AN II_utf8

[BJT Vol A - 2] [\z A /] [\w II /]
[BJT Page 002] [\x 2/]
[PTS Vol A - 2] [\z A /] [\f II /]
[PTS Page 001] [\q 1/]
 
Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto
1. Paṭhamo paṇṇāsako
1. Bhaṇḍagāmavaggo
Namo tassa bhagavato arahato sammāsambuddhasasa.
 
4. 1. 1. 1.
(Anubuddhasuttaṃ)
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 
Catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ?
 
Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
 
Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
 
Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
 
Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
 
[BJT Page 004] [\x 4/]
Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ. Ariyo samādhi anubuddho paṭividdho. Ariyā paññā anubuddhā paṭividdhā. Ariyā vimutti anubuddhā paṭividdhā. Ucchinnā bhavataṇhā khīṇā bhavanetti. Natthi'dāni punabbhavoti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
[PTS Page 002] [\q 2/]
 
1. Sīlaṃ samādhi paññā ca vimutti ca anuttarā,
Anubuddhā ime dhammā gotamena yasassinā.
 
2. Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ,
Dukkhassantakaro satthā cakkhumā parinibbuto'ti.
 
4. 1. 1. 2.
(Papatitasuttaṃ)
 
(Sāvatthinidānaṃ:)
 
2. Catūhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatito'ti vuccati. Katamehi catūhi?
 
Ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatito'ti vuccati.
 
Ariyena bhikkhave samādhinā asamannāgato imasmā dhammavinayā papatito'ti vuccati.
 
Ariyāya bhikkhave paññāya asamannāgato imasmā dhammavinayā papatito'ti vuccati.
 
Ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatito'ti vuccati.
 
Imehi kho bhikkhave catūhi dhammehi asamannāgato imasmā dhammavinayā papatito'ti vuccati.
 
Catūhi bhikkhave dhammehi samannāgato imasmā dhammavinayā appapatito'ti1 vuccati. Katamehi catūhi?
 
Ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā appapatito'ti vuccati.
 
Ariyena bhikkhave samādhinā samannāgato imasmā dhammavinayā appapatito'ti vuccati.
Ariyāya bhikkhave paññāya samannāgato imasmā dhammavinayā appapatito'ti vuccati.
 
1. Apapatito syā. [PTS.]
 
[BJT Page 006] [\x 6/]
 
Ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā appapatito'ti vuccati.
Imehi kho bhikkhave catūhi dhammehi samannāgato imasmā dhammavinayā appapatito'ti vuccatīti.
 
3. Cutā patanti patitā giddhā ca punarāgatā,
Kataṃ kiccaṃ1 rataṃ rammaṃ sukhenānvāgataṃ sukhaṃ'ti.
 
4. 1. 1. 3.
(Paṭhamakhatasuttaṃ)
 
3. Catūhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo [PTS Page 003] [\q 3/] ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati. Katamehi catūhi?
 
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati.
Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati.
Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti.
Ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavatīti.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati. Katamehi catūhi?
 
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati.
 
Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati.
 
Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti.
 
Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti.
 
Katakiccaṃ
 
[BJT Page 008] [\x 8/]
 
Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavatīti.
 
4. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
 
5. Appamatto ayaṃ kali yo akkhesu dhanaparājayo,
Sabbassāpi sahāpi attanā ayameva mahantataro kali
Yo sugatesu manaṃ padosaye.
 
6. Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsatiṃ 2 pañca ca abbudāni,
[PTS Page 004] [\q 4/] yamariyagarahī 3 nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.
 
4. 1. 1. 4.
 
(Dutiyakhatasuttaṃ)
 
4. Catusu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati. Katamesu catusu?
 
Mātari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.
 
Pitari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.
 
Tathāgate bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.
 
Tathāgatasāvake bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.
 
Imesu kho bhikkhave catusu micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavatīti.
 
1. So sugatesu na manaṃ pasādaye sīmu. 2. Chattiṃsati machasaṃ. Chattiṃsa ca [PTS, 3.] Yamariyaṃ garahiya syā.
 
[BJT Page 010] [\x 10/]
 
Catusu bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati. Katamesu catusu?
 
Mātari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.
 
Pitari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.
 
Tathāgate bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.
 
Tathāgatasāvake bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.
 
Imesu kho bhikkhave catusu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavatīti.
 
7. Mātari pitari cāpi yo micchā paṭipajjati,
Tathāgate ca sambuddhe atha vā tassa sāvake,
Bahuñca so pasavati apuññaṃ tādiso naro.
 
8. Tāya adhammacariyāya mātāpitusu paṇḍitā.
Idheva naṃ garahanti peccāpāyañca gacchati,
 
9. Mātari pitari cāpi yo sammā paṭipajjati.
Tathāgate ca sambuddhe atha vā tassa sāvake,
[PTS Page 005] [\q 5/] bahuñca so pasavati puññampi tādiso naro.
 
10. Tāya dhammacariyāya mātāpitusu paṇḍitā,
Idha ceva naṃ pasaṃsanti pecca sagge ca modatīti.
 
[BJT Page 012] [\x 12/]
 
4. 1. 1. 5.
 
(Anusotasuttaṃ)
 
5. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
 
Katamo ca bhikkhave anusotagāmī puggalo? Idha bhikkhave ekacco puggalo kāme ca paṭisevati, pāpañca kammaṃ karoti, ayaṃ vuccati bhikkhave anusotagāmī puggalo.
Katamo ca bhikkhave paṭisotagāmī puggalo? Idha bhikkhave ekacco puggalo kāme na paṭisevati, pāpañca kammaṃ na karoti, sahāpi dukkhena sahāpi domanassena assumukho'pi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. Ayaṃ vuccati bhikkhave paṭisotagāmī puggalo.
 
Katamo ca bhikkhave ṭhitatto puggalo? Idha bhikkhave ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ vuccati bhikkhave ṭhitatto puggalo.
 
Katamo ca bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo? [PTS Page 006] [\q 6/] idha bhikkhave ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
11. Ye keci kāmesu asaññatā janā avītarāgā idha kāma bhogino,
Punappunaṃ jātijarūpagāhino taṇhādhipannā anusotagāmino.
 
12. Tasmā hi dhīro idhupaṭṭhitāsatī kāme ca pāpe ca asevamāno,
Sahāpi dukkhena jaheyya kāme paṭisotagāmīti tamāhu puggalaṃ.
 
[BJT Page 014] [\x 14/]
 
13. Yo ve kilesāni pahāya pañca paripuṇṇasekho apahānadhammo,
Cetovasippatto samāhitindriyo sa ve ṭhitatto'ti naro pavuccati.
 
14. Parovarā yassa samecca dhammā vidhūpitā atthagatā na santi,
Sa vedagū vusitabrahmacariyo lokantagū pāragato'ti vuccatīti.
 
4. 1. 1. 6.
 
(Appassutasuttaṃ)
 
6. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno.
 
Kathañca bhikkhave puggalo appassuto hoti sutena anupapanno? Idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ vyokaraṇaṃ gāthā 1 udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa na atthamaññāya na dhammamaññāya na dhammānudhammapaṭipanno hoti. Evaṃ kho bhikkhave puggalo appassuto hoti sutena anupapanno.
 
Kathañca bhikkhave puggalo appassuto hoti sutena upapanno? [PTS Page 007] [\q 7/] idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Evaṃ kho bhikkhave puggalo appassuto hoti, sutena upapanno.
 
Kathañca bhikkhave puggalo bahussuto hoti sutena anupapanno? Idha bhikkhave ekaccassa puggalassa bahuṃ2 sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ
Itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa na atthamaññāya na dhammamaññāya na dhammānudhamma paṭipanno hoti. Evaṃ kho bhikkhave puggalo bahussuto hoti, sutena anupapanno.
 
1. Gāthā. Machasaṃ. 2. Bahukaṃ machasaṃ.
 
[BJT Page 016. [\x 16/] ]
 
Kathañca bhikkhave puggalo bahussuto hoti sutena upapanno? Idha bhikkhave ekaccassa puggalassa bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Evaṃ kho bhikkhave puggalo bahussuto hoti sutena upapanno.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
15. Appassuto'pi ce hoti sīlesu asamāhito,
Ubhayena naṃ garahanti sīlato ca sutena ca.
 
16. Appassutopi ce hoti sīlesu susamāhito,
Sīlato naṃ pasaṃsanti nāssa sampajjate sutaṃ.
 
17. Bahussutopi ce hoti sīlesu asamāhito,
Sīlato naṃ garahanti tassa sampajjate sutaṃ.
 
18. [PTS Page 008] [\q 8/] bahussutopi ce hoti sīlesu susamāhito,
Ubhayena naṃ pasaṃsanti sīlato ca sutena ca.
 
19. Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ,
Nekkhaṃ jambonadasseva ko taṃ ninditumarahati,
Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsito'ti.
 
4. 1. 1. 7.
 
(Sobhentisuttaṃ)
 
7. Cattāro'me bhikkhave puggalā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobhenti. Katame cattāro?
 
Bhikkhu bhikkhave viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṃ sobheti.
 
Bhikkhunī bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobheti.
 
Upāsako bhikkhave viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṃ sobheti.
 
Upāsikā bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobheti.
 
Ime kho bhikkhave cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobhentīti.
 
[BJT Page 018] [\x 18/]
 
20. Yo hoti viyatto ca visārado ca
Bahussuto dhammadharo ca hoti,
Dhammassa hoti anudhammacārī
Sa tādiso vuccati saṅghasobhano.
 
21. Bhikkhu ca sīlasampanno bhikkhunī ca bahussutā,
Upāsako ca yo saddho yā ca saddhā upāsikā,
Ete kho saṅghaṃ sobhenti ete hi saṅghasobhanā'ti.
 
4. 1. 1. 8
(Vesārajjasuttaṃ)
 
8. Cattārimāni bhikkhave tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, [PTS Page 009] [\q 9/] parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cattāri?
 
"Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti" tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
"Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti" tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
"Ye kho pana te antarāyikā dhammā vuttā. Te paṭisevato nālaṃ antarāyāyāti" tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
"Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti" tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
[BJT Page 020] [\x 20/]
Imāni kho bhikkhave cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetīti.
 
22. Ye keci'me vādapathā puthussitā yannissitā samaṇabrāhmaṇā ca tathāgataṃ patvā na te bhavanti visāradaṃ vādapathātivattinaṃ. 1
 
23. Yo dhammacakkaṃ abhibhuyya kevalī 2 pavattayī sabbabhūtānukampī,
Taṃ tādisaṃ devamanussaseṭṭhaṃ sattā namassanti bhavassa pāragunti.
 
4. 1. 1. 9
(Taṇhāsuttaṃ)
 
9. [PTS Page 010] [\q 10/] cattāro'me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?
Cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.
Ime kho bhikkhave cattāro taṇhuppādā yatra bhikkhuno taṇhā uppajjamānā
Uppajjatīti.
 
24. Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ,
Itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
 
25. Etamādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ,
Vītataṇho anādāno sato bhikkhu paribbaje'ti.
 
4. 1. 1. 10
(Yogasuttaṃ)
 
10. Cattāro'me bhikkhave yogā. Katame cattāro? Kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.
Katamo ca bhikkhave kāmayogo? Idha bhikkhave ekacco kāmānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa kāmānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti. Ayaṃ vuccati bhikkhave kāmayogo. (Iti kāmayogo)
 

 
1. Vādapathātivattaṃ machasaṃ.
2. Kevalo machasaṃ. Kevalaṃ syā
 
[BJT Page 022] [\x 22/]
 
Bhavayogo ca kathaṃ hoti? Idha bhikkhave ekacco bhavānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa bhavānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti. Ayaṃ vuccati bhikkhave bhavayogo. (Iti kāmayogo bhavayogo)
 
Diṭṭhiyogo ca kathaṃ hoti? Idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato [PTS Page 011] [\q 11/] yo diṭṭhisu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṃ diṭṭhitaṇhā sānuseti. Ayaṃ vuccati bhikkhave diṭṭhiyogo. (Iti kāmayogo bhavayogo diṭṭhiyogo)
 
Avijjāyogo ca kathaṃ hoti? Idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti, ayaṃ vuccati bhikkhave avijjāyogo. (Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. )
 
Saṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi, tasmā ayogakkhemīti vuccati.
 
Ime kho bhikkhave cattāro yogā.
 
Cattāro'me bhikkhave visaṃyogā. Katame cattāro?
Kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo.
 
Katamo ca bhikkhave kāmayogavisaṃyogo? Idha bhikkhave ekacco kāmānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa kāmānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti. Ayaṃ vuccati bhikkhave kāmayogavisaṃyogo. (Iti kāmayogavisaṃyogo. )
 
[BJT Page 024] [\x 24/]
 
Bhavayogavisaṃyogo ca kathaṃ hoti? Idha bhikkhave ekacco bhavānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa bhavānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti. Ayaṃ vuccati bhikkhave bhavayogavisaṃyogo. (Iti kāmayogavisaṃyogo bhavayogavisaṃyogo. )
 
Diṭṭhiyogavisaṃyogo ca kathaṃ hoti? Idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca [PTS Page 012] [\q 12/] nissaraṇañca yathābhūtaṃ pajānāti. Tassa diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṃ diṭṭhitaṇhā sā nānuseti. Ayaṃ vuccati bhikkhave diṭṭhiyogavisaṃyogo. (Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo. )
 
Avijjāyogavisaṃyogo ca kathaṃ hoti? Idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti. Ayaṃ vuccati bhikkhave avijjāyogavisaṃyogo. (Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo. )
 
Visaṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā yogakkhemīti vuccati.
 
Ime kho bhikkhave cattāro visaṃyogāti.
 
26. Kāmayogena saṃyuttā bhavayogena cūbhayaṃ,
Diṭṭhiyogena saṃyuttā avijjāya purakkhatā,
Sattā gacchanti saṃsāraṃ jātimaraṇagāmino.
 
27. Ye ca kāme pariññāya bhavayogañca sabbaso,
Diṭṭhiyogaṃ samūhacca avijjañca virājayaṃ,
Sabbayogavisaṃyuttā te ve yogātigā munīti.
 
Bhaṇḍagāmavaggo paṭhamo.
 
Tassuddānaṃ:
Anubuddhaṃ papatitaṃ dve khataṃ anusotapañcamaṃ,
[PTS Page 013] [\q 13/] appassuto ca sobhenti vesārajjaṃ taṇhāyogena te dasā'ti.
 
[BJT Page 026] [\x 26/]
 
2. Caravaggo
 
4. 1. 2. 1.
(Carantasuttaṃ)
(Sāvatthinidānaṃ:)
 
11. Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Carampi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.
 
Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Ṭhitopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.
 
Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Nisinnopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.
 
Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Sayānopi bhikkhave bhikkhu jāgaro evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.
 
Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti, pajahati vinodeti, vyantīkaroti, anabhāvaṃ gameti. Carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
 
Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
 
Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
 
[BJT Page 028] [\x 28/]
Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Taṃ ca bhikkhu nādhivāseti pajahati, vinodeti, byantīkaroti, [PTS Page 014] [\q 14/] anabhāvaṃ gameti. Sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccatīti.
 
28. Caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ,
Yo vitakkaṃ vitakketi pāpakaṃ gehanissitaṃ.
 
29. Kummaggaṃ paṭipanno so mohaneyyesu mucchito,
Abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ.
 
30. Yo caraṃ vā tiṭṭhaṃ vā nisinno udavā sayaṃ,
Vitakkaṃ samayitvāna vitakkūpasame rato,
Bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti.
 
4. 1. 2. 2.
(Sīlasuttaṃ)
 
12. Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu. Sampannasīlānāṃ vo bhikkhave viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu, kimassa uttariṃ karaṇīyaṃ?
 
Carato cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato
Hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
 
Ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
 
[BJT Page 030] [\x 30/]
 
Nisinnassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. 1 Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ [PTS Page 015] [\q 15/] āraddhaviriyo pahitatto'ti vuccati.
 
Sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccatīti.
 
31. Yataṃ care yataṃ tiṭṭhe yataṃ acche yataṃ saye,
Yataṃ sammiñjaye bhikkhu yatameva naṃ pasāraye.
 
32. Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati,
Samavekkhitā ca dhammānaṃ khandhānaṃ udayabbayaṃ.
 
33. Cetosamathasāmīciṃ sikkhamānaṃ sadā sataṃ,
Satataṃ pahitatto'ti āhu bhikkhuṃ tathāvidhanti.
 
4. 1. 2. 3.
 
(Padhānasuttaṃ)
 
13. Cattārimāni bhikkhave sammappadhānāni. Katamāni cattāri?
Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.
 
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.
 
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.
 
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.
 
Imāni kho bhikkhave cattāri sammappadhānānīti.
 
1. Asammūḷhā machasaṃ.
 
[BJT Page 032. [\x 32/] ]
 
34. Sammappadhānā māradheyyādhibhūtā 1
Te asitā jātimaraṇabhayassa pāragū,
Te tusitā jetvāna māraṃ savāhiniṃ 2
Te anejā (sabbaṃ) namucibalaṃ upātivattā te sukhitāti.
 
4. 1. 2. 4.
(Saṃvarappadhānasuttaṃ)
 
14. [PTS Page 016] [\q 16/] cattārimāni bhikkhave padhānāni, katamāni cattāri? Saṃvarappadhānaṃ pahāṇappadhānaṃ, bhāvanappadhānaṃ, anurakkhaṇappadhānaṃ.
 
Katamañca bhikkhave saṃvarappadhānaṃ? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
 
Katamañca bhikkhave pahāṇappadhānaṃ? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati bhikkhave pahāṇappadhānaṃ:
 
1. Māradheyyābhibhūtaṃ machasaṃ.
2. Savāhanaṃ machasaṃ.
 
[BJT Page 034] [\x 34/]
 
Katamañca bhikkhave bhāvanappadhānaṃ? Idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati bhikkhave bhāvanappadhānaṃ.
 
[PTS Page 017] [\q 17/] katamañca bhikkhave anurakkhaṇappadhānaṃ? Idha bhikkhave bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ pulavakasaññaṃ vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccati bhikkhave anurakkhaṇappadhānaṃ.
 
Imāni kho bhikkhave cattāri padhānānīti.
 
36. Saṃvaro ca pahāṇañca bhāvanā anurakkhaṇā,
Ete padhānā cattāro desitādiccabandhunā,
Yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇe'ti.
 
4. 1. 2. 5.
(Aggapaññattisuttaṃ)
 
15. Catasso imā bhikkhave aggapaññattiyo. Katamā catasso?
 
Etadaggaṃ bhikkhave attabhāvīnaṃ yadidaṃ rāhu asurindo.
Etadaggaṃ bhikkhave kāmabhogīnaṃ yadidaṃ rājā mandhātā.
Etadaggaṃ bhikkhave ādhipateyyānaṃ yadidaṃ māro pāpimā.
 
Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho.
 
Imā kho bhikkhave catasso aggapaññattiyo'ti
 
37. Rāhaggaṃ1 attabhāvīnaṃ mandhātā kāmabhoginaṃ,
Māro ādhipateyyānaṃ iddhiyā yasasā jalaṃ.
 
38. Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati,
Sadevakassa lokassa buddho aggaṃ pavuccatī'ti
 
1. Rāhuggaṃ machasaṃ.
 
[BJT Page 036] [\x 36/]
 
4. 1. 2. 6
 
(Sokhummasuttaṃ)
 
16. Cattārimāni bhikkhave sokhummāni. Katamāni cattāri?
Idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena, tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
 
Vedanāsokhummena [PTS Page 018] [\q 18/] samannāgato hoti paramena. Tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
 
Saññāsokhummena samannāgato hoti paramena. Tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
 
Saṃkhārasokhummena samannāgato hoti paramena. Tena ca saṃkhāra sokhummena aññaṃ saṃkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca saṃkhārasokhummena aññaṃ saṃkhāra sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
 
Imāni kho bhikkhave cattāri sokhummānīti.
 
39. Rūpasokhummataṃ ñatvā vedanānañca sambhavaṃ,
Saññā yato samudeti atthaṃ gacchati yattha ca.
 
40. Saṃkhāre parato ñatvā dukkhato no ca attato,
Sa ve sammaddaso bhikkhu santo santipade rato,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.
 
4. 1. 2. 7
 
(Agatisuttaṃ)
 
17. Cattārimāni bhikkhave agatigamanāni katamāni cattāri?
Chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati. Imāni kho bhikkhave cattāri agatigamanānīti.
 
41. Chandā dosā bhayā mohā yo dhammaṃ ativattati,
Nihīyati tassa yaso kālapakkheva candimā'ti.
 
[BJT Page 038] [\x 38/]
 
4. 1. 2. 8.
 
(Nāgatisuttaṃ)
 
18. Cattārimāni bhikkhave nāgatigamanāni. Katamāni cattāri?
Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.
 
Imāni kho bhikkhave cattāri nāgatigamanānīti.
 
42. Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimā'ti.
 
4. 1. 2. 9.
(Agatināgatisuttaṃ)
 
19. Cattārimāni bhikkhave agatigamanāni. Katamāni cattāri?
[PTS Page 019] [\q 19/] chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati.
 
Imāni kho bhikkhave cattāri agatigamanānīti.
 
Cattārimāni bhikkhave nāgatigamanāni. Katamāni cattāri?
Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.
 
Imāni kho bhikkhave cattāri nāgatigamanānīti.
 
43. Chandā dosā bhayā mohā yo dhammaṃ ativattati,
Nihīyati tassa yaso kālapakkheva candimā'ti.
 
44. Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimā'ti.
 
4. 1. 2. 10
(Bhattuddesasuttaṃ)
 
20. Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati.
Imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.
 
[BJT Page 040] [\x 40/]
Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti.
 
45. Ye keci kāmesu asaññatā janā
Adhammikā honti adhammagāravā,
Chandā ca dosā ca bhayā ca gāmino 1
Parisakkasāvo 2 ca panesa vuccati.
Evaṃ hi vuttaṃ samaṇena jānatā
 
46. Tasmā hi te sappurisā pasaṃsiyā,
Dhamme ṭhitā ye na karonti pāpakaṃ,
Na chandadosā na bhayā ca gāmino.
Parisāya maṇḍo ca panesa vuccati.
Evaṃ hi vuttaṃ samaṇena jānatā'ti.
 
Caravaggo dutiyo.
 
Tassuddānaṃ:
Caraṃ sīlaṃ padhānānī saṃvara paññatti pañcamaṃ,
Sokhummaṃ tayo agati bhattuddesena te dasāti.
 
1. Chandā dosā mohā ca bhayā gāmino machasaṃ.
2. Parisā kasavo machasaṃ.
 
[BJT Page 042] [\x 42/]
 
3. Uruvelavaggo.
4. 1. 3. 1.
(Paṭhama uruvelasuttaṃ)
 
21. [PTS Page 020] [\q 20/] (evaṃ me sutaṃ:) ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.
Tassa mayhaṃ bhikkhave rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: dukkhaṃ kho agāravo viharati appatisso. Kannu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyanti. Tassa mayhaṃ bhikkhave etadahosi:
 
Aparipūrassa kho ahaṃ sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.
 
Aparipūrassa kho ahaṃ samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā samādhi sampannataraṃ yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.
 
Aparipūrassa kho ahaṃ paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā paññāsampannataraṃ yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.
 
Aparipūrassa kho ahaṃ vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ yamahaṃ sakkatvā garukatvā upanissāya vihareyyanti.
 
Tassa mayhaṃ bhikkhave etadahosi: yannūnāhaṃ yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garukatvā upanissāya vihareyyanti.
 
[BJT Page 044. [\x 44/] ]
Atha kho bhikkhave brahmā sahampati mama cetasā [PTS Page 021] [\q 21/] cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ 1 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke antarahito mama purato pāturahosi.
 
Atha kho bhikkhave brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ nihantvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca: evametaṃ bhagavā evametaṃ sugata, yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā. Tepi bhagavanto dhammaṃ yeva sakkatvā garukatvā upanissāya vihariṃsu. Yepi te bhante bhavisasanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto dhammaṃ yeva sakkatvā garukatvā upanissāya viharissanti. Bhagavāpi bhante etarahi arahaṃ sammāsambuddho dhammaṃ yeva sakkatvā garukatvā upanissāya viharatūti.
 
Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:
 
47. Ye cabbhatītā 2 sambuddhā ye ca buddhā anāgatā,
Yo cetarahi sambuddho bahunnaṃ sokanāsano.
 
48. Sabbe saddhammagaruno vihaṃsu viharanti ca,
Athopi viharissanti esā buddhāna dhammatā.
 
49. Tasmā hi atthakāmena mahattamabhikaṅkhatā,
Saddhammo garukātabbo saraṃ buddhānasāsananti.
 
Idamavoca bhikkhave brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī.
 
Athakhvāhaṃ bhikkhave brahmuno ca ajjhesanaṃ viditvā attano ca patirūpaṃ, yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garukatvā upanissāya vihāsiṃ. Yato ca kho bhikkhave saṅghopi mahattena samannāgato atha me saṅghepi (tibba) gāravoti.
 
4. 1. 3. 2.
( Dutiya uruvelasuttaṃ)
 
(Sāvatthinidānaṃ:)
 
22. [PTS Page 022] [\q 22/] ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhikkhave sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mama saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho bhikkhave te brāhmaṇā maṃ etadavocuṃ:
 
1. Samiñjitaṃ machasaṃ, 2. Ye ca atītā machasaṃ.
 
[BJT Page 046. [\x 46/] ]
Sutaṃ netaṃ 1 bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho gotama tatheva. Nahi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho gotama na sampannamevāti.
 
Tassa mayhaṃ bhikkhave etadahosi: na vatime 2 āyasmanto jānanti theraṃ vā therakaraṇe vā dhamme. Vuddho cepi bhikkhave hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā. So ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Atha kho so bālo therotveva saṅkhaṃ gacchati.
 
Daharo cepi bhikkhave hoti yuvā susukāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā. So ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Atha kho so paṇḍito therotveva saṅkhaṃ gacchati.
 
Cattārome, bhikkhave therakaraṇā dhammā. Katame cattāro?
 
Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto [PTS Page 023] [\q 23/] hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
 
Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Ime kho bhikkhave cattāro therakaraṇā dhammā ti.
 
1. Metaṃ si. 2. Nayime machasaṃ na vata me
 
[BJT Page 048] [\x 48/]
 
50. Yo uddhatena cittena samphañca bahubhāsati,
Asamāhitasaṅkappo asaddhammarato mago,
Ārā so thāvareyyamhā pāpadiṭṭhi anādaro.
 
51. Yo ca sīlena sampanno sutavā paṭibhānavā,
Saññato thiradhammesu 1 paññāyatthaṃ vipassati,
Pāragū sabbadhammānaṃ akhilo paṭibhānavā.
 
52. Pahīṇajātimaraṇo brahmacariyassa kevalī,
Tamahaṃ vadāmi theroti yassa no santi āsavā,
Āsavānaṃ khayā bhikkhu so theroti pavuccatīti.
 
4. 1. 3. 3.
(Lokasuttaṃ)
 
(Sāvatthinidānaṃ:)
 
23. Loko bhikkhave tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo bhikkhave tathāgatena abhisambuddho. Lokasamudayo tathāgatassa pahīṇo. Lokanirodho bhikkhave tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminīpaṭipadā bhikkhave tathāgatena abhisambuddhā. Lokanirodhagāminīpaṭipadā tathāgatassa bhāvitā.
 
Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ [PTS Page 024] [\q 24/] pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā tathāgato'ti vuccati.
 
Yañca bhikkhave rattiṃ tathāgato abhisambujjhati, yañca rattiṃ parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti. No aññathā. Tasmā tathāgato'ti vuccati.
 
Yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī, iti
Yathāvādī tathākārī yathākārī tathāvādī. Tasmā tathāgato'ti vuccati.
 
Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto, aññadatthu daso vasavattī. Tasmā tathāgato'ti vuccati.
 
53. Sabbalokaṃ 2 abhiññāya sabbaloke yathā tathaṃ,
Sabbalokavisaṃyutto sabbaloke anūpayo.
 
1. Dhīro dhammesu machasaṃ. 2. Sabbaṃ lokaṃ ma. Cha. Saṃ.
 
[BJT Page 050] [\x 50/]
 
54. Sa ve sabbābhibhū dhīro sabbaganthappamocano,
Phuṭṭhassa paramā santi nibbānaṃ akutobhayaṃ.
 
55. "Esa khīṇāsavo buddho anīghocchinnasaṃsayo,
Sabbakammakkhayaṃ patto vimutto upadhisaṅkhaye.
 
56. Esa so bhagavā buddho esa sīho anuttaro,
Sadevakassa lokassa brahmacakkaṃ pavattayī. "
 
57. Iti devamanussā ca ye buddhaṃ saraṇaṃgatā,
Saṅgamma naṃ namassanti mahantaṃ vītasāradaṃ.
 
58. "Danto damayataṃ seṭṭho santo samayataṃ isī,
Mutto mocayataṃ aggo tiṇṇo tārayataṃ varo"
 
59. Iti hetaṃ namassanti mahantaṃ vītasāradaṃ,
Sadevakasmiṃ lokasmiṃ natthi te paṭipuggaloti.
 
4. 1. 3. 4.
(Kāḷakārāmasuttaṃ)
 
24. (Evaṃ me sutaṃ:) ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
[PTS Page 025] [\q 25/] yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi.
 
Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ. Taṃ tathāgato na upaṭṭhāsi.
 
Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmīti vadeyyaṃ, taṃ mama assa musā.
 
[BJT Page 052] [\x 52/]
 
Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ, tampassa tādisameva. Tamahaṃ neva jānāmi na najānāmīti vadeyyaṃ, taṃ mama assa kali.
 
Iti kho bhikkhave tathāgato daṭṭhā daṭṭhabbaṃ diṭṭhaṃ na maññati. Adiṭṭhaṃ na maññati. Daṭṭhabbaṃ na maññati. Daṭṭhāraṃ na maññati. Sutā 1 sotabbaṃ sutaṃ na maññati. Asutaṃ na maññati. Sotabba na maññati. Sotāraṃ na maññati. Mutā 2 motabbaṃ mutaṃ na maññati. Amutaṃ na maññati. Motabbaṃ na maññati. Motāraṃ na maññati. Viññātā 3 viññātabbaṃ viññātaṃ na maññati. Aviññātaṃ na maññati. Viññātabbaṃ na maññati. Viññātāraṃ na maññati.
 
Iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī. Tamhā ca pana 4 tāditamhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmīti.
 
60. Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā
Ajjhositaṃ saccamutaṃ paresaṃ,
Na tesu tādī sayasaṃvutesu
Saccaṃ musā vāpi paraṃ daheyyaṃ.
 
61. Etaṃ ca sallaṃ paṭigacca 5 disvā
Ajjhositā yattha pajā visattā,
[PTS Page 026] [\q 26/]
Jānāmi passāmi tatheva etaṃ
Ajjhositaṃ natthi tathāgatānanti.
 
4. 1. 3. 5.
(Brahmacariyasuttaṃ)
 
(Sāvatthinidānaṃ:)
 
25. Nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na itivādappamokkhānisaṃsatthaṃ, na iti maṃ jano jānātūti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthaṃ, pahāṇatthaṃ, virāgatthaṃ, nirodhatthanti.
 
62. Saṃvaratthaṃ pahāṇatthaṃ brahmacariyaṃ anītihaṃ,
Adesayi so bhagavā nibabānogadhagāminaṃ.
 
63. Esa maggo mahantehi anuyāto mahesihi,
Ye ca taṃ paṭipajjanti yathā buddhena desitaṃ,
Dukkhassantaṃ karissanti satthusāsanakārinoti.
 
1. Sutvā machasaṃ. 2. Mutvā machasaṃ 3. Viññatvā machasaṃ.
4. Tādimhā machasaṃ. 5. Paṭikacca machasaṃ.
 
[BJT Page 054. [\x 54/] ]
4. 1. 3. 6.
(Kuhakasuttaṃ)
 
26. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave bhikkhū māmakā. Apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Na ca te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.
 
Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave bhikkhū māmakā. Anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti.
 
64. Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā,
Na te dhamme virūhanti sammāsambuddhadesite.
 
65. Nikkuhā nillapā dhīrā atthaddhā susamāhitā,
Te ve dhamme virūhanti sammāsambuddhadesiteti.
 
4. 1. 3. 7
( Santuṭṭhisuttaṃ)
 
27. Cattārimāni bhikkhave appāni ca sulabhāni ca, anavajjāni tāni ca. Katamāni cattāri?
 
Paṃsukūlaṃ bhikkhave cīvarānaṃ appañca sulabhañca, [PTS Page 027] [\q 27/] tañca anavajjaṃ. Piṇḍiyālopo bhikkhave bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ bhikkhave senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttaṃ bhikkhave bhesajjānaṃ appañca sulabhañca, tañca anavajjaṃ.
 
Imāni kho bhikkhave cattāri appāni ca sulabhāni ca, tāni anavajjāni.
 
Yato kho bhikkhave bhikkhu appena ca santuṭṭho hoti sulabhena ca. Idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmīti.
 
66. Anavajjena tuṭṭhassa appena sulabhena ca,
Na senāsanamārabbha cīvarampānabhojanaṃ,
Vighāto hoti cittassa disā na paṭihaññati.
 
67. Ye cassa dhammā akkhātā sāmaññassānulomikā,
Adhiggahītā tuṭṭhassa appamattassa bhikkhunoti.
 
[BJT Page 056. [\x 56/] ]
 
4. 1. 3. 8.
(Ariyavaṃsasuttaṃ)
 
28. Cattāro, me bhikkhave ariyavaṃsā aggaññā, rattaññā, vaṃsaññā, porāṇā, asaṅkiṇṇā, asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro?
 
Idha bhikkhave bhikkhu santuṭṭho hoti 1 itarītarena cīvarena,
Itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca cīvaraṃ na paritassati. Laddhā ca cīvaraṃ agathito 2 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya va pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
 
Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca piṇḍapātaṃ na paritassati. Laddhā ca piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī [PTS Page 028] [\q 28/] nissaraṇapañño paribhuñjati. Tāya ca pana itarītarapiṇḍapāta santuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
 
Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca senāsanaṃ na paritassati. Laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
 
Puna ca paraṃ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato. Tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
 
1. Tuṭṭho machasaṃ 2. Agadhito machasaṃ.
 
[BJT Page 058] [\x 58/]
 
Ime kho bhikkhave cattāro ariyavaṃsā aggaññā, rattaññā, vaṃsaññā, porāṇā. Asaṅkiṇṇā. Asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
 
Imehi ca pana bhikkhave catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Pacchimāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Uttarāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Dakkhiṇāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Taṃ kissa hetu: aratiratisaho hi bhikkhave dhīroti.
 
68. Nārati sahati vīraṃ nārati vīrasaṃhati,
Dhīro ca aratiṃ sahati dhīro hi aratiṃ saho.
 
69. [PTS Page 029] [\q 29/] sabbakammavihāyinaṃ panunnaṃ ko nivāraye,
Nekkhaṃ jambonadasseva ko taṃ ninditumarahati,
Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti.
 
4. 1. 3. 9
(Dhammapadasuttaṃ)
 
29. Cattārimāni bhikkhave dhammapadāni aggaññāni, rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri?
 
Anabhijjhā bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
 
Avyāpādo bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
 
[BJT Page 060] [\x 60/]
 
Sammāsati bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
 
Sammāsamādhi bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
 
Imāni kho bhikkhave cattāri dhammapadāni aggaññāni, rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhīti.
 
70. Anabhijjhālu vihareyya avyāpannena cetasā,
Sato ekaggacittassa ajjhattaṃ susamāhitoti.
 
4. 1. 3. 10
(Paribbājakasuttaṃ)
 
30. (Evaṃ me sutaṃ) ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sappiniyātīre 1 paribbājakārāme paṭivasanti. Seyyathīdaṃ: annahāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.
 
Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca:
 
Cattārimāni paribbājakā dhammapadāni aggaññāni, [PTS Page 030] [\q 30/] rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni cattāri?
 
1. Sippinikātīre machasaṃ.
 
[BJT Page 062. [\x 62/] ]
 
Anabhijjhā paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Avyāpādaṃ paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Sammāsati paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Sammāsamādhi paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi
Brāhmaṇehi viññūhi.
 
Imāni kho paribbājakā cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
 
Yo kho paribbājakā evaṃ vadeyya: ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.
 
So vata paribbājakā anabhijjhaṃ dhammapadaṃ paccakkhāya, abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
Yo kho paribbājakā evaṃ vadeyya: ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.
 
So vata paribbājakā abyāpādaṃ dhammapadaṃ paccakkhāya, byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
Yo kho paribbājakā evaṃ vadeyya, ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya, muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.
 
So vata paribbājakā sammāsatiṃ dhammapadaṃ paccakkhāya, muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
[BJT Page 064] [\x 64/]
Yo kho paribbājakā evaṃ vadeyya: ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ, etu. Vadatu. [PTS Page 031] [\q 31/] vyāharatu. Passāmissa ānubhāvanti.
 
So vata paribbājakā sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
 
Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti. Katame cattāro?
Anabhijjhañce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi abhijjhālū kāmesu tibbasarāgā samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṃsā.
 
Abyāpādañce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā. Te bhoto pujjā. Te bhoto pāsaṃsā.
 
Sammāsatiñce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṃsā.
 
Sammāsamādhiñce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā. Te bhoto pujjā. Te bhoto pāsaṃsā.
 
Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanni.
 
Ye pi te paribbājakā ahesuṃ ukkalā vassabhaññā ahetuvādā, akiriyavādā, natthikavādā. Tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu: nindābyārosā upārambhabhayāti.
 
71. Abyāpanno sadā sato ajjhattaṃ susamāhito,
Abhijjhāvinaye sikkhaṃ appamattoti vuccatīti.
 
Uruvelavaggo tatiyo.
 
Tassuddānaṃ:
Dve uruvelā loko kāliko brahmacariyena pañcamaṃ,
Kuhaṃ santuṭṭhi vaṃso dhammapadaṃ paribbājakena cāti.
 
[BJT Page 066] [\x 66/]
4. Cakkavaggo.
4. 1. 4. 1
( Cakkasuttaṃ )
( Sāvatthinidānaṃ:)
 
31. [PTS Page 032] [\q 32/] cattārimāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu.
 
Katamāni cattāri? Patirūpadesavāso, sappurisupassayo, attasammāpaṇidhi, pubbe ca katapuññatā.
 
Imāni kho bhikkhave cattāri cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā na cirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesūti.
 
72. Patirūpe 1 vase dese ariyacittakaro 2 siyā,
Sammāpaṇidhisampanno pubbe puññakato naro,
Dhaññaṃ dhanaṃ yaso kitti sukhaṃ cetādhivattatīti. 3
 
4. 1. 4. 2
( Saṅgahavatthusuttaṃ )
 
32. Cattārimāni bhikkhave saṅgahavatthūni.
Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā.
 
Imāni kho bhikkhave cattāri saṅgahavatthūnīti.
 
73. Dānaṃ ca peyyavajjañca atthacariyā ca yā idha,
Samānattatā ca dhammesu tattha tattha yathārahaṃ,
Ete kho saṅgahā loke rathassāṇīva yāyato.
 
74. Ete ca saṅgahā nāssu na mātā puttakāraṇā,
Labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā.
 
75. Yasmā ca saṅgahā ete samavekkhanti paṇḍitā,
Tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te'ti.
 
4. 1. 4. 3.
(Sīhasuttaṃ)
 
33. [PTS Page 33] [\q 33/] sīho bhikkhave migarājā sāyanhasamayaṃ āsayā nikkhamati. Āsayā nikkhamitvā vijambhati. Vijambhitvā samantā catuddisā anuviloketi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati. Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Ye kho pana te bhikkhave tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti, te yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti. Bilaṃ
Bilāsayā pavisanti. Dakaṃ dakāsayā pavisanti. Vanaṃ vanāsayā pavisanti. Ākāsaṃ pakkhino bhajanti.
 
1. Paṭirūpe syā: 2. Ariyamittakaro syā:
3. Cetaṃ dhivattati syā: sīmu.
 
[BJT Page 068] [\x 68/]
 
Yepi te bhikkhave rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāḷetvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti. Evaṃ mahiddhiyo kho bhikkhave sīho migarājā tiracchānagatānaṃ pāṇānaṃ evaṃ mahesakkho evaṃ mahānubhāvo.
 
Evameva kho bhikkhave yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So dhammaṃ deseti: 'iti sakkāyo, iti sakkāyasamudayo, iti sakkāya nirodho, iti sakkāyanirodhagāminī paṭipadā'ti.
 
Yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti.
 
Aniccā vata kira bho mayaṃ samānā niccamhā'ti amaññimha. Addhuvā vata kira bho mayaṃ samānā dhuvamhā'ti amaññimha. Asassatā vata kira bho mayaṃ samānā sassatamhā'ti amaññimha. Mayampi kira bho aniccā addhuvā asassatā sakkāyapariyāpannā'ti.
 
Evaṃ mahiddhiyo kho bhikkhave tathāgato sadevakassa lokassa. Evaṃ mahesakkho evaṃ mahānubhāvoti.
 
76. [PTS Page 034] [\q 34/] yadā buddho abhiññāya dhammacakkaṃ pavattayi,
Sadevakassa lokassa satthā appaṭipuggalo.
 
77. Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ,
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.
 
78. Yepi dīghāyukā devā vaṇṇavanto yasassino,
Bhītā santāsamāpāduṃ sīhassevitare migā.
 
79. Avītivattā sakkāyaṃ aniccā kira bho mayaṃ,
Sutvā arahato vākyaṃ vippamuttassa tādino'ti.
 
1 Udakaṃ udakāsayā machasaṃ
 
[BJT Page 070] [\x 70/]
 
4. 1. 4. 4
( Aggappasādasuttaṃ )
 
34. Cattāro'me bhikkhave aggappasādā. Katame cattāro?
 
Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye bhikkhave buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hoti.
 
Yāvatā bhikkhave dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati. Ye bhikkhave ariye aṭṭhaṅgike magge pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
 
Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyati. Yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbānaṃ. Ye bhikkhave dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
 
Yāvatā bhikkhave saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati. Yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. [PTS Page 035] [\q 35/] ye bhikkhave saṅghe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
 
Ime kho bhikkhave cattāro aggappasādāti.
 
80. Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ,
Agge buddhe pasannānaṃ dakkhiṇeyye anuttare.
 
81. Agge dhamme pasannānaṃ virāgūpasame sukhe,
Agge saṅghe pasannānaṃ puññakkhette anuttare.
 
82. Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati,
Aggaṃ āyuṃ1 ca vaṇṇo ca yaso kitti sukhaṃ balaṃ.
 
83. Aggassa dātā medhāvī aggadhammasamāhito,
Devabhūto manusso vā aggappatto pamodatīti.
 
1. Āyu ca: machasaṃ.
 
[BJT Page 072] [\x 72/]
 
4. 1. 4. 5
 
( Vassakārasuttaṃ )
 
35. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca:
 
Catūhi kho mayaṃ bho gotama dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññapema. Katamehi catūhi?
 
Idha bho gotama bahussuto hoti tassa tasseva sutajātassa. Tassa tasseva kho pana bhāsitassa atthaṃ jānāti 'ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho'ti. Satimā kho pana hoti cirakatampi cirabhāsitampi saritā anussaritā. Yāni kho pana tāni gahaṭṭhakāni kiṅkaraṇīyāni, tattha dakkho hoti, analaso tatrūpāyavīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Imehi kho mayaṃ bho gotama catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññapema. Sace pana me bho gotama anumoditabbaṃ, anumodatu me bhavaṃ gotamo. Sace pana me bho gotama paṭikkositabbaṃ, paṭikkosatu me bhavaṃ gotamoti.
 
Neva kho tyāhaṃ brāhmaṇa anumodāmi. Na pana paṭikkosāmi. [PTS Page 036] [\q 36/] catūhi kho ahaṃ brāhmaṇa dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññapemi. Katamehi catūhi?
 
Idha brāhmaṇa bahujanahitāya paṭipanno hoti bahujanasukhāya bahu'ssa janatā ariye ñāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā.
 
So yaṃ vitakkaṃ ākaṅkhati vitakketuṃ. Taṃ vitakkaṃ vitakketi. Yaṃ vitakkaṃ nākaṅkhati vitakketuṃ, na taṃ vitakkaṃ vitakketi. Yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ, taṃ saṅkappaṃ saṅkappeti. Yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ, na taṃ saṅkappaṃ saṅkappeti. Iti cetovasippatto hoti vitakkapathesu.
 
Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
 
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
[BJT Page 074] [\x 74/]
 
Neva kho tyāhaṃ brāhmaṇa anumodāmi. Na pana paṭikkosāmi. Imehi kho ahaṃ brāhmaṇa catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññapemīti.
 
Acchariyaṃ bho gotama. Abbhutaṃ bho gotama. Yāvasubhāsitaṃ cidaṃ bhotā gotamena. Imehi ca mayaṃ catūhi dhammehi samannāgataṃ bhavantaṃ gotamaṃ dhārema.
 
Bhavaṃ hi gotamo bahujanahitāya paṭipanno bahujanasukhāya, bahu te janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā.
 
Bhavaṃ hi gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ, taṃ vitakkaṃ vitakketi. Yaṃ vitakkaṃ nākaṅkhati vitakketuṃ, na taṃ vitakkaṃ vitakketi. Yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ, taṃ saṅkappaṃ saṅkappeti. Yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ, na taṃ saṅkappaṃ saṅkappeti. Bhavaṃ hi gotamo cetovasippatto vitakkapathesu.
 
Bhavaṃ hi gotamo catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.
 
Bhavaṃ hi gotamo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
 
[PTS Page 037] [\q 37/] addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā. Api ca tyāhaṃ vyākarissāmi:
 
Ahaṃ hi brāhmaṇa bahujanahitāya paṭipanno bahujanasukhāya, bahu me janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā.
 
Ahaṃ hi brāhmaṇa yaṃ vitakkaṃ ākaṅkhāmi vitakketuṃ, taṃ vitakkaṃ vitakkemi. Yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ, na taṃ vitakkaṃ vitakkemi. Yaṃ saṅkappaṃ ākaṅkhāmi saṅkappetuṃ, taṃ saṅkappaṃ saṅkappemi. Yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ, na taṃ saṅkappaṃ saṅkappemi.
 
Ahaṃ hi brāhmaṇa cetovasippatto vitakkapathesu. Ahaṃ hi brāhmaṇa catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.
 
Ahaṃ hi brāhmaṇa āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmīti.
 
[BJT Page 076] [\x 76/]
84. Yo vedi sabbasattānaṃ maccupāsā pamocanaṃ,
Hitaṃ devamanussānaṃ ñāyaṃ dhammaṃ pakāsayī,
Yaṃ ve disvā ca sutvā ca pasīdati bahujjano.
 
85. Maggāmaggassa kusalo katakicco anāsavo,
Buddho antimasārīro mahāpañño mahāpurisoti vuccatīti.
 
4. 1. 4. 6.
(Doṇa(loka)suttaṃ*)
 
36. Ekaṃ samayaṃ bhagavā antarā ca ukkaṭṭhaṃ antarā ca setavyaṃ addhānamaggapaṭipanno hoti. Doṇopi sudaṃ brāhmaṇo antarā ca ukkaṭṭhaṃ antarā ca setavyaṃ addhānamaggapaṭipanno hoti. Addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. Disvānassa etadahosi: "acchariyaṃ vata bho. Abbhutaṃ vata bho na vatimāni manussabhūtassa pādāni bhavissanti" ti.
 
[PTS Page 038] [\q 38/] atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
Atha kho doṇo brāhmaṇo bhagavato pādāni anugacchanto addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ saṃyatindriyaṃ nāgaṃ. Disvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:
 
Devo no bhavaṃ bhavissatīti? Na kho ahaṃ brāhmaṇa devo bhavissāmīti. Gandhabbo no bhavaṃ bhavissatīti? Na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti. Yakkho no bhavaṃ bhavissatīti? Na kho ahaṃ brāhmaṇa yakkho bhavissāmīti. Manusso no bhavaṃ bhavissatīti? Na kho ahaṃ brāhmaṇa manusso bhavissāmīti.
 
Devo no bhavaṃ bhavissatīti iti puṭṭho samāno 'na kho ahaṃ brāhmaṇa devo bhavissāmī' ti vadesi. Gandhabbo no bhavaṃ bhavissatīti iti puṭṭho samāno'na kho ahaṃ brāhmaṇa gandhabbo bhavissāmī' ti vadesi. Yakkho no bhavaṃ bhavissatīti iti puṭṭho samāno 'na kho ahaṃ brāhmaṇa yakkho bhavissāmī'ti vadesi. Manusso no bhavaṃ bhavissatīti iti puṭṭho samāno ' na kho ahaṃ brāhmaṇa manusso bhavissāmī' ti vadesi. Atha ko carahi bhavaṃ bhavissatīti.
 
*Uddāne 'loke' ti suttanāmaṃ.
 
[BJT Page 078] [\x 78/]
 
Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīṇattā devo bhaveyyaṃ, te me āsavā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīṇattā gandhabbo bhaveyyaṃ, te me āsavā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīṇattā yakkho bhaveyyaṃ, te me āsavā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīṇattā manusso bhaveyyaṃ, te me āsavā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Seyyathāpi brāhmaṇa uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakaṃ accuggamma ṭhāti [PTS Page 039] [\q 39/] anupalittaṃ udakena. Evameva kho ahaṃ brāhmaṇa loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena. Buddhoti maṃ brāhmaṇa dhārehīti.
 
86. Yena devūpapatyassa gandhabbo vā vihaṅgamo,
Yakkhattaṃ yena gaccheyyaṃ manussattañca abbaje, 1
Te mayhaṃ āsavā khīṇā viddhastā vinalīkatā.
 
87. Puṇḍarīkaṃ yathā vaggu 2 toyena nūpalippati,
Nūpalittomhi 3 lokena tasmā buddhosmi brāhmaṇāti.
 
4. 1. 4. 7.
(Aparihāniya suttaṃ)
(Sāvatthinidānaṃ)
 
37. Catūhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santike. Katamehi catūhi?
 
Idha bhikkhave bhikkhu sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti.
 
Kathañca bhikkhave bhikkhu sīlasampanno hoti: idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu sīlasampanno hoti.
 
Kathañca bhikkhave bhikkhu indriyesu guttadvāro hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati.
 
1. Abbhaje syā. Aṇḍaje sīmu. 2. Uggaṃ syā.
3. Kupalippāmi syā. Machasaṃ nūpalimpāti ka.
 
[BJT Page 080] [\x 80/]
 
Sotena saddaṃ sutvā na nimittaggāhī hoti nānuvyañjanaggāhī
Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā [PTS Page 040] [\q 40/] dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.
 
Kathañca bhikkhave bhikkhu bhojane mattaññū hoti: idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti.
 
Kathañca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti: idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya. Nibbānasseva santiketi.
 
88. Sīle patiṭṭhito bhikkhu indriyesu ca saṃvuto,
Bhojanamhi ca mattaññū jāgariyaṃ anuyuñjati.
 
89. Evaṃ viharamānāpī ahorattamatandito,
Bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pattiyā.
 
90. Appamādarato bhikkhu pamāde bhayadassi vā,
Abhabbo parihānāya nibbānasseva santiketi.
 
(Patilīnasuttaṃ)
4. 1. 4. 8.
 
38. [PTS Page 041] [\q 41/] panunnapaccekasacco bhikkhave bhikkhu samavayasaṭṭhesano 2 passaddhakāyasaṅkhāro patilīnoti vuccati.
 
1. Viharamāno pi sīmu. Vihārī ātāpi machasaṃ
2. Samavayasaccesano sīmu:
 
[BJT Page 082] [\x 82/]
Kathañca bhikkhave bhikkhu panunnapaccekasacco hoti? Idha bhikkhave bhikkhuno yāni tāni, puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni seyyathīdaṃ: sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na hoti ca tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā sabbānissa tāni panunnāni honti, cattāni, vantāni, muttāni, pahīṇāni, paṭinissaṭṭhāni. Evaṃ kho bhikkhave bhikkhu panunnapaccekasacco hoti.
 
Kathañca bhikkhave bhikkhu samavayasaṭṭhesano hoti? Idha bhikkhave bhikkhuno kāmesanā pahīṇā hoti. Bhavesanā pahīṇā hoti. Brahmacariyesanā paṭippassaddhā. Evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti.
 
Kathañca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti? Idha bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti.
 
Kathañca bhikkhave bhikkhu patilīno hoti? Idha bhikkhave bhikkhuno asmimāno pahīṇo hoti. Ucchinnamūlo, tālāvatthukato, anabhāvakato, āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu patilīno hoti.
 
Panunnapaccekasacco bhikkhave bhikkhu samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīnoti vuccatīti.
 
91. [PTS Page 042] [\q 42/] kāmesanā bhavesanā brahmacariyesanā saha,
Iti saccaparāmāso diṭṭhiṭṭhānā samussayā.
 
92. Sabbarāgavirattassa taṇhakkhayavimuttino,
Esanā paṭinissaṭṭhā diṭṭhiṭṭhānaṃ samūhatā.
 
93. Sa ve santo sato bhikkhu passaddho aparājito,
Mānābhisamayā buddho patilīnoti vuccatīti.
 
[BJT Page 084] [\x 84/]
 
4. 1. 4. 9.
( Ujjāyasuttaṃ)
 
39. Atha kho ujjāyo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjāyo brāhmaṇo bhagavantaṃ etadavoca:
 
Bhavampi no gotamo yaññaṃ vaṇṇetīti?
 
Na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi. Na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho brāhmaṇa yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti, evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpaṃ hi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahamaggaṃ vā samāpannā.
 
Yathārūpe ca kho brāhmaṇa yaññe na gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti. Evarūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ vaṇṇemi. Yadidaṃ niccadānaṃ anukūlayaññaṃ. Taṃ kissa hetu: evarūpaṃ hi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahamaggaṃ vā samāpannāti.
 
94. Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggalaṃ,
Mahāyaññā mahārambhā na te honti mahapphalā.
 
[PTS Page 043] [\q 43/]
95. Ajeḷakā ca gāvo ca vividhā yattha haññare,
Na taṃ sammaggatā yaññaṃ upayanti mahesino.
 
96. Yaṃ ca yaññaṃ 1 nirārambhaṃ yajanti anukulaṃ sadā,
Ajeḷakā ca gāvo ca vividhā nettha haññare.
 
97. Taṃ ca sammaggatā yaññaṃ upayanti mahesino,
Etaṃ yajetha medhāvī eso yañño mahapphalo.
 
98. Etaṃ hi 2 yajamānassa seyyo hoti na pāpiyo,
Yañño ca vipulo hoti pasīdanti ca devatāti.
 
1. Ye ca yaññā ma. Cha. Saṃ. 2. Evaṃ syā.
 
[BJT Page 086] [\x 86/]
4. 1. 4. 10.
(Udāyīsuttaṃ)
 
40. Atha kho udāyī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho udāyī brāhmaṇo bhagavantaṃ etadavoca:
 
Bhavampi no gotamo yaññaṃ vaṇṇetīti?
 
Na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi. Na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho brāhmaṇa yaññe gāvo haññanti. Ajeḷakā haññanti. Kukkuṭasūkarā haññanti. Vividhā pāṇā saṅghātaṃ āpajjanti. Evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi. Taṃ kissa hetu: evarūpaṃ hi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahamaggaṃ vā samāpannā.
 
Yathārūpe ca kho brāhmaṇa yaññe neva gāvo haññanti. Na ajeḷakā haññanti. Na kukkuṭasūkarā haññanti. Na vividhā pāṇā saṅghātaṃ āpajjanti. Evarūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ vaṇṇemi yadidaṃ niccadānaṃ anukūlayaññaṃ. Taṃ kissa hetu: evarūpaṃ hi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahamaggaṃ 1 vā samāpannāti.
 
99. Abhisaṅkhataṃ nirārambhaṃ yaññaṃ kālena kappiyaṃ,
[PTS Page 044] [\q 44/] tādisaṃ upasaṃyanti saññatā brahmacārayo.
 
100. Vivattacchaddā 2 ye loke vītivattā kulaṃ gatiṃ,
Yañña 3 metaṃ pasaṃsanti buddhā puññassa 4 kovidā.
 
101. Yaññe vā yadi vā saddhe hutaṃ katvā yathārahaṃ,
Pasannacitto yajati sukhette brahmacārisu.
 
102. Suhutaṃ suyiṭṭhaṃ suppattaṃ dakkhiṇeyyesu yaṃ kataṃ,
Yañño ca vipulo hoti pasīdanti ca devatā.
 
103. Evaṃ yajitvā medhāvī saddho muttena cetasā,
Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti.
 
Cakkavaggo catuttho.
Tassuddānaṃ:
 
Cakko saṅgaho sīho pasādo vassakāreṇa pañcamaṃ,
Loke aparihāniyo patilīnena ujjāyo udāyinā te dasāti.
 
1. Arahattamaggaṃ vā machasaṃ. 2. Vivaṭṭacchadā machasaṃ. 3. Havyaṃ syā. 4. Yaññassa kovidā machasaṃ.
 
[BJT Page 088] [\x 88/]
 
5. Rohitassavaggo.
4. 1. 5. 1.
(Samādhibhāvanāsuttaṃ)
(Sāvatthinidānaṃ:)
 
41. Catasso imā bhikkhave samādhibhāvanā. Katamā catasso?
 
Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.
 
Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati.
 
Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.
 
Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
 
[PTS Page 045] [\q 45/] katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati:
 
Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave samādhibhāvanā bhāvitā bahulīkatā
Diṭṭhadhammasukhavihārāya saṃvattati.
 
Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati:
 
Idha bhikkhave bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti, yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati:
 
Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati:
 
Idha bhikkhave bhikkhuno viditā vedanā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.
Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati:
 
Idha bhikkhave bhikkhu pañcupādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṃ iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṃkhārā, iti saṃkhārānaṃ samudayo, iti saṃkhārānaṃ atthaṅgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
 
[BJT Page 090. [\x 90/] ]
 
Imā kho bhikkhave catasso samādhibhāvanā.
 
Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇakapañhe:
 
104. Saṅkhāya lokasmiṃ parovarāni 1 yassiñjitaṃ natthi kuhiñci loke,
[PTS Page 046] [\q 46/] santo vidhūmo anīgho nirāso atāri so jātijaranti brūmīti.
 
4. 1. 5. 2.
(Pañhavyākaraṇa suttaṃ)
 
42. Cattārimāni bhikkhave pañhavyākaraṇāni. Katamāni cattāri:
Atthi bhikkhave pañho ekaṃsavyākaraṇīyo, atthi bhikkhave pañho vibhajja vyākaraṇīyo, atithi bhikkhave pañho paṭipucchā vyākaraṇīyo, atthi bhikkhave pañho ṭhapanīyo.
Imāni kho bhikkhave cattāri pañhavyākaraṇānīti.
 
105. Ekaṃsavacanaṃ ekaṃ vibhajja vacanāparaṃ,
Tatiyaṃ paṭipuccheyya catutthaṃ pana ṭhāpaye.
 
106. Yo ca nesaṃ tattha tattha jānāti anudhammataṃ,
Catupañhassa kusalo āhu bhikkhuṃ tathāvidhaṃ.
 
107. Durāsado duppasaho gambhīro duppadhaṃsiyo 2
Atho atthe anatthe ca ubhayassa hoti kovido. 3
 
108. Anatthaṃ parivajjeti atthaṃ gaṇhāti paṇḍito,
Atthābhisamayā dhīro paṇḍitoti pavuccatīti.
4. 1. 5. 3.
(Paṭhamakodhagarusuttaṃ)
 
43. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro:
 
Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru,
Sakkāragaru na saddhammagaru.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasmiṃ.
 
Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro:
 
Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru,
Saddhammagaru na sakkāragaru.
 
[PTS Page 047] [\q 47/] ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
1. Paroparānimachasaṃ. 2. Duppadhaṃsayo. Sīmu. 3. Ubhayatthassa kovidosyā. Kaṃ.
 
[BJT Page 092] [\x 92/]
 
109. Kodhamakkhagarū bhikkhū lābhasakkāragāravā,
Na te dhamme virūhanti sammāsambuddhadesite.
 
110. Ye ca saddhammagaruno vihaṃsu viharanti ca,
Te ve dhamme virūhanti sammāsambuddhadesite ti.
 
4. 1. 5. 4.
 
( Dutiyakodhagarusuttaṃ )
 
44. Cattāro'me bhikkhave asaddhammā. Katame cattāro
 
Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā.
 
Ime kho bhikkhave cattāro asaddhammā.
 
Cattāro'me bhikkhave saddhammā. Katame cattāro?
 
Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā
Na lābhagarutā, saddhammagarutā na sakkāragarutā.
 
Ime kho bhikkhave cattāro saddhammāti.
 
111. Kodhamakkhagarū bhikkhu lābhasakkāragāravo,
Sukhette pūtibījaṃva saddhamme na virūhati.
 
112. Ye ca saddhammagaruno vihaṃsu viharanti ca,
Te ve dhamme virūhanti snehamanvāyamivosadhāti.
 
4. 1. 5. 5.
 
( Paṭhamarohitassasuttaṃ)
 
45: Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca:
 
[BJT Page 094] [\x 94/]
 
Yattha nu kho bhante na jāyati, na jīyati, na mīyati, na cavati, na
Uppajjati, sakkā nu kho bhante gamanena lokassa antaṃ 1 ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti?
 
Yattha kho āvuso na jāyati, na jīyati, na mīyati, [PTS Page 048] [\q 48/] na cavati, na uppajjati. Nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi.
 
Acchariyambhante, abbhutambhante, yāva subhāsitaṃ cidambhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
 
Bhūtapubbāhaṃ bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ bhante evarūpo javo ahosi, seyyathāpi nāma daḷhadhammo 2 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya.
 
Evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.
 
Tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena, evarūpaṃ icchāgataṃ uppajji: ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti.
 
So kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā, aññatra
Uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā, vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālakato.
 
Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitaṃ cidambhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
 
Yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi. Na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Apicāhaṃ āvuso imasmiṃ yeva byāmamatte kalebare saññimhi samanake lokañca paññāpemi. Lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.
 
1. Anto sīmu. 2. Daḷhadhammā machasaṃ.
 
[BJT Page 096] [\x 96/]
 
113. [PTS Page 049] [\q 49/] gamanena na pattabbo lokassanto kudācanaṃ,
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.
 
114. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo,
Lokassa antaṃ samitāvi ñatvā nāsiṃsatī 1 lokamimaṃ parañcātī.
 
4. 1. 5. 6.
 
(Dutiyarohitassasuttaṃ)
 
46. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho bhikkhave rohitasso devaputto maṃ etadavoca:
 
Yattha nu kho bhante na jāyati na jīyati na mīyati na cavati na uppajjati. Sakkā nu kho so bhante gamanena lokassa antaṃ ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti.
 
Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ: yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti 2 vadāmīti.
 
Evaṃ vutte bhikkhave rohitasso devaputto maṃ etadavoca: acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitaṃ cidaṃ bhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
 
Bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ bhante evarūpo javo ahosi: seyyathāpi nāma daḷhadhammo3 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya.
 
Evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena, evarūpaṃ icchāgataṃ uppajji: ahaṃ gamanena lokassantaṃ pāpuṇissāmīti.
 
So kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā [PTS Page 050] [\q 50/] aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva 4 kālakato.
 
1. Nā sīsati machasaṃ 2. Ñāteyyaṃ, daṭṭheyyaṃ patteyyaṃti katthaci
3. Daḷhadhammā machasaṃ 4. Antarā katthaci. Machasaṃ.
 
[BJT Page 098] [\x 98/]
 
Acchariyaṃ bhante, abbhutaṃ bhante, yāva subhāsitaṃ cidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati nāhaṃ taṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
 
Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ: yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhaṃ taṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. Na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ āvuso imasmiṃ yeva byāmamatte kalebare saññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.
 
115. Gamanena na pattabbo lokassanto kudācanaṃ,
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.
 
116. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo,
Lokassa antaṃ samitāvi ñatvā nāsiṃsati lokamimaṃ parañcāti.
 
4. 1. 5. 7.
( Suvidūravidūrasuttaṃ)
 
47. Cattārimāni bhikkhave suvidūravidūrāni. Katamāni cattāri?
 
Nabhaṃ ca bhikkhave paṭhavī ca, idaṃ paṭhamaṃ suvidūravidūre. Orimañca bhikkhave tīraṃ samuddassa pārimañca tīraṃ, idaṃ dutiyaṃ suvidūravidūre. Yatho ca bhikkhave verocano abbhudeti, yattha ca atthameti, idaṃ tatiyaṃ suvidūravidūre. Satañca bhikkhave dhammo asatañca dhammo, idaṃ catutthaṃ suvidūravidūre. Imāni kho bhikkhave cattāri suvidūravidūrānīti.
 
117. [PTS Page 051] [\q 51/] nabhaṃ ca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre,
Yato ca verocano abbhudeti pabhaṅkaro yattha ca atthameti.
 
118. Tato have dūrataraṃ vadanti satañca dhammaṃ asatañca dhammaṃ,
Abyāyiko hoti sataṃ samāgamo yāvampi 2 tiṭṭheyya tatheva hoti,
Khippaṃ hi veti asataṃ samāgamo tasmā sataṃ dhammo asabbhi ārakāti.
 
1. Atthaṃ gameti syā. 2. Yāvāpi machasaṃ.
 
[BJT Page 100] [\x 100/]
 
4. 1. 5. 8.
( Visākhasuttaṃ)
 
48. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pañcāliputto 1 upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.
 
Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: ko nu kho bhikkhave upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
 
Āyasmā bhante visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
 
Atha kho bhagavā āyasmantaṃ visākhaṃ pañcāliputtaṃ etadavoca: sādhu sādhu visākha, sādhu kho tvaṃ visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
 
119. Na bhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ,
Bhāsamānañca jānanti desentaṃ amataṃ padaṃ.
 
120. Bhāsaye jotaye dhammaṃ paggaṇhe isīnaṃ dhajaṃ,
Subhāsitadhajā isayo dhammo hi isīnaṃ dhajoti.
 
4. 1. 5. 9.
 
( Vipallāsasuttaṃ)
 
49. [PTS Page 052] [\q 52/] cattāro'me bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro?
 
Anicce bhikkhave niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Dukkhe bhikkhave sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Anattani bhikkhave attāti saññāvipallāso cittavipallāso diṭṭhivipallāso. Asubhe bhikkhave subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.
 
1. Pañcālaputto. Machasaṃ.
 
[BJT Page 102] [\x 102/]
 
Cattāro'me bhikkhave na saññāvipallāsā na cittavipallāsā na diṭṭhivipallāsā. Katame cattāro?
 
Anicce bhikkhave aniccanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Dukkhe bhikkhave dukkhanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Anattani bhikkhave anattāti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Asubhe bhikkhave asubhanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso.
 
Ime kho bhikkhave cattāro na saññāvipallāsā na cittavipallāsā na diṭṭhivipallāsāti.
 
121. Anicce niccasaññino dukkhe ca sukhasaññino,
Anattani ca attāti asubhe subhasaññino.
 
122. Micchādiṭṭhigatā sattā khittacittā visaññino,
Te yogayuttā mārassa ayogakkhemino janā.
 
123. Sattā gacchanti saṃsāraṃ jātimaraṇagāmino,
Yadā ca buddhā lokasmiṃ uppajjanti pabhaṅkarā.
 
124. Temaṃ dhammaṃ 1 pakāsenti dukkhūpasamagāminaṃ,
Tesaṃ sutvāna sappaññā sacittaṃ paccaladdha te. 2
 
125. Aniccaṃ aniccato dakkhuṃ dukkhamaddakkhu dukkhato,
Anattani anattāti asubhaṃ asubhataddasuṃ,
Sammādiṭṭhisamādānā sabbaṃ dukkhaṃ upaccagunti.
 
4. 1. 5. 10.
( Upakkilesasuttaṃ)
 
50. [PTS Page 053] [\q 53/] cattāro'me bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Katame cattāro?
 
Abbhā bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Mahikā 3 bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Dhūmarajo 4 bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Rāhu bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti.
 
1. Te imaṃ machasaṃ 2. Paccaladdhā machasaṃ. Paccalatthu sī. Mu. 3. Mahiyāsyā. 4. Dhumo rajo machasaṃ
 
[BJT Page 104] [\x 104/]
 
Evameva kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro?
 
Santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ, surāmerayapānā appaṭiviratā. Ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ patisevanti methunasmā dhammā appaṭiviratā. Ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvanti micchājīvā appaṭiviratā. Ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā [PTS Page 054] [\q 54/] yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti.
 
126. Rāgadosaparikkiṭṭhā eke samaṇabrāhmaṇā,
Avijjānivutā posā piyarūpābhinandino.
 
127. Suraṃ pivanti merayaṃ paṭisevanti methunaṃ,
Rajataṃ jātarūpañca sādiyanti aviddasu.
 
128. Micchājīvena jīvanti eke samaṇabrāhmaṇā,
Ete upakkilesā vuttā buddhenādiccabandhunā.
 
129. Yehi upakkiliṭṭhā 1 eke samaṇabrāhmaṇā,
Na tapanti na bhāsanti addhuvā 2 sarajāpagā.
 
130. Andhakārena onaddhā taṇhādāsā sanettikā,
Vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti.
 
Rohitassavaggo pañcamo.
Tassuddānaṃ:
 
Samādhi pañhaṃ dve kodhā rohitassāpare duve,
Suvidūravisākhā vipallāso upakkilesena te dasāti.
 
Paṭhamo paṇṇāsako.
 
1. Yehi upakkilesehi machasaṃ. 2. Asuddhā sarajāmagā machasaṃ.
 
[BJT Page 106] [\x 106/]
 
2. Dutiyo paṇṇāsako.
 
1. Puññābhisandavaggo.
 
4. 2. 1. 1.
( Paṭhamapuññābhisandasuttaṃ )
 
(Sāvatthinidānaṃ:)
 
1. Cattāro'me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro?
 
Yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati. Appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
Yassa bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
[PTS Page 055] [\q 55/] yassa bhikkhave bhikkhu senāsanaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
Yassa bhikkhave bhikkhu gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.
 
Imehi ca pana bhikkhave catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ, 1 ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati.
 
1. Gaṇetuṃ, ka.
 
[BJT Page 108] [\x 108/]
 
Seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā. Atha kho asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchati. Evameva kho bhikkhave imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ, ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti
 
1. Mahodadhiṃ aparimitaṃ mahāsaraṃ bahubheravaṃ ratanagaṇānamālayaṃ1,
Najjo yathā naragaṇasaṅghasevitā 2 [PTS Page 056] [\q 56/] puthū savanti upayanti sāgaraṃ.
 
2. Evaṃ naraṃ annadapānavatthadaṃ seyyānisajjattharaṇassa dāyakaṃ,
Puññassa dhārā upayanti paṇḍitaṃ najjo yathā vārivahāva sāgaranti.
 
4. 2. 1. 2.
 
( Dutiyapuññābhisandasuttaṃ)
 
2. Cattāro'me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro?
 
Idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Ayaṃ bhikkhave paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
Puna ca paraṃ bhikkhave ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Ayaṃ bhikkhave dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
1. Ratanavarānamālayaṃ machasaṃ. 2. Macchagaṇasaṅghasevitā syā. Kaṃ.
 
[BJT Page 110] [\x 110/]
 
Puna ca paraṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni, aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ bhikkhave tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
Puna ca paraṃ bhikkhave ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi [PTS Page 057] [\q 57/] akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ bhikkhave catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti.
 
3. Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.
 
4. Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.
 
5. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsananti.
 
4. 2. 1. 3.
( Paṭhamasaṃvāsasuttaṃ )
 
3. Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipanno hoti. Sambahulāpi kho gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipannā honti. Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi*. Addassuṃ 1 kho te gahapatī ca gahapatāniyo ca bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca:
 
Cattāro'me gahapatayo saṃvāsā. Katame cattāro?
 
Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati. Devo deviyā saddhiṃ saṃvasati.
 
1. Addasaṃsu machasaṃ *paññatte āsane katthaci.
 
[BJT Page 112. [\x 112/] ]
Kathañca gahapatayo chavo chavāya saddhiṃ saṃvasati: [PTS Page 058] [\q 58/] idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā, maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati.
 
Kathañca gahapatayo chavo deviyā saddhiṃ saṃvasati: idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṃ ajjhāvasati, anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati.
 
Kathañca gahapatayo devo chavāya saddhiṃ saṃvasati: idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati, anakkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyā ca khvassa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā, maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo devo chavāya saddhiṃ saṃvasati.
 
Kathañca gahapatayo devo deviyā saddhiṃ saṃvasati: idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati, anakkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyāpissa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā; vigatamalamaccherena cetasā agāraṃ ajjhāvasati, anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo devo deviyā saddhiṃ saṃvasati. [PTS Page 059] [\q 59/] ime kho gahapatayo cattāro saṃvāsāti.
 
6. Ubho ca honti dussīlā kadariyā paribhāsakā,
Te honti jānipatayo chavā saṃvāsamāgatā.
 
[BJT Page 114] [\x 114/]
 
7. Sāmiko hoti dussīlo kadariyo paribhāsako,
Bhariyā sīlavatī hoti vadaññū vītamaccharā;
Sāpi devī saṃvasati chavena patinā saha.
 
8. Sāmiko sīlavā hoti vadaññū vītamaccharo,
Bhariyā hoti dussīlā kadariyā paribhāsikā;
Sāpi chavā saṃvasati devena patinā saha.
 
9. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṃ piyaṃvadā.
 
10. Atthā sampacurā honti phāsatthaṃ 1 upajāyati,
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.
 
11. Idha dhammaṃ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṃ modanti kāmakāminoti.
 
4. 2. 1. 4.
 
(Dutiyasaṃvāsasuttaṃ)
 
4. Cattāro'me bhikkhave saṃvāsā. Katame cattāro?
Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhaṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.
 
Kathañca bhikkhave chavo chavāya saddhiṃ saṃvasati? Idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco sampapphalāpī abhijjhālu vyāpannacitto micchādiṭṭhiko dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisunāvācā pharusāvācā samphappalāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ [PTS Page 060] [\q 60/] ajjhāvasati. Akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati.
 
Kathañca bhikkhave chavo deviyā saddhiṃ saṃvasati? Idha bhikkhave sāmiko hoti pāṇātipātī adinnānadāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco sampapphalāpī abhijjhālu vyāpannacitto micchādiṭṭhiko pāpadhammo dussīlo, maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṃ ajjhāvasati. Anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati.
 
1. Phāsukaṃmachasaṃ. Vāsatthaṃ[PTS.]
 
[BJT Page 116] [\x 116/]
 
Kathañca bhikkhave devo chavāya saddhiṃ saṃvasati: idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu avyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyā ca khvassa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisunāvācā pharusāvācā samphappalāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati.
 
Kathañca bhikkhave devo deviyā saddhiṃ saṃvasati: idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu avyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati. Anakkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyāpissa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālu avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṃ ajjhāvasati. Anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho bhikkhave devo deviyā saddhiṃ saṃvasati. Ime kho bhikkhave cattāro saṃvāsāti.
 
12. Ubho ca honti dussīlā kadariyā paribhāsakā,
[PTS Page 061] [\q 61/] te honti jānipatayo chavā saṃvāsamāgatā.
 
13. Sāmiko hoti dussīlo kadariyo paribhāsako,
Bhariyā sīlavatī hoti vadaññū vītamaccharā,
Sāpi devī saṃvasati chavena patinā saha.
 
14. Sāmiko sīlavā hoti vadaññū vītamaccharo,
Bhariyā hoti dussīlā kadariyā paribhāsikā,
Sāpi devā saṃvasati devena patinā saha.
 
15. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṃ piyaṃvadā.
 
16. Atthā sampacurā honti phāsatthaṃ upajāyati.
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.
 
17. Idha dhammaṃ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṃ modanti kāmakāminoti.
 
4. 2. 1. 3.
( Paṭhama (nakula) samajīvīsuttaṃ )
 
5. Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire 1 bhesakalāvane 2 migadāye. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
 
1. Susumāragire machasaṃ 2. Bhesakaṭṭhāvane machasaṃ.
 
[BJT Page 118] [\x 118/]
 
Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca:
 
Yato me bhante nakulamātā gahapatānī daharasseva daharā ānītā nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṃ bhante diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitunti.
 
Nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca: yatvāhaṃ bhante nakulapituno gahapatissa daharasseva daharā ānītā nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṃ bhante diṭṭhe ceva dhamme aññamaññaṃ passituṃ. Abhisamparāyañca aññamaññaṃ passitunti.
 
[PTS Page 062] [\q 62/] ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ. Ubho ca assu samasaddhā samasīlā samacāgā samapaññā. Te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantīti.
 
18. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṃ piyaṃvadā.
 
19. Atthā sampacurā honti phāsatthaṃ upajāyati,
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.
 
20. Idha dhammaṃ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṃ modanti kāmakāminoti.
 
4. 2. 1. 6.
 
( Dutiya (nakula) samajīvīsuttaṃ)
 
6. Ākaṅkheyyuṃ ce bhikkhave ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ. Ubho ca assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti, abhisamparāyañca aññamaññaṃ passantīti.
 
21. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṃ piyaṃvadā.
 
22. Atthā sampacurā honti phāsatthaṃ upajāyati,
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.
 
23. Idha dhammaṃ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṃ modanti kāmakāminoti.
 
[BJT Page 120] [\x 120/]
 
4. 2. 1. 7
 
( Suppavāsāsuttaṃ )
 
7. Ekaṃ samayaṃ bhagavā koliyesu viharati sajjanelaṃ 1 nāma koliyānaṃ nigamo. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena suppavāsāya koliyadhītāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
 
Atha kho suppavāsā koliyadhītā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho suppavāsā [PTS Page 063] [\q 63/] koliyadhītā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho suppavāsaṃ koliyadhītaraṃ bhagavā etadavoca:
 
Bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri?
 
Āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti. Āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāginī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
 
24. Susaṅkhataṃ bhojanaṃ yā dadāti suciṃ paṇītaṃ 2 rasasā upetaṃ,
Sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu mahaggatesu,
Puññena puññaṃ saṃsandamānā mahapphalā lokavidūna vaṇṇitā.
 
25. Etādisaṃ yaññamanussarantā ye vedajātā vicaranti loke. ,
Vineyya maccheramalaṃ samūlaṃ aninditā saggamupenti ṭhānanti.
 
4. 2. 1. 8.
( Sudatta anāthapiṇḍika suttaṃ)
(Sāvatthinidānaṃ:)
 
8. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
Bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri?
 
[PTS Page 064] [\q 64/] āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
 
26. Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ,
Cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balañca.
 
27. So āyudāyī baladāyī sukhaṃ vaṇṇaṃ dado naro, *
Dīghāyu yasavā hoti yattha yatthūpapajjatīti.
 
1. Pajjanīlaṃ machasaṃ. Pajjanelaṃ syā. Kaṃ. 2. Supaṇītaṃ kaṃ.
* So āyudāyī vaṇṇadāyī sukhaṃ balaṃ dado naromachasaṃ. Sukhaṃ balaṃ dado naro katthaci.
 
[BJT Page 122] [\x 122/]
 
4. 2. 1. 9.
 
( Bhojanadāyakasuttaṃ )
 
9. Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ cattāri ṭhānāni deti.
Katamāni cattāri?
 
Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
 
28. Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ,
Cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balaṃ ca.
 
29. So āyudāyī baladāyī sukhaṃ vaṇṇaṃ dado naro,
Dīghāyu yasavā hoti yattha yatthūpapajjatīti.
 
4. 2. 1. 10
 
( Gihīsāmīcipaṭipadāsuttaṃ )
 
10. [PTS Page 065] [\q 65/] atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
Catūhi kho gahapati dhammehi samannāgato ariyasāvako gihīsāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanikaṃ. Katamehi catūhi?
 
Idha gahapati ariyasāvako bhikkhusaṅghaṃ paccupaṭṭhito hoti cīvarena, bhikkhusaṅghaṃ paccupaṭṭhito hoti piṇḍapātena, bhikkhusaṅghaṃ paccupaṭṭhito hoti senāsanena, bhikkhusaṅghaṃ paccupaṭṭhito hoti gilānapaccayabhesajjaparikkhārena.
 
Imehi kho gahapati catūhi dhammehi samannāgato ariyasāvako gihīsāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanikanti.
 
30. Gihīsāmicipaṭipadaṃ paṭipajjanti paṇḍitā,
Sammaggate sīlavante cīvarena upaṭṭhitā,
Piṇḍapātasayanena gilānapaccayena ca.
 
31. Tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati,
Saggañca kamatiṭṭhānaṃ kammaṃ katvāna bhaddakanti.
 
Puññābhisandavaggo paṭhamo.
 
Tassuddānaṃ:
 
Dve puññābhisandā dve saṃvāsā dve ca honti samajīvino,
Suppavāsā sudatto ca bhojanaṃ gihīsāmīcināti.
 
[BJT Page 124] [\x 124/]
 
2. Pattakammavaggo.
 
4. 2. 2. 1.
 
(Pattakammasuttaṃ)
 
(Sāvatthinidānaṃ)
 
11. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
[PTS Page 066] [\q 66/] cattāro'me gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame cattāro?
 
Bhogā me uppajjantu sahadhammenāti, ayaṃ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.
 
Bhoge laddhā sahadhammena yaso maṃ abbhuggacchatu sahañātīhi saha-upajjhāyehīti ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.
 
Bhoge laddhā sahadhammena yasaṃ laddhā sahañātīhi saha-upajjhāyehi ciraṃ jīvāmi dīghamaddhāyuṃ pālemīti, ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.
 
Bhoge laddhā sahadhammena, yasaṃ laddhā sahañātīhi saha-upajjhāyehi ciraṃ jīvitvā dīghamaddhāyuṃ pāletvā, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti, ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.
 
Ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā
Dullabhā lokasmiṃ.
 
Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti. Katame cattāro?
 
Saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.
 
Katamā ca gahapati saddhāsampadā? Idha gahapati ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ, itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati gahapati saddhāsampadā.
 
Katamā ca gahapati sīlasampadā? Idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati gahapati sīlasampadā.
 
[BJT Page 126] [\x 126/]
 
Katamā ca gahapati cāgasampadā? Idha gahapati ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttācāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati gahapati cāgasampadā.
 
Katamā ca gahapati paññāsampadā: abhijjhāvisamalobhābhibhūtena [PTS Page 067] [\q 67/] gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti, akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Vyāpādābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Uddhaccakukkuccābhibhūtena gahapati cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Vicikicchābhibhūtena gahapati cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.
 
Sa kho so gahapati ariyasāvako abhijjhāvisamalobho cittassa
Upakkilesoti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati. Vyāpādo cittassa upakkilesoti iti viditvā vyāpādāṃ cittassa upakkilesaṃ pajahati. Thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkilesaṃ pajahati. Uddhaccakukkuccaṃ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati. Vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkilesaṃ pajahati.
 
Yato ca kho gahapati ariyasāvakassa abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīṇo hoti, vyāpādo cittassa upakkilesoti iti viditvā vyāpādo cittassa upakkileso pahīṇo hoti, thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkileso pahīṇo hoti, uddhaccakukkuccaṃ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṃ cittassa upakkileso pahīṇo hoti. Vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīṇo hoti. Ayaṃ vuccati gahapati ariyasāvako mahāpañño puthupañño āpāthadaso paññāsampanno. Ayaṃ vuccati gahapati paññāsampadā.
 
Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kattānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti.
 
[BJT Page 128] [\x 128/]
 
Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri kammāni kattā hoti. Katamāni cattāri?
 
Idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti pīneti sammā sukhaṃ pariharati, mātāpitaro sukheti pīneti sammā sukhaṃ pariharati. Puttadāradāsakammakaraporise sukheti pīneti sammā sukhaṃ pariharati. Mittāmacce sukheti pīneti sammā sukhaṃ pariharati. Idamassa paṭhamaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
 
[PTS Page 068] [\q 68/] puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato 1 dāyādato vā. Tathārūpāsu āpadāsu bhogehi pariyodhāya vattati, sotthiṃ attānaṃ karoti. Idamassa dutiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
 
Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balī kattā hoti: ñātibaliṃ atithibaliṃ pubbapetabaliṃ rājabaliṃ devatābaliṃ. Idamassa tatiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
 
Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā. Ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ sagga saṃvattanikaṃ. Idamassa catutthaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
 
Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti.
 
Yassa kassaci gahapati aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti. Ime vuccanti gahapati bhogā aṭṭhānagatā appattagatā anāyatanaso paribhuttā.
 
Yassa kassaci gahapati imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti. Ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttāti.
 
1. Appiyato vā machasaṃ.
 
[BJT Page 130] [\x 130/]
 
32. Bhuttā bhogā bhatā 2 bhaccā vitiṇṇā āpadāsu me,
Uddhaggā dakkhiṇā dinnā atho pañcabalī katā.
 
33. Upaṭṭhitā sīlavanto saññatā brahmacārayo,
Yadatthaṃ bhogaṃ iccheyya paṇḍito gharamāvasaṃ,
[PTS Page 069] [\q 69/] so me attho anuppatto kataṃ ananutāpiyaṃ.
 
34. Etaṃ anussaraṃ macco ariyadhamme ṭhito naro,
Idha ceva naṃ pasaṃsanti pecca sagge ca modatīti.
 
4. 2. 2. 2.
 
( Anaṇasuttaṃ)
 
12. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
Cattārimāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya. Katamāni cattāri?
 
Atthisukhaṃ bhogasukhaṃ anaṇasukhaṃ 2 anavajjasukhaṃ.
 
Katamañca gahapati atthisukhaṃ? Idha gahapati kulaputtassa bhogā honti
Uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā. So bhogā me atthi uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhāti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati gahapati atthisukhaṃ.
 
Katamañca gahapati bhogasukhaṃ? Idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjati, puññāni ca karoti. So uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjāmi puññāni ca karomīti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati gahapati bhogasukhaṃ.
 
Katamañca gahapati anaṇasukhaṃ? Idha gahapati kulaputto na kassaci kiñci dhāreti appaṃ vā bahuṃ vā. So na kassaci kiñci dhāremi appaṃ vā bahuṃ vāti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati gahapati anaṇasukhaṃ.
 
Katamañca gahapati anavajjasukhaṃ? Idha gahapati ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. So [PTS Page 070] [\q 70/] anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgatoti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati gahapati anavajjasukhaṃ.
 
1. Bhaṭā syā. Kaṃ. 2. Ānaṇyasukhaṃ machasaṃ.
 
[BJT Page 132] [\x 132/]
 
Imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyāti.
 
35. Anaṇaṃ sukhaṃ ñatvāna 1 atho atthisukhaṃ sare,
Bhuñjaṃ bhogaṃ sukhaṃ macco tato paññā vipassati. *
 
36. Vipassamāno jānāti ubho bhāge sumedhaso,
Anavajjasukhassetaṃ kalaṃ nāgghati soḷasintī.
 
4. 2. 2. 3.
 
( Sabrahmasuttaṃ )
 
13. Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.
 
Brahmāti bhikkhave mātāpitunnaṃ 2 etaṃ adhivacanaṃ. Pubbācariyāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Pubbadevāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Āhuneyyāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu?
 
Bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti.
 
37. Brahmāti mātāpitaro pubbācariyāti vuccare,
Āhuneyyā ca puttānaṃ pajāya anukampakā,
Tasmā hi ne namasseyya sakkareyyātha paṇḍito.
 
38. Annena atha pānena vatthena sayanena ca,
Ucchādane nahāpane pādānaṃ dhovanena ca.
 
39. Tāya naṃ paricariyāya mātāpitusu paṇḍitā,
Idha ceva naṃ pasaṃsanti pecca sagge ca modatīti.
 
4. 2. 2. 4.
 
(Nirayasuttaṃ)
 
14. [PTS Page 071] [\q 71/] catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
40. Pāṇātipāto adinnādānaṃ musāvādo ca vuccati,
Paradāragamanañcāpi nappasaṃsanti paṇḍitāti.
 
1. Anavajjasukhaṃ ñatvā sīmu.
* Ānaṇyasukhaṃ ñatvāna atho atthi sukhaṃ saraṃ
Bhuñjaṃ bhogasukhaṃ macco tato paññā vipassati machasaṃ
2. Mātāpitūnaṃ machasaṃ.
 
[BJT Page 134] [\x 134/]
 
4. 2. 2. 5.
 
(Rūpa (ppamāṇa) suttaṃ)
 
15. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
41. Ye ca rūpena pāmiṃsu 1 ye ca ghosena anvagū,
Chandarāgavasūpetā na te jānanti taṃ janaṃ. 2.
 
42. Ajjhattañca na jānāti bahiddhā ca na passati,
Samantāvaraṇo bālo sa ve ghosena vuyhati.
 
43. Ajjhattañca na jānāti bahiddhā ca vipassati,
Bahiddhā phaladassāvī sopi ghosena vuyhati.
 
44. Ajjhattañca pajānāti bahiddhā ca vipassati,
Vinīvaraṇadassāvī na so ghosena vuyhati.
 
4. 2. 2. 6.
 
( Sarāga (puggala) suttaṃ)
 
16. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sarāgo, sadoso, samoho, samāno.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
45. [PTS Page 072] [\q 72/] sārattā rajanīyesu piyarūpābhinandino,
Mohena adhamā 3 sattā baddhā vaḍḍhenti bandhanaṃ.
 
46. Rāgajañca dosajañca mohajañcāpaviddasu,
Karonti akusalaṃ kammaṃ savighātaṃ dukhudrayaṃ.
 
47. Avijjānivutā posā andhabhūtā acakkhukā,
Yathā dhammā tathā santā tassevanti 4 na maññareti.
 
4. 2. 2. 7.
 
(Ahi(metta)suttaṃ)*
 
17. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakato hoti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:
 
1. Ye ca rūpe pamāṇiṃsu machasaṃ. 2. Nābhijānanti te chanā machasaṃ.
3. Āvutā machasaṃ. 4. Na tassevanti syā. Machasaṃ.
* Khandhaparittaṃ catubhāṇavārapāḷi.
 
[BJT Page 136] [\x 136/]
 
Idha bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti.
 
Nahanūna 1 so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari. Sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya. Katamāni cattāri ahirājakulāni?
 
Virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ, chabyāputtaṃ ahirājakulaṃ, kaṇhāgotamakaṃ ahirājakulaṃ.
 
Nahanūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena
Phari. Sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, nahi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya.
 
Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ, attaguttiyā attarakkhāya attaparittāyāti.
 
48. Virūpakkhehi me mettaṃ mettaṃ erāpathehi me,
Chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca.
 
49. Apādakehi me mettaṃ mettaṃ dipādakehi 2 me,
[PTS Page 073] [\q 73/] catuppadehi me mettaṃ mettaṃ bahuppadehi me.
 
50. Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako,
Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado.
 
51. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā,
Sabbe bhadrāni passantu mā kañci pāpamāgamā.
 
Appamāṇo buddho. Appamāṇo dhammo. Appamāṇo saṅgho. Pamāṇavantāni siriṃsapāni 3 ahivicchikā satapadī uṇṇānābhi sarabū mūsikā. Katā me rakkhā. Katā me parittā. Paṭikkamantu bhūtāni. So'haṃ namo bhagavato. Namo sattannaṃ sammāsambuddhānanti.
 
4. 2. 2. 8.
 
(Devadattasuttaṃ)
 
18. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi:
 
Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi. Parābhavāya bhikkhave devadattassa lābhasakkārasiloko udapādi.
 
1. Na hi nūna machasaṃ. 2. Dvipādakehi machasaṃ 3. Sarīsapāni machasaṃ.
 
[BJT Page 138. [\x 138/] ]
 
Seyyathāpi bhikkhave kadali attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.
 
Seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.
 
Seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.
 
Seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādīti.
 
52. Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā'ti.
 
4. 2. 2. 9.
 
(Padhānasuttaṃ)
 
19. [PTS Page 074] [\q 74/] cattārimāni bhikkhave padhānāni. Katamāni cattāri?
 
Saṃvarappadhānaṃ, pahāṇappadhānaṃ, bhāvanappadhānaṃ, anurakkhaṇappadhānaṃ.
 
Katamañca bhikkhave saṃvarappadhānaṃ? Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
 
Katamañca bhikkhave pahāṇappadhānaṃ? Idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave pahāṇappadhānaṃ.
 
Katamañca bhikkhave bhāvanappadhānaṃ? Idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave bhāvanappadhānaṃ.
 
[BJT Page 140] [\x 140/]
 
Katamañca bhikkhave anurakkhaṇappadhānaṃ? Idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave anurakkhaṇappadhānaṃ.
 
Imāni kho bhikkhave cattāri padhānānīti.
 
53. Saṃvaro ca pahāṇaṃ ca bhāvanā anurakkhaṇā,
Ete padhānā cattāro desitādiccabandhunā
Yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti.
 
4. 2. 2. 10.
 
(Adhammikasuttaṃ)
 
20. Yasmiṃ bhikkhave samaye rājāno adhammikā honti, rājayuttāpi tasmiṃ samaye adhammikā honti. Rājayuttesu adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti. Brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā honti. Negamajānapadesu adhammikesu visamaṃ candimasuriyā [PTS Page 075] [\q 75/] parivattanti. Visamaṃ candimasuriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti. Visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rattindivā parivattanti. Visamaṃ rattindivesu parivattantesu visamaṃ māsaddhamāsā parivattanti. Visamaṃ māsaddhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti. Visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamā apañjasā. Visamaṃ vātesu vāyantesu visamesu apañjasesu devatā parikupitā bhavanti. Devatāsu parikupitāsu devo na sammādhāraṃ anuppavecchati. Deve na sammā dhāraṃ anuppavecchante visamapākīni sassāni bhavanti. Visamapākīni 1 bhikkhave sassāni manussā paribhuñjantā appāyukā ca honti. Dubbaṇṇā ca dubbalā ca bavhābādhā ca.
 
Yasmiṃ bhikkhave samaye rājāno dhammikā honti, rājayuttāpi tasmiṃ samaye dhammikā honti. Rājayuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti. Brāhmaṇagahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti. Negamajānapadesu dhammikesu samaṃ candimasuriyā parivattanti. Samaṃ candimasuriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti. Samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti. Samaṃ rattindivesu parivattantesu samaṃ māsaddhamāsā parivattanti. Samaṃ māsaddhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti. Samaṃ utusaṃvaccharesu parivattantesu samaṃ 2 vātā vāyanti samā pañjasā. Samaṃ 2 vātesu vāyantesu samesu pañjasesu devatā aparikupitā bhavanti. Devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati. Deve sammā dhāraṃ anuppavecchante samapākīni sassāni bhavanti. Samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti. Vaṇṇavanto ca balavanto ca appābādhā cā'ti.
 
1. Visamapākānī machasaṃ 2. Avisamaṃ sīmu.
 
[BJT Page 142] [\x 142/]
 
54. Gunnaṃ ce taramānānaṃ jimhaṃ gacchati puṅgavo,
Sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati.
 
55. Evameva manussesu yo hoti seṭṭhasammato,
So ce adhammaṃ carati pageva itarā pajā,
[PTS Page 076] [\q 76/] sabbaṃ raṭṭhaṃ dukhaṃ seti rājā ce hotadhammiko.
 
56. Gunnaṃ ce taramānānaṃ ujuṃ gacchati puṅgavo,
Sabbā tā uju gacchanti nette ujugate sati.
 
57. Evameva manussesu yo hoti seṭṭhasammato,
So ceva 1 dhammaṃ carati pageva itarā pajā,
Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammikoti.
 
Pattakammavaggo dutiyo.
 
Tassuddānaṃ:
 
Pattakammaṃ anaṇako sabrahma nirayā rūpena pañcamaṃ,
Sarāga ahinā devadatto padhānaṃ adhammikena cā'ti.
 
1. So sace machasaṃ.
[BJT Page 144] [\x 144/]
 
3. Apaṇṇakavaggo
 
4. 2. 3. 1.
 
(Padhāna apaṇṇaka paṭipadāsuttaṃ)*
 
(Sāvatthi nidānaṃ)
 
21. Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ 1 paṭipadaṃ paṭipanno hoti. Yoni cassa āraddhā hoti. Āsavānaṃ khayāya. Katamehi catūhi?
 
Idha bhikkhave bhikkhu sīlavā hoti, bahussuto hoti, āraddhaviriyo hoti, paññavā hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti, āsavānaṃ khayāyāti.
 
4. 2. 3. 2.
 
(Diṭṭhiapaṇṇaka paṭipadāsuttaṃ)
 
22. Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ 1 paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi catūhi?
Nekkhammavitakkena, avyāpādavitakkena, avihiṃsāvitakkena, sammā diṭṭhiyā.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato [PTS Page 077] [\q 77/] bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāyāti.
 
4. 2. 3. 3.
 
(Asappurisavadhukāsuttaṃ)
 
23. Catūhi bhikkhave dhammehi samannāgato asappuriso veditabbo. Katamehi catūhi?
 
Idha bhikkhave asappuriso yo hoti parassa avaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā 2 paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
 
Puna ca paraṃ bhikkhave asappuriso yo hoti parassa vaṇṇo, taṃ puṭṭho'pi na pātukaroti. Ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
 
Puna ca paraṃ bhikkhave asappuriso yo hoti attano avaṇṇo, taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
 
1. Apaṇṇakappaṭipadaṃ machasaṃ. 2. "Alampetvā" a. Alambitvā machasaṃ.
* Uddāne "āraddhaviriyo'ti padañca, "sammādiṭṭhiyā' ti padañca upādāya padhānasuttanti ca, diṭṭhisuttanti ca vuttaṃ.
 
[BJT Page 146] [\x 146/]
 
Puna ca paraṃ bhikkhave asappuriso yo hoti attano vaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato asappuriso veditabbo.
 
Catūhi bhikkhave dhammehi samannāgato sappuriso veditabbo. Katamehi catūhi?
 
Idha bhikkhave sappuriso yo hoti parassa avaṇṇo, taṃ puṭṭhopi na pātukaroti, ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ [PTS Page 078] [\q 78/] avitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
 
Puna ca paraṃ bhikkhave sappuriso yo hoti parassa vaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
 
Puna ca paraṃ bhikkhave sappuriso yo hoti attano avaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
 
Puna ca paraṃ bhikkhave sappuriso yo hoti attano vaṇṇo, taṃ puṭṭhopi na pātukaroti, ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato sappuriso veditabbo.
 
Seyyathāpi bhikkhave vadhukā yaññadeva rattiṃ vā divasaṃ 1 vā ānītā hoti. Tāvadevassā tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti sassuyāpi sasurepi sāmikepi antamaso dāsakammakaraporisesu. Sā aparena samayena saṃvāsamanvāya vissāsamanvāya sassumpi sasurampi sāmikampi evamāha: apetha, kiṃ pana tumhe jānāthāti.
 
1. Divaṃ vā machasaṃ.
 
[BJT Page 148] [\x 148/]
 
Evameva kho bhikkhave idhekacco bhikkhu yaññadeva rattiṃ vā divasaṃ vā agārasmā anagāriyaṃ pabbajito hoti, tāvadevassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu. So aparena samayena saṃvāsamanvāya vissāsamanvāya ācariyampi upajjhāyampi evamāha: apetha, kiṃ pana tumhe jānāthāti.
 
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: adhunāgatavadhukāsamena cetasā
Viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 
4. 2. 3. 4.
 
(Paṭhamaaggasuttaṃ)
 
24. [PTS Page 079] [\q 79/] cattārimāni bhikkhave aggāni. Katamāni cattāri?
 
Sīlaggaṃ, samādhaggaṃ 1, paññaggaṃ, vimuttaggaṃ.
 
Imāni kho bhikkhave cattāri aggānīti.
 
4. 2. 3. 5.
 
(Dutiyaaggasuttaṃ)
 
25. Cattārimāni bhikkhave aggāni, katamāni cattāri?
 
Rūpaggaṃ, vedanaggaṃ, saññaggaṃ, bhavaggaṃ.
 
Imāni kho bhikkhave cattāri aggānīti.
 
4. 2. 3. 6.
 
(Kusinārāsuttaṃ)
 
26. Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane, antarena yamakasālānaṃ parinibbāṇasamaye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha '' sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitunti. '' Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.
 
Dutiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha ''sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitunti. '' Dutiyampi kho te bhikkhū tuṇhī ahesuṃ.
 
Samādhiggaṃ machasaṃ.
 
[BJT Page 150] [\x 150/]
 
Tatiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave
Ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha '' sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitunti. '' Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
 
Atha kho bhagavā bhikkhū āmantesi. Siyā kho pana bhikkhave
Satthugāravenāpi na puccheyyātha, sahāyakopi bhikkhave sahāyakassa ārocetū ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.
 
[PTS Page 080] [\q 80/] atha kho āyasmā ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ bhante. Evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe, natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti.
 
Pasādā kho tvaṃ ānanda vadesi. Ñāṇameva 1 hettha ānanda
Tathāgatassa, natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā.
 
Imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
 
4. 2. 3. 7.
 
(Acinteyyasuttaṃ)
 
(Sāvatthinidānaṃ:)
 
27. Cattārimāni bhikkhave acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri?
 
Buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa.
 
Jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa.
 
Kammavipāko bhikkhave acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa.
 
Lokacintā bhikkhave acinteyyā na cintetabbā, yaṃ cintento ummādassa vighātassa bhāgī assa.
 
Imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assāti.
 
1. Ñātameva katthaci.
 
[BJT Page 152] [\x 152/]
 
4. 2. 3. 8.
 
(Dakkhiṇāvisuddhisuttaṃ)
 
28. Catasso imā bhikkhave dakkhiṇāvisuddhiyo. Katamā catasso?
 
Atthi bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atthi bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Atthi bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
 
[PTS Page 081] [\q 81/] kathañca bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato? Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā. 1 Evaṃ kho bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato.
 
Kathañca bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato? Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā. Evaṃ kho bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato.
 
Kathañca bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato? Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakāpi honti dussīlā pāpadhammā. Evaṃ kho bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.
 
Kathañca bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca? Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakāpi honti sīlavanto kalyāṇadhammā. Evaṃ kho bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
 
Imā kho bhikkhave catasso dakkhiṇā visuddhiyoti.
 
4. 2. 3. 9.
 
(Vaṇijjāsuttaṃ)
 
29. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:
 
Ko nu kho bhante hetu, ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti? Ko pana bhante hetu, ko paccayo yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyaṃ hoti?
 
1. Paṭiggāhako hoti dussīlo pāpadhammosyā
 
[BJT Page 154] [\x 154/]
 
Ko nu kho bhante hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyaṃ hoti? Ko pana bhante hetu, ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti?
 
Idha sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So [PTS Page 082] [\q 82/] yena pavāreti, taṃ na deti. So ce tato cuto itthattaṃ āgacchati. So yaññadeva vaṇijjaṃ payojeti, sāssa hoti chedagāminī.
 
Idha pana sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti. Taṃ na yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa hoti na yathādhippāyā.
 
Idha pana sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti, taṃ yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati. So yaññadeva vaṇijjaṃ payojeti, sāssa hoti yathādhippāyā.
 
Idha pana sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti, taṃ parādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati. So yaññadeva vaṇijjaṃ payojeti, sāssa hoti parādhippāyā. 1
 
Ayaṃ kho sāriputta hetu, ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti.
 
Ayaṃ pana sāriputta hetu, ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti.
 
Ayaṃ kho sāriputta hetu, ayaṃ paccayo, yena midhekaccassa tādisā vaṇijjā payuttā yathādhippāyā hoti.
 
Ayaṃ pana sāriputta hetu, ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti.
 
1. Parādhippāyaṃ machasaṃ. Sīmu.
 
[BJT Page 156] [\x 156/]
 
4. 2. 3. 10.
 
(Kambojasuttaṃ)
 
30. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca.
 
Ko nu kho bhante hetu, ko paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatīti?
 
Kodhano ānanda mātugāmo, issukī ānanda mātugāmo, [PTS Page 083] [\q 83/] maccharī ānanda mātugāmo, duppañño ānanda mātugāmo.
 
Ayaṃ kho ānanda hetu, ayaṃ paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatīti.
 
Apaṇṇakavaggo tatiyo.
Tassuddānaṃ:
 
Padhāna diṭṭhi'sappurisa vadhukā dve ca honti aggāni,
Kusinārā acintitaṃ dakkhiṇāya vaṇijjakambojena vaggo'ti.
 
[BJT Page 158] [\x 158/]
 
4. Macalavaggo.
 
4. 2. 4. 1.
 
(Pāṇātipātīsuttaṃ)
 
(Sāvatthinidānaṃ)
 
31. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge'ti
 
4. 2. 4. 2.
 
( Musāvādīsuttaṃ)
 
32. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
[PTS Page 084] [\q 84/] catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge'ti.
 
4. 2. 4. 3.
 
(Vaṇṇasuttaṃ)
 
33. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti.
 
[BJT Page 160] [\x 160/]
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati. Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati. Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti. Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge'ti.
 
4. 2. 4. 4.
 
(Kodhagarusuttaṃ)
 
34. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lābhagaru hoti na saddhammagaru, sakkāragaru hoti na saddhammagaru.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
[PTS Page 085] [\q 85/] catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
[BJT Page 162] [\x 162/]
 
4. 2. 4. 5.
 
( Tamotamaparāyanasuttaṃ )
 
35. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Tamotamaparāyano, tamojotiparāyano, jotitamaparāyano, jotijotiparāyano.
 
Kathañca bhikkhave puggalo tamo hoti tamaparāyano? Idha bhikkhave, ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho bhikkhave puggalo tamo hoti tamaparāyano.
 
Kathañca bhikkhave puggalo tamo hoti jotiparāyano? Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho bhikkhave puggalo tamo hoti jotiparāyano.
 
Kathañca bhikkhave puggalo joti hoti tamaparāyano? [PTS Page 086] [\q 86/] idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho bhikkhave puggalo joti hoti tamaparāyano:
 
[BJT Page 164] [\x 164/]
 
Kathañca bhikkhave puggalo joti hoti jotiparāyano? Idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho bhikkhave puggalo joti hoti joti parāyano.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 4. 6.
 
(Onatonata suttaṃ)
 
36. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Onatonato, onatunnato, unnatonato, unnatunnato.
 
Kathañca bhikkhave puggalo onatonato hoti? Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So va hoti dubbaṇṇo duddasiko
Kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So
Kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho bhikkhave puggalo onatonato hoti.
 
Kathañca bhikkhave puggalo onatunnato hoti? Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho bhikkhave puggalo onatunnato hoti.
 
Kathañca bhikkhave puggalo unnatonato hoti? Idha bhikkhave ekacco puggalo uccekule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho bhikkhave puggalo unnatonato hoti.
 
Kathañca bhikkhave puggalo unnatunnato hoti? Idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho bhikkhave puggalo unnatunnato hoti.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
[BJT Page 166] [\x 166/]
 
4. 2. 4. 7.
 
(Samaṇamacala puttasuttaṃ)
 
37. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
 
Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sekho hoti paṭipado anuttaraṃ yogakkhemaṃ patthayamāno viharati. Seyyathāpi bhikkhave [PTS Page 087] [\q 87/] rañño khattiyassa muddhāvasittassa jeṭṭho putto ābhiseko anabhisitto macalappatto, evameva kho bhikkhave bhikkhu sekho hoti paṭipado anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho bhikkhave puggalo samaṇamacalo hoti.
 
Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. No ca kho aṭṭhavimokkhe kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.
 
Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.
 
Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyāssa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaññeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā, tānassa 1 na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ [PTS Page 088] [\q 88/] paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.
 
1. Tāni me na bahudeva machasaṃ.
 
[BJT Page 168] [\x 168/]
 
Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti. Mameva taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti. Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te 1 maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni pana 2 tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appābādhohamasmi. Catunnaṃ kho pana jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
 
Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti. Mameva taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 4. 8.
 
(Samaṇamacala saññojana suttaṃ)
 
38. Cattāro' me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro?
 
Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
 
Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā [PTS Page 089] [\q 89/] sotāpanno hoti avinipātadhammo, niyato sambodhiparāyaṇo. Evaṃ kho bhikkhave puggalo samaṇamacalo hoti.
 
Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.
 
Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.
1. Me machasaṃ 2. Yāni kho machasaṃ.
 
[BJT Page 170] [\x 170/]
 
Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 4. 9.
 
(Samaṇamacala diṭṭhisuttaṃ)
 
39. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
 
Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti. Evaṃ kho bhikkhave puggalo samaṇamacalo hoti.
 
Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu sammādiṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti, sammāñāṇī hoti, sammāvimuttī hoti. No ca kho aṭṭhavimokkhe kāyena phassitvā [PTS Page 090] [\q 90/] viharati. Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.
 
Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti. Sammāñāṇī hoti, sammāvimuttī hoti, aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo samaṇapadumo hoti:
 
Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito, yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyāssa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaññeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā tānassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.
 
Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo' ti mameva taṃ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo 'ti. Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpenema bahulaṃ kāyakammena samudācaranti. Appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appādhohamasmi. Catunnaṃ kho pana jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Ānavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti mameva taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
1. Phusitvā machasaṃ.
 
[BJT Page 172] [\x 172/]
 
4. 2. 4. 10.
 
(Samaṇamacala khandhasuttaṃ)
 
40. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
 
Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sekho hoti appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho bhikkhave puggalo samaṇamacalo hoti.
 
Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu pañcasupādānakkhandhesu udayabbayānupassī viharati: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo. Iti saññā, iti saññāya samudayo, iti saññāya atthagamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamoti. No ca kho aṭṭhavimokkhe kāyena phassitvā 1 viharati. Evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.
 
Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu pañcasupādānakkhandhesu udayabbayānupassī viharati: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo. Iti saññā iti saññāya samudayo, iti saññāya atthagamo. Iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa [PTS Page 091] [\q 91/] atthagamoti. Aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.
 
Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyāssa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaññeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā, tānassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.
Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo ' ti. Mameva taṃ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo' ti. Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appābādhohamasmi. Catunnaṃ kho pana jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
 
Yaṃ hi taṃ bhikkhave sammāvadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti mameva taṃ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
Macalavaggo catuttho.
 
Tassuddānaṃ:
 
Pāṇātipāto ca musā vaṇṇakodhatamonatā,
Putto saññojanaṃ ceva diṭṭhikhandhena te dasāti.
 
1. Phusitvā machasaṃ.
 
[BJT Page 174] [\x 174/]
 
5. Asuravaggo
 
4. 2. 5. 1.
 
(Asurasuttaṃ)
 
(Sāvatthinidānaṃ)
 
41. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro.
 
Kathañca bhikkhave puggalo asuro hoti asuraparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisāpissa dussīlā hoti pāpadhammā. Evaṃ kho bhikkhave puggalo asuro hoti asuraparivāro.
 
Kathañca bhikkhave puggalo asuro hoti devaparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho bhikkhave puggalo asuro hoti devaparivāro.
 
Kathañca bhikkhave puggalo devo hoti asuraparivāro? [PTS Page 092] [\q 92/] idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho bhikkhave puggalo devo hoti asuraparivāro.
 
Kathañca bhikkhave puggalo devo hoti devaparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā pissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho bhikkhave puggalo devo hoti devaparivāro.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 5. 2.
 
(Paṭhamasamādhisuttaṃ)
 
Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
 
Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa.
 
[BJT Page 176] [\x 176/]
 
Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
 
Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 5. 3.
 
(Dutiyasamādhisuttaṃ)
 
43. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
 
Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa.
 
Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
 
Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.
 
Tatra bhikkhave yvāyaṃ puggalo lābhī hoti ajjhattaṃ [PTS Page 093] [\q 93/] cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena ajjhattaṃ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.
 
Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Tena bhikkhave puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ce va hoti adhipaññā dhammavipassanāya, lābhī ca ajjhattaṃ cetosamathassa.
 
Tatra bhikkhave yvāyaṃ puggalo neva lābhī ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya. Tena bhikkhave puggalena tesaṃ yeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ.
 
[BJT Page 178] [\x 178/]
 
Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tassa tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññaṃ ca kareyya, evameva kho bhikkhave tena puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca karaṇīyaṃ. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.
 
Tatra bhikkhave yvāyaṃ puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 5. 4.
 
( Tatiyasamādhisuttaṃ )
 
44. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
 
Idha [PTS Page 094] [\q 94/] pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa.
 
Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
 
Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.
 
Tatra bhikkhave yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena yvāyaṃ puggalo lābhī adhipaññā dhammavipassanāya, so upasaṅkamitvā evamassa vacanīyo: kathaṃnu kho āvuso saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbāti? Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti: evaṃ kho āvuso saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbāti.
 
So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.
 
[BJT Page 180] [\x 180/]
 
Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Tena bhikkhave puggalena yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa, so upasaṅkamitvā evamassa vacanīyo: "kathaṃ nu kho āvuso cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ? Kathaṃ cittaṃ ekodikattabbaṃ? Kathaṃ cittaṃ samādahātabbanti?. " Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti: "evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodikattabbaṃ, evaṃ cittaṃ samādahātabbanti. "
 
So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya, lābhī ca ajjhattaṃ cetosamathassa.
 
Tatra bhikkhave yvāyaṃ puggalo neva lābhī ca ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya. So upasaṅkamitvā evamassa vacanīyo: "kathaṃnu kho āvuso cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ? Kathaṃ cittaṃ ekodikattabbaṃ? Kathaṃ cittaṃ samādahātabbaṃ? Kathaṃ saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbā?" Ti. Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti: "evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodikattabbaṃ, evaṃ cittaṃ samādahātabbaṃ, evaṃ saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā evaṃ saṅkhārā vipassitabbā" ti.
 
So aparena [PTS Page 095] [\q 95/] samayena lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca
Adhipaññādhammavipassanāya.
 
Tatra bhikkhave yvāyaṃ puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 5. 6.
 
( Chavālātasuttaṃ )
 
45. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Nevattahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Attahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.
 
1. Ceva machasaṃ.
 
[BJT Page 182] [\x 182/]
 
Seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati na araññe. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi yvāyaṃ puggalo nevattahitāya paṭipanno no parahitāya.
 
Tatra bhikkhave yvāyaṃ puggalo parahitāya paṭipanno no attahitāya, ayaṃ imesaṃ dvinnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.
 
Tatra bhikkhave yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.
 
Tatra bhikkhave yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.
 
Seyyathāpi bhikkhave gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.
 
[PTS Page 096] [\q 96/] ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 5. 6.
 
( Rāgavinayasuttaṃ)
 
46. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro?
 
Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Neva attahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.
 
Kathañca bhikkhave puggalo attahitāya paṭipanno no parahitāya? Idha bhikkhave ekacco puggalo attanā rāgavinayāya paṭipanno hoti, no paraṃ rāgavinayāya samādapeti. Attanā dosavinayāya paṭipanno hoti, no paraṃ dosavinayāya samādapeti. Attanā mohavinayāya paṭipanno hoti, no paraṃ mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.
 
[BJT Page 184] [\x 184/]
 
Kathañca bhikkhave puggalo parahitāya paṭipanno hoti, no attahitāya? Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, paraṃ rāgavinayāya samādapeti. Attanā na dosavinayāya paṭipanno hoti, paraṃ dosavinayāya samādapeti. Attanā na mohavinayāya paṭipanno hoti, paraṃ mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.
 
Kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti, no parahitāya? Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, no paraṃ rāgavinayāya samādapeti. Attanā na dosavinayāya paṭipanno hoti, no paraṃ dosavinayāya samādapeti. Attanā na mohavinayāya paṭipanno hoti, no paraṃ mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya.
 
Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti, parahitāya ca? Idha bhikkhave ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti, parañca rāgavinayāya samādapeti. Attanā ca dosavinayāya paṭipanno hoti, parañca dosavinayāya samādapeti. Attanā ca mohavinayāya paṭipanno hoti, parañca [PTS Page 097] [\q 97/] mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti, parahitāya ca.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 5. 7.
 
(Khippanisantisuttaṃ)
 
47. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Nevattahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.
 
[BJT Page 186] [\x 186/]
 
Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu. Sutānaṃ ca dhammānaṃ dhārakajātiko hoti. Dhatānaṃ ca dhammānaṃ atthūpaparikkhī hoti. Atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. No ca sandassako samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.
 
Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya? Idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.
 
[PTS Page 098] [\q 98/] kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhārakajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. No ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya.
 
Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca? Idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhārakajātiko hoti. Dhatānañca dhammānaṃ atthūpaparikkhī hoti. Atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco hoti kalyāṇavākkaraṇo. Poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
[BJT Page 188] [\x 188/]
 
4. 2. 5. 8.
 
( Attahitasuttaṃ )
 
48. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno neva attahitāya. Neva attahitāya ca paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.
 
Ime kho bhikkhave, cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 5. 9.
 
(Sikkhāpadasuttaṃ)
 
49. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Attahitāya paṭipanno [PTS Page 099] [\q 99/] no parahitāya. Parahitāya paṭipanno no attahitāya. Neva attahitāya ca paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.
 
Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā paṭivirato hoti, no ca paraṃ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā paṭivirato hoti, no paraṃ adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā paṭivirato hoti, no paraṃ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā paṭivirato hoti, no paraṃ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti, no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.
 
Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, paraṃ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā appaṭivirato hoti, paraṃ adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā appaṭivirato hoti, paraṃ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā appaṭivirato hoti, paraṃ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti.
 
No paraṃ machasaṃ.
 
[BJT Page 190] [\x 190/]
 
Evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.
 
Kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, no paraṃ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā appaṭivirato hoti, no paraṃ adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā appaṭivirato hoti, no paraṃ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā appaṭivirato hoti, no paraṃ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho bhikkhave puggalo nevattahitāya paṭipanno hoti, no parahitāya.
 
Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca? Idha bhikkhave ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 2. 5. 10.
 
(Potaliyasuttaṃ)
 
50. [PTS Page 100] [\q 100/] atha kho potaliyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ 1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ bhagavā etadavoca:
 
Cattāro'me potaliya, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
Idha pana potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi 2 vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
1. Sāraṇīyaṃ machasaṃ 2. No ca machasaṃ
 
[BJT Page 192] [\x 192/]
 
Idha pana potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Ime kho potaliya, cattāro puggalā santo saṃvijjamānā lokasmiṃ.
 
Imesaṃ kho potaliya, catunnaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti?
 
Cattāro'me bho gotama, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana bho gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Ime kho bho gotama, cattāro puggalā [PTS Page 101] [\q 101/] santo saṃvijjamānā lokasmiṃ.
 
Imesaṃ bho gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā bho gotama yadidaṃ upekkhā' ti.
 
Cattāro ' me potaliya, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha pana potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Ime kho potaliya, cattāro puggalā santo saṃvijjamānā lokasmiṃ.
 
Imesaṃ kho potaliya, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā potaliya yadidaṃ tattha tattha kālaññutāti.
 
[BJT Page 194] [\x 194/]
 
Cattāro'me bho gotama puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Idha pana bho gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
 
Ime kho bho gotama cattāro puggalo santo saṃvijjamānā lokasmiṃ.
 
Imesaṃ bho gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena, ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā bho gotama yadidaṃ tattha tattha kālaññutāti.
 
Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Asuravaggo pañcamo.
 
Tassuddānaṃ:
 
Asuro tayo samādhi chavālātena pañcamaṃ,
Rāgānaṃ santi attahitāya sikkhapotalikena cā ti.
 
Dutiyo paṇṇāsako niṭṭhito.
 
[BJT Page 196] [\x 196/]
 
3. Tatiyo paṇṇāsako,
 
1. Valāhakavaggo
 
4. 3. 1. 1.
 
(Paṭhamavalāhakasuttaṃ)
 
1. [PTS Page 102] [\q 102/] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Cattārome bhikkhave valāhakā. Katame cattāro?
 
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho bhikkhave cattāro valāhakā.
 
Evameva kho bhikkhave cattāro'me valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.
 
Kathañca bhikkhave puggalo gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo bhāsitā hoti no kattā. Evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo vassitā hoti no gajjitā? Idha bhikkhave ekacco puggalo kattā hoti no bhāsitā. Evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā. Seyyathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo neva bhāsitā hoti no kattā. Evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako neva gajjitā hoti no vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
[BJT Page 198] [\x 198/]
 
Kathañca bhikkhave puggalo gajjitā ca hoti vassitā ca? Idha bhikkhave ekacco puggalo bhāsitā ca hoti kattā ca. Evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so bhikkhave valāhako gajjitā ca vassitā ca, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 1. 2.
 
(Dutiyavalāhakasuttaṃ)
 
[PTS Page 103] [\q 103/] 2.] Cattāro'me bhikkhave valāhakā. Katame cattāro?
 
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho bhikkhave cattāro valāhakā.
 
Evameva kho bhikkhave cattāro'me valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.
 
Kathañca bhikkhave puggalo gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo vassitā hoti no gajjitā? Idha bhikkhave ekacco puggalo neva dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā. Seyyathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
[BJT Page 200] [\x 200/]
 
Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako neva gajjitā no vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo gajjitā ca hoti vassitā ca? Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so bhikkhave valāhako gajjitā ca vassitā ca, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
[PTS Page 104] [\q 104/]
Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 1. 3.
 
( Kumbhasuttaṃ )
 
3. Cattāro'me bhikkhave kumbhā. Katame cattāro?
 
Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito. Ime kho cattāro kumbhā.
 
Evameva kho bhikkhave cattāro'me kumbhūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.
 
[BJT Page 202] [\x 202/]
 
Kathañca bhikkhave puggalo tuccho hoti pihito? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkha samudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo tuccho hoti pihito. Seyyathāpi so bhikkhave kumbho tuccho pihito, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo pūro hoti vivaṭo? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkha samudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo pūro hoti vivaṭo. Seyyathāpi so bhikkhave kumbho pūro vivaṭo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo tuccho hoti vivaṭo? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo tuccho hoti vivaṭo. Seyyathāpi so bhikkhave kumbho tuccho vivaṭo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo pūro hoti pihito? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ [PTS Page 105] [\q 105/] dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkha samudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo pūro hoti pihito. Seyyathāpi so bhikkhave kumbho pūro pihito, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasminti.
 
[BJT Page 204] [\x 204/]
 
4. 3. 1. 4.
 
(Udakarahadasuttaṃ)
 
4. Cattāro'me bhikkhave udakarahadā. Katame cattāro?
 
Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhikkhave cattāro udakarahadā.
 
Evameva kho bhikkhave cattāro'me udakarahadūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.
 
Kathañca bhikkhave puggalo uttāno hoti gambhīrobhāso? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo uttāno hoti gambhīrobhāso. Seyyathāpi so bhikkhave udakarahado uttāno gambhīrobhāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo gambhīro hoti uttānobhāso? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gambhīro hoti uttānobhāso. Seyyathāpi so bhikkhave udakarahado gambhīro uttānobhāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo uttāno hoti uttānobhāso? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo uttāno hoti uttānobhāso. Seyyathāpi so bhikkhave udakarahado uttāno uttānobhāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
[BJT Page 206] [\x 206/]
 
[PTS Page 106] [\q 106/] kathañca bhikkhave puggalo gambhīro hoti. Gambhīrobhāso? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso. Seyyathāpi so bhikkhave udakarahado gambhīro gambhīrobhāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Ime kho bhikkhave cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 1. 5.
 
(Ambasuttaṃ)
5. Cattārimāni bhikkhave ambāni. Katamāni cattāri?
 
Āmaṃ pakkavaṇṇī, pakkaṃ āmavaṇṇi, āmaṃ āmavaṇṇi, pakkaṃ pakkavaṇṇī. Imāni kho bhikkhave cattāri ambāni.
 
Evameva kho bhikkhave cattāro'me ambūpamā1. Puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro
 
Āmo pakkavaṇṇī, pakko āmavaṇṇi, āmo āmavaṇṇi, pakko pakkavaṇṇī.
 
Kathañca bhikkhave puggalo āmo hoti pakkavaṇṇī. [PTS Page 107] [\q 107/] idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo āmo hoti pakkavaṇṇī. Seyyathāpi taṃ bhikkhave ambaṃ āmaṃ pakkavaṇṇī, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo pakko hoti āmavaṇṇī? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo pakko hoti āmavaṇṇī. Seyyathāpi taṃ bhikkhave ambaṃ pakkaṃ āmavaṇṇī, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
1. Cattāro ambūpamā machasaṃ.
 
[BJT Page 208] [\x 208/]
 
Kathañca bhikkhave puggalo āmo hoti āmavaṇṇī? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo āmo hoti āmavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ āmaṃ āmavaṇṇī, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo pakko hoti pakkavaṇṇī? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo pakko hoti pakkavaṇṇī. Seyyathāpi taṃ bhikkhave ambaṃ pakkaṃ pakkavaṇṇī, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Ime kho bhikkhave cattāro ambūpamā puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 1. 6*
4. 3. 1. 7.
 
(Mūsikāsuttaṃ)
 
7. Catasso imā bhikkhave mūsikā. Katamā catasso?
 
Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca. Imā kho bhikkhave catasso mūsikā.
 
Evameva kho bhikkhave cattāro'me mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca.
 
[PTS Page 108] [\q 108/] kathañca bhikkhave puggalo gādhaṃ kattā hoti vasitā? Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo gādhaṃ kattā hoti no vasitā. Seyyathāpi sā bhikkhave mūsikā gādhaṃ kattā no vasitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
'* Chaṭṭhaṃ uttānatthamevāti'aṭṭhakathāyaṃ dissati. Pāḷiyampana chaṭṭhaṃ suttaṃ na dissati.
 
[BJT Page 210] [\x 210/]
 
Kathañca bhikkhave puggalo vasitā hoti no gādhaṃ kattā? Idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo vasitā hoti no gādhaṃ kattā. Seyyathāpi sā bhikkhave mūsikā vasitā no gādhaṃ kattā. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo neva gādhaṃ kattā hoti no vasitā? Idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo neva gādhaṃ kattā hoti no vasitā. Seyyathāpi sā bhikkhave mūsikā neva gādhaṃ kattā no vasitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo gādhaṃ kattā ca hoti vasitā ca? Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gādhaṃ kattā ca hoti vasitā ca. Seyyathāpi sā bhikkhave mūsikā gādhaṃ kattā ca vasitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Ime kho bhikkhave cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 1. 8.
 
(Balivaddasuttaṃ)
 
8. Cattāro'me bhikkhave balivaddā. Katame cattāro?
 
[PTS Page 109] [\q 109/] sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo. Ime kho bhikkhave cattāro balivaddā.
 
Evameva kho bhikkhave cattāro'me balivaddūpamā puggalā santo saṃvijjamānā lokasmiṃ.
 
[BJT Page 212] [\x 212/]
 
Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo.
 
Kathañca bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo? Idha bhikkhave ekacco puggalo sakaṃ parisaṃ 1 ubbejetā hoti, no paraparisaṃ. Evaṃ kho bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo. Seyyathāpi so bhikkhave balivaddo sagavacaṇḍo no paragavacaṇḍo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo? Idha bhikkhave ekacco puggalo paraparisaṃ ubbejetā hoti no sakaparisaṃ. Evaṃ kho bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo. Seyyathāpi so bhikkhave balivaddo paragavacaṇḍo no sagavacaṇḍo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo? Idha bhikkhave ekacco puggalo sakaparisañca ubbejetā hoti paraparisañca. Evaṃ kho bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca. Seyyathāpi so bhikkhave balivaddo sagavacaṇḍo ca paragavacaṇḍo ca, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo? Idha bhikkhave ekacco puggalo neva sakaparisaṃ ubbejetā hoti no paraparisaṃ. Evaṃ kho bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo. Seyyathāpi so bhikkhave balivaddo neva sagavacaṇḍo no paragavacaṇḍo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Ime kho bhikkhave cattāro balivaddūpamā puggalā santo saṃvijjamānā lokasminti.
 
1. Sakaparisaṃ machasaṃ. Syā.
 
[BJT Page 214] [\x 214/]
 
4. 3. 1. 9.
 
(Rukkhasuttaṃ)
 
9. Cattāro'me bhikkhave rukkhā. Katame cattāro?
 
[PTS Page 110] [\q 110/] pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro. Ime kho bhikkhave cattāro rukkhā.
 
Evameva kho bhikkhave cattāro'me rukkhūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro.
 
Kathañca bhikkhave puggalo pheggu hoti phegguparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisāpissa hoti dussīlā pāpadhammā. Evaṃ kho bhikkhave puggalo pheggu hoti phegguparivāro. Seyyathāpi so bhikkhave rukkho pheggu phegguparivāro, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo pheggu hoti sāraparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo, parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho bhikkhave puggalo pheggu hoti sāraparivāro. Seyyathāpi so bhikkhave rukkho pheggu sāraparivāro, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo sāro hoti phegguparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho bhikkhave puggalo sāro hoti phegguparivāro, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo sāro hoti sāraparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisāpissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho bhikkhave puggalo sāro hoti sāraparivāro. Seyyathāpi so bhikkhave rukkho sāro sāraparivāro, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Ime kho bhikkhave cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasminti.
 
[BJT Page 216] [\x 216/]
 
4. 3. 1. 10.
 
( Āsivisasuttaṃ )
 
10. Cattāro'me bhikkhave āsivisā. Katame cattāro?
 
Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso. Ime kho bhikkhave cattāro āsivisā.
 
[PTS Page 111] [\q 111/] evameva kho bhikkhave cattāro'me āsivisūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, neva āgataviso na ghoraviso.
 
Kathañca bhikkhave puggalo āgataviso hoti na ghoraviso? Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Evaṃ kho bhikkhave puggalo āgataviso hoti na ghoraviso. Seyyathāpi so bhikkhave āsiviso āgataviso na ghoraviso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo ghoraviso hoti na āgataviso? Idha bhikkhave ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho bhikkhave puggalo ghoraviso hoti na āgataviso. Seyyathāpi so bhikkhave āsiviso ghoraviso na āgataviso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo āgataviso ca hoti ghoraviso ca? Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho bhikkhave puggalo āgataviso ca hoti ghoraviso ca. Seyyathāpi so bhikkhave āsiviso āgataviso ca ghoraviso ca, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Kathañca bhikkhave puggalo nevāgataviso hoti na ghoraviso? Idha bhikkhave ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Evaṃ kho bhikkhave puggalo nevāgataviso na ghoraviso, seyyathāpi so bhikkhave āsiviso nevāgataviso na ghoraviso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
 
Ime kho bhikkhave cattāro āsivisūpamā puggalā santo saṃvijjamānā lokasminti.
 
Valāhaka vaggo paṭhamo.
 
Tassuddānaṃ:
 
Dve valāhakā ca kumbha udakarahadā dve honti ambāni mūsikā balivaddā rukkhā āsivisena te dasāti. *
 
* Etthā pi suttamekaṃ ūnaṃ.
 
[BJT Page 218] [\x 218/]
 
2. Kesivaggo
 
4. 3. 2. 1.
 
(Kesisuttaṃ)
 
(Sāvatthinidānaṃ)
 
11. Atha [PTS Page 112] [\q 112/] kho kesi assadammasārathī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kesiṃ assadammasārathiṃ bhagavā etadavoca:
 
Tvaṃ ca khvāsi, 1 kesi, saññāto 2 assadammasārathi. Kathaṃ pana tvaṃ kesī, assadammaṃ vinesīti?
 
Ahaṃ kho bhante assadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemīti.
 
Sace te kesi, assadammo saṇhenapi vinayaṃ na upeti, pharusenapi vinayaṃ na upeti, saṇhapharusenapi vinayaṃ na upeti, kinti naṃ karosīti?
 
Sace me bhante assadammo saṇhenapi vinayaṃ na upeti, pharusenapi vinayaṃ na upeti, saṇhapharusenapi vinayaṃ na upeti, hanāmi naṃ bhante. Taṃ kissa hetu? Mā me ācariyakulassa avaṇṇo ahosīti.
 
Bhagavā pana bhante anuttaro purisadammasārathī, kathaṃ pana bhante bhagavā purisadammaṃ vinetīti. 3?
 
Ahaṃ kho kesi, purisadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi. Tatiradaṃ kesi, saṇhasmiṃ: iti kāyasucaritaṃ, iti kāyasucaritassa vipāko. Iti vacīsucaritaṃ, iti vacīsucaritassa vipāko. Iti manosucaritaṃ, iti manosucaritassa vipāko. Iti devā, iti manussā.
 
Tatiradaṃ kesi, pharusasmiṃ: iti kāyaduccaritaṃ, iti kāyaduccaritassa vipāko. Iti vacīduccaritaṃ, iti vacīduccaritassa vipāko. Iti manoduccaritaṃ iti manoduccaritassa vipāko. Iti nirayo, iti tiracchānayoni, iti pettivisayo.
 
Tatiradaṃ kesi, saṇhapharusasmiṃ. Iti kāyasucaritaṃ, iti kāyasucaritassa vipāko. Iti kāyaduccaritaṃ, iti kāyaduccaritassa vipāko. Iti vacīsucaritaṃ, iti vacīsucaritassa vipāko. Iti vacīduccaritaṃ, iti vacīduccaritassa vipāko. Iti manosucaritaṃ, iti manosucaritassa vipāko. Iti manoduccaritaṃ, iti manoduccaritassa vipāko. Iti devā, iti manussā, iti nirayo, iti tiracchānayoni, iti pettivisayoti.
 
1. Tvaṃ khosi: machasaṃ.
2. Paññāto machasaṃ.
3. Dametīti aṭṭhakathā.
 
[BJT Page 220] [\x 220/]
 
Sace te bhante purisadammo saṇhena vinayaṃ na upeti, [PTS Page 113] [\q 113/] pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, kinti naṃ bhagavā karotīti?
 
Sace me kesi, purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, hanāmi naṃ kesīti.
 
Na kho bhante bhagavato pāṇātipāto kappati. Atha ca pana bhagavā evamāha: hanāmi naṃ kesīti.
 
Saccaṃ kesi, na tathāgatassa pāṇātipāto kappati. Api ca so purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, na tathāgato vattabbaṃ anusāsitabbaṃ maññati. Napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññanti. Vadho hesa kesi, ariyassa vinaye yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati. Napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññantīti.
 
So hi nūna bhante suvadho hoti yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati. Napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññantīti.
 
Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhagavantaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṃghaṃ ca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
4. 3. 2. 2.
 
(Assājānīyajava suttaṃ)
 
12. Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rāja bhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.
 
Katamehi catūhi? Ajjavena, javena, khantiyā, soraccena.
 
Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.
 
Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Katamehi catūhi? Ajjavena javena khantiyā soraccena.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato [PTS Page 114] [\q 114/] bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
 
[BJT Page 222] [\x 222/]
 
4. 3. 2. 3.
 
(Assājānīyapatodasuttaṃ)
 
13. Cattārome bhikkhave bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco bhadro assājānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati: "kiṃnu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati, kimassāhaṃ patikaromī"ti. Eva rūpopi bhikkhave idhekacco bhadro assājāniyo hoti. Ayaṃ bhikkhave paṭhamo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
 
Puna ca paraṃ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, api ca kho lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati: "kiṃnu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati, kimassāhaṃ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṃ bhikkhave dutiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
 
Puna ca paraṃ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, napi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati. Api ca kho cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati: "kiṃnu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati, kimassāhaṃ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṃ bhikkhave tatiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
 
Puna ca paraṃ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, napi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati. Napi cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati. Api ca kho aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati: [PTS Page 115] [\q 115/] "kiṃnu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati, kimassāhaṃ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṃ bhikkhave catuttho bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
 
Ime kho bhikkhave cattāro bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ.
 
Evameva kho bhikkhave cattārome bhadrā purisājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
[BJT Page 224] [\x 224/]
 
Idha bhikkhave ekacco bhadro purisājānīyo suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti. So tena saṃvijjati saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājāniyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṃ bhikkhave paṭhamo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
 
Puna ca paraṃ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti. Api ca kho sāmaṃ passati. Itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā. So tena saṃvijjati saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṃ bhikkhave dutiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
 
Puna ca paraṃ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti, napi sāmaṃ passati. Itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā. Api ca khvassa ñāti vā sālohito vā dukkhito vā hoti kālakato vā. So tena saṃvijjati saṃvegaṃ āpajjati. [PTS Page 116] [\q 116/] saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi, evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṃ bhikkhave tatiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
 
Puna ca paraṃ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti. Napi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā. Napissa ñāti vā sālohito vā dukkhito vā hoti kālakato vā. Api ca kho sāmaññeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tibbāhi kharāhi kaṭukāhi asātāhi amanāpāhi pāṇaharāhi. So tena saṃvijjati, saṃvegaṃ āpajjati, saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājānīyaṃ vadāmi, evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṃ bhikkhave catuttho bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
 
Ime kho bhikkhave cattāro bhadrā purisājānīyā santo saṃvijjamānā lokasminti.
 
[BJT Page 226] [\x 226/]
 
4. 3. 2. 4.
 
(Nāgasuttaṃ)
 
14. Catūhi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi catūhi?
 
Idha bhikkhave rañño nāgo sotā ca hoti hantā ca khantā ca gantā ca.
 
Kathañca bhikkhave rañño nāgo sotā hoti, idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathī kāraṇaṃ kāreti yadi vā katapubbaṃ yadi vā akatapubbaṃ, taṃ aṭṭhikatvā 1 manasi katvā sabbaṃ cetaso 2 samannāharitvā ohitasoto suṇāti. Evaṃ kho bhikkhave rañño nāgo sotā hoti.
 
Kathañca bhikkhave rañño nāgo hantā hoti? Idha bhikkhave rañño nāgo saṅgāmagato hatthimpi hanti 3 hatthāruhampi hanti 3 assampi hanti assāruhampi [PTS Page 117] [\q 117/] hanti rathampi hanti rathikampi hanti pattikampi hanti. Evaṃ kho bhikkhave rañño nāgo hantā hoti.
 
Kathañca bhikkhave rañño nāgo khantā hoti? Idha bhikkhave rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ usuppahārānaṃ 4 asippahārānaṃ pharasuppahārānaṃ bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ. Evaṃ kho bhikkhave rañño nāgo khantā hoti.
 
Kathañca bhikkhave rañño nāgo gantā hoti? Idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathī disaṃ peseti yadi vā gatapubbaṃ yadi vā agatapubbaṃ, taṃ khippaññeva 5 gantā hoti. Evaṃ kho bhikkhave rañño nāgo gantā hoti.
 
Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.
 
Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa.
 
Katamehi catūhi? Idha bhikkhave bhikkhu sotā ca hoti hantā ca khantā ca gantā ca.
 
Kathañca bhikkhave bhikkhu sotā hoti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasi katvā sabbaṃ cetaso 2 samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho bhikkhave bhikkhu sotā hoti.
 
1. Aṭṭhiṃ katvāmachasaṃ. 2. Sabbacetasāmachasaṃ. 3. Āhantimachasaṃ.
4. Asippahārānaṃ usupahārānaṃmachasaṃ. 5. Khippamevamachasaṃ.
 
[BJT Page 228] [\x 228/]
 
Kathañca bhikkhave bhikkhu hantā hoti? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti 1 vyantīkaroti anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu hantā hoti.
 
Kathañca bhikkhave bhikkhu khantā hoti? Idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, [PTS Page 118] [\q 118/] uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātiko hoti. Evaṃ kho bhikkhave bhikkhu khantā hoti.
 
Kathañca bhikkhave bhikkhu gantā hoti? Idha bhikkhave bhikkhu yā disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti. Evaṃ kho bhikkhave bhikkhu gantā hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.
 
4. 3. 2. 5.
 
(Ṭhānasuttaṃ)
 
15. Cattārimāni bhikkhave ṭhānāni. Katamāni cattāri?
 
Atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ, tañca kayiramānaṃ anatthāya saṃvattati. Atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati. Atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ anatthāya saṃvattati. Atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati.
 
Tatra bhikkhave yamidaṃ ṭhānaṃ amanāpaṃ kātuṃ, tañca kayiramānaṃ anatthāya saṃvattati, idaṃ bhikkhave ṭhānaṃ ubhayeneva na kattabbaṃ maññati. Yampidaṃ ṭhānaṃ amanāpaṃ kātuṃ, imināpi taṃ na kattabbaṃ maññati. Yampidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati, imināpi na kattabbaṃ maññati. Idaṃ bhikkhave ṭhānaṃ ubhayeneva na kattabbaṃ maññati.
 
Tatra bhikkhave yamidaṃ ṭhānaṃ amanāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati, imasmiṃ bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame. Na bhikkhave bālo iti paṭisañcikkhati, 'kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ, atha carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī'ti. So taṃ ṭhānaṃ na karoti. Tassa taṃ ṭhānaṃ akayiramānaṃ anatthāya saṃvattati. Paṇḍito ca kho bhikkhave iti paṭisaṃcikkhati: 'kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ, atha [PTS Page 119] [\q 119/] carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī'ti. So taṃ ṭhānaṃ karoti. Tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatīti.
 
1. Vinodeti hanti machasaṃ.
 
[BJT Page 230] [\x 230/]
 
Tatra bhikkhave yamidaṃ ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ anatthāya saṃvattati. Imasmimpi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame. Na bhikkhave bālo iti paṭisaṃcikkhati: 'kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ, atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī'ti. So taṃ ṭhānaṃ karoti. Tassa taṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati. Paṇḍito ca kho bhikkhave iti paṭisaṃcikkhati: 'kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ, atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī'ti. So taṃ ṭhānaṃ na karoti. Tassa taṃ ṭhānaṃ akayiramānaṃ atthāya saṃvattati.
 
Tatra bhikkhave yamidaṃ ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati, idaṃ bhikkhave ṭhānaṃ ubhayeneva kattabbaṃ maññati. Yampidaṃ ṭhānaṃ manāpaṃ kātuṃ, imināpi taṃ kattabbaṃ maññati. Yampidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati, imināpi taṃ kattabbaṃ maññati. Idaṃ bhikkhave ṭhānaṃ ubhayeneva kattabbaṃ maññati.
 
Imāni kho bhikkhave cattāri ṭhānānīti.
 
4. 3. 2. 6.
 
(Appamādasuttaṃ)
 
16. Catūhi bhikkhave ṭhānehi appamādo karaṇīyo. Katamehi catūhi?
 
Kāyaduccaritaṃ bhikkhave pajahatha. Kāyasucaritaṃ bhāvetha. Tattha ca mā pamādattha. Vacīduccaritaṃ bhikkhave pajahatha. Vacīsucaritaṃ bhāvetha. Tattha ca mā pamādattha. Manoduccaritaṃ bhikkhave pajahatha. Manosucaritaṃ bhāvetha. Tattha ca mā pamādattha. Micchādiṭṭhiṃ bhikkhave pajahatha. Sammādiṭṭhiṃ bhāvetha. Tattha ca mā pamādattha.
 
[PTS Page 120] [\q 120/] yato kho bhikkhave bhikkhuno kāyaduccaritaṃ pahīṇaṃ hoti, kāyasucaritaṃ bhāvitaṃ. Vacīduccaritaṃ pahīṇaṃ hoti, vacīsucaritaṃ bhāvitaṃ. Manoduccaritaṃ pahīṇaṃ hoti, manosucaritaṃ bhāvitaṃ. Micchādiṭṭhi pahīṇā hoti, sammādiṭṭhi bhāvitā. So na bhāyati samparāyikassa maraṇassāti.
 
[BJT Page 232] [\x 232/]
 
4. 3. 2. 7.
 
(Ārakkhasuttaṃ)
 
17. Catusu bhikkhave ṭhānesu attarūpena appamādo saticetaso ārakkho karaṇīyo. Katamesu catusu?
 
Mā me rajanīyesu dhammesu cittaṃ rajjīti attarūpena appamādo saticetaso ārakkho karaṇīyo.
 
Mā me dosanīyesu dhammesu cittaṃ dussīti attarūpena appamādo saticetaso ārakkho karaṇīyo.
 
Mā me mohanīyesu dhammesu cittaṃ muyhīti attarūpena appamādo saticetaso ārakkho karaṇīyo.
 
Mā me madanīyesu dhammesu cittaṃ majjīti attarūpena appamādo saticetaso ārakkho karaṇīyo.
 
Yato kho bhikkhave bhikkhuno rajanīyesu dhammesu cittaṃ na rajjati vītarāgattā, dosanīyesu dhammesu cittaṃ na dussati vītadosattā, mohanīyesu dhammesu cittaṃ na muyhati vītamohattā, madanīyesu dhammesu cittaṃ na majjati vītamadattā, so nacchambhati, na kampati, na vedhati, na santāsaṃ āpajjati. Na ca pana samaṇavacanahetūpi gacchatīti.
 
4. 3. 2. 8.
 
(Saṃvejanīyasuttaṃ)
 
18. Cattārimāni bhikkhave saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri?
 
Idha tathāgato jātoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.
 
Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddhoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.
 
Idha tathāgato anuttaraṃ dhammacakkaṃ pavattesīti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.
 
Idha tathāgato anupādisesāya nibbānadhātuyā parinibbutoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.
 
[PTS Page 121] [\q 121/] imāni kho bhikkhave cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānānīti.
 
[BJT Page 234] [\x 234/]
 
4. 3. 2. 9.
 
(Bhayasuttaṃ)
 
19. Cattārimāni bhikkhave bhayāni. Katamāni cattāri? Jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ.
 
Imāni kho bhikkhave cattāri bhayānīti.
 
4. 3. 2. 10.
 
(Dutiyabhayasuttaṃ)
 
20. Cattārimāni bhikkhave bhayāni. Katamāni cattāri? Aggibhayaṃ udakabhayaṃ rājabhayaṃ corabhayaṃ.
 
Imāni kho bhikkhave cattāri bhayānīti.
 
Kesīvaggo dutiyo*
 
3. Bhayavaggo
 
4. 3. 3. 1.
 
(Bhayasuttaṃ)
 
(Sāvatthinidānaṃ)
 
21. Cattārimāni bhikkhave bhayāni. Katamāni cattāri? Attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ.
 
Katamañca bhikkhave attānuvādabhayaṃ? Idha bhikkhave ekacco iti paṭisaṃcikkhati: "ahaṃ ceva kho pana kāyena duccaritaṃ careyyaṃ. Vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ maṃ 1 attā sīlato na upavadeyyā" ti. So attānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave attānuvādabhayaṃ.
 
Katamañca bhikkhave parānuvādabhayaṃ? [PTS Page 122] [\q 122/] idha bhikkhave ekacco iti paṭisaṃcikkhati: ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiṃ ca taṃ maṃ 1 pare sīlato na upavadeyyunti. So parānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave parānuvādabhayaṃ.
 
*Tassuddānaṃ: kesī chavo patodo ca nāgo ṭhānena pañcamī
Appamādo ca ārakkho saṃvejanīyañca dve bhayānīti. Machasaṃ.
1. Yaṃ maṃ machasaṃ.
 
[BJT Page 236] [\x 236/]
 
Katamañca bhikkhave daṇḍabhayaṃ? Idha bhikkhave ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā 1 kārente kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante.
 
Tassa evaṃ hoti "yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti: kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, balisamaṃsikampi karonti, kahāpaṇakampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Ahaṃ ceva kho pana evarūpaṃ pāpakaṃ kammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ: kasāhipi tāḷeyyuṃ, vettehipi tāḷeyyuṃ, addhadaṇḍakehipi tāḷeyyuṃ, hatthampi chindeyyuṃ, pādampi chindeyyuṃ, hatthapādampi chindeyyuṃ, kaṇṇampi chindeyyuṃ, nāsampi chindeyyuṃ, kaṇṇanāsampi chindeyyuṃ, bilaṅgathālikampi kareyyuṃ, saṅkhamuṇḍikampi kareyyuṃ, rāhumukhampi kareyyuṃ, jotimālikampi kareyyuṃ, hatthapajjotikampi kareyyuṃ, erakavattikampi kareyyuṃ, cīrakavāsikampi kareyyuṃ, eṇeyyakampi kareyyuṃ, balisamaṃsikampi kareyyuṃ, kahāpaṇakampi kareyyuṃ, khārāpatacchikampi kareyyuṃ, palighaparivattikampi kareyyuṃ, palālapīṭhakampi kareyyuṃ, tattenapi telena osiñceyyuṃ, sunakhehipi khādāpeyyuṃ, jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyu"nti. So daṇḍabhayassa bhīto na paresaṃ pābhataṃ palumpanto vicarati. Idaṃ vuccati bhikkhave daṇḍabhayaṃ.
 
[PTS Page 123] [\q 123/] katamañca bhikkhave duggatibhayaṃ? Idha bhikkhave ekacco iti paṭisaṃcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ. Vacīduccaritassa pāpako vipāko abhisamparāyaṃ. Manoduccaritassa pāpako vipāko abhisamparāyaṃ. Ahaṃ ceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ sāhaṃ na kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti. So duggatibhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave duggatibhayaṃ.
 
Imāni kho bhikkhave cattāri bhayānīti.
 
1. Kammakaraṇā machasaṃ.
 
[BJT Page 238] [\x 238/]
 
4. 3. 3. 2.
 
(Udakorohabhayasuttaṃ)
 
22. Cattārimāni bhikkhave bhayāni udakorohantassa pāṭikaṅkhitabbāni katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ, imāni kho bhikkhave cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni.
 
Evameva kho bhikkhave idhekaccassa kulaputtassa imasmiṃ dhammavinaye saddhā agārasmā anagāriyaṃ pabbajito cattārimāni bhayāni pāṭikaṅkhitabbāni. Katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ.
 
Katamañca bhikkhave ūmibhayaṃ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti "otiṇṇomhi jātiyā jarā, maraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti.
 
Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: "evaṃ te abhikkamitabbaṃ. Evaṃ te paṭikkamitabbaṃ. Evaṃ te [PTS Page 124] [\q 124/] āloketabbaṃ. Evaṃ te viloketabbaṃ. Evaṃ te sammiñjitabbaṃ. Evaṃ te pasāritabbaṃ. Evaṃ te saṅghāṭipattacīvaraṃ dhāretabbanti. "
 
Tassa evaṃ hoti: "mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāmapi anusāsāmapi. Ime panamhākaṃ puttamattā maññe, nattamattā maññe, ovaditabbaṃ anusāsitabbaṃ maññantī" ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhikkhu ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Ūmibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave ūmibhayaṃ.
 
Katamañca bhikkhave kumbhīlabhayaṃ: idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti "otiṇṇomhi jātiyā jarā 1 maraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti.
 
1. Jarāya machasaṃ.
 
[BJT Page 240] [\x 240/]
 
Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: "idaṃ te khāditabbaṃ, idaṃ te na khāditabbaṃ, idaṃ te bhuñjitabbaṃ, idaṃ te na bhuñjitabbaṃ, idaṃ te sāyitabbaṃ, idaṃ te na sāyitabbaṃ, idaṃ te pātabbaṃ, idaṃ te na pātabbaṃ. Kappiyaṃ te khāditabbaṃ, akappiyaṃ te na khāditabbaṃ, kappiyaṃ te bhuñjitabbaṃ, akappiyaṃ te na bhuñjitabbaṃ, kappiyaṃ te sāyitabbaṃ, akappiyaṃ te na sāyitabbaṃ, kappiyaṃ te pātabbaṃ, akappiyaṃ te na pātabbaṃ, kāle te pātabbaṃ, vikāle te na pātabbaṃ, kāle te khāditabbaṃ. Vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ, vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ, vikāle te na sāyitabbanti".
 
Tassa evaṃ hoti: "mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma, yaṃ na icchāma taṃ na khādāma, yaṃ icchāma taṃ bhuñjāma, yaṃ na icchāma taṃ na bhuñjāma, yaṃ icchāma taṃ sāyāma. Yaṃ na icchāma na taṃ sāyāma, yaṃ icchāma taṃ pibāma, yaṃ na icchāma taṃ na pibāma, kappiyampi khādāma, akappiyampi khādāma, kappiyampi bhuñjāma, akappiyampi bhuñjāma, kappiyampi sāyāma, akappiyampi sāyāma, kappiyampi pibāma, akappiyampi pibāma, kālepi khādāma, vikālepi khādāma, kālepi bhuñjāma, vikālepi bhuñjāma, kālepi sāyāma, vikālepi sāyāma, kālepi [PTS Page 125] [\q 125/] pibāma, vikālepi pibāma. Yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā denti, tatrāpime mukhāvaraṇaṃ maññe karontī"ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhikkhu kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Kumbhīlabhayanti kho bhikkhave odarikattassetaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave kumbhīlabhayaṃ.
 
Katamañca bhikkhave āvaṭṭabhayaṃ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti "otiṇṇomhi jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti. So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti: "mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha. Saṃvijjante kho pana me kule bhogā, sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ. Yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyanti. " So sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhikkhu āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave āvaṭṭabhayaṃ.
 
[BJT Page 242] [\x 242/]
 
Katamañca bhikkhave susukābhayaṃ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti " otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti. So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya [PTS Page 126] [\q 126/] pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhikkhu susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Susukābhayanti kho bhikkhave mātugāmassetaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave susukābhayaṃ.
 
Imāni kho bhikkhave cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye saddhā agārasmā anagāriyaṃ pabbajitassa pāṭikaṅkhitabbānīti.
 
4. 3. 3. 3.
 
(Puggalasuttaṃ)
 
23. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṃ āpajja ti. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Brahmakāyikānaṃ bhikkhave devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
 
[BJT Page 244] [\x 244/]
 
[PTS Page 127] [\q 127/] puna ca paraṃ bhikkhave idhekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahavyataṃ upapajjati. Ābhassarānaṃ bhikkhave devānāṃ dve kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso. Ayaṃ adhippāyo. Idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
 
Puna ca paraṃ bhikkhave idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So tadassādeti tannikāmeti tena ca vittiṃ āpajjati. Tattha [PTS Page 128] [\q 128/] ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno subhakiṇhānaṃ devānaṃ sahavyataṃ upapajjati. Subhakiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
 
Puna ca paraṃ bhikkhave idhekacco puggalo sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno vehapphalānaṃ devānaṃ sahavyataṃ upapajjati. Vehapphalānaṃ bhikkhave devānaṃ pañcakappasatāni āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. . 1
 
[BJT Page 246] [\x 246/]
Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 3. 4
(Dutiyapuggalasuttaṃ)
24. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave asādhāraṇā puthujjanehi.
 
Puna ca paraṃ bhikkhave idhekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.
 
Puna ca paraṃ bhikkhave idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.
 
Puna ca paraṃ bhikkhave idhekacco puggalo sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 3. 5.
(Tatiyapuggalasuttaṃ)
 
25. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo mettāsahagatena cetasā [PTS Page 129] [\q 129/] ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Brahmakāyikānaṃ bhikkhave devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukā ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati.
 
[BJT Page 248] [\x 248/]
 
Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānāṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
 
Puna ca paraṃ bhikkhave idhekacco puggalo karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahavyataṃ upapajjati. Ābhassarānaṃ bhikkhave devānaṃ dve kappā āyuppamāṇaṃ. Taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ. Yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
 
Puna ca paraṃ bhikkhave idhekacco puggalo muditāsahagatena cetasā ekaṃ disā paritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditā sahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṃ nikāmeti tena ca vittaṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno subhakiṇhānaṃ devānaṃ sahavyataṃ upapajjati. Subhakiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo. Idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
 
Puna ca paraṃ bhikkhave idhekacco puggalo upekkhāsahagatena* cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno vehapphalānaṃ devānaṃ sahavyataṃ upapajjati. Vehapphalānaṃ bhikkhave devānaṃ pañcakappasatāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo. Idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 3. 6.
(Catutthapuggalasuttaṃ)
 
[PTS Page 130] [\q 130/]
26. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ kho bhikkhave upapattī asādhāraṇā puthujjanehi.
 
Imesaṃ suttappadesānaṃ peyyālamukhānī 'sīmu, machasaṃ, potthakesu aṭṭhānapatitāni dissanti.
Syāmapotthake suttaṃ sampuṇṇameva dissati.
 
[BJT Page 250] [\x 250/]
Puna ca paraṃ bhikkhave idhekacco puggalo karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.
 
Puna ca paraṃ bhikkhave idhekacco puggalo muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.
 
Puna ca paraṃ bhikkhave idhekacco puggalo upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ uppajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 3. 7
(Tathāgata acchariyasuttaṃ)
 
27. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?
 
Yadā bhikkhave bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.
 
[PTS Page 131] [\q 131/] tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātubhavati.
 
Puna ca paraṃ bhikkhave yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati. Atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānāṃ devānubhāvaṃ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.
 
[BJT Page 252] [\x 252/]
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.
Puna ca paraṃ bhikkhave yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti. "Aññepi kira bho santi sattā idhūpapannā" ti.
 
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.
 
Puna ca paraṃ bhikkhave yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.
 
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati.
 
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantīti.
 
4. 3. 3. 8.
(Dutiyatathāgatacchariyasuttaṃ)
 
28. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?
Ālayārāmā bhikkhave pajā ālayaratā ālayasammuditā sā tathāgatena anālaye dhamme desiyamāne sussūsati. Sotaṃ odahati. Aññācittaṃ upaṭṭhapeti.
 
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātubhavati.
 
[BJT Page 254] [\x 254/]
Mānārāmā bhikkhave pajā mānaratā mānasammuditā. Sā [PTS Page 132] [\q 132/] tathāgatena mānavinaye dhamme desiyamāne sussūsati. Sotaṃ odahati. Aññācittaṃ upaṭṭhapeti.
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.
Anupasamārāmā bhikkhave pajā anupasamaratā anupasamasammuditā. Sā tathāgatena opasamike dhamme desiyamāne sussūsati. Sotaṃ odahati. Aññācittaṃ upaṭṭhapeti.
 
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.
Avijjāgatā bhikkhave pajā aṇḍabhūtā1. Pariyonaddhā sā tathāgatena avijjāvinaye dhamme desiyamāne sussūsati. Sotaṃ odahati. Aññācittaṃ upaṭṭhapeti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati.
 
Tathāgatassa bhikkhave arahato sammā sambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantīti.
 
4. 3. 3. 9.
(Ānandacchariyasuttaṃ)
 
29. Cattārome bhikkhave acchariyā abbhutā dhammā ānande. Katame cattāro?
 
Sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhuparisā hoti. Atha ānando tuṇhī bhavati.
 
Sace bhikkhave bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhunīparisā hoti. Atha ānando tuṇhī bhavati.
 
Sace bhikkhave upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ve ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsakaparisā hoti. Atha ānando tuṇhī bhavati.
 
Sace bhikkhave upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhamma bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsikāparisā hoti. Atha ānando tuṇhī bhavati.
 
Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānandeti.
 
1. Andhabhūtā sīmu.
 
[BJT Page 256] [\x 256/]
4. 3. 3. 10
(Cakkavattiacchariyasuttaṃ)
 
30. [PTS Page 133] [\q 133/] cattārome bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro?
 
Sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati. Dassanena sā attamanā hoti. Tattha1. Ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave khattiyaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.
 
Sace bhikkhave brāhmaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave brāhmaṇaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.
 
Sace bhikkhave gahapatiparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati. Dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave gahapatiparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.
 
Sace bhikkhave samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave samaṇaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.
 
Ime kho bhikkhave cattāro acchariyā abbhutā dhammā raññe cakkavattimhi.
 
Evameva kho bhikkhave cattāro acchariyā abbhutā dhammā ānande. Katame cattāro?
 
Sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhuparisā hoti. Atha ānando tuṇhī bhavati.
 
Sace bhikkhave bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhunīparisā hoti. Atha ānando tuṇhī bhavati,
 
Sace bhikkhave upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsakaparisā hoti. Atha ānando tuṇhī bhavati.
 
Sace bhikkhave upāsikaparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsikaparisā hoti. Atha ānando tuṇhī bhavati.
 
Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānandeti.
 
Bhayavaggo tatiyo*
 
1. Tatra machasaṃ.
*Tassuddānaṃ: attānuvāda ūmi ca dve ca nānā dve ca honti.
Mettā dve ca acchariyā aparā ca tathā duveti.
 
[BJT Page 258] [\x 258/]
4. Puggalavaggo
4. 3. 4. 1
(Saṃyojanapuggalasuttaṃ)
(Sāvatthinidānaṃ)
 
51. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīṇāni honti. Upapattipaṭilābhiyāni saṃyojanāni appahīṇāni honti. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni honti.
 
[PTS Page 134] [\q 134/] idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṃyojanāni appahīṇāni honti. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni honti.
 
Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṃyojanāni pahīṇāni honti. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni honti.
 
Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṃyojanāni pahīṇāni honti. Bhavapaṭilābhiyāni saṃyojanāni pahīṇāni honti.
 
Katamassa bhikkhave puggalassa orambhāgiyāni saṃyojanāni appahīṇāni, upapattipaṭilābhiyāni saṃyojanāni appahīṇāni, bhavapaṭilābhiyāni saṃyojanāni appahīṇāni? Sakadāgāmissa1. Imassa kho bhikkhave puggalassa orambhāgiyāni saṃyojanāni appahīṇāni upapattipaṭilābhiyāni saṃyojanāni appahīṇāni. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni.
 
Katamassa bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāti, upapattipaṭilābhiyāni saṃyojanāni appahīṇāni, bhavapaṭilābhiyāni saṃyojanāni appahīṇāni? Uddhaṃsotassa akaniṭṭhagāmino. Imassa kho bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṃyojanāni appahīṇāni. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni.
 
Katamassa bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni, upapattipaṭilābhiyāni saṃyojanāni pahīṇāni, bhavapaṭilābhiyāni saṃyojanāni appahīṇāni? Antarāparinibbāyissa. Imassa kho bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṃyojanāni pahīṇāni. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni.
 
1. Sakadāgāmikassa sīmu.
 
[BJT Page 260] [\x 260/]
Katamassa bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni, upapattipaṭilābhiyāni saṃyojanāni pahīṇāni, bhavapaṭilābhiyāni saṃyojanāni pahīṇāni? Arahato. Imassa kho bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṃyojanāni pahīṇāni. Bhavapaṭilābhiyāni saṃyojanāni pahīṇāni.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 4. 2.
(Paṭibhānapuggalasuttaṃ)
 
32. [PTS Page 135] [\q 135/] cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Yuttapaṭibhāno1. Na muttapaṭibhāno, muttapaṭibhāno na yuttapaṭibhāno, yuttapaṭibhāno ca muttapaṭibhāno ca, neva yuttapaṭibhāno neva muttapaṭibhāno.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 4. 3
(Neyyapuggalasuttaṃ)
 
33. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Ugghaṭitaññū, vipacitaññū, neyyo, padaparamo.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 4. 4.
(Phalupajivīpuggalasuttaṃ)
 
34. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Uṭṭhānaphalupajīvī2. Na kammaphalupajīvī, kammaphalupajīvī na uṭṭhānaphalupajīvī, uṭṭhānaphalupajīvī ca kammaphalupajivī ca nevuṭṭhānaphalupajīvi neva kammaphalupajīvī.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
1. Yuttappaṭibhāno na muttappaṭibhāno machasaṃ
2. Uṭṭhānaphalupajīvī ceva machasaṃ.
 
[BJT Page 262] [\x 262/]
 
4. 3. 4. 5.
(Vajjapuggalasuttaṃ)
 
35. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Sāvajjo, vajjabahulo, appavajjo, anavajjo.
 
Kathañca bhikkhave puggalo sāvajjo hoti? Idha bhikkhave ekacco puggalo sāvajjena kāyakammena samannāgato hoti, sāvajjena vacīkammena samannāgato hoti, sāvajjena manokammena samannāgato hoti. Evaṃ kho bhikkhave puggalo sāvajjo hoti.
 
[PTS Page 136] [\q 136/] kathañca bhikkhave puggalo vajjabahulo hoti? Idha bhikkhave ekacco puggalo sāvajjena bahulaṃ kāyakammena samannāgato hoti, appaṃ anavajjena. Sāvajjena bahulaṃ vacīkammena samannāgato hoti, appaṃ anavajjena. Sāvajjena bahulaṃ manokammena samannāgato hoti, appaṃ anavajjena. Evaṃ kho bhikkhave puggalo vajjabahulo hoti.
 
Kathañca bhikkhave puggalo appavajjo hoti? Idha bhikkhave ekacco puggalo anavajjena bahulaṃ kāyakammena samannāgato hoti, appaṃ sāvajjena. Anavajjena bahulaṃ vacīkammena samannāgato hoti, appaṃ sāvajjena. Anavajjena bahulaṃ manokammena samannāgato hoti, appaṃ sāvajjena. Evaṃ kho bhikkhave puggalo appavajjo hoti.
 
Kathañca bhikkhave puggalo anavajjo hoti? Idha bhikkhave ekacco puggalo anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Evaṃ kho bhikkhave puggalo anavajjo hoti.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 4. 6
(Paripūrakāripuggalasuttaṃ)
 
36. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo sīlesu na paripūrakārī hoti, samādhismiṃ na paripūrakārī, paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ na paripūrakārī, paññāya na paripūrakārī idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
[BJT Page 264] [\x 264/]
4. 3. 4. 7
(Garupuggalasuttaṃ)
 
37. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
[PTS Page 137] [\q 137/] idha bhikkhave ekacco puggalo na sīlagaru hoti na sīlādhipateyyo. Na samādhigaru hoti na samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Na samādhigaru hoti na samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo.
 
Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Samādhigaru hoti samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo.
 
Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Samādhigaru hoti samādhādhipateyyo. Paññāgaru hoti paññādhipateyyo.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 4. 8
(Nikaṭṭhapuggalasuttaṃ)
 
38. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Nikaṭṭhakāyo anikaṭṭhacitto. Anikaṭṭhakāyo nikaṭṭhacitto. Anikaṭṭhakāyo ca anikaṭṭhacitto ca. Nikaṭṭhakāyo ca nikaṭṭhacitto ca.
Kathañca bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto? Idha bhikkhave ekacco puggalo araññe vanapatthāni1. Pantāni senāsanāni paṭisevati. So tattha kāmavitakkampi vitakketi, vyāpādavitakkampi vitakketi, vihiṃsāvitakkampi vitakketi. Evaṃ kho bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.
 
Kathañca bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto. Idha bhikkhave ekacco puggalo naheva kho araññe vanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṃsāvitakkampi vitakketi. Evaṃ kho bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto.
 
1. Araññavanapatthāni, machasaṃ.
 
[BJT Page 266] [\x 266/]
Kathañca bhikkhave puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca? Idha bhikkhave ekacco puggalo na heva kho araññe vanapatthāni1. Pantāni senāsanāni [PTS Page 138] [\q 138/] paṭisevati. So tattha kāmavitakkampi vitakketi, byāpādavitakkampi vitakketi, vihiṃsāvitakkampi vitakketi. Evaṃ kho bhikkhave puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.
 
Kathañca bhikkhave puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca? Idha bhikkhave ekacco puggalo araññe vanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṃsāvitakkampi vitakketi. Evaṃ kho bhikkhave puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 3. 4. 9.
(Dhammakathikasuttaṃ)
 
39. Cattārome bhikkhave dhammakathikā. Katame cattāro?
Idha bhikkhave ekacco dhammakathiko appaṃ ca bhāsati asahitañca parisā ca2. Na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
 
Idha pana bhikkhave ekacco dhammakathiko appañca bhāsati sahitañca, parisā ca kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
 
Idha pana bhikkhave ekacco dhammakathiko bahuñca bhāsati asahitañca. Parisā ca na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
 
Idha pana bhikkhave ekacco dhammakathiko bahuñca bhāsati sahitañca parisā ca2 kusalā hoti sahitāsahitassa evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
 
Ime kho bhikkhave cattāro dhammakathikāti.
 
1. Araññavanapatthāni machasaṃ.
2. Parisāvassa machasaṃ.
 
[BJT Page 268] [\x 268/]
4. 3. 4. 10.
(Vādīsuttaṃ)
 
40. Cattārome bhikkhave vādī. Katame cattāro?
 
[PTS Page 139] [\q 139/] atthi bhikkhave vādī atthato pariyādānaṃ gacchati no vyañjanato. Atthi bhikkhave vādī vyañjanato pariyādānaṃ gacchati no atthato. Atthi bhikkhave vādī atthato ca vyañjanato ca pariyādānaṃ gacchati. Atthi bhikkhave vādī nevatthato no byañjanato pariyādānaṃ gacchati.
 
Ime kho bhikkhave cattāro vādī, aṭṭhānametaṃ bhikkhave anavakāso, yaṃ catūhi paṭisambhidāhi samannāgato bhikkhu atthato ca vyañjanato ca pariyādānaṃ gaccheyyāti.
 
Puggalavaggo catuttho. *
5. Ābhāvaggo
4. 3. 5. 1.
(Ābhāsuttaṃ)
(Sāvatthinidānaṃ)
 
41. Catasso imā bhikkhave ābhā. Katamā catasso?
Candābhā, suriyābhā, aggābhā, paññābhā.
 
Imā kho bhikkhave catasso ābhā. Etadaggaṃ bhikkhave imāsaṃ catassannaṃ ābhānaṃ yadidaṃ paññābhāti.
 
4. 3. 5. 2.
(Pabhāsuttaṃ)
 
42. Catasso imā bhikkhave pabhā. Katamā catasso?
 
Candappabhā, suriyappabhā aggippabhā, paññāppabhā.
 
Imā kho bhikkhave catasso pabhā. Etadaggaṃ bhikkhave imāsaṃ catassannaṃ pabhānaṃ yadidaṃ paññāppabhāti.
 
Tassuddānaṃ: saññojanaṃ paṭibhāno ugghaṭitaññū uṭṭhānaṃ
Sāvajjo dve ca sīlāni nikaṭṭha dhammavādī cāti machasaṃ.
 
[BJT Page 270] [\x 270/]
4. 3. 5. 3.
(Ālokasuttaṃ)
 
43. Cattārome bhikkhave ālokā. Katame cattāro:
Candāloko, suriyāloko, aggāloko, paññāloko.
 
Ime kho bhikkhave cattāro ālokā. Etadaggaṃ bhikkhave imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññālokoti.
 
4. 3. 5. 4.
(Obhāsasuttaṃ)
 
44. Cattārome bhikkhave obhāsā. Katame cattāro?
 
Candobhāso, suriyobhāso, aggobhāso, paññobhāso.
[PTS Page 140] [\q 140/] ime kho bhikkhave cattāro obhāsā. Etadaggaṃ bhikkhave imesaṃ catunnaṃ obhāsānaṃ yadidaṃ paññobhāsoti.
 
4. 3. 5. 5.
(Pajjotasuttaṃ)
 
45. Cattārome bhikkhave pajjotā. Katame cattāro?
Candapajjoto, suriyapajjoto, aggipajjoto, paññāpajjoto.
 
Ime kho bhikkhave cattāro pajjotā. Etadaggaṃ bhikkhave imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāpajjototi.
 
4. 3. 5. 6.
(Kālasuttaṃ)
 
46. Cattārome bhikkhave kālā. Katame cattāro?
Kālena dhammasavaṇaṃ, kālena dhammasākacchā, kālena samatho, kālena vipassanā. Ime kho bhikkhave cattāro kālāti.
 
[BJT Page 272. [\x 272/] ]
4. 3. 5. 7.
(Dutiyakālasuttaṃ)
 
47. Cattārome bhikkhave kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro?
 
Kālena dhammasavaṇaṃ, kālena dhammasākacchā, kālena samatho, 1. Kālena vipassanā.
Ime kho bhikkhave cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.
 
Seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathā ninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti. Pabbatakandarapadarasākhā paripūrā kussubbhe2. Paripūrenti. Kussubbhā2. Paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā samuddaṃ3. Sāgaraṃ paripūrenti. Evameva kho bhikkhave ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentīti.
 
4. 3. 5. 8.
(Vacīduccaritasuttaṃ)
 
48. [PTS Page 141] [\q 141/] cattārimāni bhikkhave vacīduccaritāni. Katamāni cattāri?
Musāvādo, pisunāvācā, pharusāvācā, samphappalāpo.
Imāni kho bhikkhave cattāri vacīduccaritāni.
 
4. 3. 5. 9.
(Vacīsucaritasuttaṃ)
 
49. Cattārimāni bhikkhave vacīsucaritāni. Katamāni cattāri?
Saccavācā, apisunavācā4. Saṇhavācā4. Mantābhāsā.
Imāni kho bhikkhave cattāri vacīsucaritānīti.
 
4. 3. 5. 10.
(Sārasuttaṃ)
 
50. Cattārome bhikkhave sārā. Katame cattāro?
Sīlasāro, samādhisāro, paññāsāro, vimuttisāro.
Ime kho bhikkhave cattāro sārāti.
Ābhāvaggo pañcamo. *
Tatiyo paṇṇāsako.
 
1. Sammasanā machasaṃ. 2. Kusobbhe machasaṃ. 3. Samudda sāgaraṃ syākaṃ. 4. Apisunāvācā, saṇhāvācā.
*Tassuddānaṃ: ābhā pabhā ca ālokaṃ obhāsā ceva pajjotā
Dve kālā caritā dve ca honti sārena te dasāti machasaṃ.
 
[BJT Page 274. [\x 274/] ]
4. Catuttho paṇṇāsako.
1. Indriyavaggo.
 
4. 4. 1. 1.
(Indriyasuttaṃ)
(Sāvatthinidānaṃ)
 
1. Cattārimāni bhikkhave indriyāni. Katamāni cattāri?
Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ.
Imāni kho bhikkhave cattāri indriyānīti.
 
4. 4. 1. 2.
(Balasuttaṃ)
 
2. [PTS Page 142] [\q 142/] cattārimāni bhikkhave balāni. Katamāni cattāri?
 
Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ.
Imāni kho bhikkhave cattāri balānīti.
 
4. 4. 1. 3.
(Dutiyabalasuttaṃ)
 
3. Cattārimāni bhikkhave balāni. Katamāni cattāri?
Paññābalaṃ, viriyabalaṃ, anavajjabalaṃ, saṃgāhabalaṃ.
Imāni kho bhikkhave cattāri balānīti.
 
4. 4. 1. 4.
(Tatiyabalasuttaṃ)
 
4. Cattārimāni bhikkhave balāni. Katamāni cattāri?
Satibalaṃ, samādhibalaṃ, anavajjabalaṃ, saṃgāhabalaṃ.
Imāni kho bhikkhave cattāri balānīti.
 
[BJT Page 276] [\x 276/]
 
4. 4. 1. 5.
(Catuttha balasuttaṃ)
 
5. Cattārimāni bhikkhave balāni. Katamāni cattāri?
Paṭisaṅkhānabalaṃ, bhāvanābalaṃ, anavajjabalaṃ, saṅgāhabalaṃ.
Imāni kho bhikkhave cattāri balānīti.
 
4. 4. 1. 6.
(Asaṅkheyya suttaṃ)
 
6. Cattārimāni bhikkhave kappassa asaṅkheyyāni. Katamāni cattāri?
Yadā bhikkhave kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakānī vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.
 
Yadā bhikkhave kappo saṃvaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasata sahassānīti vā.
 
Yadā bhikkhave kappo vivaṭṭati. Taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.
 
Yadā bhikkhave kappo vivaṭṭo tiṭṭhati. Taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.
 
Imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti.
 
4. 4. 1. 7
(Rogasuttaṃ)
 
7. Dveme bhikkhave rogā. Katame dve?
[PTS Page 143] [\q 143/] kāyiko ca rogo. Cetasiko ca rogo.
 
Dissanti bhikkhave sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā. Dvepi vassāni ārogyaṃ paṭijānamānā. Tīṇipi vassāni ārogyaṃ paṭijānamānā. Cattāripi vassāni ārogyaṃ paṭijānamānā. Pañcapi vassāni ārogyaṃ paṭijānamānā. Dasapi vassāni ārogyaṃ paṭijānamānā. Vīsatimpi vassāni ārogyaṃ paṭijānamānā. Tiṃsampi vassāni ārogyaṃ paṭijānamānā. Cattārīsampi vassāni ārogyaṃ paṭijānamānā. Paññāsampi vassāni ārogyaṃ paṭijānamānā. Vassasatampi. Ārogyaṃ paṭijānamānā.
 
[BJT Page 278] [\x 278/]
Te bhikkhave sattā dullabhā1. Lokasmiṃ ye cetasikena rogena muhuttampi ārogyaṃ paṭijānanti, aññatra khīṇāsavehi.
 
Cattārome bhikkhave pabbajitassa rogā. Katame cattāro?
 
Idha bhikkhave bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena pāpikaṃ icchaṃ panidahati anavaññapaṭilābhāya2. , Lābhasakkārasilokapaṭilābhāya. So uṭṭhahati ghaṭeti vāyamati anavaññapaṭilābhāya, lābhasakkārasilokapaṭilābhāya. So saṅkhāya kulāni upasaṅkamati, saṅkhāya nisīdati, saṅkhāya dhammaṃ bhāsati, saṅkhāya uccārapassāvaṃ sandhāreti. Ime kho bhikkhave cattāro pabbajitassa rogā.
 
Tasamātiha bhikkhave evaṃ sikkhitabbaṃ: na mahicchā bhavissāma vighāta vanto asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, na pāpikaṃ icchaṃ panidahissāma anavaññapaṭilābhāya, lābhasakkārasilokapaṭilābhāya, na uṭṭhahissāma na ghaṭissāma na vāyamissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya. Na khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsa3pasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātikā bhavissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 
4. 4. 1. 8
(Parihāṇisuttaṃ)
 
8. Tatra kho āyasmā sāriputto bhikkhu āmantesi āvuso [PTS Page 144] [\q 144/] bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attanisamanupassati, niṭṭhamettha gantabbaṃ parihāyāmi kusalehi dhammehi. Parihānametaṃ vuttaṃ bhagavatā katame cattāro?
Rāgavepullataṃ4. Dosavepullataṃ, mohavepullataṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṃ na kamati.
 
1. Sudullabhā machasaṃ. 2. Anavaññappaṭilābhāya machasaṃ. 3. Sarisapa machasaṃ. 4. Rāgavepullattaṃ machasaṃ.
 
[BJT Page 280] [\x 280/]
Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ parihāyāmi kusalehi dhammehi, parihānametaṃ vuttaṃ bhagavatā.
 
Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ na parihāyāmi kusalehi dhammehi, aparihānametaṃ vuttaṃ bhagavatā katame cattāro?
Rāgatanuttaṃ, dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṃ kamati.
 
Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ aparihāyāmi kusalehi dhammehi aparihānametaṃ vuttaṃ bhagavatāti.
 
4. 4. 1. 9.
(Bhikkhunīsuttaṃ)
 
9. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho aññatarā bhikkhunī aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, yena ayyo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda, itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā, sā ayyassa ānandassa pāde sirasā vandatīti evaṃ ca vadehi: sādhu kira bhante ayyo ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyāti.
 
Evaṃ ayyeti kho so puriso tassā bhikkhuniyā paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā [PTS Page 145] [\q 145/] āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca:
Itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā, sā āyasmato ānandassa pāde sirasā vandati, evaṃ ca vadeti: sādhu kira bhante āyasmā ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyāti.
 
Adhivāsesi kho āyasmā ānando tuṇhībhāvena. Atha kho āyasmā ānando nivāsetvā pattacīvaraṃ ādāya yena bhikkhunūpassayo tenupasaṅkami addasā kho sā bhikkhunī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvā sasīsaṃ pārupitvā mañcake nipajji. Atha kho āyasmā ānando yena sā bhikkhunī tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando taṃ bhikkhuniṃ etadavoca:
 
Āhārasambhūto ayaṃ bhagini kāyo. Āhāraṃ nissāya āhāro pahātabbo. Taṇhāsambhuto ayaṃ bhagini1. Kāyo taṇhaṃ nissāya taṇhā pahātabbā mānasambhūto ayaṃ bhagini kāyo. Mānaṃ nissāya māno pahātabbo. Methuna sambhūto ayaṃ bhagini kāyo. Methune ca setughāto2. Vutto bhagavatā.
 
1. Idha bhagini machasaṃ.
2. Methuno pahātabbo methune setughāto" ti syā.
 
[BJT Page 282] [\x 282/]
"Āhārasambhūto ayaṃ bhagini kāyo, āhāraṃ nissāya āhāro pahātabbo"ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ? Idha pana bhagini bhikkhu paṭisaṅkhāyoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇaṃ ca vedanaṃ paṭihaṅkhāmi, navaṃ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. So aparena samayena āhāraṃ nissāya āhāraṃ pajahati. "Āhārasambhūto ayaṃ bhagini kāyo, āhāraṃ nissāya āhāro pahātabbo" ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
"Taṇhāsambhuto ayaṃ bhagini kāyo, taṇhaṃ nissāya taṇhā pahātabbā" ti iti kho panetaṃ1. Vuttaṃ. Kiñcetaṃ [PTS Page 146] [\q 146/] paṭicca vuttaṃ? Idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṃ hoti: kudassunāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti. So aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati, "taṇhāsambhuto ayaṃ bhagini kāyo, taṇhaṃ nissāya taṇhā pahātabbā" ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
"Mānasambhūto ayaṃ bhagini kāyo, mānaṃ nissāya māno pahātabbo" ti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṃ hoti: so hi nāma āyasmā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, kimaṅgapanāhanti. So aparena samayena mānaṃ nissāya mānaṃ pajahati. "Mānasambhūto ayaṃ bhagini kāyo, mānaṃ nissāya māno pahātabbo" ti, iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
"Methunasambhūto ayaṃ bhagini kāyo, methune ca setughāto vutto bhagavatā" ti.
 
Atha kho sā bhikkhunī mañcā uṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṃ ānandaṃ etadavoca: accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ yāhaṃ evamakāsiṃ. Tassā me bhante ayyo ānando accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.
 
Taggha taṃ bhagini accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi. Yato ca kho tvaṃ bhagini accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhi hesā bhagini ariyassa vinaye yā accayaṃ accayato disvā yathādhammaṃ paṭikaroti. Āyatiṃ saṃvaraṃ āpajjatīti.
 
1. Iti yantaṃ sīmu.
 
[BJT Page 284] [\x 284/]
4. 4. 1. 10.
(Sugatavinayasuttaṃ)
 
10. [PTS Page 147] [\q 147/] sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Katamo ca bhikkhave sugato? Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Ayaṃ bhikkhave sugato.
 
Katamo ca bhikkhave sugatavinayo? So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ bhikkhave sugatavinayo.
 
Evaṃ sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
 
Cattārome bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame cattāro?
 
Idha bhikkhave bhikkhu duggahītaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi padabyañjanehi. Dunnikkhittassa bhikkhave padabyañjanassa attho'pi dunnayo hoti. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
 
Puna ca paraṃ bhikkhave bhikkhu dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ. Ayaṃ bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
 
Puna ca paraṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te na sakkaccaṃ suttantaṃ paraṃ vācenti tesaṃ accayena chinnamūlako suttanto hoti, appaṭisaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
 
[BJT Page 286] [\x 286/]
Puna ca paraṃ bhikkhave therā bhikkhu bāhulikā [PTS Page 148] [\q 148/] honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti sāthalikā bāhulikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
 
Ime kho bhikkhave cattāro dhammā saddhammassa sammosāya antaradhānāya saṃvattantī ti.
 
Cattāro me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame cattāro?
 
Idha bhikkhave bhikkhu suggahītaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
 
Puna ca paraṃ bhikkhave bhikkhu subbacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṃ. Ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
 
Puna ca paraṃ bhikkhave ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te sakkaccaṃ suttantaṃ paraṃ vāventi. Tesaṃ accayena nacchinnamūlako suttanto hoti sappaṭisaraṇo. Ayaṃ bhikkhave tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
 
Puna ca paraṃ bhikkhave therā bhikkhu na bāhulikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
 
[PTS Page 149] [\q 149/] ime kho bhikkhave cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī ti.
 
Indriyavaggo paṭhamo.
 
Tassuddānaṃ: indriyānī saddhā paññā satisaṃkhāna pañcamaṃ
Kappo rogo parihānī bhikkhunī sugatena cāti.
 
[BJT Page 288] [\x 288/]
2. Paṭipadāvaggo
4. 4. 2. 1.
(Paṭipadāsuttaṃ)
(Sāvatthinidānaṃ)
 
11. Catasso imā bhikkhave paṭipadā, katamā catasso?
 
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadāti.
 
4. 4. 2. 2.
(Dutiyapaṭipadāsuttaṃ)
 
12. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā,
 
Katamā ca bhikkhave dukkhāpaṭipadā dandhābhiññā? Idha bhikkhave ekacco pakatiyāpi tibbarāgajātiko hoti. Abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti. Abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti. Abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so ca imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhāpaṭipadā dandhābhiññā.
 
Katamā ca bhikkhave dukkhāpaṭipadā khippābhiññā? Idha bhikkhave ekacco pakatiyāpi tibbarāgajātiko hoti. Abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti. Abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti. Abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni adhimattāni [PTS Page 150] [\q 150/] pātubhavanti: saddhindirayaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So ca imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.
 
[BJT Page 290] [\x 290/]
Katamā ca bhikkhave sukhāpaṭipadā dandhābhiññā? Idha bhikkhave ekacco pakatiyāpi na tibbarāgajātiko hoti. Nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti. Nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbamohajātiko hoti. Nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave sukhāpaṭipadā dandhābhiññā.
 
Katamā ca bhikkhave sukhāpaṭipadā khippābhiññā? Idha bhikkhave ekacco puggalo pakatiyāpi na tibbarāgajātiko hoti. Nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti. Nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, pakatiyāpi na tibbamohajātiko hoti. Nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhāpaṭipadā khippābhiññā.
 
Imā kho bhikkhave catasso paṭipadāti.
 
4. 4. 2. 3.
(Tatiyapaṭipadāsuttaṃ)
 
13. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā.
 
Katamā ca bhikkhave dukkhāpaṭipadā dandhābhiññā? Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ [PTS Page 151] [\q 151/] viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhāpaṭipadā dandhābhiññā.
 
[BJT Page 292] [\x 292/]
Katamā ca bhikkhave dukkhāpaṭipadā khippābhiññā? Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhāpaṭipadā khippābhiññā.
 
Katamā ca bhikkhave sukhāpaṭipadā dandhābhiññā? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyā pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave sukhāpaṭipadā dandhābhiññā.
 
Katamā ca bhikkhave sukhāpaṭipadā khippābhiññā? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ [PTS Page 152] [\q 152/] upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave sukhāpaṭipadā khippābhiññā.
 
Imā kho bhikkhave catasso paṭipadāti.
 
[BJT Page 294] [\x 294/]
 
4. 4. 2. 4.
(Catutthapaṭipadāsuttaṃ)
 
14. Catasso imā bhikkhave paṭipadā. Katamā catasso?
 
Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.
 
Katamā ca bhikkhave akkhamā paṭipadā? Idha bhikkhave ekacco puggalo akkosantaṃ paccakkosati. Rosantaṃ paṭirosati. Bhaṇḍantaṃ paṭibhaṇḍati. Ayaṃ vuccati bhikkhave akkhamā paṭipadā.
 
Katamā ca bhikkhave khamā paṭipadā? Idha bhikkhave ekacco puggalo akkosantaṃ na paccakkosati. Rosantaṃ na paṭirosati. Bhaṇḍantaṃ na paṭibhaṇḍati. Ayaṃ vuccati bhikkhave khamā paṭipadā.
 
Katamā ca bhikkhave damā paṭipadā? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā pāpakā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya [PTS Page 153] [\q 153/] paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati bhikkhave damā paṭipadā.
 
Katamā ca bhikkhave samā paṭipadā? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti vyantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati bhikkhave samā paṭipadā.
 
Imā kho bhikkhave catasso paṭipadāti.
 
[BJT Page 296] [\x 296/]
4. 4. 2. 5.
(Pañcamapaṭipadāsuttaṃ)
 
15. Catasso imā bhikkhave paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.
 
Katamā ca bhikkhave akkhamā paṭipadā? Idha bhikkhave ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ. Duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātiko hoti. Ayaṃ vuccati bhikkhave akkhamā paṭipadā.
 
Katamā ca bhikkhave khamā paṭipadā? Idha bhikkhave ekacco khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātiko hoti. Ayaṃ vuccati bhikkhave khamā paṭipadā.
 
Katamā ca bhikkhave damā paṭipadā? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati bhikkhave damā paṭipadā.
 
Katamā ca bhikkhave samā paṭipadā? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati bhikkhave samā paṭipadā.
 
Imā kho bhikkhave catasso paṭipadāti.
 
4. 4. 2. 6.
(Chaṭṭhapaṭipadāsuttaṃ)
 
16. [PTS Page 154] [\q 154/] catasso imā bhikkhave paṭipadā. Katamā catasso?
 
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā.
 
[BJT Page 298] [\x 298/]
Tatra bhikkhave yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati. Yampāyaṃ paṭipadā dukkhā, imināpayaṃ hīnā akkhāyati. Yampāyaṃ paṭipadā dandhā, imināpayaṃ hīnā akkhāyati. Ayaṃ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati.
 
Tatra bhikkhave yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ bhikkhave paṭipadā dukkhattā hīnā akkhāyati.
 
Tatra bhikkhave yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ bhikkhave paṭipadā dandhattā hīnā akkhāyati.
 
Tatra bhikkhave yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati. Yampāyaṃ paṭipadā sukhā, imināpayaṃ paṇītā akkhāyati. Yampāyaṃ paṭipadā khippā, imināpayaṃ paṇītā akkhāyati. Ayaṃ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati.
 
Imā kho bhikkhave catasso paṭipadāti.
 
4. 4. 2. 7.
(Moggallānapaṭipadāsuttaṃ)
 
17. Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca:
 
Catasso imā āvuso moggallāna paṭipadā. Katamā catasso?
 
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.
 
Imāsaṃ āvuso catassannaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma āsavehi cittaṃ vimuttanti?
 
[PTS Page 155] [\q 155/] catasso imā āvuso sāriputta paṭipadā. Katamā catasso?
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.
 
Imāsaṃ āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti.
 
[BJT Page 300] [\x 300/]
4. 4. 2. 8.
(Sāriputtapaṭipadāsuttaṃ)
 
18. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kataṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca:
 
Catasso imā āvuso sāriputta paṭipadā katamā catasso:
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā, imā kho āvuso sāriputta catasso paṭipadā.
 
Imāsaṃ kho āvuso catassannaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti?
Catasso imā āvuso moggallāna paṭipadā. Katamā catasso:
 
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.
 
Imāsaṃ kho āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā sukhā khippābhiññā. Imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti.
 
4. 4. 2. 9.
(Kilesaparinibbānasuttaṃ)
 
19. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
 
[BJT Page 302] [\x 302/]
Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu asubhānupassī kāye viharati. Āhāre paṭikkūlasaññī. Sabbaloke anabhiratasaññī. 1. Sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa [PTS Page 156] [\q 156/] ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Evaṃ kho bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.
 
Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu asubhānupassī kāye viharati. Āhāre paṭikkūlasaññī. Sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Evaṃ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.
 
Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Evaṃ kho bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.
 
Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti. Evaṃ kho bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti:
 
1. Anabhiratisaññi machasaṃ.
 
[BJT Page 304] [\x 304/]
4. 4. 2. 10.
(Arahattappattisuttaṃ)
 
20. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi; āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:
 
[PTS Page 157] [\q 157/] yo hi ko ci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ vyākaroti. Sabbo so catūhi maggehi, etesaṃ vā aññatarena. Katamehi catūhi?
Idha āvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.
 
Puna ca paraṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.
 
Puna ca paraṃ āvuso bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti. Tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.
 
Puna ca paraṃ āvuso bhikkhuno dhammuddhaccaviggahītaṃ mānaṃ hoti. So āvuso samayo yantaṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodihoti samādhiyati. Tassa maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.
 
Yo hi ko vi āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ vyākaroti, sabbo so imehi catūhi maggehi, etesaṃ vā aññatarenāti.
 
Paṭipadāvaggo dutiyo.
 
[BJT Page 306] [\x 306/]
3. Sañcetaniyavaggo
4. 4. 3. 1
(Sañcetanāsuttaṃ)
(Sāvatthiyaṃ)
 
21. Kāye vā bhikkhave sati kāyasañcetanāhetu uppajjati [PTS Page 158] [\q 158/] ajjhattaṃ sukhadukkhaṃ. Vācāya vā bhikkhave sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Mane vā bhikkhave sati manosañcatanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Avijjāpaccayā va.
 
Sāmaṃ vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vāssa taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharonti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
 
Sāmaṃ vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vāssa taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharonti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
 
Sāmaṃ vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vāssa taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharonti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.
 
Imesu bhikkhave dhammesu avijjā anupatitā. Avijjāyatveva asesavirāganirodhā so kāyo na hoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sā vācā na hoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.So mano na hoti,yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ
 
[BJT Page 308] [\x 308/]
Khettaṃ taṃ na hoti, vatthuṃ [PTS Page 159] [\q 159/] taṃ na hoti, āyatanaṃ taṃ na hoti, adhikaraṇaṃ taṃ na hoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti.
 
Cattārome bhikkhave attabhāvapaṭilābhā. Katame cattāro?
 
Atthi bhikkhave attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā, kamati no parasañcetanā. Atthi bhikkhave attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā. Atthi bhikkhave attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Atthi bhikkhave attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā. Ime kho bhikkhave cattāro attabhāvapaṭilābhāti.
 
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:
 
Tatra bhante yvāyaṃ attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā. Attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.
 
Tatra bhante yvāyaṃ attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā. Parasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.
 
Tatra bhante yvāyaṃ attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Attasañcetanā ca parasañcetanā ca hetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.
 
Tatra bhante yvāyaṃ attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā. Katame tena devā daṭṭhabbāti? "Nevasaññānāsaññāyatanūpagā sāriputta devā tena daṭṭhabbā" ti.
 
Ko nu kho bhante hetu ko paccayo yena [PTS Page 160] [\q 160/] midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ? Ko pana bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti?
 
Idha sāriputta ekaccassa puggalassa orambhāgiyāni saññojanāni appahīṇāni honti. So diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī. Aparihīno kālaṃ kurumāno nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṃ.
 
[BJT Page 310] [\x 310/]
Idha pana sāriputta ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti. So diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī. Aparihīno kālaṃ kurumāno nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṃ.
 
Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ. Ayaṃ pana sāriputta hetu ayaṃ paccayo, yenamidhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti.
 
4. 4. 3. 2.
(Sāriputta paṭisamhidāsuttaṃ)
 
22. Tatra kho āyasmā sāriputto bhikkhū āmantesi, āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Addhamāsūpasampannena me āvuso atthapaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṃ sukusalo.
 
Addhamāsūpasampannena me āvuso dhammapaṭisambhidā sacchikatā odhiso vyañjanaso, tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṃ sukusaloti.
 
Addhamāsūpasampannena me āvuso niruttipaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṃ sukusaloti.
 
[BJT Page 312. [\x 312/] ]
Addhamāsūpasampannena me āvuso paṭibhānapaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṃ sukusaloti.
 
4. 4. 3. 3.
(Mahākoṭṭhitasuttaṃ)
 
23. [PTS Page 161] [\q 161/] atha kho āyasmā mahākoṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:
 
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti? Māhevaṃ āvuso.
 
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Yathā kathampanāvuso imassa bhāsitassa attho daṭṭhabboti?
 
[BJT Page 314] [\x 314/]
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti channaṃ. Āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.
 
Yāvatā āvuso channaṃ phassāyatanānaṃ gati tāvatā papañcassa gati. Yāvatā papañcassa gati [PTS Page 162] [\q 162/] tāvatā channaṃ phassāyatanānaṃ gati. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho, papañcanirodhā papañcavūpasamoti.
 
4. 4. 3. 4.
(Ānandasuttaṃ)
 
24. Atha kho āyasmā ānando yenāyasmā mahākoṭṭhito tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ mahākoṭṭhitaṃ etadavoca:
 
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti? Māhevaṃ āvuso.
 
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Yathākathampanāvuso imassa bhāsitassa attho daṭṭhabboti?
 
[BJT Page 316] [\x 316/]
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.
 
Yāvatā āvuso channaṃ phassāyatanānaṃ gati, tāvatā papañcassa gati. Yāvatā papañcassa gati, tāvatā channaṃ [PTS Page 163] [\q 163/] phassāyatanānaṃ gati. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho. Papañcanirodhā papañcavūpasamoti.
 
4. 4. 3. 5.
(Upavānasuttaṃ)
 
25. Atha kho āyasmā upavāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upavāno āyasmantaṃ sāriputtaṃ etadavoca:
 
Kinnu kho āvuso sāriputta vijjāyantakaro hotīti? No hidaṃ āvuso. Kimpanāvuso sāriputta caraṇenantakaro hotīti? No hidaṃ āvuso. Kinnu kho āvuso sāriputta vijjācaraṇenantakaro hotīti? No hidaṃ āvuso. Kimpanāvuso sāriputta aññatra vijjācaraṇenantakaro hotīti? No hidaṃ āvuso.
 
Kinnu kho āvuso sāriputta vijjāyantakaro hotīti. Iti puṭṭho samāno no hidaṃ āvusoti vadesi. Kimpanāvuso sāriputta caraṇenantakaro hotīti iti puṭṭho samāno no hidaṃ āvusoti vadesi. Kimpanāvuso sāriputta vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hidaṃ āvusoti vadesi. Kimpanāvuso sāriputta aññatra vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hidaṃ āvusoti vadesi. Yathākathampanāvuso antakaro hotīti?
 
[BJT Page 318] [\x 318/]
Vijjāya ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Caraṇena ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Vijjācaraṇena ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Aññatra vijjācaraṇena ce āvuso antakaro abhavissa, puthujjano antakaro abhavissa. Puthujjano hi āvuso aññatra vijjācaraṇena. Caraṇavipanno kho āvuso yathābhūtaṃ na jānāti na passati. Caraṇasampanno yathābhūtaṃ [PTS Page 164] [\q 164/] jānāti passati. Yathābhūtaṃ jānaṃ passaṃ antakaro hotīti.
 
4. 4. 3. 6.
(Āyācamānasuttaṃ)
 
26. Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya: tādiso homi yādisā sāriputtamoggallānāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānā.
 
Saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya: tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā vāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca.
 
Saddho bhikkhave upāsako evaṃ sammā āyācamāno āyāceyya: tādiso homi yādiso citto ca gahapati hatthako ca ālavakoti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca ālavako.
 
Saddhā bhikkhave upāsikā evaṃ sammā āyācamānā āyāceyya: tādisā homi yādisā khujjuttarā ca upāsikā velukaṇṭakiyā ca nandamātāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā velukaṇṭakiyā ca nandamātāti.
 
4. 4. 3. 7.
(Rāhulasuttaṃ)
 
27. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca;
 
[BJT Page 320] [\x 320/]
Yā ca rāhula ajjhattikā paṭhavidhātu yā ca bāhirā paṭhavidhātu, paṭhavidhātu revesā. Naṃ "netaṃ mama, nesohamasmi, na meso attā" ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavidhātuyā nibbindati. Paṭhavidhātuyā cittaṃ virājeti.
 
Yā ca rāhula ajjhattikā āpodhātu yā ca bāhirā [PTS Page 165] [\q 165/] āpodhātu, āpodhāturevesā. Naṃ"netaṃ mama neso hamasmi, na meso attā" ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati. Āpodhātuyā cittaṃ virājeti.
 
Yā ca rāhula ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. Naṃ "netaṃ mama, nesohamasmi, na me so attā" ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti.
 
Yā ca rāhula ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. Naṃ "netaṃ mama, nesohamasmi, na me so attā" ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati. Vāyodhātuyā cittaṃ virājeti.
 
Yato kho rāhula bhikkhu imāsu catusu dhātusu neva attānaṃ na attaniyaṃ samanupassati. Ayaṃ vuccati rāhula bhikkhu acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti.
 
4. 4. 3. 8.
(Cetovimuttisuttaṃ)
 
28. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro:
 
Idha bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati nādhimuccati.
 
[BJT Page 322] [\x 322/]
Tassa kho etaṃ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho.
 
Seyyathāpi bhikkhave puriso lasagatena1. Hatthena sākhaṃ gaṇheyya, tassa so hattho sajjeyyāpi gaṇheyyāpi khajjeyyāpi. Evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho.
Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati, so sakkāya nirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho.
 
Seyyathāpi bhikkhave puriso suddhena hatthena sākhaṃ gaṇheyya, tassa so hattho neva sajjeyya na gaṇheyya na khajjeyya. Evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ [PTS Page 166] [\q 166/] manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho.
 
Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ na pakkhandati na ppasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.
 
Seyyathāpi bhikkhave jambāli anekavassagaṇikā, tassā puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca sammādhāraṃ nānuppaveccheyya, evaṃ hi tassā bhikkhave jambāliyā na pālippabhedo2. Pāṭikaṅkho. Evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.
 
Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho.
 
1. Lepagatena machasaṃ 2. Ālippabhedo, sīmu.
 
[BJT Page 324] [\x 324/]
Seyyathāpi bhikkhave jambāli anekavassagaṇikā, tassā puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammādhāraṃ anuppaveccheyya. Evaṃ hi tassā bhikkhave jambāliyā pālippabhedo pāṭikaṅkho. Evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa [PTS Page 167] [\q 167/] avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 4. 3. 9.
(Parinibbānahetusuttaṃ)
 
29. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca:
 
Ko nu kho āvuso sāriputta hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme na parinibbāyantīti?
 
Idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṃ nappajānanti. Imā ṭhitibhāgiyā saññāti yathābhūtaṃ nappajānanti. Imā visesabhāgiyā saññāti yathābhūtaṃ nappajānanti. Imā nibbedhabhāgiyā saññāti yathābhūtaṃ nappajānanti. Ayaṃ kho āvuso ānanda hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti.
 
Ko panāvuso sāriputta hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti?
 
Idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṃ pajānanti. Imā ṭhitibhāgiyā saññāti yathābhūtaṃ pajānanti. Imā visesabhāgiyā saññāti yathābhūtaṃ pajānanti. Imā nibbedhabhāgiyā saññāti yathābhūtaṃ pajānanti. Ayaṃ kho āvuso ānanda hetu aya paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti.
 
[BJT Page 326] [\x 326/]
4. 4. 3. 10
(Mahāpadesadesanāsuttaṃ)
 
30. Ekaṃ samayaṃ bhagavā bhoganagare viharati ānandacetiye. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Cattārome bhikkhave mahāpadese desessāmi. Taṃ [PTS Page 168] [\q 168/] suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katame ca bhikkhave cattāro mahāpadesā?
 
Idha bhikkhave bhikkhu evaṃ vadeyya: "sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.
 
Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Imassa ca bhikkhuno duggahītanti iti idaṃ bhikkhave chaḍḍheyyātha.
 
Idha pana bhikkhave bhikkhu evaṃ vadeyya: "sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.
 
Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Imassa ca bhikkhuno suggahītanti. Imaṃ bhikkhave paṭhamaṃ mahāpadesaṃ dhāreyyātha.
 
Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.
 
[BJT Page 328] [\x 328/]
Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni. Sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato [PTS Page 169] [\q 169/] sammāsambuddhassa tassa ca saṅghassa duggahītanti. Iti hidaṃ1. Bhikkhave chaḍḍheyyātha.
 
Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti".
 
Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye va sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tassa ca saṅghassa suggahītanti. Idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.
 
Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.
 
Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tesañca therānaṃ duggahītanti. Iti hidaṃ bhikkhave chaḍḍheyyātha.
 
1. Itihetaṃ machasaṃ.
 
[BJT Page 330] [\x 330/]
Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse sambahulā therā bhikkhu viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṃ. Me therānaṃ sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.
 
Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tesañca therānaṃ suggahīta' nti. Idaṃ bhikkhave tatiyaṃ mahāpadesaṃ dhāreyyātha.
 
Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse eko thero bhikkhu viharati [PTS Page 170] [\q 170/] bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.
 
Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tassa ca therassa duggahīta' nti. Iti hidaṃ bhikkhave chaḍḍheyyātha.
 
Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.
 
Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: "addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa, tassa ca therassa sugahīta" nti. Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyātha.
 
Ime kho bhikkhave cattāro mahāpadesāti.
Sañcetaniyavaggo tatiyo*
 
*Tassuddānaṃ: cetanā vibhantikoṭṭhito
Ānando upavāna pañcamaṃ
Āyācana rāhula jambāli
Nibbānaṃ mahāpadesenāti.
 
[BJT Page 332] [\x 332/]
4. Brāhmaṇavaggo.
4. 4. 4. 1.
(Yodhājīvasuttaṃ)
(Sāvatthinidānaṃ)
 
31. Catūhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati. Katamehi catūhi?
 
Idha bhikkhave yodhājīvo ṭhānakusalo ca hoti, dūre pākī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho bhikkhave catūhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati.
[PTS Page 171] [\q 171/] evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi: idha bhikkhave bhikkhu ṭhānakusalo ca hoti, dūre pātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.
 
Katañca bhikkhave bhikkhu ṭhānakusalo hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu ṭhānakusalo hoti.
 
Kathañca bhikkhave bhikkhu dūre pātī hoti? Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ netaṃ mama, nesohamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya passati yā kā ci vedanā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre vā santike vā sabbaṃ vedanaṃ "netaṃ mama, nesohamasmi, na meso attā" ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbaṃ saññaṃ "netaṃ mama, nesohamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre vā santike vā sabbe saṅkhārā "netaṃ mama, nesohamasmi, na meso attā" ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ netaṃ mama, nesohamasmi, na meso attāti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho bhikkhave bhikkhu dūre pātī hoti.
 
Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti? Idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti.
 
[BJT Page 334] [\x 334/]
Kathañca bhikkhave bhikkhu mahato ca kāyassa padāletā hoti? Idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti. Evaṃ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.
 
4. 4. 4. 2
(Pāṭibhogasuttaṃ)
 
32. [PTS Page 172] [\q 172/] catunnaṃ bhikkhave dhammānaṃ natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ katamesaṃ catunnaṃ?
 
Jarādhammaṃ mā jīriti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṃ.
 
Vyādhidhammaṃ mā vyādhīyīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṃ.
 
Maraṇadhammaṃ mā mīyīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṃ.
 
Yāni kho pana tāni pāpakāni kammāni saṃkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṃ jātijarāmaraṇikāni. Tesaṃ vipāko mā nibbattīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṃ.
 
Imesaṃ kho bhikkhave catunnaṃ dhammānaṃ natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasminnī.
 
4. 4. 4. 3
(Vassakārasuttaṃ)
 
33. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca:
 
Ahaṃ hi bho gotama evaṃvādī evaṃdiṭṭhī: "yo ko ci diṭṭhaṃ bhāsati 'evaṃ me diṭṭhanti' natthi tato doso, yo ko ci sutaṃ bhāsati 'evaṃ me sutanti' natthi tato doso, yo ko ci mutaṃ bhāsati 'evaṃ me mutanti' natthi tato doso, yo ko ci viññātaṃ bhāsati 'evaṃ me viññātanti' natthi tato dosoti"
 
[BJT Page 336] [\x 336/]
Nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi. Na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi. Nāhaṃ brāhmaṇa sabbaṃ sutaṃ bhāsitabbanti vadāmi. Na panāhaṃ brāhmaṇa sabbaṃ sutaṃ na [PTS Page 173] [\q 173/] bhāsitabbanti vadāmi. Nāhaṃ brāhmaṇa sabbaṃ mutaṃ bhāsitabbanti vadāmi. Na panāhaṃ brāhmaṇa sabbaṃ mutaṃ na bhāsitabbanti vadāmi. Nāhaṃ brāhmaṇa sabbaṃ viññātaṃ bhāsitabbanti vadāmi. Na panāhaṃ brāhmaṇa sabbaṃ viññātaṃ na bhāsitabbanti vadāmi.
 
Yaṃ hi brāhmaṇa diṭṭhaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ diṭṭhaṃ na bhāsitabbanti vadāmi. Yaṃ ca khvāssa brāhmaṇa diṭṭhaṃ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ diṭṭhaṃ bhāsitabbanti vadāmi.
 
Yaṃ hi brāhmaṇa sutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ sutaṃ na bhāsitabbanti vadāmi. Yaṃ ca khvāssa brāhmaṇa sutaṃ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ sutaṃ bhāsitabbanti vadāmi.
 
Yaṃ hi brāhmaṇa mutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ mutaṃ na bhāsitabbanti vadāmi. Yaṃ ca khvāssa brāhmaṇa mutaṃ bhāsato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpaṃ mutaṃ bhāsitabbanti vadāmi.
 
Yaṃ hi brāhmaṇa viññātaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ viññātaṃ na bhāsitabbanti vadāmi. Yaṃ ca khvāssa brāhmaṇa viññātaṃ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ viññātaṃ bhāsitabbanti vadāmī ti.
 
Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā uṭṭhāyāsanā pakkāmīti.
 
4. 4. 4. 4.
(Jāṇussonīsuttaṃ)
(Sāvatthinidānaṃ)
 
34. Atha kho jāṇussonī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodī. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussonī brāhmaṇo bhagavantaṃ etadavoca:
 
Ahaṃ hi bho gotama evaṃvādī evaṃdiṭṭhī: "natthi yo so maraṇadhammo samāno na bhāyati. Na santāsaṃ āpajjati maraṇassā" ti.
 
Atthi brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati. Maraṇassa. Atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.
 
[BJT Page 338] [\x 338/]
Katamo ca brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa?
 
Idha brāhmaṇa ekacco kāmesu avītarāgo hoti [PTS Page 174] [\q 174/] avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: piyā vata maṃ kāmā jahissanti, piye vāhaṃ kāme jahissāmīti. So socati kilamati paridevati urattāḷiṃ kandati. Sammohaṃ āpajjati. Ayaṃ kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.
 
Puna ca paraṃ brāhmaṇa idhekacco kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: piyo vata maṃ kāyo jahissati. Piyaṃ cāhaṃ kāyaṃ jahissāmīti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.
 
Puna ca paraṃ brāhmaṇa idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo. Katapāpo kataluddo katakibbiso. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: akataṃ vata me kalyāṇaṃ, akataṃ kusalā, akataṃ bhīruttāṇaṃ. Kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisaṃ. Yāvatā bho akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati, taṃ gatiṃ pecca gacchāmīti. So socati kilamatī paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.
 
Puna ca paraṃ brāhmaṇa idhekacco kaṅkhī hoti vecikicchi aniṭṭhaṃgato saddhamme. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: kaṅkhī vatamhi vecikicchi aniṭṭhaṃgato saddhammo'ti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.
 
Ime kho brāhmaṇa. Cattāro maraṇadhammā samānā bhāyati, santāsaṃ āpajjanti maraṇassa.
 
[BJT Page 340] [\x 340/]
[PTS Page 175] [\q 175/] katamo ca brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa? Idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Tamenaññataro gāḷho rogataṅkho phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti: piyā vata maṃ kāmā jahissanti, piye vāhaṃ kāme jahissāmīti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Ayaṃ kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
 
Puna ca paraṃ brāhmaṇa idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti: piyo vata maṃ kāyo jahissati, piyaṃ cāhaṃ kāyaṃ jahissāmīti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.
 
Puna ca paraṃ brāhmaṇa idhekacco akatapāpo hoti akataluddo, akatakibbiso. Katakalyāṇo hoti katakusalo katabhīruttāṇo. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: akataṃ vata me pāpaṃ, akataṃ luddaṃ, akataṃ kibbisaṃ, kataṃ kalyāṇaṃ, kataṃ kusalaṃ, kataṃ bhīruttāṇaṃ. Yāvatā bho akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ kata kusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmī ti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
 
Puna ca paraṃ brāhmaṇa idhekacco akaṅkhī hoti avecikicchī niṭṭhaṃ gato saddhamme. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: akaṅkhī vatamhi avecikicchī niṭṭhaṃgato saddhammeti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. [PTS Page 176] [\q 176/] ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.
 
[BJT Page 342] [\x 342/]
Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti, na santāsaṃ āpajjati maraṇassāti.
 
Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
4. 4. 4. 5
(Catukoṭikasuññatā suttaṃ)
 
35. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe, pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sappinikā tīre paribbājakārāme paṭivasanti. Seyyathīdaṃ: annahāro varadharo sakuladāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena sappinikātīre paribbājakārāmo tenupasaṅkami.
 
Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī ti.
 
Atha kho bhagavā yena te paribbājakā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca: kāya nuttha paribbājakā etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatāti.
 
Idha bho gotama amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī ti.
 
Cattārimāni paribbājakā brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
 
Idha paribbājakā brāhmaṇo evamāha: sabbe pāṇā avajjhāti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇoti maññati. Na brāhmaṇoti maññati na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ, tadabhiññāya pāṇānaṃ yeva anuddayāya anukampāya paṭipanno hoti.
 
Puna ca paraṃ paribbājakā brāhmaṇo evamāha: [PTS Page 177] [\q 177/] sabbe kāmā aniccā dukkhā vipariṇāmadhammāti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇo'ti maññati, na brāhmaṇo'ti maññati. Na seyyohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ, tadabhiññāya kāmānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
[BJT Page 344] [\x 344/]
Puna ca paraṃ paribbājakā brāhmaṇo evamāha: sabbe bhavā aniccā dukkhā vipariṇāmadhammāti. Iti vadaṃ brāhmaṇo, saccaṃ āha, no musā. So tena na samaṇo'ti maññati. Na brāhmaṇo'ti maññati. Na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ, tadabhiññāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
 
Puna ca paraṃ paribbājakā brāhmaṇo evamāha: nāhaṃ kvacana, kassaci kiñcanatasmiṃ, na ca mama kvacana, katthaci kiñcanatātthīti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇo'ti maññati. Na brāhmaṇoti maññati. Na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ, tadabhiññāya ākiñcaññaṃ yeva paṭipadaṃ paṭipanno hoti.
 
Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
4. 4. 4. 6.
(Bahussutasuttaṃ)
(Sāvatthinidānaṃ)
 
36. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
 
Kena nu kho bhante loko nīyati, kena loko parikissati, kassa ca uppannassa vasaṃ gacchatīti?
 
Sādhu sādhu bhikkhu, bhaddako te bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evaṃ hi tvaṃ bhikkhu paripucchasi: kena nu kho bhante loko nīyati, kena loko parikissati, kassa ca uppannassa vasaṃ gacchatīti. Evaṃ bhante.
 
Cittena kho bhikkhu loko nīyati, cittena parikissati, cittassa uppannassa vasaṃ gacchati.
 
[PTS Page 178] [\q 178/] sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: bahussuto dhammadharo, bahussuto dhammadharoti vuccati. Kittāvatā nu kho bhante bahussuto dhammadharo hotīti?
 
Sādhu sādhu bhikkhu, bhaddako te bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evaṃ hi tvaṃ bhikkhu pucchasi: bahussuto dhammadharo, bahussuto dhammadharoti bhante vuccati, kittāvatā nu kho bhante bahussuto dhammadharo hotīti. Evaṃ bhante.
 
[BJT Page 346] [\x 346/]
Bahu kho bhikkhu mayā dhammā desitā: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Catuppadāya cepi bhikkhu gāthāya atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, bahussuto dhammadharoti alaṃ vacanāyāti.
 
Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: sutavā nibbedhikapañño, sutavā nibbedhikapaññoti bhante vuccati. Kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti?
 
Sādhu sādhu bhikkhu, bhaddako kho te bhikkhu ummaggo, bhaddakaṃ paṭibhāṇaṃ, kalyāṇī paripucchā. Evaṃ hi tvaṃ bhikkhu pucchasi: sutavā nibbedhikapañño, sutavā nibbedhikapañño, ti bhante vuccati. Kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti? Evaṃ bhante.
 
Idha bhikkhu bhikkhuno idaṃ dukkhanti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Ayaṃ dukkhasamudayo'ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Ayaṃ dukkhanirodho'ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Ayaṃ dukkhanirodhagāminī paṭipadā' ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Evaṃ kho bhikkhu sutavā nibbedhikapañño hotīti.
 
Sādhu bhante'ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: paṇḍito mahāpañño, paṇḍito mahāpañño'ti bhante vuccati. Kittāvatā nu kho bhante paṇḍito hotīti?
 
Sādhu [PTS Page 179] [\q 179/] sādhu bhikkhu bhaddako kho te bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evaṃ hi tvaṃ bhikkhu pucchasi: paṇḍito mahāpañño, paṇḍito mahāpañño'ti bhante vuccati, kittāvatā nu kho bhante vuccati, kittāvatā nu kho bhante paṇḍito mahāpañño hotīti? Evaṃ bhante.
 
Idha bhikkhu paṇḍito mahāpañño nevattavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti. Attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitameva cintayamāno cinteti. Evaṃ kho bhikkhu paṇḍito mahāpañño hotīti.
 
4. 4. 4. 7.
(Dutiyavassakārasuttaṃ)
 
37. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca:
 
[BJT Page 348] [\x 348/]
Jāneyya nu kho bho gotama asappuriso asappurisaṃ "asappuriso ayaṃ bhavanti"?
 
Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya "asappuriso ayaṃ bhavanti"
 
Jāneyya pana bho gotama asappuriso sappurisaṃ "sappuriso ayaṃ bhavanti?
 
Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya "sappuriso ayaṃ bhavanti"
 
Jāneyya, pana bho gotama sappuriso sappurisaṃ "sappuriso ayaṃ bhavanti?
 
Ṭhānaṃ kho etaṃ brāhmaṇa vijjati, yaṃ sappuriso sappurisaṃ jāneyya "sappuriso ayaṃ bhavanti"
 
Jāneyya, pana bho gotama sappuriso asappurisaṃ 'asappuriso ayaṃ bhavanti'?
 
Etampi kho brāhmaṇa ṭhānaṃ vijjati, yaṃ sappuriso asappurisaṃ jāneyya 'asappuriso ayaṃ bhavanti' .
 
Acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāva [PTS Page 180] [\q 180/] subhāsitaṃ cidaṃ bhotā gotamena: "aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya 'asappuriso ayaṃ bhavanti. ' Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso, yaṃ asappuriso sappurisaṃ jāneyya 'sappuriso ayaṃ bhavanti'. Ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya 'sappuriso ayaṃ bhavanti. ' Etampi kho brāhmaṇa ṭhānaṃ vijjati, yaṃ sappuriso asappurisaṃ jāneyya' asappuriso ayaṃ bhavanti. '
 
Ekamidaṃ bho gotama samayaṃ todeyyassa brāhmaṇassa parisatiṃ parūpārambhaṃ vattenti: bālo ayaṃ rājā eleyyo yo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccākāraṃ karoti: yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. Imepi rañño eleyyassa parihārakā bālā, yamako moggallo uggo nāvindakī gandhabbo aggivesso, ye samaṇe rāmaputte abhippasannā, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccākāraṃ karonti: yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti.
 
[BJT Page 350] [\x 350/]
Tyāssudaṃ todeyyo brāhmaṇo iminā nayena neti: taṃ kiṃ maññanti bhonto paṇḍito rājā eleyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataroti.
 
Evaṃ bho, paṇḍito rājā eleyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehī alamatthadasataroti.
 
Yasmā ca kho bhonto samaṇo rāmaputto raññā elayyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro, tasmā rājā eleyyo samaṇe rāmaputte abhippasanno, samaṇe va pana rāmaputte evarūpaṃ paramanipaccākāraṃ karoti: yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ.
 
Taṃ kiṃ maññanti bhonto, paṇḍitā rañño eleyyassa parihārakā, yamako moggallo [PTS Page 181] [\q 181/] uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti.
 
Evaṃ bho. Paṇḍitā rañño eleyyassa parihārakā, yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti.
 
Yasmā kho bho, samaṇo rāmaputto rañño eleyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro. Tasmā rañño eleyyassa parihārakā samaṇe rāmaputte abhippasannā samaṇe ca pana rāmaputte evarūpaṃ paramanipaccākāraṃ karonti: yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti.
 
Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitamidaṃ bhotā gotamena: "aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso, yaṃ asappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanni, ṭhānaṃ kho panetaṃ brāhmaṇa vijjati, yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti. Etampi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. "
 
Handa cadāni mayaṃ bho gotama gacchāma, bahukicchā mayaṃ bahukaraṇīyāti.
 
Yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti.
 
Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.
 
[BJT Page 352] [\x 352/]
4. 4. 4. 8.
(Upakasuttaṃ)
 
38. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca:
 
Ahaṃ hi bhante evaṃvādī evaṃdiṭṭhī: yo ko ci parūpārambhaṃ vatteti. Parūpārambhaṃ vattento sabbo so1. Na upapādeti2. , [PTS Page 182] [\q 182/] anupapādento gārayho hoti upavajjoti.
 
Parūpārambhaṃ ce upaka vatteti, parūpārambhaṃ vattento na upapādeti, anupapādento gārayho hoti upavajjo. Tvaṃ kho upaka parūpārambhaṃ vattesi. Parūpārambhaṃ vattento na upapādesi. Anupapādento gārayho hosi upavajjoti.
 
Seyyathāpi bhante ummujjamānakaṃ yeva mahatā pāsena bandheyya, evameva kho ahaṃ bhante ummujjamānako yeva bhagavatā mahatā vādapāsena baddho'ti.
 
Idaṃ akusalanti kho upaka mayā paññattaṃ. Tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṃ akusalanti.
 
Taṃ kho panidaṃ akusalaṃ pahātabbanti kho upaka mayā paññattaṃ tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṃ akusalaṃ pahātabbanti.
 
Idaṃ kusalanti kho upaka mayā paññattaṃ. Tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṃ kusalanti.
 
Taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho upaka mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṃ kusalaṃ bhāvetabbanti.
 
Atha kho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami. Upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo. Taṃ sabbaṃ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi.
 
Evaṃ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca: yāvadhaṃsi cāyaṃ loṇakārakadārako, yāvamukharo yāvapagabbho, yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ maññissati apehi tvaṃ upaka, vinassa, mā tvaṃ addasanti.
 
1. Sabbaso, 2. Uppādeti, 3. Vatāyaṃ machasaṃ.
 
[BJT Page: 354 [\x 354/] ]
4. 4. 4. 9
(Sacchikaraṇīyasuttaṃ)
(Sāvatthinidānaṃ)
 
39. Cattārome bhikkhave sacchikaraṇīyā dhammā katame cattāro?
 
Atthi [PTS Page 183] [\q 183/] bhikkhave dhammā kāyena sacchikaraṇīyā. Atthi bhikkhave dhammā satiyā sacchikaraṇīyā. Atthi bhikkhave dhammā cakkhunā sacchikaraṇīyā. Atthi bhikkhave dhammā paññāya sacchikaraṇīyā.
 
Katame ca bhikkhave dhammā kāyena sacchikaraṇīyā. Aṭṭha vimokkhā bhikkhave kāyena sacchikaraṇīyā.
 
Katame ca bhikkhave dhammā satiyā sacchikaraṇīyā? Pubbenivāso bhikkhave satiyā sacchikaraṇīyo.
 
Katame ca bhikkhave dhammā cakkhunā sacchikaraṇīyā? Sattānaṃ cutūpapāto bhikkhave cakkhunā sacchikaraṇīyo.
 
Katame ca bhikkhave dhammā paññāya sacchikaraṇīyā? Āsavānaṃ khayo bhikkhave paññāya sacchikaraṇīyo.
 
Ime kho bhikkhave cattāro sacchikaraṇīyā dhammāti.
 
4. 4. 4. 10
(Bhikkhusaṅghathomana suttaṃ)
 
40. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi:
 
Apalāpāyaṃ bhikkhave parisā. Nippalāpāyaṃ bhikkhave parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho. Tathārūpāyaṃ bhikkhave parisā yathārūpā parisā dullabhā dassanāyapi lokasmiṃ. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho. Tathārūpāyaṃ bhikkhave parisā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho.
 
[BJT Page 356] [\x 356/]
Tathārūpāyaṃ bhikkhave parisā yathārūpāyaṃ parisā appampi dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutaraṃ. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanānipi dassanāya gantuṃ apipuṭaṃsenāpi. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho.
 
[PTS Page 184] [\q 184/] santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe devappattā viharanti. Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe brahmappattā viharanti. Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe āneñjappattā viharanti. Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe ariyappattā viharanti.
 
Kataṃ ca bhikkhave bhikkhu devappatto hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho bhikkhave bhikkhu devappatto hoti.
 
Kathaṃ ca bhikkhave bhikkhu brahmappatto hoti? Idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ . Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthi. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ paritvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthiṃ disaṃ paritvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṃ kho bhikkhave bhikkhu brahmappatto hoti.
 
Kathaṃ ca bhikkhave bhikkhu āneñjappatto hoti? Idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Evaṃ kho bhikkhave bhikkhu āneñjappatto hoti.
 
Kathaṃ ca bhikkhave bhikkhu ariyappatto hoti? Idha bhikkhave bhikkhu idaṃ dukkhantī yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.
Brāhmaṇavaggo1. Catuttho*
 
1. Yodhājīvavaggo sīmu; syā.
* [PTS Page 185] [\q 185/] tassuddānaṃ : yodhā pāṭibhogasutaṃ abhayaṃ samaṇasaccena pañcamaṃ.
Ummagga vassakāro upako sacchikiriyā ca uposathoti machasaṃ.
 
[BJT Page 358] [\x 358/]
5. Mahāvaggo
4. 4. 5. 1.
(Sotānudhatasuttaṃ)
(Sāvatthinidānaṃ)
 
41. Sotānudhatānaṃ1. Bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro?
 
Idha bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā2. Udānaṃ itivuttakaṃ jātakaṃ ababhūtadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā1. Honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati, tassa tattha sukhino dhammapadāpilapanti3. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti. Sotānudhatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.
 
Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti. Api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acari'nti. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti.
 
Seyyathāpi bhikkhave puriso kusalo bherisaddassa. So addhānamagga paṭipanno bherisaddaṃ suṇeyya, tassa naheva kho assa kaṅkhā vā vimati vā bherisaddo nu kho na nu kho bherisaddoti. Atha kho bherisaddotveva niṭṭhaṃ gaccheyya. Evameva kho bhikkhave bhikkhu dhammaṃ [PTS Page 186] [\q 186/] pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti. Vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha naheva kho sukhino dhammapadāpilapanti. Api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo yatthāhaṃ pubabe brahmacariyaṃ acarinti. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti. Sotānudhatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho.
 
1. Sotānugatānaṃ machasaṃ 2. Gāthaṃ machasaṃ. 3. Palavanti machasaṃ.
 
[BJT Page 360] [\x 360/]
Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti. Napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acarinti. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti.
 
Seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa so addhānamaggapaṭipanno saṅkhasaddaṃ suṇeyya, tassa na heva kho assa kaṅkhā vā vimati vā saṅkhasaddo nu kho na nu kho saṅkhasaddoti. Atha kho saṅkhasaddotveva niṭṭhaṃ gaccheyya. Evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti, na pi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti, api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acarinti. Dandho bhikkhave satuppādo atha so satto khippaṃ yeva visesagāmī hoti. Sotānudhatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho.
 
Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati, tassa tattha na heva kho sukhino dhammapadāpilapanti, na pi bhikkhu iddhimā ceto vasippatto devaparisāyaṃ dhammaṃ deseti. Napi devaputto devaparisāyaṃ dhammaṃ deseti. Api ca kho opapātiko opapātikaṃ sāreti: sarasi tvaṃ mārisa yattha mayaṃ pubbe brahmacariyaṃ acarimhāti. So evamāha: sarāmi mārisa sarāmi mārisāti. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti.
 
[BJT Page 362] [\x 362/]
Seyyathāpi bhikkhave dve sahāyakā sahapaṃsukīḷikā, te kadāci karahaci aññamaññaṃ samāgaccheyyuṃ, tamenaṃ sahāyako sahāyakaṃ evaṃ vadeyya: itipi samma sarasīti. So evaṃ vadeyya: [PTS Page 187] [\q 187/] sarāmi samma idampi samma sarasīti. So evaṃ vadeyya: sarāmi sammāti. Evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha sukhino dhammapadāpilapanti. Napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Napi devaputto devaparisāyaṃ dhammaṃ deseti. Api ca kho opapātiko opapātikaṃ sāreti: sarasi tvaṃ mārisa, yattha mayaṃ pubbe brahmacariyaṃ acarimhāti. So evamāha: sarāmi mārisāti, dandho bhikkhave satuppādo. Atha so satto khippaṃyeva visesagāmī hoti sotānudhatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭaṭhiyā suppaṭividdhānaṃ ayaṃ catuttho ānisaṃso pāṭikaṅkho.
 
Sotānudhatānaṃ bhikkhave dhammānaṃ vacasā parivitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ime cattāro ānisaṃsā pāṭikaṅkhāti.
 
4. 4. 5. 2.
(Ṭhānasuttaṃ)
 
42. Cattārimāni bhikkhave ṭhānāni catūhi ṭhānehi veditabbāni. Katamāni cattāri?
 
Saṃvāsena bhikkhave sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.
 
Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.
 
Āpadāsu bhikkhave thāmo veditabbo. So ca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.
 
Sākacchāya bhikkhave paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.
 
[BJT Page 364] [\x 364/]
Saṃvāsena bhikkhave sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
 
Idha bhikkhave puggalo puggalena saddhiṃ vasamāno evaṃ jānāti: dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na santatakārī na santatavuttī sīlesu. Dussīlo ayamāyasmā. Nāyamāyasmā sīlavāti.
 
Idha pana bhikkhave puggalo puggalena saddhiṃ vasamāne evaṃ jānāti: digharattaṃ kho ayamāyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī [PTS Page 188] [\q 188/] santatakārī santatavuttī sīlesu. Sīlavā cāyamāyasmā. Nāyamāyasmā dussīloti.
 
Saṃvāsena bhikkhave sīlaṃ veditabbaṃ, tañca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā. Paññavatā no duppaññenāti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā, paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
 
Idha bhikkhave puggalo puggalena saddhiṃ saṃvohāramāno evaṃ jānāti: aññathā kho ayamāyasmā ekena eko voharati, aññathā dvīhi, aññathā tīhi, aññathā sambahulehi. Vokkamati ayamāyasmā purimavohārā pacchimavohāraṃ. Aparisuddhavohāro ayamāyasmā, nāyamāyasmā parisuddhavohāroti.
 
Idha pana bhikkhave puggalo puggalena saddhiṃ saṃvohāramāno evaṃ jānāti: yatheva kho ayamāyasmā ekena eko voharati, tathā dvīhi, tathā tīhi, tathā sambahulehi. Nāyamāyasmā vokkamati purimavohārā pacchimavohāraṃ. Parisuddhavohāro ayamāyasmā, na aparisuddhavohāroti.
 
Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā, paññavatā no duppaññenāti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
[BJT Page 366] [\x 366/]
Āpadāsu bhikkhave thāmo veditabbo, so ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
 
Idha bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno na iti paṭisañcikkhati: tathābhūto kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho, yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati: lābho ca alābho ca ayaso ca yaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti. So ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Idha pana bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno [PTS Page 189] [\q 189/] rogavyasanena vā phuṭṭho samāno iti paṭisañcikkhati: tathābhūto kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho, yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati: lābho ca alābho ca ayaso ca yaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti. So ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Āpadāsu bhikkhave thāmo veditabbo, so ca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā, paññavatā no duppaññenāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Sākacchāya bhikkhave paññā veditabbā, sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā, paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
 
Idha bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo, yathā ca abhinīhāro, yathā pañhasamudācāro, duppañño ayamāyasmā nāyamāyasmā paññavā. Taṃ kissa hetu: tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yañca ayamāyasmā dhammaṃ bhāsati, tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ, duppañño ayamāyasmā nāyamāyasmā paññavā.
 
[BJT Page 368] [\x 368/]
Seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaṃ macchaṃ ummujjamānaṃ, tassa evamassa: yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṃ, paritto ayaṃ maccho, nāyaṃ maccho mahantoti. Evameva kho bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, duppañño ayamāyasmā, nāyamāyasmā paññavā. Taṃ kissa hetu: tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yañca ayamāyasmā dhammaṃ bhāsati, tassa na paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Duppañño ayamāyasmā, nāyamāyasmā paññavāti.
 
Idha bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, paññavā ayamāyasmā, nāyamāyasmā duppañño. Taṃ kissa hetu: tathā hi ayamāyasmā gambhīraṃ ceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ, yañca ayamāyasmā dhammaṃ bhāsati, tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ. Desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ, paññavā ayamāyasmā, nāyamāyasmā duppañño.
 
Seyyathāpi bhikkhave puriso udakarahadassa tīre ṭhito passeyya mahantaṃ macchaṃ ummujjamānaṃ, tassa [PTS Page 190] [\q 190/] evamassa: yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṃ, mahanto ayaṃ maccho nāyaṃ maccho parittoti. Evameva kho bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, paññavā ayamāyasmā, nāyamāyasmā duppañño taṃ kissa hetu: tathā hi ayamāyasmā gambhīraṃ ceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ, yaṃ ca ayamāyasmā dhammaṃ bhāsati, tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Paññavā ayamāyasmā, nāyamāyasmā duppaññoti sākacchāya bhikkhave paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā, paññavatā no duppaññenāti. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
Imāni kho bhikkhave cattāri ṭhānāni, imehi catūhi ṭhānehi veditabbānīti.
 
[BJT Page 370] [\x 370/]
4. 4. 5. 3.
(Bhaddiyasuttaṃ)
 
43. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhaddiyo licchavi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaddiyo licchavi bhagavantaṃ etadavoca:
 
Sutaṃ metaṃ bhante: māyāvī samaṇo gotamo āvaṭṭanīmāyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Ye te bhante evamāhaṃsu: "māyāvī samaṇo gotamo āvaṭṭanīmāyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetī" ti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti. Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhante bhagavantanti.
 
[PTS Page 191] [\q 191/] etha tumhe bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe bhaddiya attanāva jāneyyātha, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti. Atha tumhe bhaddiya pajaheyyātha.
 
Taṃ kiṃ maññatha bhaddiya, lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Luddho panāyaṃ bhaddiya, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti? Evaṃ bhante.
 
Taṃ kiṃ maññatha bhaddiya doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Duṭṭho panāyaṃ bhaddiya, purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti? Evaṃ bhante.
 
Taṃ kiṃ maññatha bhaddiya moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Mūḷho panāyaṃ bhaddiya, purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti? Evaṃ bhante.
 
Taṃ kiṃ maññatha bhaddiya, sārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? " Ahitāya bhante". Sārambho panāyaṃ bhaddiya, purisapuggalo sārambhena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti? Evaṃ bhante.
 
1. Āvaṭaṭaniṃ māyaṃ machasaṃ.
 
[BJT Page 372] [\x 372/]
 
Taṃ kiṃ maññatha bhaddiya, ime dhammā kusalā vā akusalā vāti? "Akusalā bhante. " Sāvajjā vā anavajjā vāti? "Sāvajjā bhante" viññūgarahitā vā viññuppasatthā vāti? "Viññūgarahitā bhante" samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā kathaṃ vā ettha hotīti? "Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti. Evaṃ no ettha hotī" ti.
 
Iti kho bhaddiya, yaṃ taṃ avocumha: etha tumhe bhaddiya, mā anussavena mā paramparāya, mā itikirāya, [PTS Page 192] [\q 192/] mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe bhaddiya attanāva jāneyyātha, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattanti. Atha tumhe bhaddiya, pajaheyyāthāti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
Etha tumhe bhaddiya, mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti. Yadā tumhe bhaddiya, attanāva jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe bhaddiya, upasampajja vihareyyātha.
 
Taṃ kiṃ maññatha bhaddiya, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante". Aluddho panāyaṃ bhaddiya, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanti. Na adinnaṃ ādiyati. Na paradāraṃ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāyāti? "Evaṃ bhante. "
 
Kaṃ kiṃ maññatha bhaddiya, adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante." Aduṭṭho panāyaṃ bhaddiya, purisapuggalo dosena anabhibhūto apariyādinnacitto neva pāṇaṃ hanti. Na adinnaṃ ādiyati. Na paradāraṃ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāya saṃvattatīti? "Evambhante."
 
Taṃ kiṃ maññatha bhaddiya, amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante." Amūḷho panāyaṃ bhaddiya, purisapuggalo mohena anabhibhūto apariyādinnacitto neva pāṇa hanti. Na adinnaṃ ādiyati. Na paradāraṃ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṃ sa yoti dīgharattaṃ hitāya sukhāya saṃvattatīti? "Evambhante.".
 
Taṃ kiṃ maññatha bhaddiya, asārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante" asārambho panāyaṃ bhaddiya, purisapuggalo sārambhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanti. Na adinnaṃ ādiyati. Na paradāraṃ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāya saṃvattatīti? "Evambhante"'
 
[BJT Page 374] [\x 374/]
Taṃ kiṃ maññatha bhaddiya, ime dhammā kusalā vā akusalā vāti? "Kusalā bhante" sāvajjā vā anavajjā vāti? Anavajjā bhante. Viññūgarahitā vā viññuppasatthā vāti? "Viññuppasatthā bhante" [PTS Page 193] [\q 193/] samattā samādinnā hitāya sukhāya saṃvattanti, no vā kathaṃ vā ettha hotīti? Samattā bhante samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī" ti.
 
Iti kho bhaddiya, yantaṃ avocumha "etha tumhe bhaddiya, mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti. " Yadā tumhe bhaddiya, "attanāva jāneyyātha ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti". Atha tumhe bhaddiya, upasampajja vīhareyyāthā" ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Ye kho te bhaddiya, loke santo sappurisā, te sāvakaṃ evaṃ samādapenti: ehi tvaṃ ambho purisa, lobhaṃ vineyya vineyya viharāhi, lobhaṃ vineyya vineyya viharanto na lobhajaṃ kammaṃ karissasi, kāyena vācā manasā. Dosaṃ vineyya vineyya viharāhi, dosaṃ vineyya vineyya viharanto na dosajaṃ kammaṃ karissasi kāyena vācā manasā. Mohaṃ vineyya vineyya viharāhi, mohaṃ vineyya vineyya viharanto na mohajaṃ kammaṃ karissasi kāyena vācā manasā. Sārambhaṃ vineyya vineyya viharāhi, sārambhaṃ vineyya vineyya viharanto na sārambhajaṃ kammaṃ karissasi kāyena vācā manasāti.
 
Evaṃ vutte bhaddiyo licchavi bhagavantaṃ etadavoca: abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā bhante anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi. Dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Api nu tāhaṃ bhaddiya, evaṃ avacaṃ: "ehi me tvaṃ bhaddiya sāvako hohi ahaṃ satthā bhavissāmī" ti no hetaṃ bhante. Evaṃ vādiṃ kho maṃ bhaddiya evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: māyāvī samaṇo gotamo āvattanīmāyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti.
 
[PTS Page 194] [\q 194/] bhaddikā bhante āvaṭṭanīmāyā. Kalyāṇī bhante āvaṭṭanīmāyā. Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ. Piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampassa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe vepi bhante brāhmaṇā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampassa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe vepi bhante vessā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampassa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampassa suddānaṃ dīgharattaṃ hitāya sukhāyāti.
 
[BJT Page 376. [\x 376/] ]
 
Evametaṃ bhaddiya, evametaṃ bhaddiya, sabbecepi bhaddiya, khattiyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhaddiya brāhmaṇā, āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbecepi bhaddiya vessā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbecepi suddā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi bhaddiya loko samārako sabrahmako, sassamaṇabrāhmaṇī pajā sadevamanussā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi bhaddiya mahāsālā imāya āvaṭṭaniyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya. Imesampassa mahāsālānaṃ dīgharattaṃ hitāya sukhāya sace ceteyyuṃ. Ko pana vādo manussabhūtassāti.
 
4. 4. 5. 4.
(Sāpūgiyasuttaṃ)
 
44. Ekaṃ samayaṃ āyasmā ānando koḷiyesu viharati sāpugannāma1. Koḷiyānaṃ nigamo. Atha kho sambahulā sāpūgiyā koḷiyaputtā yena āyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sāpūgiye koḷiyaputte āyasmā ānando etadavoca:
 
Cattārimāni byagghapajjā pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā [PTS Page 195] sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Katamāni cattāri?
 
Sīlapārisuddhipadhāniyaṅgaṃ cittapārisuddhipadhāniyaṅgaṃ diṭṭhipārisuddhipadhāniyaṅgaṃ vimuttipārisuddhipadhāniyaṅgaṃ.
 
Katamañca byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ? Idha byagghapajjā bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati byagghapajjā sīlapārisuddhi. Iti evarūpiṃ sīlapārisuddhiṃ aparipūriṃ vā paripūressāmi, paripūriṃ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṃ ca. Idaṃ vuccati byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ.
 
Katamañca byagghapajjā cittapārisuddhipadhāniyaṅgaṃ? Idha byagghapajjā bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhi catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati byagghapajjā cittapārisuddhi. Iti evarūpiṃ cittapārisuddhiṃ aparipūriṃ vā paripūressāmi, paripūriṃ vā tattha tattha paññāya anuggahessāmīti. Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṃ ca. Idaṃ vuccati byagghapajjā cittapārisuddhipadhāniyaṅgaṃ.
 
1. Sāmūgaṃ. Nāma, machasaṃ.
 
[BJT Page 378] [\x 378/]
Katamañca byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ? Idha byagghapajjā bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ vuccati byagghapajjā diṭṭhipārisuddhi. Iti evarūpiṃ diṭṭhipārisuddhiṃ aparipūriṃ vā paripūressāmi paripūriṃ vā tattha tattha paññāya anuggahessāmīti yo tattha chando va vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṃ ca. Idaṃ vuccati byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ.
 
Katamañca byagghapajjā vimuttipārisuddhipadhāniyaṅgaṃ? Sa kho so byagghapajjā ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena samannāgato iminā ca [PTS Page 196] [\q 196/] cittapārisuddhipadhāniyaṅgena samannāgato iminā ca diṭṭhipārisuddhipadhāniyaṅgena samannāgato rajanīyesu dhammesu cittaṃ virājeti, vimocanīyesu dhammesu cittaṃ vimocayati, so rajanīyesu dhammesu cittaṃ virājetvā vimocanīyesu dhammesu cittaṃ vimocetvā sammā vimuttiṃ phusati. Ayaṃ vuccati byagghapajjā vimuttipārisuddhi. Iti evarūpiṃ vimuttipārisuddhiṃ aparipūriṃ vā paripūressāmi paripūriṃ vā tattha tattha paññāya anuggahessāmīti yo tattha chando ca vāyāmo ca ussāho na ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṃ ca. Idaṃ vuccati byagghapajjā vimuttipārisuddhipadhāniyaṅgaṃ.
 
Imāni kho byagghapajjā cattāri pārisuddhipadhāniyaṅgāni, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti.
 
4. 4. 5. 5.
(Vappasuttaṃ)
 
45. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho vappo sakko nigaṇṭhasāvako yena āyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho vappaṃ sakkaṃ nigaṇṭhasāvakaṃ āyasmā mahāmoggallāno etadavoca:
 
Idhassa vappa kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyantī? Passāmahaṃ bhante taṃ ṭhānaṃ; idhassa bhante pubbe pāpakammaṃ kataṃ avipakkavipākaṃ tato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti.
 
[BJT Page 380] [\x 380/]
Ayañca kho panāyasmato mahāmoggallānassa vappena sakkena nigaṇṭhasāvakena saddhiṃ kathā vippakatā hoti. Atha kho bhagavā sāyanhasamayaṃ patisallānā [PTS Page 197] [\q 197/] vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca: kāya nuttha moggallāna etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatāti.
 
Idāhaṃ bhante vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavocaṃ: idhassa vappa kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? Evaṃ vutte bhante vappo sakko nigaṇṭhasāvako maṃ etadavoca: passāmahaṃ bhante taṃ ṭhānaṃ: idhassa bhante pubbe pāpakammaṃ kataṃ avipakkavipākaṃ tato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti. Ayaṃ kho bhante vappena sakkena nigaṇṭhasāvakena saddhiṃ kathā vippakatā, atha bhagavā anuppattoti.
 
Atha kho bhagavā vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavoca: sace kho me tvaṃ vappa anuññeyyañceva anujāneyyāsi, paṭikkositabbañca paṭikkoseyyāsi, yassa ca me bhāsitassa atthaṃ na jāneyyāsi, mamevettha uttariṃ paṭipuccheyyāsi: idaṃ bhante kathaṃ, imassa ko attho?Ti siyā no ettha kathāsallāpoti.
 
Anuññeyyaṃ cevāhaṃ bhante bhagavato anujānissāmi. Paṭikkositabbañca paṭikkosissāmi. Yassa cāhaṃ bhagavato bhāsitassa atthaṃ na jānissāmi, bhagavantaṃ yevettha uttariṃ paṭipucchissāmi: idaṃ bhante kathaṃ imassa kvatthoti? Hotu no ettha kathāsallāpoti.
 
Taṃ kiṃ maññasi vappa, ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā kāyasamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa [PTS Page 198] [\q 198/] phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? No hetaṃ bhante.
 
Taṃ kiṃ maññasi vappa, ye vacīsamārambhapaccayā upapajjanti āsavā vighātapariḷāhā. Vacīsamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? No hetaṃ bhante.
 
[BJT Page 382] [\x 382/]
Taṃ kiṃ maññasi vappa, ye manosamārambhapaccayā upapajjanti āsavā vighātapariḷāhā manosamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti. Passasi no tvaṃ vappa taṃ ṭhānaṃ yatho nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? No hetaṃ bhante.
 
Taṃ kiṃ maññasi vappa, ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā. Avijjāvirāgā vijjuppādā evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? No hetaṃ bhante.
 
Evaṃ sammā vimuttacittassa kho vappa bhikkhuno cha santatavihārā adhigatā honti. So cakkhunā rūpaṃ disvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. Kāyena poṭṭhabbaṃ phusitvā neva sumano hoti.Na dummano upekkhako viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno. So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti.
 
Seyyathāpi vappa thūṇaṃ paṭicca chāyā paññāyati. Atha [PTS Page 199] [\q 199/] puriso āgaccheyya kuddālapiṭakaṃ1 ādāya. So taṃ thūṇaṃ mūle chindeyya. Mūle chetvā2. Paḷikhaṇeyya. Paḷikhaṇitvā mūlānī uddhareyya. Antamaso usīranāḷa3. Mattānipi. So taṃ thūṇaṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā4. Vātātape visoseyya. Vātātape visosetvā agginā ḍaheyya. Agginā ḍahitvā5. Masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hissa vappa yā thūṇaṃ paṭicca chāyā, sā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
 
Evameva kho vappa evaṃ sammā vimuttacittassa bhikkhuno cha santatavihārā adhigatā hontī: so cakkhunā rūpaṃ disvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. So cakkhunā rūpaṃ disvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. Kāyena poṭṭhabbaṃ phusitvā neva sumano hoti.Na dummano upekkhako viharati sato sampajāno manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno. So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.
 
1. Kudālapikaṃ machasaṃ. 2. Mūle chinditvā machasaṃ. 3. Usīranāḷimattānipi machasaṃ 4. Katvā machasaṃ. 5. Ḍahetvā machasaṃ.
 
[BJT Page 384] [\x 384/]
Evaṃ vutte vappo sakko nigaṇṭhasāvako bhagavantaṃ etadavoca: seyyathāpi bhante puriso udayatthiko assapaṇiyaṃ poseyya, so udayañceva na labheyya, uttariṃ ca kilamathassa vighātassa bhāgī assa. Evameva kho ahaṃ bhante udayatthiko bāle nigaṇṭhe payirupāsiṃ. Sohaṃ1. Udayañceva nādhigacchiṃ2. Uttariñca kilamathassa vighātassa bhāgī ahosiṃ. Esāhaṃ bhante ajjatagge yo me bālesu nigaṇṭhesu sampasādo, taṃ mahāvāte vā opunāmi, nadiyā vā sīghasotāya pavāhemi. Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjetaṃ dhareyya, cakkhumanto rūpāni evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ [PTS Page 200] [\q 200/] bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
4. 4. 5. 6
(Sāḷhasuttaṃ)
 
46. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho sāḷho licchavi bhagavantaṃ etadavoca: santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ paññāpenti sīlavisuddhihetu ca tapojigucchāhetu ca. Idha bhante bhagavā kimāhāti?
 
Sīlavisuddhiṃ kho ahaṃ sāḷhā aññataraṃ sāmaññaṅganti vadāmi. Ye te sāḷhā samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchaṃ allīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ñāṇadassanāya anuttarāya sambodhāya.
 
Seyyathāpi sāḷhā puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkukajātaṃ3. Tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya, sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya, kuṭhārīhi taccheyya, kuṭhārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā lekhaniyā likheyya, lekhaniyā likhitvā pāsāṇaguḷena dhopeyya4. Pāsāṇaguḷena dhopetvā nadiṃ patāreyya. Taṃ kiṃ maññasi sāḷhā bhabbo nu kho so puriso nadiṃ taritunti "no hetaṃ bhante". Taṃ kissa hetu? Asu hi bhante sālalaṭṭhi bahiddhā [PTS Page 201] [\q 201/] suparikammakatā anto avisuddhā. Tassetaṃ pāṭikaṅkhaṃ: sālalaṭṭhi saṃsīdissati, puriso anayabyasanaṃ āpajjissatīti.
 
1. Svāhā. Machasaṃ. 2. Nādhigacchesyaṃ, machasaṃ. 3. Akukkuccajātaṃ machasaṃ. Akukkuccakajātaṃ syā. 4. Dhoveyya machasaṃ.
 
[BJT Page 386] [\x 386/]
Evameva kho sāḷhā ye te samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchaṃ allīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā ñāṇadassanāya anuttarāya sambodhāya.
 
Ye ca kho te sāḷhā samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchaṃ allīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya.
 
Seyyathāpi sāḷhā puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ* tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya, sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya, kuṭhārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā nikhādanaṃ ādāya anto suvisodhitaṃ visodheyya, anto suvisodhitaṃ visodhetvā lekhaniyā likheyya, lekhaniyā likhitvā pāsāṇaguḷena dhopeyya, pāsāṇaguḷena dhopetvā nāvaṃ kareyya, nāvaṃ karitvā piyārittaṃ bandheyya, piyārittaṃ bandhitvā nadiṃ patāreyya, taṃ kiṃ maññasi sāḷhā bhabbo nu kho so puriso nadiṃ taritunti? Evaṃ bhante. Taṃ kissa hetu? Asu hi bhante sālalaṭṭhi bahiddhā suparikammakatā anto susuddhā nāvā katā, piyārittaṃ baddhā. Tassetaṃ pāṭikaṅkhaṃ: nāvā na saṃsīdissati. Puriso sotthinā pāraṃ gamissatīti.
 
Evameva kho sāḷhā ye te samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchaṃ allīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā [PTS Page 202] [\q 202/] parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya.
 
Seyyathāpi sāḷhā yodhājīvo bahūnī cepi kaṇḍacittakāni jānāti, atha kho so tīhi ṭhānehi rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi tīhi? Dūre pātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.
 
Seyyathāpi sāḷhā yodhājīvo dūre pātī, evameva kho sāḷhā ariyasāvako sammāsamādhi hoti. Sammāsamādhi sāḷhā ariyasāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi, na meso attāti, evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā vedanā netaṃ mama nesohamasmi. Na meso attāti, evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saññā netaṃ mama nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saṅkhārā netaṃ mama nesohamasmi. Na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati.
 
* 'Uju' navaṃ akukkukajāta'nti majjhimāgamādisu kadalikkhandhādiṃ sandhāya bhāsitaṃ.
 
[BJT Page 388] [\x 388/]
Seyyathāpi sāḷhā yodhājīvo akkhaṇavedhī, evameva kho sāḷhā ariyasāvako sammādiṭṭhi hoti. Sammādiṭṭhī sāḷhā ariyasāvako 'idaṃ dukkha'nti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhoti' yathābhūtaṃ pajānāti. Sāḷhā ' ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.
 
Seyyathāpi sāḷhā yodhājīvo mahato kāyassa padāletā, evameva kho sāḷhā ariyasāvako sammāvimuttī hoti. Sammāvimuttī sāḷhā ariyasāvako mahantaṃ avijjākkhandhaṃ padāletīti.
 
4. 4. 5. 7
Mallikāsuttaṃ.
 
47. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mallikā devī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho mallikā devī bhagavantaṃ etadavoca:
 
[PTS Page 203] [\q 203/] ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca?
 
Ko pana bhante hetu ko paccayo, yena midhekacco mātugāmo dubabaṇṇā ca hoti durūpā supāpikā dassanāya, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca?
 
Ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, daḷiddā ca hoti appassakā appabhogā appesakkhā ca?
 
Ko pana bhante hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cāti?
 
Idha mallike ekacco mātugāmo kodhanā hoti upāyāsabahulā appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukaroti. Sā hoti na dātā samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, issāmanikā kho pana hoti paralābhasakkāra garukāramānanavandanapūjanāsu. Issati upadussati issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati. Sā yattha yattha paccājāyati, dubbaṇṇā ca hoti durūpā ca supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca.
 
[BJT Page 390] [\x 390/]
Idha pana mallike ekacco mātugāmo kodhanā hoti upāyāsabahulā appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu. Na issati na upadussati na issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati, dubbaṇṇā ca hoti durūpā supāpikā dassanāya. Aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.
 
Idha pana mallike ekacco mātugāmo akkodhanā hoti anupāyāsabahulā bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati. Na kopañca dosañca appaccayañca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Issāmanikā kho pana hoti. Paralābhasakkāragarukāramānanavandanapūjanāsu. Issati upadussati issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha [PTS Page 204] [\q 204/] yattha paccājāyati, abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Daḷiddā ca hoti appassakā appabhogā appesakkhā ca.
 
Idha pana mallike ekacco mātugāmo akkodhanā hoti anupāyāsabahulā bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati. Na kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.
 
Ayaṃ kho mallike hetu ayaṃ paccayo yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca.
 
Ayaṃ pana mallike hetu ayaṃ paccayo yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.
 
Ayaṃ kho mallike hetu ayaṃ paccayo yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Daḷiddā ca hoti appassakā appabhogā appesakkhā ca.
 
[BJT Page 392] [\x 392/]
Ayaṃ pana mallike hetu ayaṃ paccayo yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cāti.
 
Evaṃ vutte mallikā devī bhagavantaṃ etadavoca: yā nūnāhaṃ bhante aññaṃ jātiṃ kodhanā ahosiṃ upāyāsabahulā, appampi vuttā samānā abhisajjiṃ kuppiṃ [PTS Page 205] [\q 205/] byāpajjiṃ patitthīyiṃ, kopañca dosañca appaccayañca pātvākāsiṃ, sāhaṃ bhante etarahi dubbaṇṇā durūpā supāpikā dassanāya.
 
Yā nūnāhaṃ bhante aññaṃ jātiṃ adāsiṃ samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ malāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, sāhaṃ bhante etarahi aḍḍhā ca mahaddhanā mahābhogā.
 
Yā nūnāhaṃ bhante aññaṃ jātiṃ anissāmanikā ahosiṃ paralābhasakkāragarukāramānanavandanapūjanāsu, na issiṃ na upadussiṃ na issaṃ bandhiṃ, sāhaṃ bhante etarahi mahesakkhā. Santi kho pana bhante, imasmiṃ rājakule khattiyakaññāpi brāhmaṇakaññāpi gahapatikaññāpi. Tāsāhaṃ issarādhipaccaṃ kāremi.
 
Esāhaṃ bhante ajjatagge akkodhanā bhavissāmi anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjissāmi na kuppissāmi na vyāpajjissāmi na patitthīyissāmi. Na kopañca dosañca appaccayañca pātukarissāmi. Dassāmi samaṇassa brāhmaṇassa annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā bhavissāmi paralābhasakkāragarukāramānanavandanapūjanāsu. Na ississāmi na upadussissāmi, na issaṃ bandhissāmi.
 
Abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṃ bhante anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsikaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
4. 4. 5. 8.
(Tapasuttaṃ)
 
48. Cattāro me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
 
Idha bhikkhave ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca hoti paraparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, [PTS Page 206] [\q 206/] na parantapo hoti na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
 
[BJT Page 394] [\x 394/]
Kathañca bhikkhave puggalo attantapo hoti, attaparitāpanānuyogamanuyutto?
 
Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano na ehi bhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddissakaṭaṃ na nimantanaṃ sādiyati.
 
So na kumbhimukhā patigaṇhāti, na khaḷopimukhā patigaṇhāti, na phaḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhinīyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacāriṇī, na macchaṃ na maṃsaṃ, na suraṃ na merayaṃ na thusodakaṃ pivati.
 
So ekāgāriko vā hoti ekālopiko. Dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
 
So sākabhakkhopi hoti, sāmākabhakkhopi hoti, nīvārabhakkhopi hoti, daddulabhakkhopi hoti, haṭabhakkhopi hoti, kaṇabhakkhopi hoti, ācāmabhakkhopi hoti, piññākabhakkhopi hoti, tiṇabhakkhopi hoti, gomayabhakkhopi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī.
 
So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakamabalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhampi dhāreti.
 
Kesamassulocako hoti kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi hoti āsanapaṭikkhitto. Ukkuṭikopi hoti ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti, kaṇṭakāpassaye seyyaṃ kappeti. Sāyatatiyakampi [PTS Page 207] [\q 207/] udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati.
 
Evaṃ kho bhikkhave puggalo attantapo hoti attaparitāpanānuyogamanuyutto.
 
[BJT Page 396] [\x 396/]
Kathañca bhikkhave puggalo parantapo hoti paraparitāpanānuyogamanuyutto? Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi ke ci kurūrakammantā. Evaṃ kho bhikkhave puggalo parantapo hoti paraparitāpanānuyogamanuyutto.
 
Kathañca bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca hoti paraparitāpanānuyogamanuyutto?
 
Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo, so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena.
 
So tattha1. Anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti. Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti, tena rājā yāpeti. Yaṃ dutiyasmiṃ thane khīraṃ hoti, tena mahesī yāpeti. Yaṃ tatiyasmiṃ thane khīraṃ hoti, tena brāhmaṇo purohito yāpeti. Yaṃ catutthasmiṃ thane khīraṃ hoti, tena aggiṃ juhanti. Avasesena vacchako yāpeti. So evamāha: ettakā usabhā haññantu yaññatthāya. Ettakā vacchatarā haññantu yaññatthāya. Ettakā vacchatariyo haññantu yaññatthāya. Ettakā ajā haññantu yaññatthāya. Ettakā urabbhā haññantu yaññatthāya. Ettakā rukkhā chijjantu yūpatthāya. Ettakā dabbā lūyantu barihisatthāyāti. [PTS Page 208] [\q 208/] yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
 
Evaṃ kho bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto. Parantapo ca hoti paraparitāpanānuyogamanuyutto.
 
Kathañca bhikkhave puggalo nevattantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo hoti na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati?
 
Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.
 
1. Anattharahitāya, aṭṭha.
 
[BJT Page 398] [\x 398/]
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kulepaccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: sambādho gharāvāso rajāpatho abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
 
So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno, pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā [PTS Page 209] [\q 209/] paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāvācā paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amusaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāvācā paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Itthikumārikāpaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahinagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāviyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
 
[BJT Page 400] [\x 400/]
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati, seyyathāpi nāma pakkhi sakuṇo, yena [PTS Page 210] [\q 210/] yeneva ḍeti, sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā, domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
 
So abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.
 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ [PTS Page 211] [\q 211/] pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ suvupasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati. Akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārī ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
 
[BJT Page 402] [\x 402/]
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tisso pi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
So evaṃ samāhite citte parisuddhe pariyodhāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, mano duccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
So evaṃ samāhite citte parisuddhe pariyodāto anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti.
 
Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
 
Evaṃ kho bhikkhave puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo hoti na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
 
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
 
4. 4. 5. 9.
(Taṇhājālinīsuttaṃ)
 
49. Taṇhaṃ vo bhikkhave desissāmi jāliniṃ saritaṃ visaṭaṃ visattikaṃ, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto [PTS Page 212] [\q 212/] muñjababbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Taṃ suṇātha sādhukaṃ manasi karotha. Bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamā ca sā bhikkhave taṇhā jālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto muñjababbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati?
 
Aṭṭhārasa kho panimāni bhikkhave taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasataṇhāvicaritāni bāhirassa upādāya.
 
[BJT Page 404] [\x 404/]
Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti bhikkhave sati itthasmīti hoti, evamasmī hoti, aññathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, apiha santi hoti, api itthaṃ santi hoti, api evaṃ santi hoti, api aññathā santi hoti, bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.
 
Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya? Iminā asmīti bhikkhave sati iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā aññathā santi hoti, iminā apiha santi hoti, iminā api itthaṃ santi hoti, iminā api evaṃ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
 
Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccanti bhikkhave chattiṃsa taṇhāvicaritāni. Iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa [PTS Page 213] [\q 213/] taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhā vicaritāni, aṭṭha ca taṇhāvicaritāni sataṃ hoti.
 
Ayaṃ kho sā bhikkhave taṇhājālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto muñjababbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti.
 
[BJT Page 406] [\x 406/]
4. 4. 5. 10
 
(Pema dosasuttaṃ)
 
50. Cattārimāni bhikkhave jāyanti. Katamāni cattāri? Pemā pemaṃ jāyati. Pemā doso jāyati. Dosā pemaṃ jāyati. Dosā doso jāyati.
 
Kathañca bhikkhave pemā pemaṃ jāyati? Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo. Taṃ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṃ hoti: yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare iṭṭhena kantena manāpena samudācarantī' ti so tesu pemaṃ janeti. Evaṃ kho bhikkhave pemā pemaṃ jāyati.
 
Kathañca bhikkhave pemā doso jāyati? Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo. Taṃ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṃ hoti: yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare aniṭṭhena akantena amanāpena samudācarantī' ti. So tesu dosaṃ janeti. Evaṃ kho bhikkhave pemā doso jāyati.
 
Kathañca bhikkhave dosā pemaṃ jāyati idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo. Taṃ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṃ hoti: yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare aniṭṭhena akantena amanāpena samudācarantī' ti so tesu pemaṃ janeti. Evaṃ kho bhikkhave dosā pemaṃ jāyati.
 
Kathañca bhikkhave dosā doso jāyati? Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto [PTS Page 214] [\q 214/] amanāpo taṃ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṃ hoti: yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare iṭṭhena kantena manāpena samudācarantī ti. So tesu dosaṃ janeti. Evaṃ kho bhikkhave dosā doso jāyati. Imāni kho bhikkhave cattāri jāyanti.
 
Yasmiṃ bhikkhave samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, yaṃ pissa pemā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṃ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṃ samaye na hoti. Yampissa dosā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṃ samaye na hoti.
 
[BJT Page 408] [\x 408/]
 
Yasmiṃ bhikkhave samaye bhikkhu vitakka vicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati. Tampissa tasmiṃ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṃ samaye na hoti. Yampissa dosā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṃ samaye na hoti.
 
Yasmiṃ bhikkhave samaye bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati. Tampissa tasmiṃ samaye na hoti. Yopissa pemā jāyati, doso jāyati, sopissa tasmiṃ samaye na hoti. Yampissa dosā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṃ samaye na hoti.
 
Yasmiṃ bhikkhave samaye bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ taṃ catutthaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati. Tampissa tasmiṃ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṃ samaye na hoti. Yampissa dosā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṃ samaye na hoti.
 
Yasmiṃ bhikkhave samaye bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, yampissa pemā pemaṃ jāyati, tampissa pahīṇaṃ hoti. Ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Yopissa pemā doso jāyati sopissa pahīṇo hoti, ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Yampissa dosā pemaṃ jāyati, tampissa pahīṇaṃ hoti, ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Yopissa dosā doso jāyati, sopissa pahīṇo hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
 
Ayaṃ vuccati bhikkhave bhikkhu nevusseneti nappaṭisseneti na dhūpāyani na pajjalati na apajjhāyati.
 
Kathañca bhikkhave bhikkhu usseneti? Idha bhikkhave bhikkhu rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, [PTS Page 215] [\q 215/] vedanāvantaṃ vā attānaṃ attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave bhikkhu usseneti.
 
[BJT Page 410] [\x 410/]
Kathañca bhikkhave bhikkhu na usseneti? Idha bhikkhave bhikkhu na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṃkhāre attato samanupassati, na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre, na saṃkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave bhikkhu na usseneti.
 
Kathañca bhikkhave bhikkhu paṭisseneti? Idha bhikkhave bhikkhu akkosantaṃ paccakkosati, rosantaṃ paṭirosati, bhaṇḍantaṃ paṭibhaṇḍati. Evaṃ kho bhikkhave bhikkhu paṭisseneti.
 
Kathañca bhikkhave bhikkhu na paṭisseneti? Idha bhikkhave bhikkhu akkosantaṃ na paccakkosati, rosantaṃ na paṭirosati, bhaṇḍantaṃ na paṭibhaṇḍati. Evaṃ kho bhikkhave bhikkhu na paṭisseneti.
 
Kathañca bhikkhave bhikkhu dhūpāyati? Asmīti bhikkhave sati itthasmīti hoti, evasmīti hoti, aññathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, apiha santi hoti, api itthaṃ santi hoti, api evaṃ santi hoti, api aññathā santi hoti, bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti. Evaṃ kho bhikkhave bhikkhu dhūpāyati.
 
Kathañca bhikkhave bhikkhu na dhūpāyati? Asmīti bhikkhave asati itthasmīti na hoti, aññathasmīti na hoti, asasmīti na hoti, satasmīti na hoti, santi na hoti, itthaṃ santi na hoti, evaṃ santi na hoti, aññathā santi na hoti, apiha santi na hoti, api itthaṃ santi na hoti, api evaṃ santi na hoti, api aññathā [PTS Page 216] [\q 216/] santi na hoti, bhavissanti na hoti, itthaṃ bhavissanti na hoti, evaṃ bhavissanti na hoti, aññathā bhavissanti na hoti. Evaṃ kho bhikkhave bhikkhu na dhūpāyati.
 
[BJT Page 412] [\x 412/]
Kathañca bhikkhave bhikkhu pajjalati? Iminā asmīti bhikkhave sati iminā itthasmīti hoti, iminā evasmīti hoti iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā aññathā santi hoti, iminā apiha santi hoti, iminā api itthaṃ santi hoti, iminā api evaṃ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti. Evaṃ kho bhikkhave bhikkhu pajjalati.
 
Kathañca bhikkhave bhikkhu na pajjalati? Iminā asmīti bhikkhave asati iminā itthasmīti na hoti, iminā evasmīti na hoti, iminā aññathasmīti na hoti, iminā asasmīti na hoti, iminā satasmīti na hoti, iminā santi na hoti, iminā itthaṃ santi na hoti, iminā evaṃ santi na hoti, iminā aññathā santi na hoti iminā apiha santi na hoti, iminā api itthaṃ santi na hoti, iminā api evaṃ santi na hoti, iminā api aññathā santi na hoti, iminā bhavassanti na hoti, iminā itthaṃ bhavissanti na hoti, iminā evaṃ bhavissanti na hoti, iminā aññathā bhavissanti na hoti. Evaṃ kho bhikkhave bhikkhu na pajjalati.
 
Kathañca bhikkhave bhikkhu apajjhāyati? Idha bhikkhave bhikkhuno asmimāno pahīṇo na hoti, ucchinnamūlo tālāvatthukato anabhāvakato. Āyatiṃ uppādadhammo. Evaṃ bhikkhave bhikkhu apajjhāyati.
 
Kathañca bhikkhave bhikkhu na apajjhāyati? Idha bhikkhave bhikkhuno asmimāno pahīṇo hoti, ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu na apajjhāyatīti.
 
Mahāvaggo pañcamo. *
Mahāpaṇṇāsako catuttho.
 
* Tassuddānaṃ: machasaṃ.
"Sotānugataṃ ṭhānaṃ bhaddiya sāmūga vappasāḷhā ca
Mallika attantapo taṇhā pemena ca dasā teti. "
 
[BJT Page 414] [\x 414/]
5. Pañcama mahāpaṇṇāsako
1. Sappurisavaggo.
4. 5. 1. 1.
(Sappurisasuttaṃ)
(Sāvatthinidānaṃ)
 
1. [PTS Page 217] [\q 217/] asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca, sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Ayaṃ vuccati bhikkhave asappuriso.
 
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā musāvādī hoti, parañca musāvāde samādapeti. Attanā ca surāmerayamajjapamādaṭṭhāyī hoti, parañca surāmerayamajjapamādaṭṭhāne samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro:
 
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati bhikkhave sappuriso.
 
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
 
[BJT Page 416] [\x 416/]
4. 5. 1. 2.
(Dutiya sappurisasuttaṃ)
 
2. [PTS Page 218] [\q 218/] asappurisañca vo bhikkhavo desissāmi asappurisena asappurisatarañca, sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti. Ayaṃ vuccati bhikkhave asappuriso.
 
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca assaddho hoti, parañca assaddhiye samādapeti. Attanā ca ahiriko hoti, parañca ahirikatāya samādapeti. Attanā ca anottappī hoti, parañca anottappe samādapeti. Attanā ca appassuto hoti, parañca appassute samādapeti. Attanā ca kusīto hoti, parañca kosajje samādapeti. Attanā ca muṭṭhassatī hoti, parañca muṭṭhasacce samādapeti. Attanā ca duppañño hoti, parañca duppaññatāya samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
 
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti. Ayaṃ vuccati bhikkhave sappuriso.
 
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca saddhāsampanno hoti. Parañca saddhāsampadāya samādapeti. Attanā ca hirimā hoti, parañca hirimatāya samādapeti attanā ca ottappī hoti, parañca ottappe samādapeti. Attanā ca bahussuto hoti. Parañca bāhusacce samādapeti. Attanā ca āraddhaviriyo hoti, parañca viriyāramhe samādapeti. Attanā ca upaṭṭhitasatī hoti, parañca satipaṭṭhāne samādapeti. Attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
 
4. 5. 1. 3.
( Tatiya sappurisasuttaṃ)
 
3. Asappurisañca vo bhikkhave desissāmi, asappurisena [PTS Page 219] [\q 219/] asappurisatarañca, sappurisañca sappurisena sappurisatarañca? Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
[BJT Page 418] [\x 418/]
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti samphappalāpī hoti. Ayaṃ vuccati bhikkhave asappuriso.
 
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
 
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpalā paṭivirato hoti. Ayaṃ vuccati bhikkhave sappuriso.
 
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca ca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti, attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
 
4. 5. 1. 4.
(Catuttha sappurisa suttaṃ)
 
4. Asappurisañca vo bhikkhave desissāmi asappurisena [PTS Page 220] [\q 220/] asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālu hoti, byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave asappuriso.
 
[BJT Page 420] [\x 420/]
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
 
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti, abyāpannacitto hoti. Sammādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave sappuriso.
 
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca ca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti. Parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti. Parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
 
4. 5. 1. 5.
(Pañcama sappurisa suttaṃ)
 
5. Asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. [PTS Page 221] [\q 221/] ayaṃ vuccati bhikkhave asappuriso.
 
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti. Parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti. Parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti. Parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti. Parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti. Parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti. Parañca micchāvāyāme samādapeti. Attanā ca micchāsati hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhi hoti. Parañca micchāsamādhimhi samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
 
[BJT Page 422] [\x 422/]
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsati hoti. Sammāsamādhi hoti. Ayaṃ vuccati bhikkhave sappuriso.
 
Katamo bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti. Parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
 
4. 5. 1. 6.
(Chaṭṭha sappurisa suttaṃ)
 
6. Asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsatī hoti, micchāsamādhī hoti, micchāñāṇī hoti, micchāvimuttī hoti, ayaṃ vuccati bhikkhave asappuriso.
 
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā [PTS Page 222] [\q 222/] micchādiṭṭhiko hoti, parañca micachādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micchāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchāājīvo hoti, parañca micchāājīve samādapeti. Attanā ca micchāsati hoti parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhi hoti, parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micchāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
 
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṃ vuccati bhikkhave sappuriso.
 
Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammā kammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
 
[BJT Page 424] [\x 424/]
4. 5. 1. 7.
(Paṭhama pāpa kalyāṇasuttaṃ)
 
7. Pāpañca vo bhikkhave desissāmi pāpena pāpatarañca kalyāṇañca kalyāṇena kalyāṇatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante' ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave pāpo? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālu hoti. Byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave pāpo.
 
Katamo ca bhikkhave pāpena pāpataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti. Parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti. Parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti. Parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave pāpena pāpataro.
 
Katamo ca bhikkhave kalyāṇo? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti. Abyāpannacitto hoti. Sammādiṭṭhiko hoti. [PTS Page 223] [\q 223/] ayaṃ vuccati bhikkhave kalyāṇo.
 
Katamo ca bhikkhave kalyāṇena kalyāṇataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti.
 
4. 5. 1. 8
(Dutiya pāpa kalyāṇasuttaṃ)
 
8. Pāpañca vo bhikkhave desissāmi pāpena pāpatarañca kalyāṇañca kalyāṇena kalyāṇatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave pāpo? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. Micchāñāṇī hoti. Micchāvimuttī hoti. Ayaṃ vuccati bhikkhave pāpo.
 
Katamo ca bhikkhave pāpena pāpataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti. Parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti. Parañca micchāvāyāme samādapeti. Attanā ca micchāsatī hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhī hoti. Parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micachāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave pāpena pāpataro.
 
Katamo ca bhikkhave kalyāṇo? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṃ vuccati bhikkhave kalyāṇo.
 
[BJT Page 426] [\x 426/]
Katamo bhikkhave kalyāṇena kalyāṇataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti. Parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti. Parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti.
 
4. 5. 1. 9.
(Paṭhama pāpadhamma kalyāṇadhamma suttaṃ)
 
9. Pāpadhammañca vo bhikkhave desissāmi pāpadhammena [PTS Page 224] [\q 224/] pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave pāpadhammo? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālū hoti. Byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave pāpadhammo.
 
Katamo ca bhikkhave pāpadhammataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti. Parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro.
 
Katamo ca bhikkhave kalyāṇadhammo? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti. Abyāpannacitto hoti. Sammādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave kalyāṇadhammo.
 
Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti. Parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataroti.
 
4. 5. 1. 10
(Dutiya pāpadhamma kalyāṇadhamma suttaṃ)
 
10. Pāpadhammañca vo bhikkhave desissāmi pāpadhammena pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca.
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante'ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave pāpadhammo? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. Micchāñāṇī hoti. Micchāvimuttī hoti. Ayaṃ vuccati bhikkhave pāpadhammo.
 
[BJT Page 428] [\x 428/]
Katamo ca bhikkhave pāpadhammena pāpadhammataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti, [PTS Page 225] [\q 225/] parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti, parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti, parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti, parañca micchāvāyāme samādapeti. Attanā ca micchāsatī hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhī hoti, parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micachāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro.
 
Katamo ca bhikkhave kalyāṇadhammo? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṃ vuccati bhikkhave kalyāṇadhammo.
 
Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataroti.
 
Sappurisavaggo paṭhamo. *
 
Tassuddānaṃ:
Sikkhāpadañca assaddhaṃ sattakammaṃ atho ca dasakammaṃ
Aṭṭhaṅgiñca dasamaggaṃ dve pāpadhammā apare dveti. Machasaṃ.
 
[BJT Page 430. [\x 430/] ]
2. Parisasobhanavaggo
4. 5. 2. 1.
(Parisasobhanasuttaṃ)
(Sāvatthinidānaṃ)
 
11. Cattāro'me bhikkhave parisadūsanā. Katame cattāro?
 
Bhikkhu bhikkhave dussīlo pāpadhammo parisadūsano. Bhikkhunī bhikkhave dussīlā pāpadhammā parisadūsanā. Upāsako bhikkhave dussīlo pāpadhammo parisadūsano. Upāsikā bhikkhave dussīlā pāpadhammā parisadūsanā. Ime kho bhikkhave cattāro parisadusanāti.
 
Cattārome bhikkhave parisasobhanā. Katame cattāro?
 
Bhikkhu bhikkhave sīlavā kalyāṇadhammo [PTS Page 226] [\q 226/] parisasobhano. Bhikkhunī bhikkhave sīlavatī kalyāṇadhammā parisasobhanā. Upāsako bhikkhave sīlavā kalyāṇadhammo parisasobhano upāsikā bhikkhave sīlavatī kalyāṇadhammā parisasobhanā. Ime kho bhikkhave cattāro parisasobhanāti.
 
4. 5. 2. 2.
(Paṭhama niraya sagganikkhittasuttaṃ)
 
12. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā, imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
[BJT Page 432] [\x 432/]
(Dutiya niraya sagga nikkhittasuttaṃ)
 
13. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditā. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Kāyasucaritena, vacīsucaritena, manosucaritena, kataññutā kataveditā. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 5. 2. 4.
(Tatiya niraya sagga nikkhitta suttaṃ)
 
14. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 5. 2. 5.
(Catuttha niraya sagga nikkhitta suttaṃ)
 
15. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
[PTS Page 227] [\q 227/] micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
[BJT Page 434] [\x 434/]
4. 5. 2. 6.
(Pañcama niraya sagga nikkhitta suttaṃ)
 
16. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsati hoti. Micchāsamādhī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Sammāājīvo hoti. Sammāvāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 5. 2. 7.
(Chaṭṭhama niraya sagga nikkhitta suttaṃ)
 
17. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Adiṭṭhe diṭṭhavādī hoti. Asute sutavādī hoti. Amute mutavādī hoti. Aviññāte viññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Adiṭṭhe adiṭṭhavādī hoti. Asute asutavādī hoti. Amute amutavādī hoti. Aviññāte aviññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 5. 2. 8.
(Sattama niraya sagga nikkhitta suttaṃ)
 
18. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye? Katamehi catūhi?
 
Diṭṭhe adiṭṭhavādī hoti. Sute asutavādī hoti. Mute amutavādī hoti. Viññāte aviññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Diṭṭhe diṭṭhavādī hoti. Sute sutavādī hoti. Mute mutavādī hoti. Viññāte viññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
[BJT Page 436] [\x 436/]
4. 5. 2. 9.
(Aṭṭhama niraya sagga nikkhitta suttaṃ)
 
19. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Assaddho hoti. Dussīlo hoti. Ahiriko hoti. Anottappī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Saddho hoti. Sīlavā hoti. Hirimā hoti. Ottappī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
5. 2. 10.
(Navama niraya sagga nikkhitta suttaṃ)
20. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Assaddho hoti. Dussīlo hoti. Kusīto hoti. Duppañño hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? [PTS Page 228] [\q 228/] saddhā hoti. Sīlavā hoti. Āraddhaviriyo hoti. Paññavā hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
Parisasobhanavaggo dutiyo. *
 
* Tassuddānaṃ:
Parisā diṭṭhiakataññutā pāṇātipātāpi dve maggā
Dve vohārakathā vuttā ahirikaṃ duppaññena vāti machasaṃ.
 
[BJT Page 438] [\x 438/]
3. Sucaritavaggo.
4. 5. 3. 1.
(Vacīsucaritasuttaṃ)
(Sāvatthinidānaṃ)
 
21. Cattārimāni bhikkhave vacīduccaritāni. Katamāni cattāri?
 
Musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo. Imāni kho bhikkhave cattāri vacīduccaritāni.
 
Cattārimāni bhikkhave vacīsucaritāni. Katamāni cattāri?
 
Saccavācā, apisuṇāvācā, saṇhavācā, mattābhassaṃ. Imāni kho bhikkhave cattāri vacīsucaritāni.
 
4. 5. 3. 2.
(Paṭhama bālapaṇḍitasuttaṃ)
 
22. [PTS Page 229] [\q 229/] catūhi bhikkhave dhammehi samannāgato bālo abyatto, asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti. Ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavati. Katamehi catūhi?
 
Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
[BJT Page 440] [\x 440/]
4. 5. 3. 3.
(Dutiya bāla paṇḍita suttaṃ)
 
23. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditāya. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavati. Katamehi catūhi?
 
Kāyasucaritena, vacīsucaritena, manosucaritena, kataññutā kataveditāya. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatī ti.
 
4. 5. 3. 4.
(Tatiya bāla paṇḍita suttaṃ)
 
24. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
Pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavati. Katamehi catūhi?
 
Pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
4. 5. 3. 5.
(Catuttha bāla paṇḍita suttaṃ)
 
Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
Micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavati. Katamehi catūhi?
 
Sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
[BJT Page 442] [\x 442/]
 
4. 5. 3. 6.
(Pañcama bāla paṇḍita suttaṃ)
 
26. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
4. 5. 3. 7.
(Chaṭṭha bāla paṇḍita suttaṃ)
 
27. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
Adiṭṭhe diṭṭhavādī hoti. Asute sutavādī hoti. Amute mutavādī hoti. Aviññāte viññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavati. Katamehi catūhi?
 
Adiṭṭhe adiṭṭhavādī hoti. Asute asutavādī hoti. Amute amutavādī hoti. Aviññāte aviññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
4. 5. 3. 8.
(Sattama bāla paṇḍita suttaṃ)
 
28. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
Diṭṭhe adiṭṭhavādī hoti. Sute asutavādī hoti. Mute amutavādī hoti. Viññāte aviññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti. Ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavati. Katamehi catūhi?
 
Diṭṭhe diṭṭhavādī hoti. Sute sutavādī hoti. Mute mutavādī hoti. Viññāte viññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
[BJT Page 444] [\x 444/]
4. 5. 3. 9.
(Aṭṭhama bāla paṇḍita suttaṃ)
 
29. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
Assaddho hoti, dussīlo hoti. Ahiriko hoti. Anottappī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavati. Kamehi catūhi?
 
Saddho hoti. Sīlavā hoti. Hirimā hoti. Ottappī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
4. 5. 3. 10.
(Navama bāla paṇḍita suttaṃ)
 
30. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati. Katamehi catūhi?
 
[PTS Page 230] [\q 230/] assaddho hoti. Dussīlo hoti. Kusīto hoti. Duppañño hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavati. Katamehi catūhi?
 
Saddho hoti. Sīlavā hoti. Āraddhaviriyo hoti. Paññavā hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti. Ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
4. 5. 3. 11.
(Kavisuttaṃ)
 
31. Cattārome bhikkhave kavī. Katame cattāro?
Cintākavi, sutakavi, atthakavi, paṭibhānakavi. Ime kho bhikkhave cattāro kavīti.
 
Sucaritavaggo tatiyo. *
 
* Tassuddānaṃ:
Duccaritaṃ diṭṭhi akataññū ca pāṇātipātāpi dve maggā,
Dve vohārakathā vuttā ahirikaṃ duppaññakavinā cāti machasaṃ .
 
[BJT Page 446] [\x 446/]
4. Kammavaggo.
4. 5. 4. 1.
(Paṭhama kammasuttaṃ)
(Sāvatthinidānaṃ)
 
32. Cattārimāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
 
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Atthi [PTS Page 231] [\q 231/] bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
4. 5. 4. 2.
(Dutiya kammasuttaṃ)
 
33. Cattārimāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
 
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Atthi bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
Katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha bhikkhave ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ. Seyyathāpi sattā nerayikā. Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ.
 
Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ? Idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ abyāpajjhaṃ [PTS Page 232] [\q 232/] lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ. Seyyathāpi devā subhakiṇhā. Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
 
[BJT Page 448] [\x 448/]
 
Katamañca bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
 
Katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra bhikkhave yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahāṇāya yā cetanā, yampidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahāṇāya yā cetanā, yampidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahāṇāya yā cetanā, idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha asukkavipākaṃ kammakkhayāya saṃvattati.
 
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
4. 5. 4. 3.
(Tatiya kamma suttaṃ)
 
34. Atha kho sikhāmoggallāno brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sikhāmoggallāno brāhmaṇo bhagavantaṃ etadavoca:
 
Purimāni bho gotama divasāni purimatarāni soṇakāyano māṇavo yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca:
 
Samaṇo gotamo sabbakammānaṃ akiriyaṃ paññāpeti. Sabbakammānaṃ kho pana akiriyaṃ paññāpento ucchedaṃ āha lokassa. Kammasaccāyaṃ bho loko, kammasamārambhaṭṭhāyīti.
(Bhagavā:)
Dassanampi kho ahaṃ brāhmaṇa soṇakāyanassa māṇavassa nābhijānāmi. Kuto panevarūpo kathāsallāpo?
 
[BJT Page 450] [\x 450/]
Cattārimāni brāhmaṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
Atthi brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthi brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ. Atthi brāhmaṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. [PTS Page 233] [\q 233/] atthi brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
Katamañca brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha brāhmaṇa ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ. Seyyathāpi sattā nerayikā. Idaṃ vuccati brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
 
Katamañca brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ? Idha brāhmaṇa ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ. Seyyathāpi devā subhakiṇhā. Idaṃ vuccati brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ.
 
Katamañca brāhmaṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha brāhmaṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati brāhmaṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
 
Katamañca brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra brāhmaṇa yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahāṇāya yā cetanā, yampidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahāṇāya yā cetanā, yampidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahāṇāya yā cetanā, idaṃ vuccati brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha asukkavipākaṃ kammakkhayāya saṃvattati.
 
Imāni kho brāhmaṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
[BJT Page 452] [\x 452/]
4. 5. 4. 4.
(Catuttha kammasuttaṃ)
 
35. Cattārimāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
[PTS Page 234] [\q 234/] atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Atthi bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammakkhayāya saṃvattati.
 
Katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. [PTS Page 235] [\q 235/] idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ.
 
Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
 
Katamañca bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
 
Katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra bhikkhave yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahāṇāya yā cetanā, yampidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahāṇāya yā cetanā, yampidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahāṇāya yā cetanā, idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
4. 5. 4. 5.
(Pañcama kammasuttaṃ)
 
Cattārimāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
 
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Atthi bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
[BJT Page 454] [\x 454/]
 
Katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha bhikkhave ekaccena mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahaṃ jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṃ uppāditā hoti. Saṅghopi bhinno hoti. Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ.
 
Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ? [PTS Page 236] [\q 236/] idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
 
Katamañca bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? [PTS Page 237] [\q 237/] idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
 
Katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Tatra bhikkhave yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahāṇāya yā cetanā, yampidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahāṇāya yā cetanā, yampidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahāṇāya yā cetanā, idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammakkhayāya saṃvattati.
 
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
4. 5. 4. 6.
(Chaṭṭhakammasuttaṃ)
 
37. Cattārimāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
 
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Atthi bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
Katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha bhikkhave ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ. Seyyathāpi sattā nerayikā. Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ.
 
Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ? Idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ. Seyyathāpi devā subhakiṇhā. Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
 
Katamañca bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
 
[BJT Page 456] [\x 456/]
Katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhī. Idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
4. 5. 4. 7.
(Sattamakammasuttaṃ)
 
38. Cattārimāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
 
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Atthi bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
 
Katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha bhikkhave ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ. Seyyathāpi sattā nerayikā. Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ.
 
Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ? Idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ. Seyyathāpi devā subhakiṇhā. Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
 
Katamañca bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ?Idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.
 
Katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha asukkavipākaṃ kammakkhayāya saṃvattati.
 
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
 
4. 5. 4. 8.
(Sāvajja anavajjakammasuttaṃ)
 
39. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.
 
[BJT Page 458] [\x 458/]
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 5. 4. 9.
(Sabyāpajjha abyāpajjhakammasuttaṃ)
 
40. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Sabyāpajjhena kāyakammena, sabyāpajjhena vacīkammena, sabyāpajjhena manokammena, sabyāpajjhāya diṭṭhiyā, imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
[PTS Page 238] [\q 238/] catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Abyāpajjhena kāyakammena, abyāpajjhena vacīkammena, abyāpajjhena manokammena, abyāpajjhāya diṭṭhiyā.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 5. 4. 10.
 
( Samaṇasuttaṃ )
 
41. Idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññeti. Evametaṃ bhikkhave sammā sīhanādaṃ nadatha.
 
Katamo ca bhikkhave samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaṃ bhikkhave samaṇo.
 
Katamo ca bhikkhave dutiyo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ bhikkhave dutiyo samaṇo.
 
[BJT Page 460] [\x 460/]
Katamo ca bhikkhave tatiyo samaṇo? Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ bhikkhave tatiyo samaṇo.
 
Katamo ca bhikkhave catuttho samaṇo? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave catuttho samaṇo.
 
Idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo. Suññā parappavādā samaṇehi aññe'ti. Evametaṃ bhikkhave sammā sīhanādaṃ nadathāti.
 
4. 4. 5. 11.
(Sappurisānisaṃsasuttaṃ)
 
42. [PTS Page 239] [\q 239/] sappurisaṃ bhikkhave nissāya cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro?
 
Ariyena sīlena vaḍḍhati, ariyena samādhinā vaḍḍhati, ariyāya paññāya vaḍḍhati, ariyāya vimuttiyā vaḍḍhati.
Sappurisaṃ bhikkhave nissāya ime cattāro ānisaṃsā pāṭikaṅkhāti.
 
Kammavaggo catuttho. *
 
Tassuddānaṃ:
* Saṃkhittavitthāra soṇakāyana sikkhāpadaṃ ariyamaggo
Sāvajjañceva abyāpajjhaṃ samaṇo va sappurisānisaṃsoti. Machasaṃ.
 
[BJT Page 462] [\x 462/]
5. Āpattibhayavaggo
4. 5. 5. 1.
(Pāpabhikkhusuttaṃ)
 
43. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 
Api nu taṃ ānanda adhikaraṇaṃ vūpasantanti? "Kuto taṃ bhante adhikaraṇaṃ vūpasamissati, āyasmato bhante anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito. Tatthāyasmā anuruddho na ekavācikampi bhaṇitabbaṃ maññatī" ti.
 
Kadā panānanda anuruddho saṅghamajjhe adhikaraṇesu voyuñjati? Nanu ānanda yāni kāni ci adhikaraṇāni uppajjanti sabbāni tāni tumhe ceva vūpasametha sāriputtamoggallānā ca.
 
Cattārome ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati. Katame cattāro?
 
Idhānanda pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño [PTS Page 240] [\q 240/] antopūti avassuto kasambujāto. Tassa evaṃ hoti: "sace kho maṃ bhikkhū jānissanti: ' dussīlo pāpadhammo asuci saṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto' ti. Samaggā maṃ santā nāsissanti. Vaggā pana maṃ na nāsissantī" ti. Idaṃ ānanda paṭhamaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
 
Puna ca paraṃ ānanda pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. Tassa evaṃ hoti: "sace kho maṃ bhikkhū jānissanti 'micchādiṭṭhiko antaggāhikāya diṭṭhiyā samannāgato' ti. Samaggā maṃ santā nāsissanti. Vaggā pana maṃ na nāsissantī"ti. Idaṃ ānanda dutiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
 
1. Nāsessanti machasaṃ.
 
[BJT Page 464] [\x 464/]
Puna ca paraṃ ānanda pāpabhikkhu micchāājīvo hoti. Micchājīvena jīvikaṃ kappeti. Tassa evaṃ hoti: "sace kho maṃ bhikkhū jānissanti: 'micchāājīvo micchāājīvena jīvikaṃ kappetī' ti. Samaggā pana maṃ nāsissanti. Vaggā pana maṃ na nāsissanti" ti. Idaṃ ānanda tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
 
Puna ca paraṃ ānanda pāpabhikkhu lābhakāmo hoti sakkārakāmo anavaññattikāmo. Tassa evaṃ hoti: " sace kho maṃ bhikkhu jānissanti: ' lābhakāmo sakkārakāmo anavaññattikāmo'ti, samaggā maṃ na sakkarissanti na garukarissanti na mānessanti na pūjessanti. Vaggā pana maṃ sakkarissanti garukarissanti mānessanti pūjessantī" ti. Idaṃ ānanda catutthaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
 
Ime kho ānanda cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatīti.
 
4. 5. 5. 2.
(Āpattibhaya suttaṃ)
 
44. Cattārimāni bhikkhave āpattibhayāni. Katamāni cattāri?
 
Seyyathāpi bhikkhave coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ "ayaṃ te deva coro āgucārī, imassa devo daṇḍaṃ paṇetū" ti. Tamenaṃ rājā evaṃ vadeyya: [PTS Page 241] [\q 241/] gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ1. Siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇadvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathāti. Tamenaṃ rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇadvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ. Tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ sīsacchejjaṃ, yatra hi nāma rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇadvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindissanti. So vatassāhaṃ2. Evarūpaṃ pāpaṃ kammaṃ na kareyyaṃ3. Gārayhaṃ sīsacchejjanti.
 
Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pārājikesu dhammesu, tassetaṃ pāṭikaṅkhaṃ: anāpanno vā pārājikaṃ dhammaṃ na āpajjissati. Āpanno vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati.
 
1. Rathikāya rathikaṃ machasaṃ 2. Sovatassāyaṃ sīmu. Machasaṃ. 3. Na kareyya sīmu. Kareyyasīmu.
 
[BJT Page 466] [\x 466/]
 
Seyyathāpi bhikkhave puriso kāḷakaṃ vatthaṃ1. Paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya: "ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ mosallaṃ. Yena me āyasmanto attamanā honti taṃ karomī"ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa: "pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ mosallaṃ, yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati: 'ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ mosallaṃ. Yena me āyasmanto attamanā honti, taṃ karomī" ti. [PTS Page 242] [\q 242/] so vatassāhaṃ evarūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ mosallanti".
 
Evameva kho bhikkhave yassa kassa ci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu, tassetaṃ pāṭikaṅkhaṃ: anāpanno vā saṅghādisesaṃ dhammaṃ na āpajjissati. Āpanno vā saṅghādisesaṃ dhammaṃ na āpajjissati. Āpanno vā saṅghādisesaṃ dhammaṃ yathādhammaṃ paṭikarissati.
 
Seyyathāpi bhikkhave puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā assapuṭaṃ2. Khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya: "ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ assapuṭaṃ yena me āyasmanto attamanā honti, taṃ karomī"ti. Ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa: "pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ assapuṭaṃ. Yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā assapuṭaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati: 'ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ assapuṭaṃ. Yena me āyasmanto attamanā honti, taṃ karomī'ti. So vatassāhaṃ evarūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ assapuṭanti".
 
Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu, tassetaṃ pāṭikaṅkhaṃ: anāpanno vā pācittiyaṃ dhammaṃ na āpajjissati. Āpanno vā pācittiyaṃ dhammaṃ yathā dhammaṃ paṭikarissati.
 
Seyyathāpi bhikkhave puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya: "ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ upavajjaṃ. Yena me āyasmanto attamanā honti, taṃ karomī"ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa. "Pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ upavajjaṃ, yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā [PTS Page 243] [\q 243/] evaṃ vakkhati: 'ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ upavajjaṃ. Yena me āyasmanto attamanā honti, taṃ karomī"ti. So vatassāhaṃ evarūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ upavajjanti"'
 
Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pāṭidesanīyesu dhammesu, tassetaṃ pāṭikaṅkhaṃ: anāpanno vā pāṭidesanīyaṃ dhammaṃ na āpajjissati. Āpanno vā pāṭidesanīyaṃ dhammaṃ yathā dhammaṃ paṭikarissati.
 
Imāni kho bhikkhave cattāri āpattibhayānīti.
 
1. Kālavatthaṃ machasaṃ. 2. Bhasamapuṭaṃ machasaṃ.
 
[BJT Page 468] [\x 468/]
4. 5. 5. 3.
(Sikkhānisaṃsasuttaṃ)
 
45. Sikkhānisaṃsamidaṃ bhikkhave brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyaṃ.
 
Kathañca bhikkhave sikkhānisaṃsaṃ hoti? Idha bhikkhave mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya. Yathā yathā bhikkhave mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu. Puna ca paraṃ bhikkhave mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Yathā yathā bhikkhave mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Tathā tathā so tassā sikkhāya akhaṇḍakārī hoti. Acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu. Evaṃ bhikkhave sikkhānisaṃsaṃ hoti.
 
Kathañca bhikkhave paññuttaraṃ hoti? Idha bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya, tathā tathāssa te dhammā paññāya samavekkhitā honti. Evaṃ kho bhikkhave paññuttaraṃ hoti.
 
[PTS Page 244] [\q 244/] kathañca bhikkhave vimuttisāraṃ hoti? Idha bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya, tathā tathāssa te dhammā vimuttiyā phassitā2. Honti. Evaṃ kho bhikkhave vimuttisāraṃ1. Hoti.
 
Kathañca bhikkhave satādhipateyyaṃ hoti? Iti aparipūraṃ vā ābhisamācārikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ābhisamācārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmīti. Ajjhattaṃ yeva sati sūpaṭṭhitā hoti. Iti aparipūraṃ vā ādibrahmacariyikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ādibrahmacariyikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃ yeva sati sūpaṭṭhitā hoti. Iti asamavekkhitaṃ vā dhammaṃ paññāya samavekkhissāmi, samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmīti. Ajjhattaṃ yeva sati sūpaṭṭhitā hoti. Iti aphassitaṃ vā dhammaṃ vimuttiyā phassissāmi. 3. Phassitaṃ4. Vā dhammaṃ tattha tattha paññāya anuggahessāmīti. Ajjhattaṃ yeva sati sūpaṭṭhitā hoti. Evaṃ kho bhikkhave satādhipateyyaṃ hoti.
 
1. Vimuttisāro sīmu. 2. Phasitā, machasaṃ. 3. Phusissāmi. Machasaṃ.
4. Phusitaṃ.
 
[BJT Page 470] [\x 470/]
 
Sikkhānisaṃsamidaṃ bhikkhave brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyanti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttanti.
 
4. 5. 5. 4.
(Seyyāsuttaṃ)
 
46. Catasso imā bhikkhave seyyā. Katamā catasso?
Petaseyyā, kāmabhogīseyyā, sīhaseyyā, tathāgataseyyā.
Katamā ca bhikkhave petaseyyā? Yebhuyyena bhikkhave petā uttānā senti. Ayaṃ vuccati bhikkhave petaseyyā.
Katamā ca bhikkhave kāmabhogīseyyā? Yebhuyyena bhikkhave kāmabhogī vāmena passena senti. Ayaṃ vuccati bhikkhave kāmabhogīseyyā.
 
Katamā ca bhikkhave sīhaseyyā? Sīho [PTS Page 245] [\q 245/] bhikkhave migarājā dakkhiṇena passena seyyaṃ kappeti pāde pādaṃ accādhāya, antarā satthīnaṃ naṅguṭṭhaṃ anukkhipitvā. So paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi. Sace bhikkhave sīho migarājā kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena bhikkhave sīho migarājā anattamano hoti. Sace pana bhikkhave sīho migarājā na kiñci passati kāyāssa vikkhittaṃ vā visaṭaṃ vā, tena bhikkhave sīho migarājā attamano hoti. Ayaṃ vuccati bhikkhave sīhaseyyā.
 
Katamā ca bhikkhave tathāgataseyyā?
 
Idha bhikkhave tathāgato vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhi taṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave tathāgataseyyā.
 
Imā kho bhikkhave catasso seyyāti.
 
4. 5. 5. 5.
(Thūpārahasuttaṃ)
 
47. Cattārome bhikkhave thūpārahā. Katame cattāro?
 
Tathāgato arahaṃ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho.
 
Ime kho bhikkhave cattāro thūpārahāti.
 
4. 5. 5. 6.
(Paññāvuddhi suttaṃ)
 
48. Cattārome bhikkhave dhammā paññāvuddhiyā saṃvattantī. Katame cattāro?
 
Sappurisasaṃsevo, saddhammasavaṇaṃ, yoniso manasikāro, dhammānudhammapaṭipatti.
 
Ime kho bhikkhave cattāro dhammā paññāvuddhiyā saṃvattantīti.
 
1. Antarasatthimhi machasaṃ.
 
[BJT Page 472] [\x 472/]
4. 5. 5. 7
(Bahukārasuttaṃ)
 
49. Cattārome bhikkhave dhammā manussabhūtassa bahukārā honti. Katame cattāro?
 
Sappurisasaṃsevo, saddhammasavaṇaṃ, yoniso manasikāro, dhammānudhammapaṭipatti.
 
[PTS Page 246] [\q 246/] ime kho bhikkhave cattāro dhammā manussabhūtassa bahukārā hontīti.
 
4. 5. 5. 8.
(Anariya vohārasuttaṃ)
 
50. Cattārome bhikkhave anariyavohārā. Katame cattāro?
Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.
 
Ime kho bhikkhave cattāro anariyavohārāti.
 
4. 5. 5. 9.
(Ariyavohārasuttaṃ)
 
51. Cattārome bhikkhave ariyavohārā. Katame cattāro?
 
Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte aviññātavāditā.
 
Ime kho bhikkhave cattāro ariyavohārāti.
 
4. 5. 5. 10.
(Anariya vohārasuttaṃ)
 
52. Cattārome bhikkhave anariyavohārā. Katame cattāro?
 
Diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā.
 
Ime kho bhikkhave cattāro anariyavohārāti.
 
4. 5. 5. 12.
(Ariyavohārasuttaṃ)
 
53. Cattārome bhikkhave ariyavohārā. Katame cattāro?
 
Diṭṭhe diṭṭhavāditā, 1. Sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.
 
Ime kho bhikkhave cattāro ariyavohārāti.
 
Āpattibhayavaggo pañcamo*
Paṇṇāsakaṃ pañcamaṃ.
 
1. 'Diṭṭhāvādī hoti, ādi, sīmu.
*Tassuddānaṃ
Bheda āpatti sikkhā ca seyyā thūpārahena ca
Paññāvuddhi bahukārā vohārā caturo ṭhitātī machasaṃ.
 
[BJT Page 474] [\x 474/]
6. Abhiññāvaggo
4. 6. 1.
(Abhiññā suttaṃ)
(Sāvatthinidānaṃ)
 
1. Cattārome bhikkhave dhammā, katame cattāro?
 
Atthi bhikkhave dhammā abhiññā pariññeyyā. Atthi [PTS Page 247] [\q 247/] bhikkhave dhammā abhiññā pahātabbā. Atthi bhikkhave dhammā abhiññā bhāvetabbā. Atthi bhikkhave dhammā abhiññā sacchikātabbā.
 
Katame ca bhikkhave dhammā abhiññā pariññeyyā? Pañcupādānakkhandhā ime vuccanti bhikkhave dhammā abhiññā pariññeyyā.
 
Katame ca bhikkhave dhammā abhiññā pahātabbā? Avijjā ca bhavataṇhā ca ime vuccanti bhikkhave dhammā abhiññā pahātabbā.
 
Katame ca bhikkhave dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca ime vuccanti bhikkhave dhammā abhiññā bhāvetabbā.
 
Katame ca bhikkhave dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca ime vuccanti bhikkhave dhammā abhiññā sacchikātabbā.
 
Ime kho bhikkhave cattāro dhammāti.
 
4. 6. 2.
(Pariyesanā suttaṃ)
 
2. Catasso imā bhikkhave anariyapariyesanā katamā catasso?
 
Idha bhikkhave ekacco attanā jarādhammo samāno jarādhammaṃ yeva pariyesati. Attanā vyādhidhammo samāno vyādhidhammaṃ yeva pariyesati. Attanā maraṇadhammo samāno maraṇadhammaṃ yeva pariyesati. Attanā saṃkilesadhammo samāno saṃkilesadhammaṃ yeva pariyesati.
 
Imā kho bhikkhave catasso anariyapariyesanāti.
 
[BJT Page 476. [\x 476/] ]
Catasso imā bhikkhave ariyapariyesanā. Katamā catasso?
 
Idha bhikkhave ekacco attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Attanā vyādhidhammo samāno vyādhidhamme ādīnavaṃ viditvā avyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ [PTS Page 248] [\q 248/] viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati.
 
Ime kho bhikkhave catasso ariyapariyesanāti.
 
4. 6. 3.
(Saṅgahavatthusuttaṃ)
 
3. Cattārimāni bhikkhave saṅgahavatthūni. Katamāni cattāri?
 
Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā.
Imāni kho bhikkhave cattāri saṅgahavatthūnīti.
 
4. 6. 4.
(Māluṅkyaputtasuttaṃ)
 
4. Atha kho āyasmā māluṅkyaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca:
 
Sādhu kho me bhante bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
 
Etthadāni māluṅkyaputta kiṃ dahare vakkhāma, yatra hi nāma tvaṃ jiṇṇo vuddho mahallako tathāgatassa saṅkhittena ovādaṃ yāvasīti.
 
"Desetu me bhante bhagavā saṅkhittena dhammaṃ, desetu sugato saṅkhittena dhammaṃ, appevanāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ appevanāmāhaṃ bhagavato bhāsitassa dāyādo assanti. "
 
Cattārome māluṅkyaputta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?
 
Cīvarahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, iti bhavābhavahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati.
 
Ime kho māluṅkyaputta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.
 
[BJT Page 478] [\x 478/]
[PTS Page 249] [\q 249/] yato kho māluṅkyaputta bhikkhuno taṇhā pahīṇā hoti, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ vuccati māluṅkyaputta bhikkhu acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammāmānābhisamayā antamakāsi dukkhassāti.
 
Atha kho āyasmā māluṅkyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā māluṅkyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi.
 
Aññataro ca panāyasmā māluṅkyaputto arahataṃ ahosīti.
 
4. 6. 5.
(Kulasuttaṃ)
 
5. Yāni kānici bhikkhave kulāni bhogesu mahantataṃ1. Pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṃ vā aññatarena. Katamehi catūhi?
 
Naṭṭhaṃ na gavesanti, jiṇṇaṃ na paṭisaṅkharonti, aparimitapānabhojanā honti, dussīlaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti.
 
Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni. Na ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṃ vā aññatarena.
 
Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni catūhi ṭhānehi, etesaṃ vā aññatarena. Katamehi catūhi?
 
Naṭṭhaṃ gavesanti, jiṇṇaṃ paṭisaṅkharonti, parimitapānabhojanā honti, sīlavantaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti.
 
Yāni kānici bhikkhave kulāni bhogesu mahantataṃ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṃ vā aññatarenāti.
 
1. Mahantaṃ machasaṃ.
 
[BJT Page 480] [\x 480/]
4. 6. 6.
(Paṭhama ājānīyasuttaṃ)
 
6. [PTS Page 250] [\q 250/] catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi catūhi?
 
Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.
 
Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.
 
Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi?
 
Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.
 
Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
 
Kathañca bhikkhave bhikkhu balasampanno hoti? Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti.
 
Kathañca bhikkhave bhikkhu javasampanno hoti? Idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu javasampanno hoti.
 
Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti: idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṃ. Evaṃ kho bhikkhave bhikkhu ārohapariṇāhasampanno [PTS Page 251] [\q 251/] hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṃ puññakkhettaṃ lokassāti.
 
4. 6. 7.
(Dutiya ājānīya suttaṃ)
 
7. Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi catūhi?
 
[BJT Page 482] [\x 482/]
Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.
 
Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.
 
Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi?
 
Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, balasampanno ca javasampanno ca, ārohapariṇāhasampanno ca.
 
Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
 
Kathañca bhikkhave bhikkhu balasampanno hoti? Idha bhikkhave bhikkhu āraddhaviriyo viharati. Thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti.
 
Kathañca bhikkhave bhikkhu javasampanno hoti? Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave bhikkhu javasampanno hoti.
 
Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti? Idha bhikkhave bhikkhu lābhī hoti. Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho [PTS Page 252] [\q 252/] bhikkhave bhikkhu ārohapariṇāhasampanno hoti.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo hoti, dakkhiṇeyyo hoti, añjalikaraṇīyo hoti, anuttaraṃ puññakkhettaṃ lokassāti.
 
4. 6. 8.
(Balasuttaṃ)
 
8. Cattārimāni bhikkhave balāni. Katamāni cattāri?
 
Viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ. Imāni kho bhikkhave cattāri balānīti.
 
4. 6. 9.
(Araññasenāsana suttaṃ)
 
9. Catūhi bhikkhave dhammehi samannāgato bhikkhu nālaṃ araññe vanapatthāni pantāni senāsanāni paṭisevituṃ. Katamehi catūhi?
 
[BJT Page 484] [\x 484/]
Kāmavitakkena, vyāpādavitakkena, vihiṃsāvitakkena, duppañño hoti jaḷo elamūgo.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu nālaṃ araññe vanapatthāni pantāni senāsanāni paṭisevitunti.
 
Catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevituṃ. Katamehi catūhi?
Nekkhammavitakkena, avyāpādavitakkena, avihiṃsāvitakkena, paññavā hoti ajaḷo anelamūgo.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevitunti.
 
4. 6. 10.
(Sāvajja anavajja suttaṃ)
 
10. Catūhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati. Katamehi catūhi?
 
Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.
 
[PTS Page 253] [\q 253/] imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavatīti.
 
Catūhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati. Kamehi catūhi?
 
Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuñca puññaṃ pasavatīti.
 
Abhiññāvaggo chaṭṭho*
 
*Tassuddānaṃ:
Abhiññā pariyesanā saṅgaṃ māluṅkyaputto. Kulaṃ dve ca ājānīyā balaṃ araññakammunāti machasaṃ.
 
[BJT Page 486] [\x 486/]
7. Kammapathavaggo
4. 7. 1.
(Pāṇātipātasuttaṃ)
(Sāvatthinidānaṃ)
 
1. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
[PTS Page 254] [\q 254/] attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti, pāṇātipātassa ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca pāṇātipātā paṭivirato hoti. Parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati.
 
Imehi kho catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge ti.
 
4. 7. 2.
Adinnādānasuttaṃ
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi?
 
Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
[BJT Page 488] [\x 488/]
4. 7. 3.
(Kāmamicchācārasuttaṃ)
 
3. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti, kāmesu micchācārassa ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti, kāmesu micchācārā veramaṇiyā ca samanuñño hoti, kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 7. 4.
(Musāvādasuttaṃ)
 
4. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 7. 5.
(Pisuṇāvācāsuttaṃ)
(Sāvatthinidānaṃ)
 
1. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Attanā ca pisuṇāvāco hoti, parañca pisuṇāvācāya samādapeti, pisuṇāvācāya ca samanuñño hoti, pisuṇāvācāya ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācāya veramaṇiyā samādapeti, pisuṇāvācā veramaṇiyā ca samanuñño hoti, pisuṇāvācā veramaṇiyā ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
Ca
[BJT Page 490] [\x 490/]
4. 7. 6.
(Pharusāvācāsuttaṃ)
 
6. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Attanā ca pharusāvāco hoti, parañca pharusāvācāya samādapeti, pharusāvācāya ca samanuñño hoti, pharusāvācāya ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca pharusāvācāya paṭivirato hoti, parañca pharusāvācāya veramaṇiyā samādapeti, pharusāvācāya [PTS Page 255] [\q 255/] veramaṇiyā ca samanuñño hoti, pharusāvācāya veramaṇiyā ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 7. 7.
(Samphappalāpasuttaṃ)
 
7. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 7. 8.
(Abhijjhālusuttaṃ)
 
8. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti. Abhijjhāya ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti,
Anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
[BJT Page 492] [\x 492/]
4. 7. 9.
(Byāpannacittasuttaṃ)
 
9. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Attanā ca byāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti, vyāpādassa ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?
 
Attanā ca abyāpannacitto hoti, parañca avyāpāde samādapeti,
Avyāpāde ca samanuñño hoti, avyāpādassa ca vaṇṇaṃ bhāsati.
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
4. 7. 10.
(Micchādiṭṭhisuttaṃ)
 
10. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?
 
Attanā ca micchādiṭṭhi hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti, micchādiṭṭhiyā ca vaṇṇaṃ bhāsati.
 
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Attanā ca sammādiṭṭhi hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati.
 
Ime [PTS Page 256] [\q 256/] hi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
Kammapathavaggo sattamo.
 
[BJT Page 494] [\x 494/]
8. Rāgādipeyyālaṃ
4. 8. 1.
(Catusatipaṭṭhānasuttaṃ)
(Sāvatthinidānaṃ)
 
1. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?
 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.
 
Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.
 
4. 8. 2.
(Catusammappadhānasuttaṃ)
 
2. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
 
Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.
4. 8. 3.
(Caturiddhipādasuttaṃ)
 
3. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro?
Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
 
Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.
 
[BJT Page 496] [\x 496/]
4. 8. 4. 30
(Catusatipaṭṭhānasuttaṃ)
(Sāvatthinidānaṃ)
 
4. Rāgassa bhikkhave pariññāya cattāro dhammā bhāvetabbāpe
 
Rāgassa bhikkhave parikkhayāya pe pahāṇāya [PTS Page 257] [\q 257/] pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime cattāro dhammā bhāvetabbā ti.
 
4. 8. 31 60.
Dosassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā pedosassa bhikkhave pariññāya pe parikkhayāya pepahāṇāya pe khayāya pe vayāya pe virāgāya penirodhāya pe cāgāya pe paṭinissaggāya pe ime cattāro dhammā bhāvetabbā ti.
 
4. 8. 61 480.
Mohassa bhikkhave pe kodhassa pe upanāhassa pemakkhassa pe palāsassa pe issāya pe macchariyassa pemāyāya pe sāṭheyyassa pe thambhassa pe sārambhassa pemānassa pe madassa pe pamādassa pe abhiññāya pepariññāya pe parikkhayāya pe pahāṇāya pe khayāya pevayāya pe virāgāya pe nirodhāya pe cāgāya pepaṭinissaggāya pe cattaro dhammā bhāvetabbā ti. Katame cattāro? Idha bhikkhave bhikkhu kāye kāyānupassī pevedanāsu vedanānupassī pe citte cittānupassī pe dhammesu dhammānupassī viharati pe akusalānaṃ dhammānaṃ anuppādāya pe pahāṇāya pekusalānaṃ dhammānaṃ uppādāya pepāripūriyā chandaṃ janeti pechandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ peviriyasamādhi pe cittasamādhi pevīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Pamādassa bhikkhave abhiññāya pepaṭinissaggāya ime cattāro dhammā bhāvetabbā ti.
 
* Rāgādipeyyālaṃ niṭṭhitaṃ
 
Catukkaṃ samattaṃ
 
Rāgapadato paṭṭhāya pamādapariyantesu soḷasasu peyyālesu ekamekaṃ abhiññāyādi dasahi padehi yojetvā " cattāro dhammā bhāvetabbā "ti niddiṭṭha satipaṭṭhāna sammappadhāna iddhipādehi paccekaṃ ghaṭitāni sabba suttāni asītyadhikacattāri satāni honti.