Evaṃ bhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā thero bhikkhu tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ theraṃ etadavoca: ''satthā taṃ āvuso, thera, āmantetī''ti. Evamāvuso'ti kho āyasmā thero tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ theraṃ bhagavā etadavoca: saccaṃ kira tvaṃ thera, ekavihārī, ekavihārassa ca vaṇṇavādī'ti? Evaṃ bhante.
 
Yathā kathaṃ pana tvaṃ thera, ekavihārī ekavihārassa ca vaṇṇavādī'ti? Idhāhaṃ bhante, eko gāmaṃ piṇḍāya pavisāmi. Eko paṭikkāmāmi. Eko raho nisīdāmi. Eko caṅkamaṃ adhiṭṭhāmi. Evaṃ khvāhaṃ bhante ekavihārī, ekavihārassa ca vaṇṇavādī'ti.
 
Attheso thera ekavihāro, na so natthī'ti vadāmi. Api ca thera, yathā ekavihāro vitthāreṇa paripuṇṇo hoti, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmī'ti. Evaṃ bhante'ti kho thero bhikkhu bhagavato paccassosi. Bhagavā etadavoca:
 
Kathaṃ ca thera, ekavihāro vitthāreṇa paripuṇṇo hoti? Idha thera, yaṃ atītaṃ taṃ pahīnaṃ, yaṃ anāgataṃ taṃ paṭinissaṭṭhaṃ. Paccuppannesu ca attabhāvapaṭilābhesu chandarāgo suppaṭivinīto. Evaṃ kho thera, ekavihāro vitthāreṇa paripuṇṇo hotī'ti. [PTS Page 284] [\q 284/] idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Sabbābhibhuṃ sabbaviduṃ sumedhaṃ
Sabbesu dhammesu anūpalittaṃ,
Sabbaṃ jahaṃ taṇhakkhaye vimuttaṃ
Tamahaṃ naraṃ ekavihārī'ti brumī'ti.
 

 
[BJT Page 438] [\x 438/]
 
9. 1. 11
Mahākappinasuttaṃ
 
405. Sāvatthiyaṃ-
Atha kho āyasmā mahākappino yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ mahākappinaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātaṃ1 tanukaṃ. Tuṅganāsikanti? Evaṃ bhante.
 
Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuse.
 
Divā tapati ādicco rattiṃ ābhāti candimā
Sannaddho khattiyo tapati jhāyī tapati brāhmaṇo,
Atha sabbamahorattaṃ2 buddho tapati tejasā'ti.
 

 
9. 1. 12
Sahāyakasuttaṃ
 
406. [PTS Page 285] [\q 285/] sāvatthiyaṃ-
Atha kho dve bhikkhu sahāyakā āyasmato mahākappinassa saddhivihārino yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te bhikkhū dūrato va āgacchante. Disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave, ete dve bhikkhū3 sahāyake āgacchante mahākappinassa saddhivihārino'ti? Evaṃ bhante.
 
Ete kho bhikkhave, bhikkhū mahiddhikā mahānubhāvā, na ca sā samāpatti sulabharūpā tehi bhikkhūhi asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
---------------------
1. Odātakaṃ - machasaṃ, [pts. 2.] Ahorattiṃ - sī1, 2. Machasaṃ, [pts. 3.] Ete bhikkhū - machasaṃ.
 

 
[BJT Page 440] [\x 440/]
 
Sahāyā vatime bhikkhū cirarattaṃ sametikā,1
Sameti tesaṃ saddhammo dhamme buddhappavedite.
 
Suvinītā kappinena dhamme ariyappavedite,
Dhārenti antimaṃ dehaṃ jetvā māraṃ savāhininti.
 
Vaggo paṭhamo.
 
Tassuddānaṃ:
Kolito sāriputto2 ghaṭo cāpi pavuccati,
[PTS Page 286] [\q 286/] navo sujāto bhaddī ca visākho nando tisso ca,
Theranāmo ca kappino sahāyā cāpi dvādasā'ti. *
 
Bhikkhusaṃyuttaṃ samattaṃ
 
Nidānavaggassa saṃyuttuddānaṃ:
 
Abhisamayo dhātu ca anamataggena kassapo,
Lābhasakkārarāhula lakkhaṇopammabhikkhuhi,
Nidānavaggo dutiyo pūritoti pavuccatī'ti. *
 
Nidānavaggo niṭṭhito. 3
 
--------------------------------
 
1. Samenikā -syā. Samāhitā - sī.
2. Upatisso ca - machasaṃ, syā.
* Uddānagāthāyo pana syāmmaramma sīhala potthakesu visadisāva dissanti.
3. Dissateyaṃ atireka gāthā - sī 1, 2 -
''Dasabala selappabhavā nibbāṇamahāsamuddapariyantā,
Aṭṭhaṅgamaggasalilā jinavacananadī ciraṃ vahatū''ti.