AN IV
[PTS Vol A - 4] [\z A /] [\f IV /]
[PTS Page 001] [\q 1/]
Aṅguttaranikāyo
 
2. Catuttho bhāgo
Sattakanipāto
[BJT Page 278] [\x 278/]
 
Aṅguttaranikāyo
 
Sattakanipāto
1. Paṭhamo paṇṇāsako
 
1. Dhana vaggo
 
Namo tassa bhagavato arahato sammāsambuddhassa.
 
7. 1. 1. 1.
(Paṭhama piyabhikkhū suttaṃ)
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi:
 
Idha bhikkhave, bhikkhū lābhakāmo ca hoti, sakkārakāmo ca, 1 anavaññattikāmo ca, ahiriko ca, anottappī ca, pāpiccho ca, micchādiṭṭhi ca.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
 
Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahī:
 
[PTS Page 002] [\q 2/]
Idha bhikkhave, bhikkhū na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, hirimā ca, ottappī ca, appiccho ca, sammādiṭṭhi ca.
 
Imehi kho bhikkhave, sattahī dhammehi samannāgato bhikkhū sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.
 
1 Bhoti machasaṃ.
 
[BJT Page 280] [\x 280/]
 
7. 1. 1. 2
(Dutiya piyabhikkhū suttaṃ)
(Sāvatthinidānaṃ)
 
2. Sattahi bhikkhave, dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahī:
 
Idha bhikkhave, bhikkhū lābhakāmo ca hoti, sakkārakāmo ca, anavaññattikāmo ca, ahiriko ca, anottappi ca, issūkī ca, maccharī ca.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
 
Sattahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahī?
 
Idha bhikkhave bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca, na anavaññattikāmo ca, hirimā ca, ottappī ca, anussukī ca, amaccharī ca.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.
 
[PTS Page 003] [\q 3/]
7. 1. 1. 3
(Saṅkhitta sattabala suttaṃ)
(Sāvatthinidānaṃ)
3. Sattimāni bhikkhave, balāni. Katamāni satta:
Saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samā dhibalaṃ, paññābalaṃ. Imāni kho bhikkhave sattabalāni.
 
1. Saddhābalaṃ viriyabalaṃ hiriottappiyaṃ balaṃ 1
Satibalaṃ samādhī ca paññā ve sattamaṃ balaṃ.
Etehi balavā bhikkhū sukhaṃ jīvatī paṇḍito.
 
2. Yoniso vicine dhammaṃ paññāyatthaṃ vipassati.
Pajjotasseva nibbānaṃ vimokkho hoti cetaso, ti.
 
1Saddhābalaṃ viriyañca hiri ottappiyaṃ balaṃ machasaṃ.
 
[BJT Page 282] [\x 282/]
7. 1. 1. 4
(Vitthatasattabala suttaṃ)
(Sāvatthinidānaṃ)
 
4. Sattimānī bhikkhave, balāni. Katamāni satta:
Saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
(1) Katamañca bhikkhave, saddhābalaṃ:
 
Idha bhikkhave ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave saddhābalaṃ.
 
(2) Katamañca bhikkhave, viriyabalaṃ:
 
Idha bhikkhave, ariyasāvako āraddhaviriyo viharati: akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati bhikkhave, viriyabalaṃ.
 
(3) Katamañca bhikkhave, hiribalaṃ:
 
Idha bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena, vacīduccaritena, manoduccaritena, hirīyati [PTS Page 004] [\q 4/] pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, hiribalaṃ.
 
(4) Katamañca bhikkhave, ottappabalaṃ:
Idha bhikkhave, ariyasāvako ottappī hoti, ottapati kāyaduccaritena, vacīduccaritena, manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, ottappabalaṃ.
 
(5) Katamañca bhikkhave, satibalaṃ:
 
Idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati bhikkhave, satibalaṃ.
 
(6) Katamañca bhikkhave, samādhibalaṃ:
 
Idha bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ catutthaṃjhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave, samādhibalaṃ.
 
[BJT Page 284] [\x 284/]
(7) Katamañca bhikkhave, paññābalaṃ:
 
Idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave, paññābalaṃ.
 
Imāni kho bhikkhave, sattabalāni.
 
3. Saddhābalaṃ viriyabalaṃ1 hiriottappiyaṃ balaṃ
Satibalaṃ samādhi ca paññā ve sattamaṃ balaṃ.
Etehi balavā bhikkhū sukhaṃ jīvati paṇḍito.
 
4. Yoniso vicine dhammaṃ paññāyatthaṃ vipassati
Pajjotasseva nibbānaṃ vimokho hoti cetaso, ti.
 
7. 1. 1. 5
(Saṅkhitta dhana suttaṃ)
(Sāvatthinidānaṃ)
5. Sattimāni bhikkhave, dhanāni. Katamāni satta:
Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.
[PTS Page 005] [\q 5/]
 
Imāni kho bhikkhave, satta dhanānī, ti
 
5. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ
Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.
 
6. Yassa ete dhanā atthi itthiyā purisassa vā
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.
 
7. Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ
Anuyuñjetha medhāvī saraṃ buddhāna sāsanaṃ, ti.
 
7. 1. 1. 6
(Vitthatadhana suttaṃ)
(Sāvatthinidānaṃ)
6. Sattimāni bhikkhave, dhanāni, katamāni satta:
Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.
(1) Katamañca bhikkhave, saddhādhanaṃ:
 
Idha bhikkhave, ariyasāvako saddho hoti. Saddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti idaṃ vuccati bhikkhave, saddhādhanaṃ.
 
1Saddhābalaṃ ciriyañca machasaṃ
[BJT Page 286] [\x 286/]
 
(2) Katamañca bhikkhave, sīladhanaṃ:
 
Idha bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati bhikkhave, sīladhanaṃ.
 
(3) Katamañca bhikkhave, hiridhanaṃ:
 
Idha bhikkhave, ariyasāvako hirimā hoti. Hiriyati kāyaduccaritena vacīduccaritena, manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, hiridhanaṃ.
 
(4) Katamañca bhikkhave, ottappadhanaṃ:
 
Idha bhikkhave, ariyasāvako ottappī hoti. Ottapati kāyaduccaritena, vaciduccaritena, manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati bhikkhave, ottappadhanaṃ.
 
(5) Katamañca bhikkhave, sutadhanaṃ:
 
[PTS Page 006] [\q 6/] idha bhikkhave, ariyasāvako bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, idaṃ vuccati bhikkhave, sutadhanaṃ.
 
(6) Katamañca bhikkhave, cāgadhanaṃ:
 
Idha bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttacāgo payatapāṇī vossaggarato yāvayogo dānasaṃvibhāgarato. Idaṃ vuccati bhikkhave, cāgadhanaṃ.
 
(7) Katamañca bhikkhave, paññādhanaṃ:
 
Idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhaya gāminiyā. Idaṃ vuccati bhikkhave, paññādhanaṃ.
Imāni kho bhikkhave, satta dhanānī, ti.
 
8. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ
Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.
 
9. Yassa ete dhanā atthi itthiyā purisassa vā
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.
 
10. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ
Anuyuñjetha medhāvi saraṃ buddhāna sāsananti.
 
[BJT Page 288] [\x 288/]
 
7. 1. 1. 7.
(Uggamahāmattasuttaṃ) (sāvatthinidānaṃ)
7. Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo rājamahāmatto bhagavantaṃ etadavoca:
 
Acchariyaṃ bhante, abbhūtaṃ bhante, yāva aḍḍho cāyaṃ bhante, migāro rohaṇeyyo yāva mahaddhano yāva mahābhogoti.
 
[PTS Page 007] [\q 7/]
Kiva aḍḍhā panugga, migāro rohaṇeyyo kīva mahaddhano kīva mahābhogoti.
 
Sataṃ bhante, sahassānaṃ hiraññassa, ko pana vādo rūpiyassāti?
 
Atthi kho1 etaṃ ugga dhanaṃ, netaṃ natthiti vadāmi. Tañca kho etaṃ ugga, dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi.
 
Satta kho imāni ugga, dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi. Katamāni satta:
 
Saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho ugga, satta dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi, ti.
 
11. Saddhādhanaṃ sīladhanaṃ hiri ottappiyaṃ dhanaṃ
Sutadhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.
 
12. Yassa ete dhanā atthi itthiyā purisassa vā
Save mahaddhano loke ajeyyo devamānuse.
 
13. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ
Anuyuñjetha medhāvi saraṃ buddhāna sāsananti.
 
7. 1. 1. 8
(Sattasaññojana suttaṃ)
(Sāvatthi nidānaṃ)
 
8. Sattimāni bhikkhave, saññojanānī. Katamāni satta:
 
Anunayasaññojanaṃ, paṭighasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, mānasaññojanaṃ, bhavarāgasaññojanaṃ, avijjāsaññojanaṃ.
Imāni kho bhikkhave satta saññojanānīti.
 
1. Atthiko sīmu.
 
[BJT Page 290] [\x 290/]
 
7. 1. 1. 9
(Saññojanappahāna suttaṃ)
(Sāvatthinidānaṃ)
 
9. Sattannaṃ bhikkhave, saññojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ:
 
[PTS Page 008] [\q 8/]
Anunayasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Paṭighasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Diṭṭhisaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Vicikicchāsaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Mānasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Bhavarāgasaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Avijjāsaññojanassa pahānāya samucchedāya brahmacariyaṃ vussati.
 
Imesaṃ kho bhikkhave, sattannaṃ saññojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.
 
Yato ca kho bhikkhave bhikkhuno anunayasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayapaṭighasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayadiṭṭhisaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppāda dhammaṃ yato ca kho bhikkhave bhikkhuno anunayavicikicchāsaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayamānasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayabhavarāgasaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ yato ca kho bhikkhave bhikkhuno anunayaavijjāsaññojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyati anuppādadhammaṃ, ayaṃ vuccati bhikkhave, bhikkhu acchecchi taṇhaṃ, vāvattayi saññojanaṃ, sammā mānābhi samayā antamakāsi dukkhassāti.
 
7. 1. 1. 10
(Macchariyasaṃyojana suttaṃ)
(Sāvatthinidānaṃ)
 
10. Sattimānī bhikkhave, saññojanāni: katamāni satta:
 
Anunayasaññojanaṃ, paṭighasaññojanaṃ, diṭṭhisaññojanaṃ, vicikicchāsaññojanaṃ, mānasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ
 
Imāni kho bhikkhave, satta saññojanānīti.
 
Dhanavaggo paṭhamo.
 
Tassuddānaṃ:
 
[PTS Page 009] [\q 9/]
Dvepiyāni balaṃdhanaṃ, saṅkhittaṃceva vitthataṃ
Uggaṃsaññojanaṃceva pahānaṃ macchariyenacā, ti. 1
 
1 Dve piyadve bala dhanaṃ asaññi me saṅkhittañceva vitthataṃ.
Uggasaññojanaṃ ceva pahānamacchariyena cā, ti sīmu.
 
[BJT Page 292] [\x 292/]
 
2. Anusayavaggo
7. 1. 2. 1
(Anusaya suttaṃ)
(Sāvatthinidānaṃ)
11. Sattime bhikkhave, anusayā. Katame satta:
 
Kāmārāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
 
Ime kho bhikkhave, satta anusayāti.
 
7. 1. 2. 2
(Anusayappahāna suttaṃ)
(Sāvatthinidānaṃ)
 
12. Sattannaṃ bhikkhave anusayānaṃ pahānāya1 samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ:
Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Paṭighānusayassapahānāya samucchedāya brahmacariyaṃ vussati. Diṭṭhānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Vicikicchānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Mānānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Bhavarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Avijjānusayassa pahānāya mucchedāya brahmacariyaṃ vussati.
 
Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya samucchodāya brahmacariyaṃ vussati.
Yato ca kho bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhūno paṭighānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno diṭṭhānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno vicikicchānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno mānānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno bhavarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, ayaṃ vuccati bhikkhave bhikkhu niranusayo3 acchecchi taṇhaṃ vāvattayi4 saññojanaṃ sammā mānābhisamayā antamakāsi dukkhassāti.
[PTS Page 010] [\q 10/]
 
7. 1. 2. 3.
(Kulūpagamana suttaṃ)*
(Sāvatthinidānaṃ)
 
13. Sattahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. Katamehi sattahī:
 
Na manāpena paccuṭṭhenti. Na manāpena abhivādenti. Na manāpena āsanaṃ denti. Santamassa pariguhanti. Bahukampi thokaṃ denti. Paṇītampi lūkhaṃ denti. Asakkaccaṃ denti no sakkaccaṃ.
 
Imehi kho bhikkhave, sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.
 
1. "Samugghātāya" itica, sīmu. 2. Anabhāvaṃkato machasaṃ 3. Niranusayo machasaṃ, nadissate 4. Vivattayi machasaṃ, *kulasutta machasaṃ.
 
[BJT Page 294] [\x 294/]
 
Sattahi bhikkhave aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi sattahi
Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ.
 
Imehi kho bhikkhave sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditunti.
 
7. 1. 2. 4
(Āhuneyyapuggala suttaṃ)
(Sāvatthinidānaṃ)
14. Sattime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
 
Ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhappatto, saddhāvimutto, dhammānusārī, saddhānusārī,
 
[PTS Page 011] [\q 11/]
Ime kho bhikkhave satta puggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.
 
7. 2. 9. 5
(Udakūpamapuggala suttaṃ)
(Sāvatthinidānaṃ)
15. Sattime bhikkhave udakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame satta:
 
Idha bhikkhave ekacco puggalo sakiṃ nimuggo nimuggova hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā nimujjati. Idha pana bhikkhave ekacco puggalo ummujjitvā ṭhito hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā vipassati. Viloketi. Idha pana bhikkhave ekacco puggalo ummujjitvā patarati. Idha pana bhikkhave ekacco puggalo ummujjitvā patigādhappatto hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.
 
(1) Kathañca bhikkhave puggalo sakiṃ nimuggo nimuggova hoti: idha pana bhikkhave ekacco puggalo samannāgato hoti ekanta kāḷakehi akusalehi dhammehī. Evaṃ kho bhikkhave puggalo sakiṃ nimuggo nimuggova hoti.
 
[BJT Page 296] [\x 296/]
 
(2) Kathañca bhikkhave puggalo ummujjitvā nimujjati: idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti tassa sā saddhā neva tiṭṭhati, no vaḍḍhati, hāyateva.Tassa sā hiri neva tiṭṭhati,no vaḍḍhati,hāyateva. Tassa taṃ ottappaṃ neva tiṭṭhati, no vaḍḍhati, hāyateva. Tassa taṃ viriyaṃ neva tiṭṭhati, no vaḍḍhati, hāyateva. Tassa sā paññā neva tiṭṭhati, no vaḍḍhati, hāyateva. Evaṃ kho bhikkhave puggalo ummujjitvā nimujjati.
 
(3) Kathañca bhikkhave puggalo ummujjitvā ṭhito hoti: [PTS Page 012] [\q 12/] idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādha hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesu"tī. Tassa sā saddhā neva hāyati, no vaḍḍhati, ṭhitā hoti. Tassa sā hiri neva hāyati, no vaḍḍhati, ṭhitā hoti. Tassa taṃ ottappaṃ neva hāyati, no vaḍḍhati, ṭhitā hoti. Tassa taṃ viriyaṃ neva hāyati, no vaḍḍhati, ṭhitā hoti, tassa sā paññā neva hāyati, no vaḍḍhati, ṭhitā hoti. Evaṃ kho bhikkhave puggalo ummujjitvā ṭhito hoti.
 
(4) Kathañca bhikkhave puggalo ummujjitvā vipassati, viloketi: idha pana bhikkhave ekacco puggalo ummujjati "sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Evaṃ kho bhikkhave puggalo ummujjitvā vipassati. Viloketi.
 
(5) Kathañca bhikkhave puggalo ummujjitvā patarati: idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmi hoti. Sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho bhikkhave puggalo ummujjitvā patarati.
 
(6) Kathañca bhikkhave puggaloummujjitvā patigādhappatto hoti: idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho bhikkhave puggalo ummujjitvā patigādhappatto hoti.
 
(7) Kathañca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo: [PTS Page 013] [\q 13/] idha bhikkhave ekacco puggalo ummujjati "sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesu"ti. So āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.
 
Ime kho bhikkhave satta udakūpamā puggalā santo saṃvijjamānā lokasminti.
 
[BJT Page 298] [\x 298/]
 
7. 1. 2. 6
(Aniccānupassī suttaṃ)
(Sāvatthinidānaṃ)
 
16. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
 
(1) Idha bhikkhave, ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Aniccānupassī
(2) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
(3) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ [PTS Page 014] [\q 14/] orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
(4) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Ayaṃ bhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
(5) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
(6) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Ayaṃ bhikkhave, chaṭṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno aññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ bhikkhave, sattamo puggalo āhuneyyo, pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
 
7. 1. 2. 7
(Dukkhānupassi suttaṃ)
(Sāvatthinidānaṃ)
17. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
 
Idha bhikkhave, ekacco puggalo sabbasaṅkhāresu dukkhānupassī viharati dukkhasaññī dukkhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave, satta puggalā āhuneyyo
Pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassasāti.
 
[BJT Page 300] [\x 300/]
7. 1. 2. 8
(Anattānupassī suttaṃ)
(Sāvatthinidānaṃ)
 
18. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
 
Idha bhikkhave, ekacco puggalo sabbadhammesu anattānupassī viharati anattasaññī anattapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
 
7. 1. 2. 9
(Sukhānupassī suttaṃ)
(Sāvatthinidānaṃ)
 
19. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
 
Idha bhikkhave, ekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
[PTS Page 015] [\q 15/]
Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Ayaṃ bhikkhave catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Puna ca paraṃ bhikkhave idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Ayaṃ bhikkhave chaṭṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Puna ca paraṃ bhikkhave idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.
 
[BJT Page 302] [\x 302/]
7. 1. 2. 10
(Niddasavatthusuttaṃ)
(Sāvatthinidānaṃ)
 
20. Sattimāni bhikkhave, niddasavatthūni, katamāni satta.
 
Idha bhikkhave, bhikkhū sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo. Viriyārambhe tibbacchando hoti āyatiñca viriyārambhe avigata pemo. Satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo.
Imāni kho bhikkhave, satta niddasavatthuniti.
Anusayavaggo dutiyo.
 
Tassuddānaṃ:
 
Dve anusayā kulaṃ puggalaṃ udakūpamañca pañcamaṃ,
Aniccaṃ dukkhaṃ anattā ca sukha niddasa vatthuhī te dasāti,
 
[PTS Page 016] [\q 16/]
[BJT Page 304] [\x 304/]
 
3. Vajjisattaka vaggo.
7. 1. 3. 1
(Sārandada suttaṃ)
21. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye.
 
Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavi bhagavā etadavoca:
Satta vo licchavi, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhūkaṃ manasi karotha, bhāsissāmiti. Evambhanteti kho te licchavī bhagavato paccassosuṃ. Bhagavā etadavoca:
Katame ca licchavī satta aparihānīyā dhammā:
 
(1) Yāvakīvañca licchavī, vajjī abhiṇhaṃ sannipātā bhavissanti sannipātabahulā, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(2) Yāvakīvañca licchavī, vajjī samaggā sannipatissantī, samaggā vuṭṭhahissanti, samaggā vajjīkaraṇīyāni karissanti vuddhiyeva licchavī vajjīnaṃ pāṭikkhā no parihāni.
 
(3) Yāvakīvañca licchavī, vajjī apaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathā paññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(4) Yāvakīvañca licchavī, vajjī ye te vajjīnaṃ vajjimahallakā, te sakkarissanti, garukarissanti, mānessanti, pūjessanti, tesañca sotabbaṃ maññissanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(5) Yāvakīvañca licchavī, vajji yā tā kulitthiyo kulakumāriyo, tā na okassa1 pasayha vāsessanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(6) Yāvakīvañca licchavī, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti, garukarissanti, [PTS Page 017] [\q 17/] mānessanti. Pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
1 Okkassa syā
 
[BJT Page 306] [\x 306/]
(7) Yāvakīvañca licchavī, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇaguttī susaṃvihitā bhavissati "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti" vuddhiyeva licchavī, vajjīnaṃ pāṭiṅkhā no parihānī.
 
Yāvakīvañca licchavī, ime satta aparihāniyā dhammā vajjisu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandissanti, vuddhiyeva licchavī, vajjīnaṃ pāṭikaṅkhā no parihānīti.
 
7. 1. 3. 2
(Vassakārasuttaṃ)
22. Evamme sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, gijjhakūṭe pabbate. Tena kho pana samayena rājā māgadho ajātasattu vedehi putto vajji abhiyātukāmo hoti.
 
So evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi1 vajji vināsessāmi vajji anayabyasanaṃ āpādessāmīti.
 
Atha kho rājā māgadho ajātasattu vedehi putto vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ2 āmantesi: ehi tvaṃ brāhmaṇa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha:
 
"Rājā bhante māgadho ajātasattu vedehi putto bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī, ti. Evañca vadehi: rājā bhante māgadho ajātasattu vedehiputto vajji abhiyātukāmo, so evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi1 vajji vināsessāmi vajji anayabyasanaṃ [PTS Page 018] [\q 18/] āpādessāmi, ti. Yathā3 bhagavā vyākararoti taṃ sādhukaṃ uggahetvā mama āroceyyāsī, na hi tathāgatā vitathaṃ bhaṇantī"ti.
 
Evaṃ bhoti kho vassakāro brāhmaṇo magadhamahāmatto4 rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisīnno kho vassakāro brāhmaṇo magadhamahāmatto4 bhagavantaṃ etadavoca:
 
Rājā bho gotama māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati.
 
1. Ucchejjīssāmi syā. 2. Māgadhamahā mattaṃ, machasaṃ. 3. Yathā te machasaṃ 4. Māgadhamavāmatto machasaṃ
 
[BJT Page 308] [\x 308/]
Rājā bho gotama, māgadho ajātasattu vedehiputto vajji abhiyātukāmo. So evamāha: ahaṃ ime vajji evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi, vajji vināsessāmi, vajji anayabyasanaṃ āpādessāmiti.
 
Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito1 hoti bhagavantaṃ vijayamāno. Atha kho bhagavā āyasmantaṃ ānanda āmantesi:
 
(1) Kinti te ānanda sutaṃ vajji abhiṇhaṃ sannipātā sannipāta bahulāti?
 
Sutaṃ me taṃ bhante, vajji abhiṇhaṃ sannipātā sannipātabahulāti.
 
Yāvakīvañca ānanda, vajji abhiṇhaṃ sannipātā bhavissanti, sannipātabahulā, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(2) Kinti te ānanda, sutaṃ, vajji samaggā sannipatanti samaggā vuṭṭhahanti samaggā vajjikaraṇīyāni karontīti?
 
Sutaṃ me taṃ bhante, vajji samaggā sannipatanti, samaggā vuṭṭhahanti samaggā vajjikaraṇīyāni karontīti.
 
Yāvakīvañca ānanda, vajji samaggā sannipatissanti, samaggā vuṭṭhahissanti samaggā [PTS Page 019] [\q 19/] vajjikaraṇīyāni karissanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(3) Kinti te ānanda, sutaṃ vajji apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti. ?
 
Sutaṃ metaṃ bhante, vajji apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantīti.
 
Yāvakīvañca ānanda, vajji paññattaṃ na paññāpessanti, paññattaṃ na samucachindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(4) Kinti te ānanda, sutaṃ vajji ye te vajjīnaṃ vajji mahallakā, te sakkaronti garukaronti1 mānenti pūjenti, tesañca sotabbaṃ maññanti?
 
Sutaṃ metaṃ bhante, vajji ye te vajjīnaṃ vajjimahallakā, te sakkaronti garukaronti mānenti pūjenti, tesañca sotabbaṃ maññantīti.
 
1. Piṭaṭhito ṭhito machasaṃ 1 garuṃkaronti machasaṃ.
 
[BJT Page 310] [\x 310/]
 
Yāvakīvañca ānanda, vajji ye te vajjīnaṃ vajji mahallakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañca sotabbaṃ maññissantī, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(5) Kinti te ānanda, sutaṃ vajji yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentīti?
Sutaṃ metaṃ bhante, vajji yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsentīti,
 
Yāvakīvañca ānanda, vajji yā tā kulittiyo kulakumāriyo tā na okassa1 pasayha vāsessantī, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(6) Kinti te ānanda, sutaṃ vajji yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjentī, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti?
 
Sutaṃ metaṃ bhante, vajji yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjenti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti.
 
Yāvakīvañca ānanda, vajji [PTS Page 020] [\q 20/] yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti, garukarissanti mānessanti, pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti, vuddhiyeva ānanda, vajjīnaṃ pāṭikaṅkhā no parihāni.
 
(7) Kinti te ānanda, sutaṃ vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā, "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu"nti.
 
Sutaṃ metaṃ bhante vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati " kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu'nti.
 
Yāvakīvañca ānanda, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati "kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyunti' vuddhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihānīti.
 
1 Okkassa syā
 
[BJT Page 312] [\x 312/]
 
Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi. Ekamidāhaṃ brāhmaṇa, samayaṃ vesāliyaṃ viharāmi sārandade cetiye. Tatrāhaṃ brāhmaṇa vajjīnaṃ ime satta aparihāniye dhamme desesiṃ. Yāvakīvañca brāhmaṇa, ime satta aparihāniyā dhammā vajjisu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajji sandissanti, vuddhiyeva brāhmaṇa, vajjīnaṃ pāṭikaṅkhā no parihānīti.
 
Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca: ekamekenapi bho gotama, aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuddhiyeva pāṭikaṅkhā no parihāni, ko pana vādo sattahi aparihāniyehi dhammehi? Akaraṇīyā ca bho gotama, vajji raññā māgadhena ajātasattunā vedehi puttena yadidaṃ yuddhassa aññatra [PTS Page 021] [\q 21/] upalāpanā1 aññatra mithubhedā.
 
Handacadāni mayaṃ bho gotama, gacchāma, bahukiccā mayaṃ bahūkaraṇiyāti. Yassadāni tvaṃ brāhmaṇa, kālaṃ maññasīti.
 
Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmiti.
 
7. 1. 3. 3.
(Bhikkhu aparihānīya suttaṃ)
23. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati. Gijjhakuṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi: satta vo bhikkhave aparihāniye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 
Katame ca bhikkhave satta aparihānīyā dhammā:
 
(1) Yāvakīvañca bhikkhave, bhikkhū abhiṇhaṃ sannipātā bhavissanti sannipātabahulā, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
 
(2) Yāvakīvañca bhikkhave, bhikkhū samaggā sannipatissantī, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.
 
(3) Yāvakīvañca bhikkhave, bhikkhū appaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathā paññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.
 
(4) Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññucirapabbajitā saṅghapitaro saṅghaparināyakā2, te sakkarissanti garukarissanti mānessanti pūjessanati, tesañca sotabbaṃ maññissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.
 
1Upalāpanāya machasaṃ 2. Saṅghaparināyikā sīmu.
 
[BJT Page:314] [\x 314/]
(5) Yāvakīvañca bhikkhave, bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṃ gacchissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihāni.
 
(6) Yāvakīvañca bhikkhave, bhikkhu araññesu1 senāsanesu sāpekkhā [PTS Page 022] [\q 22/] bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
 
(7) Yāvakīvañca bhikkhave, bhikkhū paccattaṃyeva satiṃ upaṭṭhapessanti: kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṃ, āgatā ca pesalā sabrahmacārī phāsuṃ vihareyyunti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.
 
Yāvakīvañca bhikkhave ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkā no parihānīti.
 
7. 1. 3. 4
(Dutiyabhikkhū aparihāniya suttaṃ)
(Sāvatthinidānaṃ)
 
24. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:
 
Yāvakīvañca bhikkhave, bhikkhū na kammārāmā bhavissanti, na kammārāmataṃ anuyuttā, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.
 
Yāvakīvañca bhikkhave, bhikkhū na bhassārāmā bhavissanti na bhassāramataṃ anuyuttā,vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū na niddārāmā bhavissanti na niddāramataṃ anuyuttā,vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikārāmataṃ anuyuttā,vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū na pāpicchā bhavissanti pāpikānaṃ icchānaṃ vasaṃ gatā bhavissanti vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā bhavissanti vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu na oramattakena visesādhigamena antarāvosānaṃ āpajjissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.
 
Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
 
7. 1. 3. 5
(Tatiyabhikkhū aparihānīya suttaṃ)
(Sāvatthinidānaṃ)
 
25. Satta vo bhikkhave, aparihānīye dhamme desissāmi, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: [PTS Page 023] [\q 23/] katame ca bhikkhave, satta aparihānīyā dhammā.
 
Yāvakīvañca bhikkhave, bhikkhū saddhā bhavissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.
 
1Āraññakesu machasaṃ
 
[BJT Page 316] [\x 316/]
Yāvakīvañca bhikkhave, bhikkhū hirimā1 bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu ottāpino bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū bahussutā bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu āraddhaviriyā bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu satimā2 bhavissanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu paññāvanto bhavissanti, vuddhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
 
Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti. Imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
 
7. 1. 3. 6
(Catutthabhikkhu aparihānīya suttaṃ)
(Sāvatthinidānaṃ)
 
26. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:
 
Yāvakīvañca bhikkhave, bhikkhū satisambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.
 
Yāvakīvañca bhikkhave, bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu viriyasambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū pītisambojjhaṅgaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū passaddhisambojjhaṅgaṃ bhāvessanti. Vuddhiyeva bhikkhave,bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū samādhi sambojjhaṅgaṃ bhāvessanti. Vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu upekkhāsambojjhaṅgaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni.
 
Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
 
[PTS Page 024] [\q 24/]
7. 1. 3. 7
(Pañcama bhikkhū aparihānīya suttaṃ)
(Sāvatthinidānaṃ)
 
27. Satta vo bhikkhave, aparihānīye dhamme desissāmi. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: katame ca bhikkhave, satta aparihānīyā dhammā:
 
Yāvakīvañca bhikkhave, bhikkhū aniccasaññaṃ bhāvessantī, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
 
Yāvakīvañca bhikkhave, bhikkhū anattasaññaṃ bhāvessanti,vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhu asubhasaññaṃ bhāvessanti. Vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū ādīnavasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū pahānasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave bhikkhu virāgasaññaṃ bhāvessanti vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihāni. Yāvakīvañca bhikkhave, bhikkhū nirodhasaññaṃ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānī.
 
Yāvakīvañca bhikkhave, ime satta aparihānīyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti, vuddhiyeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
 
1. Hirimanto machasaṃ, 2 satimanto machasaṃ.
 
[BJT Page 318] [\x 318/]
 
7. 1. 3. 8
(Sekha aparihānīya suttaṃ)
(Sāvatthinidānaṃ)
 
28. Sattime bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame satta:
Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, santi kho pana saṅghe saṅghakaraṇīyānī, tatra sekho bhikkhu iti paṭisañcikkhati. " Santi kho pana saṅghe therā rattaññū cirapabbajitā bhāravāhino te tena paññāyissantī"ti attanā voyogaṃ1 āpajjati.
 
Ime kho bhikkhave, satta dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
 
Sattime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame satta:
[PTS Page 025] [\q 25/]
 
Na kammārāmatā, na niddārāmatā, na bhassārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, santi kho pana saṅghe saṅghakaraṇīyāni, tatra sekho bhikkhu iti paṭisañcikkhati: " santi kho pana saṅghe therā rattaññu cirapabbajitā bhāravāhino te tena paññāyissantī"ti attanā na voyogaṃ āpajjati.
 
Ime kho bhikkhave, satta dhammā sekhassa bhikkhuno aparihānāya saṃvattantiti.
 
7.1.3.9
(Upāsaka aparihānīya suttaṃ)
(Sāvatthinidānaṃ)
Sattime bhikkhave, dhammā upāsakassa parihānāya saṃvattanti. Katame satta:
 
Bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesuca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesī, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti.
 
Ime kho bhikkhave, satta dhammā upāsakassa parihānāya saṃvattanti.
 
1. Na tesu yogaṃ machasaṃ
 
[BJT Page:320] [\x 320/]
Sattime bhikkhave, dhammā upāsakassa aparihānāya saṃvattanti. Katame satta:
 
Bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesī. Na ito bahiddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti.
 
Ime kho bhikkhave, satta dhammā upāsakassa aparihānāya saṃvattantīti. 1
 
[PTS Page 026] [\q 26/]
14. Dassanaṃ bhāvitattānaṃ yo hāpeti upāsako,
Savaṇaṃ ca ariyadhammānaṃ adhisīle na sikkhati.
 
15. Appasādo ca bhikkhūsu bhiyyo bhiyyo pavaḍḍhati,
Upārambhacitto ca saddhammaṃ sotu micchati.
 
16. Ito ca bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati,
Tattheva ca pubbakāraṃ yo karoti upāsako,
 
17. Ete kho parihānīye satta dhamme sudesite,
Upāsako sevamāno saddhammā parihāyati.
 
18. Dassanaṃ bhāvitattānaṃ yo na hāpeti upāsako,
Savaṇaṃ ca ariyadhammānaṃ adhisīle ca sikkhati.
 
19. Pasādo cassa bhikkhūsu bhiyyo bhiyyo pavaḍḍhati,
Anupārambhacitto ca saddhammaṃ sotumicchati.
 
20. Nayito bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati,
Idheva ca pubbakāraṃ yo karoti upāsako.
 
21. Ete kho aparihānīye satta dhamme sudesite,
Upāsako sevamāno saddhammā na parihāyati.
 
7. 1. 3. 10
(Upāsaka vipatti suttaṃ)
(Sāvatthinidānaṃ)
30. Sattimā bhikkhave, upāsakassa vipattiyo bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesi, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti
 
Sattimā bhikkhave, upāsakassa sampattiyo bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhusu theresu ceva navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesī. Na ito bahiddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti.
 
1. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā. Machasaṃ
 
[BJT Page 322] [\x 322/]
7. 1. 3. 11
(Upāsaka parābhava suttaṃ)
(Sāvatthinidānaṃ)
 
31. Sattime bhikkhave, upāsakassa parābhavā bhikkhu dassanaṃ hāpeti, saddhammasavaṇaṃ pamajjati, adhisīle na sikkhati, appasādabahulo hoti bhikkhūsu theresu ceva navesu ca majjhimesu ca, upārambhacitto dhammaṃ suṇāti randhagavesī, ito ca bahiddhā dakkhiṇeyyaṃ gavesati, tattha ca pubbakāraṃ karoti.
 
Sattime bhikkhave, upāsakassa bambhavā. 1. Katame satta:
 
Bhikkhudassanaṃ na hāpeti. Saddhammasavaṇaṃ nappamajjati. Adhisīle sikkhati. Pasādabahulo hoti bhikkhūsu theresu ca navesu ca majjhimesu ca. Anupārambhacitto dhammaṃ suṇāti na randhagavesi. Na ito baviddhā dakkhiṇeyyaṃ gavesati. Idha ca pubbakāraṃ karoti.
 
Ime kho bhikkhave, satta upāsakassa sambhavāti.
 
[PTS Page 027] [\q 27/]
22. Dassanaṃ bhāvitattānaṃ yo hāpeti upāsako,
Savaṇañca ariyadhammānaṃ adhisīle na sikkhati.
 
23. Appasādo ca bhikkhūsu bhiyyo bhiyyo pavaḍḍhati,
Upārambhacitto ca saddhammaṃ sotu micchati.
 
24. Ito ca bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati,
Tattheva ca pubbakāraṃ yo karoti upāsako,
 
25. Ete kho parihānīye satta dhamme sudesite,
Upāsako sevamāno saddhammā parihāyati.
 
26. Dassanaṃ bhāvitattānaṃ yo na hāpeti upāsako,
Savaṇaṃ ca ariyadhammānaṃ adhisīle ca sikkhati.
 
27. Pasādo cassa bhikkhūsu bhiyyo bhiyyo pavaḍḍhati,
Anupārambhacitto ca saddhammaṃ sotumicchati.
 
28. Nayito bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati,
Idheva ca pubbakāraṃ yo karoti upāsako.
 
29. Ete kho aparihānīye satta dhamme sudesite,
Upāsako sevamāno saddhammā na parihāyatī'ti.
 
Vajjisattakavaggo tatiyo*
 
Tassuddānaṃ
Sārandado vassakāro aparihānīya pañcakaṃ2
Sekho ca parihānī ca vipatti ca parābhavo cāti.
 
1. Sattimā bhikkhave, upāsakassa sampadā machasaṃ
2. Sārandavassakāro ca tisattakāni bhikkhukā,
Bodhisaññā dve ca hāni vipatti ca parābhavo"ti machasaṃ
Sārandado vassakāro bhikkhukammaṃ ca saddhiyaṃ
Bodhisaññaṃ sekho ca parihāni vipattiparābhavo cāti sīmu.
* Vajjivaggosīmu, syā
 
[BJT Page 324] [\x 324/]
 
4 Devatā vaggo.
7. 1. 4. 1
(Appamādagārava suttaṃ)
(Sāvatthinidānaṃ)
 
32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena [PTS Page 028] [\q 28/] bhagavā tenupasaṅkamī. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:
 
Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:
 
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā. Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī, tī
 
Idamavoca sā devatā, samanuñño ahosi satthā.
 
Atha kho sā devatā samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī.
 
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya ratatiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca:
 
Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:
 
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā, . Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī, tī.
 
Idamavoca bhikkhave sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi, tī.
 
30. Satthugaru dhammagaru saṅghe ca tibbagāravo,
Samādhigaru ātāpi sikkhāya tibbagāravo.
 
31. Appamādagaru bhikkhū paṭisanthāragāravo,
Abhabbo parihānāya nibbānasseva santike, ti.
 
[BJT Page 326] [\x 326/]
 
7. 1. 4. 2
(Hirigārava suttaṃ)
(Sāvatthinidānaṃ)
 
33. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā [PTS Page 029] [\q 29/] yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:
 
Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattantī. Katame satta:
 
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, hirigāravatā, ottappagāravatā. Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvattanti, ti.
 
Idamavoca bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī, tī.
 
32. Satthugaru dhammagaru saṅghe ca tibbagāravo,
Samādhigaru ātāpī sikkhāya tibbagāravo.
 
33. Hirottappasampanno sappatisso sagāravo,
Abhabbo parihānāya nibbānasseva santike"ti.
 
7. 1. 4. 3
(Paṭhamasovacassatā suttaṃ)
(Sāvatthi nidānaṃ)
 
34. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:
 
Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:
 
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā, ime kho bhante, satta dhammā bhikkhuno aparihānāya
Saṃvattantīti.
 
Idamavoca bhikkhave, sā devatā idaṃ vatvā maṃ abhivādetvā padakkhīṇaṃ katvā katthevantaradhāyīti.
 
34. Satthugaru dhammagaru saṅghe ca tibbagāravo,
Samādhigaru ātāpi sikkhāya tibbagāravo.
 
35. Kalyāṇamitto suvaco sappatisso sagāravo,
Abhabbo parihānāya nibbānasseva santiketi.
 
[PTS Page 030] [\q 30/]
[BJT Page 328] [\x 328/]
 
7. 1. 4. 4.
(Dutiya sovacassatā suttaṃ)
(Sāvatthinidānaṃ)
 
35. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:
 
Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:
 
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvattantīti.
 
Idamavo ca bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:
 
Idha bhante, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na dhammagāravā ke ca dhammagāravatāya samādapeti. Ye caññe bhikkhū dhammagāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti. Ye caññe bhikkhū saṅghagāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kāleka.Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti. Ye caññe bhikkhū sikkhāgāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca samādhigāravo hoti samādhigāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na samādhigāravā teca samādhigāravatāya samādapeti. Ye caññe bhikkhū samādhigāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī. Ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti. Ye caññe bhikkhū suvacā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā, tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā, ti.
 
Idamassa1 kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmiti.
 
Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ajānāsi.
 
1 Idhassa machasaṃ.
 
[BJT Page 330] [\x 330/]
 
Idha sāriputta bhikkhu attanā ca satthugāravo hoti satthugaravatāya ca vaṇṇāvādī. Ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya [PTS Page 031] [\q 31/] samādapeti. Ye caññe bhikkhū satthugāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na dhammagāravā te ca dhammagāravatāya samādapeti. Ye caññe bhikkhū dhammagāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti. Ye caññe bhikkhū saṅghagāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti. Ye caññe bhikkhū sikkhāgāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca samādhigāravo hoti samādhigāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na samādhigāravā te ca samādhigāravatāya samādapeti. Ye caññe bhikkhū samādhigāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī. Ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti. Ye caññe bhikkhū suvacā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye cañaññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā, tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā, ti.
 
Imassa kho sāriputta, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
7. 1. 4. 5.
(Mitta suttaṃ)
(Sāvatthinidānaṃ)
36. Sattahi bhikkhave, aṅgehi samannāgato mitto sevitabbo, katamehi sattahī:
Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa āvikaroti, guyhaṃ assa pariguhati, āpadāsu na jahati, khīṇena nātimaññati. Imehi kho bhikkhave, sattahaṅgehi samannāgato mitto sevitabboti.
 
36. Duddadaṃ dadāti vittaṃ1 dukkaraṃ cāpi kubbati,
Athopissa duruttāni khamati dukkhamānipi.
 
37. Guyhaṃ cassa2 akkhāti guyhassa parigūhati,
Āpadāsu na jahāti khīṇena nātimaññati,
 
38. Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale,
So mitto mittakāmena bhajitabbo tathāvidhoti.
 
[PTS Page 032] [\q 32/]
7. 1. 4. 6
(Bhikkhumitta suttaṃ)
(Sāvatthinidānaṃ)
37. Sattahi bhikkhave, dhammehi samannāgato bhikkhūmitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapi. Katamehi sattahi:
 
Piyo ca hoti manāpo ca, garu ca, bhāvanīyo ca, vattā ca, vacanakkhamo ca, gambhīrañca kathaṃ kattā hoti, no ca aṭṭhāne niyojeti.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhumitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapī'ti.
 
1. Duddadaṃdadāti mitto machasaṃ 2. Guyhañca tassa machasaṃ
 
[BJT Page 332] [\x 332/]
39. Piyo ca garu bhāvanīyo vattā ca vacanakkhamo,
Gambhīrañca kathaṃ kattā no caṭṭhāne niyojaye.
 
40. Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale,
So mitto mittakāmena atthakāmānukampako,
Api nāsiyamānena bhajitabbo tathāvidhoti.
 
7. 1. 4. 7
(Paṭhamapaṭisambhidā suttaṃ)
(Sāvatthinidānaṃ)
 
38. Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi:
 
Idha bhikkhave, bhikkhū idaṃ me cetaso līnattanti yathābhūtaṃ pajānāti. Ajjhattaṃ saṅkhittaṃ vā cittaṃ ajjhattaṃ me saṅkhittaṃ cittanti yathābhūtaṃ pajānāti. Bahiddhā vikkhittaṃ vā cittaṃ bahiddhā me vikkhittaṃ cittanti yathābhūtaṃ pajānāti. Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, [PTS Page 033] [\q 33/] viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividitaṃ paññāya.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti.
 
[PTS Page 034] [\q 34/]
7. 1. 4. 8.
(Dutiya paṭisambhidā suttaṃ)
(Sāvatthinidānaṃ)
39. Sattahi bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati. Katamehi sattahi:
 
Idha bhikkhave, sāriputto idaṃ me cetaso līnattanti yathābhūtaṃ pajānāti. Ajjhattaṃ saṅkhittaṃ vā cittaṃ ajjhattaṃ me saṅkhittaṃ cittanti yathābhūtaṃ pajānāti. Bahiddhā vikkhittaṃ vā cittaṃ bahiddhā me vikkhittaṃ cittanti yathābhūtaṃ pajānāti. Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.
 
[BJT Page 334] [\x 334/]
 
Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti,
Viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya.
 
Imehi kho bhikkhave sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti.
 
7. 1. 4. 9.
(Paṭhama cittavasavattana suttaṃ)
(Sāvatthinidānaṃ)
 
40. Sattahi bhikkhave, dhammehi samannāgato bhikkhū cittaṃ vasevatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi:
 
Idha bhikkhave, bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kallitakusalo1 hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū cittaṃ vase vatteti, no ca bhikkhū cittassa vasena vattati.
 
7. 1. 4. 10.
(Dutiya cittavasavattana suttaṃ)
(Sāvatthinidānaṃ)
41. Sattahi bhikkhave, dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattatī. Katamehi sattahī:
 
Idha bhikkhave, sāriputto samādhikusalo hoti, samādhissa samāpattikusalo, samādhissa ṭhitikusalo, samādhissa vuṭṭhānakusalo, samādhissa kallitakusalo, 1samādhissa gocarakusalo, samādhissa abhinīhārakusalo hoti.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattati"ti.
 
1Kalyāṇakusalo machasaṃ
 
[BJT Page 336] [\x 336/]
 
7. 1. 4. 11
(Paṭhama niddasavatthu suttaṃ)
42. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisi.
 
Atha kho āyasmato [PTS Page 035] [\q 35/] sāriputtassa etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
 
Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, " niddaso bhikkhū, ti alaṃ vacanāyāti.
 
Atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. 'Bhagavato santike etassa bhisitassa atthaṃ ājānissāmīti.
 
Atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:
Idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante, etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha khvāhaṃ bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Tena kho pana bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ [PTS Page 036] [\q 36/] sannipatitānaṃ ayamantarā kathā udapādi: yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, "niddaso bhikkhū, ti alaṃ vacanāyā, ti. Atha khvāhaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ, na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti.
 
Sakkā nu kho bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti paññapetūnti.
 
Na kho sāriputta, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti paññāpetuṃ.
 
Satta kho imāni sāriputta, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni satta:
 
[BJT Page 338] [\x 338/]
Idha sāriputta, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā1 tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Viriyārambhe tibbacchando hoti, āyatiñca viriyāramhe avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo.
 
Imāni kho sāriputta, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni.
Imehi kho sāriputta, sattahi niddasavatthūhi, samannāgato bhikkhū dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Catuvīsatiṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti [PTS Page 037] [\q 37/] alaṃ vacanāya. Chantiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Aṭṭhacattārīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti.
 
7. 1. 4. 12
(Dutiya niddasavatthu suttaṃ)
43. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiyaṃ piṇḍāya pāvisi. Atha kho āyasmato ānandassa etadahosi: atippago kho tāva kosambiyaṃ piṇḍāya carituṃ, yannūnā, haṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti.
 
Atha kho āyasmā ānando yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodaniyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
 
Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, " niddaso bhikkhū, ti alaṃ vacanāyāti,
 
Atha kho āyasmā ānando tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti.
 
Atha kho āyasmā ānando kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando [PTS Page 038] [\q 38/] bhagavantaṃ etadavoca:
1. Dhammanikantiyā sīmu.
 
[BJT Page 340] [\x 340/]
Idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante, etadahosi: atippago kho tāva kosambiyaṃ pīṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyantī.
Atha khvāhaṃ bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.
 
Tena kho pana bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ ayamantarā kathā udapādi:
 
Yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti.
 
Atha khvāhaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ, na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃ "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī, ti.
 
Sakkā nu kho bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti1 paññāpetunti. Na kho ānanda sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena
 
Niddaso bhikkhūti1 paññāpetunti.
Satta kho imāni ānanda niddasavatthuni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni satta:
 
Idhānanda, bhikkhu saddho hoti. Hirimā hoti. Ottappī hoti. Bahussuto hoti. Āraddhavīriyo hoti. Satimā hoti. Paññavā hoti.
 
Imāni kho ānanda satta niddasavatthuni mayā sayaṃ abhiññā sacchikatvā paveditāni.
 
[PTS Page 039] [\q 39/]
Imehi kho ānanda sattahi niddasavatthuhi samannāgato bhikkhū dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti. Catuvīsatiñcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Aṭṭhacattārīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanā yāti.
Devatāvaggo catuttho
 
Tassuddānaṃ
 
Appamādo hiri ceva dve dve suvacā mittā,
Dve paṭisamhidā dve vasā dve niddasavatthunāti. 2
 
1 Niddaso bhikkhu sīmu,
2. Appamādo hirimā cha dve sutavā duve balaṃ
Duve paṭisamahidā ca niddasavatthu pare duveti sīmu.
 
[BJT Page 342] [\x 342/]
 
5. Mahāyaññā vaggo
7. 1. 5. 1
(Viññāṇaṭṭhiti suttaṃ)
(Sāvatthinidānaṃ)
 
44. Sattimā bhikkhave viññāṇaṭṭhitiyo. Katamā satta:
1. Santi bhikkhave, sattā nānattakāyā nānattasaññino: seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.
 
[PTS Page 040] [\q 40/]
2. Santi bhikkhave, sattā nānattakāyā ekattasaññino:seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.
 
3. Santi bhikkhave, sattā ekattakāyā nānattasaññino: seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.
 
4. Santi bhikkhave, sattā ekattakāyā ekattasaññino: seyyathāpi devā subhakiṇhā. Ayaṃ catutthā viññāṇaṭṭhiti.
 
5. Santi bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpagā. Ayaṃ pañcamā viññāṇaṭṭhiti.
 
6. Santi bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā viññāṇaṭṭhiti.
 
7. Santi bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā. Ayaṃ sattamā viññāṇaṭṭhiti.
 
Imā kho bhikkhave, satta viññāṇaṭṭhitiyoti.
 
7. 1. 5. 2
(Samādhiparikkhāra suttaṃ)
(Sāvatthinidānaṃ)
 
45. Sattime bhikkhave, samādhiparikkhārā. Katame satta:
 
Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā ājīvo, sammāvāyāmo, sammāsati.
 
Yā kho bhikkhave, imehi sattahaṅgehi cittassekaggatā parikkhatā, ayaṃ vuccati bhikkhave ariyo sammāsamādhi "saupaniso" itipi " saparikkhāro" itipī, ti.
 
[PTS Page 041] [\q 41/]
[BJT Page 344] [\x 344/]
 
7. 1. 5. 3
(Paṭhama aggi suttaṃ)
(Sāvatthinidānaṃ)
46. Sattime bhikkhave, aggī. Katame satta:
Rāgaggi, dosaggi, mohaggi, āhuṇeyyaggi, gahapataggi, dakkhiṇeyyaggi, kaṭṭhaggi. Ime kho bhikkhave, satta aggī, ti.
 
7. 1. 5. 4
(Mahāyañña suttaṃ)
47. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. *Tena kho pana samayena uggatasarīrassa brāhmaṇassa mahāyañño upakkhaṭo1 hoti. Pañca usabhasatāni thuṇūpanītāni honti yaññatthāya. Pañca vacchatarasatāni thuṇūpanītāni honti yaññatthāya. Pañca vacchatarīsatānī thuṇūpanītāni honti yaññatthāya. Pañca ajasatāni thuṇūpanītāni honti yaññatthāya. Pañca urabhasatāni thuṇūpanītāni honti yaññatthāya.
 
Atha kho uggatasariro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca:
 
Sutaṃ metaṃ bho gotama, aggissa ādānaṃ2 yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti.
 
Mayāpi kho etaṃ brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti.
 
Dutiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Mayāpi kho etaṃ brāhmaṇa,sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Tatiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: " sutaṃ metaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Mayāpi kho etaṃ brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti", tayidaṃ bho [PTS Page 042] [\q 42/] gotama, sameti bhoto ceva gotamassa amhākañca yadidaṃ sabbena sabbanti.
 
* Ayaṃ pāṭho maramma potthake na dissate: 1. Upakkhaṭhomajasaṃ upakaṭṭho aṭṭhakathā 2. Ādhānaṃ syā
 
[BJT Page 346] [\x 346/]
 
Evaṃ vutte āyasmā ānando uggatasarīraṃ brāhmaṇaṃ etadavoca: na kho brāhmaṇa, tathāgatā evaṃ pucchitabbā: sutammetaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti.
 
Evañca kho brāhmaṇa, tathāgatā pucchitabbā: ahaṃ hi bhante, aggiṃ ādātukāmo, yūpaṃ ussāpetukāmo. Ovadatu maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti,
 
Atha kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: ahaṃ hi bho gotama, aggiṃ ādātukāmo, yūpaṃ ussāpetukāmo. Ovadatu maṃ bhavaṃ gotamo, anusāsatu maṃ bhavaṃ gotamo, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.
 
Aggiṃ brāhmaṇa, ādento1 yūpaṃ ussāpento pubbeva yaññātīṇī satthāni ussāpeti akusalāni dukkhudrayānī2 dukkhavipākānī. Katamāni tīṇī:
 
Kāyasatthaṃ, vacīsatthaṃ, manosatthaṃ.
 
Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā evaṃ cittaṃ uppādeti: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyāti. So puññaṃ karomīti apuññaṃ karoti. Kusalaṃ karomīti akusalaṃ karoti. Sugatimaggaṃ3 pariyesāmīti duggatimaggaṃ4 pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ [PTS Page 043] [\q 43/] ussāpento pubbeva yaññā idaṃ paṭhamaṃ manosatthaṃ ussāpeti akusalaṃ dukkhūdrayaṃ dukkhavipākaṃ.
 
Puna ca paraṃ brāhmaṇa, aggiṃ ādento yūpaṃ ussāpento pubbeva yaññā evaṃ vācaṃ bhāsati: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyāti. So puññaṃ karomīti apuññaṃ karoti. Kusalaṃ karomīti akusalaṃ karoti. Sugatimaggaṃ 3 pariyesāmīti duggatimaggaṃ4 pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā idaṃ dutiyaṃ vacīsatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.
 
Punaca paraṃ brāhmaṇa, aggiṃ ādento yūpaṃ ussānto pubbeva yaññā sayaṃ paṭhamaṃ samārambhati5 usabhe hantuṃ 6 yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatare hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatarī hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatarī bhantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati aje hantuṃ yaññatthāya. Sayaṃ paṭhama samārambhati urabbhe hantuṃ yaññatthāyāti.
 
1. Ādhento syā. 2. Drakkhuddayāti sīmu 3. Sugatiyā maggaṃ machasaṃ
4. Duggatiyā maggaṃ machasaṃ 5. Samārabhati syā, samārabbhati sīmu 6. Haññantu sīmu
 
[BJT Page 348] [\x 348/]
 
So puññaṃ karomiti apuññaṃ karoti. Kusalaṃ karomiti akusalaṃ karoti. Sugatimaggaṃ pariyesāmīti duggatimaggaṃ pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpentā pubbeva yaññā idaṃ tatiyaṃ kāyasatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.
 
Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā imāni tīṇi satthāni ussāpeti akusalāni dukkhudrayāni dukkhavipākāni.
 
Tayo me brāhmaṇa, aggi pahātabbā parivajjetabbā na sevitabbā. Katame tayo. [PTS Page 044] [\q 44/] rāgaggi, dosaggi, mohaggi.
 
Kasmā cāyaṃ brāhmaṇa, rāgaggī pahātabbo parivajjetabbo na sevitabbo. ?
 
Ratto kho brāhmaṇa, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ rāgaggi pahātabbo parivajjetabbo na sevitabbo.
 
Kasmā cāyaṃ brāhmaṇa, dosaggi pahātabbo parivajjetabbo na sevitabbo. ?
 
Duṭṭho kho brāhmaṇa, dosena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ dosaggi pahātabbo parivajjetabbo na sevitabbo.
 
Kasmā cāyaṃ brāhmaṇa, mohaggi pahātabbo parivajjetabbo na sevitabbo. ?
 
Mūḷho kho brāhmaṇa, mohena abhibhūto pariyādinnacitto kāyena duccarita1 carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ mohaggi pahātabbo parivajjetabbo na sevitabbo.
 
Ime kho brāhmaṇa, tayo aggī pahātabbā, parivajjetabbā na sevitabbā.
 
Tayo kho brāhmaṇa, aggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā. Katame tayo:
 
[PTS Page 045] [\q 45/]
Āhuneyyaggi, gahapataggi, dakkhiṇeyyaggī.
 
Katamo ca brāhmaṇa āhuneyyaggī? Idha brāhmaṇa, yassa te honti mātāti vā pitāti vā, ayaṃ vuccati brāhmaṇa āhuneyyaggi. Taṃ kissa hetu: atohayaṃ1 brāhmaṇa, āhuto sambhuto. Tasmāyaṃ āhuneyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo.
 
Katamo ca brāhmaṇa, gahapataggi. Idha brāhmaṇa, yassa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā. Ayaṃ vuccati brāhmaṇa, gahapataggi. Tasmāyaṃ gahapataggi sakkatvā garukatvā manetvā pūjetvā sammā sukhaṃ parihātabbo.
 
1 Atoyaṃ sīmu.
 
[BJT Page 350] [\x 350/]
 
Katamo ca brāhmaṇa, dakkhiṇeyyaggi: idha brāhmaṇa, ye te samaṇabrāhmaṇā madappamādā2 paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Ayaṃ vuccati brāhmaṇa dakkhiṇeyyaggi. Tasmāyaṃ dakkhiṇeyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo.
Ime kho brāhmaṇa, tayo aggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā.
 
Ayaṃ kho pana brāhmaṇa, kaṭṭhaggi kālena kālaṃ ujjaletabbo, kālena kālaṃ ajjhupekkhitabbo, kālena kālaṃ nibbāpetabbo, kālena kālaṃ nikkhipitabboti.
Evaṃ vutte uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, upāsakaṃ maṃ bhavaṃ gotamo dhāretu, ajjatagge [PTS Page 046] [\q 46/] pāṇupetaṃ saraṇaṃ gataṃ.
 
Esāhaṃ bho gotama, pañca usabhasatāni muñcāmi jīvitaṃ vitanomi, 1 pañca vacchatarasatāni muñcāmi jīvitaṃ vitanomi, pañca vacchatarīsatāni muñcāmi jīvitaṃ vitanomi, pañca ajasatāni muñcāmi jīvitaṃ vitanomi, pañca urabbhasatāni muñcāmi jīvitaṃ vitanomi, haritāni ceva tīṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca tesaṃ vāyo vāyatūti. 2.
 
7. 1. 5. 5.
(Saṅkhittasattasaññā suttaṃ)
(Sāvatthinidānaṃ)
48. Sattimā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta:
 
Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.
 
Imā kho bhikkhave, sattasaññā bhavitā bahulīkatā mahapapphalā honti mahānisaṃsā amatogadhā amatapariyosānā, ti.
 
7. 1. 5. 6
(Vitthatasattasaññā suttaṃ)
(Sāvatthinidānaṃ)
49. Sattimā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta:
 
Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā anicce dukkhasaññā, dukkhe anattasaññā.
 
1. Jīvitaṃ demi machasaṃ, 2. Sito ca nesaṃ vāto upavāyataṃ machasaṃ
 
[BJT Page 352] [\x 352/]
 
Imā kho bhikkhave, satta saññā, bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā, ti.
 
(1) Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
 
Asubhasaññā paricitena bhikkhave, bhikkhūno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ [PTS Page 047] [\q 47/] patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā1 vā paṭikkulyatā vā2 saṇṭhāti.
 
Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā3 aggimhi pakkhīttaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno asubhasaññā paricitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā vā paṭikkūlyatā vā2 saṇṭhāti.
Sace bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ anusandati4 appaṭikūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me asubhasaññā natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti5 itiha tattha sampajāno hoti.
 
Sace pana bhikkhave bhikkhūno asubhasaññā paricitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati6 na sampasārīyati upekkhā vā paṭikkūlyatā vā2 saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā bhāvitā7 me asubhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti5 itiha tattha sampajāno hoti.
 
Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭiccavuttaṃ.
 
(2) Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā [PTS Page 048] [\q 48/] hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
 
Maraṇasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati5 na sampasārīyati. Upekkhā vā paṭikkūlyatā vā2 saṇṭhāti.
Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā3 aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Evameva kho bhikkhave bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā vā1 paṭikkūlyatā vā saṇṭhāti.
 
1. Upekhāsīmu. 2. Pāṭikulyatāvā machasaṃ 3. Nāhārūdadadulaṃ machasaṃ
4. Anusaṇṭhāti sīmu. 5. Bhāvanābalanti machasaṃ 6. Pativattati machasaṃ
7. Subhāvitā machasaṃ
 
[BJT Page 354] [\x 354/]
 
Sace bhikkhave, bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ anusandati, 1 appaṭikūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me maraṇasaññā, natti me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti"2 itiha tattha sampajāno hoti.
 
Sace pana bhikkhave, bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā3 paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "bhāvitā me maraṇasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti.
Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā [PTS Page 049] [\q 49/] hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
(3) Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ.
Āhāre paṭikkūlasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā3 paṭikkūlyatā vā saṇṭhāti,
 
Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā4 aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti,
 
Sace bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ anusandati, appaṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhuno abhāvitā me āhāre paṭikkūlasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti, itiha tattha sampajāno hoti.
 
Sace pana bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā3 paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "bhāvitā5 me āhāre paṭikkūlasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti.
 
[PTS Page 050] [\q 50/]
Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ
 
1. Anusaṇṭhāti. Sīmu 2. Bhāvanā balantimachasaṃ 3. Upekhāvāsīmu 4. Nahāruda laṃ vā machasaṃ 5subhāvitā machasaṃ
 
[BJT Page 356] [\x 356/]
(4) Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulikatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
 
Sabbaloke anabhiratasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato lokacittesu cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārīyati. Upekkhā vā paṭikkūlyatā vā saṇṭhāti.
 
Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahāru daddulaṃ vā aggimhi pakkhittaṃ patilīyati patikūṭati. Pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu1 cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārīyati, upekkhā2 vā paṭikkūlyatā vā saṇṭhāti.
 
Sace pana bhikkhave, bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu1 cittaṃ anusandati, appaṭikkūlyatā3 vā saṇṭhāti. Veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me sabbaloke anabhiratasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti.
 
Sace pana bhikkhave, [PTS Page 051] [\q 51/] bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu 1 cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā " bhāvitā me sabbaloke anabhiratasaññā, atthi me pubbonāparaṃ viseso, pattaṃ me bhāvanā phalanti" itiha tattha sampajāno hoti.
 
Sabbaloke anabhiratasaññā bhikkhave bhāvitā bahulīkatā mahappalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃtaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
(5) Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahanisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
 
Aniccasaññāparicitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā2 vā paṭikkūlyatā vā saṇṭhāti.
 
Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati, patikuṭati pativaṭṭati na sampasāriyati. Upekkhā vā paṭikkūlyatā vā saṇṭhāti.
 
1 Loka citresu machasaṃ 2. Upekhā sīmu 3. Appaṭikulyatā machasaṃ
4. Bhāvanābalanti machasaṃ
 
[BJT Page 358] [\x 358/]
Sace bhikkhave, bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ anusandati, appaṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā abhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanā phalanti itiha tattha sampajāno hoti.
Sace pana bhikkhave, bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati [PTS Page 052] [\q 52/] patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā bhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso,
Atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanā phalanti itiha tattha sampajāno hoti.
 
Aniccasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ
 
(6) Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vūttaṃ, kiñcetaṃ paṭicca vuttaṃ:
Anicce dukkhasaññāparicitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake.
 
Sace bhikkhave, bhikkhuno anicce dukkhasaññā paricitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā na paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake, veditabbametaṃ bhikkhave, bhikkhunā abhāvitā me anicce dukkhasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanā phalanti, itiha tattha sampajāno hoti.
 
Sace pana bhikkhave, bhikkhuno anicce dukkhasaññā paricitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake, veditabbametaṃ bhikkhave, bhikkhunā subhāvitā me anicce dukkhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti itiha tattha sampajāno hoti.
 
[BJT Page 360] [\x 360/]
Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā [PTS Page 053] [\q 53/] hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ
 
(7) Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
Dukkhe anattasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttaṃ.
 

 
Sace bhikkhave, bhikkhuno dukkhe anattasaññā paricitena cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ na hoti vidhāsamatikkantaṃ santaṃ suvimuttaṃ, veditabbametaṃ bhikkhave, bhikkhunā abhāvitā me dukkhe anattasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti. Itiha tattha sampajāno hoti.
 
Sace pana bhikkhave, bhikkhuno dukkhe anattasaññā paricitena cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ na hoti vidhāsamatikkantaṃ santaṃ suvimuttaṃ, veditabbametaṃ bhikkhave, bhikkhunā subhāvitā me dukkhe anattasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti. Itiha tattha sampajāno hoti.
 
Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ
 
Imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.
 
[PTS Page 054] [\q 54/]
[BJT Page 362] [\x 362/]
7. 1. 5. 7
(Methuna suttaṃ)
(Sāvatthi nidānaṃ)
50. Atha kho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jānussoṇi brāhmaṇo bhagavantaṃ etadavoca:
 
Bhavamipi no samaṇo gotamo brahmacārī paṭijānātīti.
 
"Yaṃ hi taṃ brāhmaṇa, sammā vadamāno vadeyya. Akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caratīti, mamevetaṃ brāhmaṇa, sammā vadamāno vadeyya" ahaṃ hi brāhmaṇa, akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carāmīti.
 
Kimpana bho gotama, brahmacariyassa khaṇḍampi jiddampi sabalampi kammāsampīti.
 
(1) Idha brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, api ca kho mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyayassa khaṇḍampi jiddampi sabalampi kammāsampi.
 
Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.
 
[PTS Page 055] [\q 55/]
(2) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃ dvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Api ca kho mātugāmena saddhiṃ sañjagghati saṅkīḷati saṅkelāyati. So tadassādeti, taṃ nikāmeti tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.
 
Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.
 
(3) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, api ca kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati. So tadassādeti, taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.
 
Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.
 
(4) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvaya samāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhūṃ upanijjhāyati pekkhati, api ca kho mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā. So tadassādeti. Taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.
 
Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.
 
(5) Punaca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyatinapi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati napi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, api ca kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāsi anussarati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.
 
Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.
 
[BJT Page 364] [\x 364/]
(6)
Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Api ca kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.
 
Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.
 
(7)
Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Napi passati gahapatiṃ, vāgahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricāriyamānaṃ api ca kho aññataraṃ devanikāyaṃ paṇīdhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. So kadassādeti, 2 tannikāmeti, tena ca vittiṃ āpajjati.
 
Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi jiddampi sabalampi kammāsampi.
 
Ayaṃ vuccati brāhmaṇa, [PTS Page 056] [\q 56/] aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
 
Yāvakīvañcāhaṃ brāhmaṇa imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataraṃ3 methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, neva tāvāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ.
 
Yato ca kho ahaṃ brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ na aññataraññataraṃ methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, athāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho, paccaññāsiṃ.
 
Ñāṇañca pana me dassanaṃ udapādi: akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.
 
Evaṃ vutte jānussoṇī brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya, " cakkhūmanto rūpāni dakkhinti"2ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotama saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
[PTS Page 057] [\q 57/]
7. 1. 5. 8.
(Saṃyogavisaṃyoga dhammapariyāya suttaṃ)
(Sāvatthinidānaṃ)
 
51. Saṃyogavisaṃyogaṃ vo bhikkhave, dhammapariyāyaṃ desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca so bhikkhave saṃyogavisaṃyogo dhammapariyāyo:
 
Itthi bhikkhave ajjhattaṃ itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā saṃyogaṃ ākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Itthatte bhikkhave, abhiratā sattā purisesu saṃyogaṃ gatā. Evaṃ kho bhikkhave, itthi itthattaṃ nātivattati.
 
1. Parivārayamānaṃmachasaṃ 2. Taṃ assādeti machasaṃ 3. Aññataraṃ sīmu.
 
[BJT Page 366] [\x 366/]
Puriso bhikkhave, ajjhattaṃ purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha rajjati, tatrābhiramati. So tattha ratto tatrābhirato bahiddhā saṃyogaṃ ākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Purisatte bhikkhave, abhiratā sattā itthisu saṃyogaṃ gatā. [PTS Page 058] [\q 58/] evaṃ kho bhikkhave, purise purisattaṃ nātivattati.
 
Evaṃ kho bhikkhave, saṃyogo hoti
Kathañca bhikkhave, visaṃyogo hoti
 
Itthi bhikkhave, ajjhattaṃ itthindriyaṃ na manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. Sā tattha na rajjati. Tattha nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā purisindriyaṃ na manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha na rajjati, tattha nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā saṃyogaṃ nākaṅkhati. Yaṃ cassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca nākaṅkhati. Itthatte kho bhikkhave, anabhiratā sattā purisesu visaṃyogaṃ gatā. Evaṃ kho bhikkhave, itthi itthattaṃ ativattati.
 
Puriso bhikkhave, ajjhattaṃ purisindriyaṃ na manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha na rajjati tatrābhiramati. So tattha ratto tatra anabhirato bahiddhā itthindriyaṃ namanasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha na rajjati, tatranābhiramati. So tattha aratto tatra anabhirato bahiddhā saṃyogaṃ nākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca nākaṅkhati. Purisatte bhikkhave, anabhiratā sattā itthisu visaṃyogaṃ gatā. Evaṃ kho bhikkhave, puriso purisattaṃ ativattati.
 
Evaṃ [PTS Page 059] [\q 59/] kho bhikkhave, visaṃyogo hoti,
 
Ayaṃ kho bhikkhave, saṃyoga visaṃyogo dhammapariyāyoti.
 
1Nābhirato sīmu.
 
[BJT Page 368] [\x 368/]
 
7. 1. 5. 9
(Dānamahapphala suttaṃ)
52. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggārāya pokkharaṇīyā tire. Atha kho sambahulā campeyyakā upāsakā yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ:
 
Cirassutā no bhante sāriputta, bhagavato sammukhā dhammikathā. Sādhu mayaṃ bhante, labheyyāma bhagavato santikā dhammiṃ kathaṃ savaṇāyāti.
 
Tena hāvuso tadahuposathe āgaccheyyātha appevanāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ1 savaṇāyāti. Evaṃ bhanteti kho te campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
 
Atha kho te campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
 
Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:
 
[PTS Page 060] [\q 60/] siyā nu kho bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ2na mahānisaṃsaṃ. Siyā pana bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ3 mahānisaṃsanti.
 
Siyā sāriputta, idhekaccassa tādisaṃ yeva dānaṃ dinnaṃ na mahapphalaṃ2 na mahānisaṃsaṃ. Siyā pana sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ3 mahānisaṃsanti.
Ko nu kho bhante, hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ. Ko pana bhante4 hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti?
 
1. Bhagavatā dhammi kathaṃ syā 2. Na mahapphalaṃ hoti machasaṃ 3. Mahapphalaṃ hotimachasaṃ 4. Ko nukho bhante machasaṃ
 
[BJT Page 370] [\x 370/]
(1) Idha sāriputta, ekacco sāpekho1 dānaṃ deti, paṭibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ.
 
Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante,
 
Tatra sāriputta, yvāyaṃ sāpekho1 dānaṃ deti, paṭibaddha citto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ [PTS Page 061] [\q 61/] dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ.
 
(2) Idha pana sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmīti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassavā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadīpeyyaṃ.
 
Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.
Tatra sāriputta yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmiti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃiddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ
 
(3) Idha pana sāriputta, ekaccona heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, naimaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti api ca kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ
 
Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti evaṃ bhante.
 
Tatra sāriputta, yvāyaṃ na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūjjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti. Apica kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parama maraṇā cātummahā rājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvātaṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ
 
(4) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti so taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ
 
Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.
 
Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ
 
(5) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi
Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ
 
Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.
 
Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi
Pacanto apacantānaṃ adātunti dānaṃ deti. Api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedāparammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ
(6) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi
Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:
Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ upajāyatīti3 dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā vasathapadīpeyyaṃ
 
Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.
 
Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi
Pacanto apacantānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ
 
(7)
Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi
Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:
Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna [PTS Page 062] [\q 62/] saṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ
Upajāyatīti3 dānaṃ deti. Api ca kho cittālaṃkāraṃ cittaparikkhāranti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ
 
Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.
 
1 Sāpekkhosyā 2 ādhipaccaṃmachasaṃ 3 upapādiyatisīmu.
 
[BJT Page 372] [\x 372/]
 
Tatra sāriputta, yvāyaṃ na heva sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, ime na pacanti, nārahāmi
Pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ
Dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti.
 
Api ca kho cittālaṃkāraṃ cittaparikkhāranti2 dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ [PTS Page 063] [\q 63/] kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ anāgāmī hoti anāgantā itthattaṃ.
 
Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ.
 
Ayaṃ pana sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti.
 

 
7. 1. 5. 10
(Nandamātu suttaṃ)
53. Evamme sutaṃ: ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno dakkhiṇāgirismiṃ cārikaṃ caranti mahatā bhikkhu saṅghena saddhiṃ. Tena kho pana samayena veḷukaṇṭakī nandamātā upāsikā rattiyā paccūsasamayaṃ paccūṭṭhāya pārāyaṇaṃ sarena bhāsati.
 
Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya3 dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā nandamātāya upāsikāya pārāyaṇaṃ sarena bhāsantiyā. Sutvā kathāpariyosānaṃ āgamayamāno aṭṭhāsi. Atha kho nandamātā upāsikā pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosi.
 
Atha kho vessavaṇo mahārājā nandamātāya upāsikāya kathāpariyosānaṃ viditvā abbhanumodi: sādhu bhagini, sādhu bhaginīti.
 
Ko panesa bhadramukhāti.
 
Ahaṃ te bhaginī bhātā vessavaṇo mahārājāti.
 
Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idante hotu ātitheyyanti.
 
Sādhu bhaginī, etaṃ ceva me [PTS Page 064] [\q 64/] hotu ātitheyyaṃ: sve ca sāriputta moggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Evañca me bhavissati ātitheyyanti.
 
1. Upajāyātīti machasaṃ, upapādiyatīti sīmu. 2. Cittālaṃkāracitataparikkhāraṃ machasaṃ 3. Uttaradisāya sīmu.
 
[BJT Page 374] [\x 374/]
 
Atha kho nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇṭako tadavasarī.
 
Atha kho nandamātā upāsikā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, ārāmaṃ gantvā bhikkhūsaṅghassa kālaṃ ārocehi: "kālo bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhatta, nti. Evaṃ ayye, ti kho so puriso nandamātāya upāsikāya paṭissutvā ārāmaṃ gantvā bhikkhūsaṅghassa kālaṃ ārocesi: "kālo bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhattanti, "
 
Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena nandamātuyā upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññattāsane nisīdi.
 
Atha kho nandamātā upāsikā sāriputtamoggallānapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi. Atha kho nandamātā upāsikā āyasmantaṃ sāriputtaṃ bhuttāviṃ onītapattapāṇīṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandamātaraṃ upāsikaṃ āyasmā sāriputto etadavoca:
 
Ko pana te nandamāte, bhikkhusaṅghassa abbhāgamanaṃ ārocesīti.
 
Idhāhaṃ bhante, rattiyā paccusasamayaṃ paccuṭṭhāya pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosiṃ. Atha kho bhante, vessavaṇo [PTS Page 065] [\q 65/] mahārājā mama kathāpariyosānaṃ viditvā abbhanumodi "sādhu bhaginī, sādhu bhaginī, ti.
 
Ko paneso bhadramukhāti ahaṃ te bhagini, bhātā vessavaṇo mahārājā.
 
Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idaṃ te hotu ātitheyyanti. Sādhu bhagini, etañceva me hotu ātitheyyaṃ: sve ca sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhūsaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañca me bhavissati ātitheyyanti. Yadidaṃ bhante, dāne puññaṃ hi taṃ1 vessavaṇassa mahārājassa sukhāya hotuti.
 
(1) Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma vessavaṇena mahārājena evaṃ mahiddhikena evaṃ mahesakkhena devaputtena sammukhā sallapissatīti.
 
(2) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññepi acchariyo abbhuto dhammo:
 
Idha me bhante nando nāma2 eko puttako piyo manāpo. Taṃ rājāno kismiñcideva pakaraṇe okkassa paggayha jīvitā voropesuṃ. Tasmiṃ kho panāhaṃ bhante, dārake gahite vā gayhamāne vā baddhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattanti.
 
1 Puññaṃ puññamahīti machasaṃ, puññamahaṃ[pts.] Puññamahitaṃ syā 2. Nandako nāmasīmu.
 
[BJT Page 376] [\x 376/]
Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti.
(3) Na kho me [PTS Page 066] [\q 66/] bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
 
Idha me bhante, sāmiko kālakato assa aññataraṃ yakkhayoniṃ upapanno. 1 So me teneva purimena attabhāvena uddasseti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa aññathattanti.
 
Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti.
(4) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
 
Yatohaṃ bhante, sāmikassa daharasseva daharā ānītā, nābhijānāmi sāmikaṃ manasāpi aticaritā, kuto pana kāyenāti.
 
Acchariyaṃ nandamāte, abbhutaṃ nandamāte, yatra hi nāma cittuppādamattampi parisodhessatīti.
 
(5) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
 
Yadāhaṃ bhante, upāsikā paṭidesitā, nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitāti.
Acchariyaṃ nandamāte, abbhutaṃ nandamāteti.
(6) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
 
Idhāhaṃ bhante, yāvadeva2 ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vicekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ3 pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhakā ca viharāmi, satā ca sampajānā sukhañca [PTS Page 067] [\q 67/] kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhantī upekkhako satimā sukhavihāriti tatiyaṃ jhanaṃ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.
 
1. Yakkhayoniyaṃ uppanno sīmu. 2. Yāvade machasaṃ 3 vivekajaṃ machasaṃ.
[BJT Page 378] [\x 378/]
Acchariyaṃ nandamāne abbhutaṃ nandamāteti.
 
(7) Na kho me bhante esova1 acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:
 
Yānīmāni bhante, bhagavatā desitāni pañcorambhāgiyāni saññojanāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmi.
 
Acchariyaṃ nandamāte, abbhutaṃ nandamāteti.
 
Atha kho āyasmā sāriputto nandamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmiti.
 
Nandamātusuttaṃ dasamaṃ
 
Mahāyaññavaggo2pañcamo.
 
Tassuddānaṃ:
 
Ṭhiti parikkhāramaggi3 yaññaṃ saññā parā duve4
Methunā saṃyogo dānaṃ5 nandamātena te dasā, ti.
 
Paṭhamo paṇṇāsako niṭṭhito. 6
 
1. Eseva machasaṃ, 2. Mahāpuññavaggo [pts 3.] Cittaparikkhāraṃ dve aggisīmu
Aggisaññāaparā duve sīmu 4. Aggisaññā ca dve parāmachasaṃ
5. Methunā ca saṃyogo annaṃ sīmu, 6. Paṇṇasako samanto machasaṃ.
 
[BJT Page 380] [\x 380/]
 
Dutiyo paṇṇāsako
1. Abyākata vaggo
7. 2. 1. 1.
(Abyākatavatthu suttaṃ)
(Sāvatthinidānaṃ)
 
1. Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 068] [\q 68/] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
Ko nu kho bhante, hetu ko paccayo yena sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu. 1
 
Diṭṭhinirodhā kho bhikkhu, sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu.
"Hoti tathāgato parammaraṇā"ti, kho bhikkhu, diṭṭhigata metaṃ. " Na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ. "Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu, diṭṭhigatametaṃ " neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ.
 
Assutavā bhikkhū, puthujjano diṭṭhiṃ nappajānāti, diṭṭhisamudayaṃ nappajānāti, diṭṭhinirodhaṃ nappajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ nappajānāti. Tassa sā diṭṭhi pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena2 sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.
 
Sutavā ca kho bhikkhu, ariyasāvako diṭṭhiṃ pajānāti, diṭṭhisamudayaṃ pajānāti, diṭṭhinirodhaṃ pajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ pajānāti. Tassa sā diṭṭhi nirujjhati. So parimuccati jātiyā jarāmaraṇe sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmi.
 
Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇāti"pi na vyākaroti. " Na hoti tathāgato parammaraṇāti"pi na vyākaroti. " Hoti ca na hoti ca tathāgato parammaraṇāti"pi na vyākaroti. " Neva hoti na na hoti tathāgato parammaraṇāti, pi na vyākaroti. Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu.
 
Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchamhati, na kampati, na calati, na vedhati, 3 na santāsaṃ āpajjati avyākatavatthusu.
 
1. Vatthūsūti machasaṃ 2 jarāya maraṇenamachasaṃ 3. Na calati ūnaṃ machasaṃ
 
[BJT Page 382] [\x 382/]
 
"Hoti tathāgato parammaraṇā"ti kho bhikkhu, taṇhāgatametaṃ, 1 saññāgatametaṃ, [PTS Page 069] [\q 69/] 2] maññitametaṃ, 3 papañcitametaṃ, 4 upādānagatametaṃ, 5 vippaṭisāro eso.
 
"Na hoti tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ, 1, saññāgatametaṃ, 2, maññitametaṃ, 3 papañcitametaṃ, 4, upādānagatametaṃ, 5 vippaṭisāro eso. " Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ, 1 saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, upādānagatametaṃ vippaṭisāro eso. "Neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhū taṇhāgatametaṃ, 1 saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, 4upādānagatametaṃ vippaṭisāro eso.
 
Assutavā bhikkhu, puthujjano vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ nappajānāti, vippaṭisāranīrodhaṃ nappajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ nappajānāti. Tassa so vippaṭisāro pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
Sutavā bhikkhu, ariyasāvako vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ pajānāti, vippaṭisāranīrodhaṃ pajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ pajānāti. Tassa so vippaṭisāro nirujjhati. So parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇā"tipi na vyākaroti, " na hoti tathāgato parammaraṇā"tipi na vyākaroti, "hoti ca na hoti ca tathāgato parammaraṇā"tipi na vyākaroti, " neva hoti na na hoti tathāgato parammaraṇā"tipi na vyākaroti.
 
Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu.
 
Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchambhati, na kampatina na calati, na vedhati, na santāsaṃ āpajjati avyākatavatthusu.
 
[PTS Page 070] [\q 70/]
Ayaṃ kho bhikkhu, hetu, ayaṃ paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati avyākatavatthusūti.
 
7. 2. 1. 2
(Purisagati suttaṃ)
(Sāvatthi nidānaṃ)
2. Satta ca bhikkhave6 purisagatiyo desissāmi anupādā ca parinibbānaṃ. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.
 
1. Taṇahāgatametaṃ pe machasaṃ 2. Saññāgatametaṃ pemachasaṃ 3. Maññitametaṃpemachasaṃ, sīmu, 4. Papañavītametaṃpe machasaṃ 5. Upādānagatametaṃ pe machasaṃ 6. Satta bhikkhave sīmu.
 
[BJT Page 384] [\x 384/]
Katamā ca bhikkhave, satta purisagatiyo:
 
(1) Idha bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na ca me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.
 
Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā nibbāyeyya,
 
Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na [PTS Page 071] [\q 71/] sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.
 
(2)
Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.
 
1. Atthuttaripadaṃmachasaṃ, syā
 
[BJT Page 386] [\x 386/]
 
Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya,
 
Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.
 
(3)
Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.
 
Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṃ nibbāyeyya,
 
Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. [PTS Page 072] [\q 72/] na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.
 
(4)
Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na
Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti.
 
Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṃ nibbāyeyya,
 
Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti.
 
(5)
Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na
Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
 
Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya,
 
Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
 
[PTS Page 073] [\q 73/]
(6)
Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti.
 
Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya,
[BJT Page 388] [\x 388/]
Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkāraparinibbāyī hoti.
 
(7)
Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na
Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī.
 
Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva mahantaṃ [PTS Page 074] [\q 74/] tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā kacchampi1 daheyya, dāyampi daheyya, kacchampi dahitvā dāyampi dahitvā haritantaṃ vā patthantaṃ2vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya,
 
Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃ soto hoti akaniṭṭhagāmī.
 
Imā kho bhikkhave, satta purisagatiyo.
 
Katamañca bhikkhave, anupādāparinibbānaṃ:
 
Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na
Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ sabbena sabbaṃ sacchikataṃ hoti. Tassa sabbena sabbaṃ mānānusayo pahīno hoti. Sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Sabbena sabbaṃ avijjānusayo pahīno hoti. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Idaṃ vuccati bhikkhave anupādāparinibbānaṃ.
 
Imā kho bhikkhave, sattapurisagatiyo anupādā ca parinibbānanti.
 
1. Gacchampi daheyya machasaṃ 2. Pathantaṃ machasaṃ.
[BJT Page: 390 [\x 390/] ]
7. 2. 1. 3.
(Tissabrahma suttaṃ)
 
3. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ [PTS Page 075] [\q 75/] obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca:
 
Etā bhante bhikkhuniyo vimuttāti. Aparā devatā bhagavantaṃ etadavoca etā bhante bhikkhuniyo anupādisesā suvimuttāti. Idamavocuṃ tā devatā. Samanuñño satthā ahosi. Atha kho tā devatā samanuñño satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.
 
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave, rattiṃ dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave ekā devatā maṃ etadavoca:
 
Etā bhante, bhikkhuniyo vimuttāti. Aparā devatā maṃ etadavoca: etā bhante, bhikkhūniyo anupādisesā suvimuttāti. Idamavocuṃ bhikkhave, tā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu, ti.
 
Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahā moggallānassa etadahosi:
 
Katamesānaṃ kho devānaṃ evaṃ ñāṇaṃ hoti savupādisese vā savupādisesoti, anupādisese vā anupādisesoti.
 
Tena kho pana samayena tisso nāma bhikkhū adhunā kālakato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti: "tisso brahmā mahiddhiko mahānubhāvo"ti.
 
Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ gijjhakūṭe pabbate antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna [PTS Page 076] [\q 76/] āyasmantaṃ mahāmoggallānaṃ etadavoca:
 
[BJT Page 392] [\x 392/]
 
Ehi kho mārisa moggallāna, svāgataṃ mārisa moggallāna, cīrassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda mārisa moggallāna, idamāsanaṃ paññattanti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahā moggallāno etadavoca:
 
Katamesānaṃ kho tissa, devānaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti, anupādisese vā anupādisesoti
 
Brahmakāyikānaṃ kho mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.
 
Sabbesaṃyeva nu kho1 tissa, brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.
 
Na kho mārisa moggallāna, sabbesaṃ brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti. Ye kho te mārisa moggallāna, brahmakāyikā devā brahmena āyunā santuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā, tassa ca uttariṃ2 nissaraṇaṃ yathābhūtaṃ nappajānantī, tesaṃ na evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupadisesoti.
 
Ye ca kho te mārisa moggallāna, brahmakāyikā devā brahmena āyunā asantuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā, tassa cauttariṃ2 nissaraṇaṃ [PTS Page 077] [\q 77/] yathābhūtaṃ pajānanti, tesaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.
 
Idha mārisa moggallāna bhikkhu ubhatobhāgavimutto hoti tamenaṃ devā1 evaṃ jānanti: ayaṃ kho āyasmā ubhatobhāgavimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā na naṃ dakkhinti devamanussāti evampi kho mārisa moggallāna, tesaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.
 
1. Sabbesaññeca kho machasaṃ,
Te uttariṃ machasaṃ
 
[BJT Page 394] [\x 394/]
 
Idha pana mārisa moggallāna, bhikkhu paññāvimutto hoti tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā paññāvimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā, na naṃ dakkhinti devamanussāti. Evampi kho mārisa moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.
 
Idha pana mārisa moggallāna bhikkhu kāyasakkhī hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.
 
Idha pana mārisa moggallāna bhikkhu diṭṭhappatto hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.
 
Idha pana mārisa moggallāna bhikkhu saddhāvimutto hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.
 
Idha pana mārisa moggallāna bhikkhu dhammānusārī hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā [PTS Page 078] [\q 78/] kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.
 
Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā seyyāthāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito gijjhakūṭe pāturahosi.
 
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno yāvatako ahosi tissena brahmunā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
 
Nahi pana te moggallāna tisso brahmā sattamaṃ animittavihāriṃ puggalaṃ desesīti.
Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sattamaṃ animittavihāriṃ puggalaṃ deseyya, bhagavato sutvā bhikkhū dhāressantīti.
 
[BJT Page 396] [\x 396/]
 
Tena hi moggallāna suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evambhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi. Bhagavā etadavoca:
 
Idha moggallāna, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā [PTS Page 079] [\q 79/] sacchikatvā upasampajja vihareyyāti.
 
Evaṃ kho moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.
 
7. 2. 1. 4
(Sīhasenāpati suttaṃ)
4. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sīho senāpati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho siho senāpati bhagavantaṃ etadavoca:
 
Sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetunti.
 
Tenhi sīha, taṃyeva tattha1 paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi.
(1) Taṃ kiṃ maññasi sīha, idhassu dve purisā2 eko puriso assaddho maccharī kadariyo paribhāsako, eko puriso saddho dānapati anuppadānarato. Taṃ kiṃ maññasi sīha kaṃ nu kho arahanto paṭhamaṃ anukampantā anukampeyyuṃ. Yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā puriso saddho dānapati anuppadānaratoti?
 
Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṃ arahanto paṭhamaṃ anukampantā anukampessanti. 3 Yo ca kho so bhante, puriso saddho dānapati anuppadānarato, taṃyeva arahanto paṭhamaṃ anukampantā anukampeyyuṃ.
 
1. Kaññevettha machasaṃ 2. Idha dve purisāmachasaṃ 3. Anukampissanti machasaṃ.
 
[BJT Page 398] [\x 398/]
 
(2) Taṃ kiṃ maññasi sīha, kaṃ nu kho arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ: yo vā so puriso assaddho macchirī kadariyo paribhāsako, yo vā so [PTS Page 080] [\q 80/] puriso saddho dānapati anuppadānaratoti?
 
Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ taṃ arahanto paṭhamaṃ upasaṅkamantā upasaṅkamissanti yo ca kho so bhante, puriso saddho dānapati anuppadānarato, taṃyeva arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ.
 
(3) Taṃ kiṃ maññasi sīha, kassa nukho arahanto paṭhamaṃ patigaṇhantā patigaṇheyyuṃ: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato? Ti.
 
Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ tassa arahanto paṭhamaṃ patigaṇhantā patigaṇhissanti. Yo ca kho so bhante, pariso saddho dānapati anuppadānarato. Tasseva arahanto paṭhamaṃ patigaṇhantā patigaṇheyyuṃ.
 
(4) Taṃ kiṃ maññasi sīha, kassa nu kho arahanto paṭhamaṃ dhammaṃ desentā deseyyuṃ, yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?
 
Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ tassa1 arahanto paṭhamaṃ dhammaṃ desentā desissanti, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, tasseva arahanto paṭhamaṃ dhammaṃ desentā deseyyuṃ.
 
(5) Taṃ kiṃ maññasi sīha, kassa nu kho kalyāṇo kittisaddo abbhuggaccheyya yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso assaddho macchari kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?
 
Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako kiṃ tassa1 kalyāṇo kittisaddo abbhuggacchissati, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, tasseva kalyāṇo kitti saddo abbhuggaccheyya.
 
(6) Taṃ kiṃ maññasi sīha, ko nu kho yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ [PTS Page 081] [\q 81/] visārado upasaṅkameyya amaṅkubhūto, yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?
 
1. Kiṃtaṃ tassa machasaṃ,
 
[BJT Page 400] [\x 400/]
Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ so yaññadeva1 parisaṃ upasaṅkamissati, yadi khattīyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, so yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto.
 
(7) Taṃ kiṃ maññasi sīha, ko nu kho kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati, yo ca kho so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?
 
Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kiṃ so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati, yo ca kho so bhante, puriso dānapati anuppadānarato, so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.
 
Yānimāni bhante, bhagavatā cha sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi.
 
Ahaṃ bhante, dāyako dānapati. Maṃ arahanto paṭhamaṃ anukampantā anukampanti. Ahaṃ bhante, dāyako dānapati. Maṃ arahanto paṭhamaṃ upasaṅkamantā upasaṅkamanti ahaṃ bhante, dāyako dānapati. Mayhaṃ arahanto paṭhamaṃ patigaṇhantā patigaṇhanti. Ahaṃ bhante, dāyako dānapati. Mayhaṃ arahanto paṭhamaṃ dhammaṃ desentā desentī. Ahaṃ bhante, dāyako dānapati. Mayhaṃ kalyāṇo kitatisaddo abbhuggato: "sīho senāpati dāyako kārako saṅghūpaṭṭhāko, ti. [PTS Page 082] [\q 82/] ahaṃ bhante, dāyako dānapati. Yaññadeva parisaṃ upasaṅkamāmi yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamāmi amaṅkubhūto.
 
Yānīmāni bhante, bhagavatā cha sandiṭṭhikāni dānaphalāni, akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi.
 
Yaṃ ca kho maṃ bhante, bhagavā evamāha: "dāyako sīha, dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī, ti. Etāhaṃ na jānāmi. Ettha ca panāhaṃ bhagavato saddhāya gacchāmi.
 
Evametaṃ sīha, evametaṃ sīha, dāyako sīha, dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.
 
1. Yaṃ yadeva parisaṃ machasaṃ
 
[BJT Page 402] [\x 402/]
 
7. 2. 1. 5.
(Arakkheyya suttaṃ)
 
(Sāvatthinidānaṃ)
5. Cattārimāni bhikkhave, tathāgatassa arakkheyyāni. Tīhi ca anupavajjo.
 
Katamāni cattāri tathāgatassa arakkheyyāni:
 
(1) Parisuddhakāyasamācāro bhikkhave, tathāgato natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya " mā me idaṃ paro aññāsī" ti. (2) Parisuddhavacīsamācāro bhikkhave, tathāgato. Natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya "mā me idaṃ paro aññāsī"ti. (3) Parisuddhamanosamācāro bhikkhave, tathāgato. Natthi tathāgatassa manoduccaritaṃ, yaṃ tathāgato rakkheyya " mā me idaṃ paro aññāsī"ti. (4) Parisuddhājivo bhikkhave, tathāgato. Natthi tathāgatassa micchājivo. 1 Yaṃ tathāgato rakkheyya "mā me idaṃ paro aññāsī"ti.
 
Imāni cattāri tathāgatassa arakkheyyāni
 
Katamehi tīhi anupavajjo
[PTS Page 083] [\q 83/]
(1) Svākkhātadhammo bhikkhave, tathāgato. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi tvaṃ na2 svākkhātadhammo"ti. Nimittametaṃ bhikkhave, na samanupassāmi. Etampahaṃ3bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
(2) Supaññattā kho pana me bhikkhave, sāvakānaṃ nibbānagāmiṇīpaṭipadā yathāpaṭipannā mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi te na supaññattā sāvakānaṃ nibbānagāmiṇī paṭipadā yathā paṭipannā tathāgatasāvakā4 āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ3 bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
1. Cicchāājivo, machasaṃ 2. Itipi te na sīmu. 3. Etamahaṃ machasaṃ 4: tavasāvakā machasaṃ.
 
[BJT Page 404] [\x 404/]
(3) Anekasatā kho pana me bhikkhave, sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi te na anekasatā sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Nimittametaṃ bhikkhave, na samanupassāmi. Etampahaṃ bhikkhave, [PTS Page 084] [\q 84/] nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
 
Imehi tīhi anupavajjo.
 
Imāni kho bhikkhave, cattāri tathāgatassa arakkheyyāni. Imehi tīhi anupavajjoti.
7. 2. 1. 6.
(Kimbila suttaṃ)
 
6. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kimbilāyaṃ viharati veḷuvane. 1 Atha kho āyasmā kimbilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo bhagavantaṃ etadavoca:
"Ko nu kho bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti.
 
Idha kimbila, tathāgate parinibbute bhikkhū bhikkhūniyo upāsakā upāsikāyo satthari agāravā viharantī appatissā, dhamme agāravā viharantī appatissā, saṅghe agāravā viharantī appatissā, sikkhāya agāravā viharanti appatissā, samādhismiṃ agāravā viharanti appatissā, appamāde agāravā viharantī appatissā, paṭisanthāre agāravā viharanti appatissā.
 
Ayaṃ kho kimbila hetu ayaṃ paccayo yena tathāgate parinibbūte saddhammo na ciraṭṭhitiko hotīti.
 
Ko pana bhante, hetu, ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko, hotī, ti.
 
1. Niculavane machasaṃ
 
[BJT Page 406] [\x 406/]
Idha kimbila tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiṃ sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā.
 
Ayaṃ kho kimbila hetu, ayaṃ paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī, ti.
 
[PTS Page 085] [\q 85/]
7. 2. 1. 7
(Sattadhamma suttaṃ)
(Sāvatthinidānaṃ)
 
7. Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi:
 
Idha bhikkhave, bhikkhū saddho hoti. Sīlavā hoti. Bahussuto hoti paṭisallīno hoti. Āraddhaviriyo hoti. Satimā hoti. Paññavā hoti.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti.
 
7. 1. 2. 8
(Pacalāyana suttaṃ)
8. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno magadhesu kallavālamuttagāme1 pacalāyamāno nisinno hoti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmantaṃ mahāmoggallānaṃ magadhesu kallavālamuttagāme pacalāyamānaṃ nisinnaṃ. Disvā seyyathāpi nāma balavā puriso sammiñjitaṃ2 vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva bhaggesu suṃsumāragire bhesakalāvane migadāye antarahito magadhesu kallavālamuttagāme āyasmato mahāmoggallānassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca.
 
1. Kallavālaputtagāme machasaṃ 2. Samañjitaṃ machasaṃ.
 
[BJT Page 408] [\x 408/]
Pacalāyasi no tvaṃ moggallāna, pacalāyasi no tvaṃ moggallānāti. Evaṃ bhanteti.
(1) Tasmātiha tvaṃ moggallāna yathā saññino1 te viharato taṃ middhaṃ okkamati, taṃ saññaṃ mā manasākāsi. [PTS Page 086] [\q 86/] 2] taṃ saññaṃ mā bahulamakāsi. 3 Ṭhānaṃ kho panetaṃ moggallāna vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
 
(2) No ce te evaṃ viharato taṃ middhaṃ pahīyetha. Tato tvaṃ moggallāna yathā sutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkeyyāsi, anūvicāreyyāsi, manasānupekkheyyāsi. 4 Ṭhānaṃ kho panetaṃ vijjati, yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
(3) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ kareyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
 
(4) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, ubho kaṇṇasotāni āviñjeyyāsi5 pāṇinā gattāni anumajjeyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
 
(5) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, uṭṭhāyāsanā udakena akkhīni anumajjitvā6 disā anuvilokeyyāsi. Nakkhattāni tārakarūpāni ullokeyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
 
(6) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, ālokasaññaṃ manasikareyyāsi, divāsaññaṃ adhiṭṭheyyāsi. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena7 cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
[PTS Page 087] [\q 87/]
 
(7) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, pacchāpuresaññi caṅkamaṃ adhiṭṭheyyāsi antogatehi indriyehi abahigatena mānasena. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.
 
No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Paṭibuddheneva8 te moggallāna, khippaṃyeva paccuṭṭhātabbaṃ: na seyyasukhaṃ na phassasukhaṃ na middhasukhaṃ anuyutto viharissāmiti. Evaṃ hi te moggallāna, sikkhitabbaṃ.
1. Saññissa machasaṃ, 2 manasikareyyāsi syā 3. Taṃsaññaṃmābahulaṃkareyyāsi syā. 4. Anupekkheyyāsi machasaṃ. 5. Āviñcheyyāsi machasaṃ. 6. Apanijitvā aṭṭhakathāyaṃ, parimajjitvā machasaṃ, syā. 7. Vivaṭṭena syā. 8. Paṭibuddhenaca machasaṃ.
 
[BJT Page 410] [\x 410/]
 
Tasmātiha moggallāna evaṃ sikkhitabbaṃ: na uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamissāmiti. Evaṃ hi te moggallāna, sikkhitabbaṃ.
 
Sace moggallāna, bhikkhū uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamati, santi hi moggallāna, kulesu kiccakaraṇīyānī yena1 manussā āgataṃ bhikkhūṃ na manasikaronti. Tatra bhikkhussa evaṃ hoti: kosudāni2 maṃ imasmiṃ kule paribhindi. Virattarūpādāni me manussāti. 3 Itissa alābhena maṅkubhāvo. Maṅkubhūtassa uddhaccaṃ. Uddhatassa asaṃvaro. Asaṃvutassa ārā cittaṃ samādhimhā.
 
Tasmātiha moggallāna, evaṃ sikkhitabbaṃ: na viggāhikakathaṃ kathessāmiti.
Evaṃ hi te moggallāna, sikkhitabbaṃ. Viggāhikāya moggallāna kathāya sati kathābāhullaṃ pāṭikaṅkhaṃ. Kathābāhulle sati uddhaccaṃ. Uddhatassa asaṃvaro. Asaṃvutassa ārā cittaṃ samādhimhā.
 
Nāhaṃ moggallāna, sabbeheva saṃsaggaṃ vaṇṇayāmi. [PTS Page 088] [\q 88/] na panāhaṃ moggallāna sabbeheva saṃsaggaṃ na vaṇṇayāmi. Sagahaṭṭhapabbajitehi kho ahaṃ moggallāna saṃsaggaṃ na vaṇṇayāmi. Yāni ca kho tāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, tathārūpehi senāsanehi saṃsaggaṃ vaṇṇayāmīti.
 
Evaṃ vutte āyasmā mahāmoggallāno bhagavantaṃ etadavoca: kittāvatā nu kho bhante, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti?
 
Idha moggallāna, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti. Evaṃ cetaṃ moggallāna, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti.
 
So sabbaṃ dhammaṃ abhijānāti. So sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānu passī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissāggānupassī viharanto na ca kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaṃyeva parinibbāyati. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
 
1. Yehi machasaṃ 2. Kosunāmaidāni machasaṃ 3. Cirattarūpādāni me mayi manussā machasaṃ
 
[BJT Page 412] [\x 412/]
 
Ettāvatā kho moggallāna, bhikkhū saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno. Seṭṭho devamanussānanti.
 
7. 2. 1. 9
 
(Māpuññabhāyi suttaṃ)
(Sāvatthinidānaṃ)
 
9. Mā bhikkhave, puññānaṃ bhāyittha. Sukhassetaṃ [PTS Page 089] [\q 89/] bhikkhave, adhivacanaṃ yadidaṃ puññanti. 1. Abhijānāmi kho panāhaṃ bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Sattavassāni mettaṃ cittaṃ2 bhāvesiṃ. Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe3 nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamānassudāhaṃ4 bhikkhave, loke ābhassarūpago homi. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi. Tatra sudaṃ bhikkhave, (sattakkhattuṃ) brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo. Anekasatakkhattuṃ rājā ahosiṃ cakkavatti dhammiko dhammarājā cāturanto vijitāvi janapadatthāvariyappatto sattaratanasamannāgato. Tassa mayhaṃ bhikkhave, imāni sattaratanānī ahesuṃ. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho pana me bhikkhave, puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā. Sohaṃ imaṃ paṭhaviṃ 5 sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasinti. 6
 
41. Passa puññānaṃ vipākaṃ kusalānaṃ sukhesino7
Mettaṃ cittaṃ vībhāvetvā sattavassāni bhikkhave,
Satta saṃvaṭṭa vivaṭṭakappe nayimaṃ lokaṃ punāgamaṃ.
 
[PTS Page 090] [\q 90/]
42. Saṃvaṭṭamāne lokambhi homi ābhassarūpago,
Vivaṭṭamāne lokambhi suññaṃ brahmūpago8 ahuṃ.
 
43. Sattakkhattuṃ mahābrahmā vasavatti tadā ahuṃ.
Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ
 
44. Cakkavatti ahuṃ rājā jambudīpassa issaro
Muddhāvasitto khattiyo manussādhipatī ahuṃ.
 
45. Adaṇḍena asatthena vijeyya paṭhaviṃ imaṃ
Asāhasena dhammena samena anusāsiyaṃ. 9
 
46. Dhammena rajjaṃ kāretvā asmiṃ paṭhavimaṇḍale10
Mahaddhane mahābhoge aḍḍhe ajāyisaṃ11 kule
 
1. Puññānanti machasaṃ 2. Mettacittaṃ syā. 3. Sattasaṃvaṭṭakappe sīmu
4. Saṃvaṭṭamānesudāhaṃ syā. 5. So imaṃ paṭhaviṃ sīmu. 6. Ajjhāvasati sīmu. 7. Sukhesinaṃ sīmu. 8. Suññabrahamūpago machasaṃ, syā. 9. Manusāsitaṃ machasaṃ, syā manusāsiṃ[pts.] Manusāsiyaṃ katthaci. 10. Puthavimaṇḍalesīmu. 11 Ajāyihaṃmachasaṃ
 
[BJT Page 414] [\x 414/]
 
47. Sabbakāmehi sampanno ratanehi ca sattahi,
Buddhā saṅgāhakā loke tehi etaṃ1 sudesitaṃ.
 
48. Esa2 hetumahantassa pathavyo3 yena vuccati.
Pahūtavittūpakaraṇo rājā homi4 patāpavā
 
49. Iddhimā yasavā homi jambusaṇḍassa issaro.
Ko sutvā nappasīdeyya api kaṇhābhijātiyo.
 
[PTS Page 091] [\q 91/]
50. Tasmā hi atthakāmena5 mahattamabhikaṅkhatā6
Saddhammo garukātabbo saraṃ buddhāna sāsanaṃ.
 
7. 2. 1. 10
(Sattabhariyā suttaṃ)
10. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. * Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
 
Tena kho pana samayena anāthapiṇḍikassa gahapatissa nivesane manussā uccāsaddā mahāsaddā honti. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
Kinnu te gahapati nivesane manussā uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilopeti? Ayaṃ bhante, sujātā gharasuṇhā aḍḍhā aḍḍhakulā ānītā. Sā neva sassuṃ ādiyati. Na sasuraṃ ādiyati. Na sāmikaṃ ādiyati. Bhagavantampi na sakkaroti, na garukaroti na māneti, na pūjetīti.
 
Atha kho bhagavā sujātaṃ gharasuṇhaṃ āmantesi ehi sujāteti. Evambhanteti kho sujātā gharasuṇhā bhagavato paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sujātaṃ gharasuṇhaṃ bhagavā [PTS Page 092] [\q 92/] etadavoca:
 
Satta kho imā sujāte, purisassa bhariyāyo. Katamā satta:
 
Vadhakasamā, corisamā, ayyasamā, mātusamā, bhaginisamā, sakhīsamā, dāsīsamā, imā kho sujāte, satta purisassa bhariyāyo
 
Tāsaṃ tvaṃ katamāti.
 
Na kho ahaṃ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi.
 
1. Tehenaṃ katthaciṃ 2. Eso machasaṃ, 3. Puthaveyyā sīmu 4. Hoti machasaṃ 5. Attakāmena sīmu. 6. Mahatthamabhikaṅkhatā sīmu. *Ayaṃ pāṭho marammapotthake nadissate.
 
[BJT Page 416] [\x 416/]
 
Sādhu me bhante, bhagavā tathā dhammaṃ desetu, yathā ahaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
 
Tena hi sujāte, sūṇāhi, sādhukaṃ manasikarohi, bhāsissāmiti. Evaṃ bhanteti kho sujātā gharasuṇhā bhagavato paccassosi. Bhagavā etadavoca:
 
51. Paduṭṭhacittā ahitānukampinī
Aññesu rattā atimaññate patiṃ,
Dhanena kītassa vadhāya ussukā,
Yā evarūpā purisassa bhariyā
Vadhakā ca bhariyāti ca sā pavuccati
 
52. Yaṃ itthiyā vindati sāmiko dhanaṃ
Sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ,
Appampi tasmā1 apahātumicchati,
Yā evarūpā purisassa bhariyā
Cori ca bhariyāti ca sā pavuccati.
 
53. Akammakāmā alasā mahagghasā
Pharusā caṇḍī ca duruttavādinī,
Uṭṭhāyakānaṃ abhibhuyya vattati,
Yā evarūpā purisassa bhariyā
Ayyā ca bhariyāti ca sā pavuccati.
 
[PTS Page 093] [\q 93/]
54. Yā sabbadā hoti hitānukampinī
Mātāva puttaṃ anurakkhate patiṃ,
Tato dhanaṃ sambhatamassa rakkhati,
Yā evarūpā purisassa bhariyā
Mātā ca bhariyāti ca sā pavuccati.
 
55. Yathāpi jeṭṭhe2 bhaginī kaniṭṭhā
Sagāravā hoti sakamhi sāmike,
Hirimanā3 bhattuvasānuvattīnī,
Yā evarūpā purisassa bhariyā
Bhagini ca bhariyāti ca sā pavuccati.
 
56. Yā cīdha disvāna patiṃ pamodati
Sakhī sakhāraṃva cirassamāgataṃ,
Koleyyakā sīlavatī patibbatā,
Yā eva rūpā purisassa bhariyā
Sakhī ca bhariyāti ca sā pavuccati.
 
57. Akkuddhasantā4 vadhadaṇḍatajjitā,
Aduṭṭhacittā patino titikkhati,
Akkodhanā bhattuvasānuvattīnī,
Yā evarūpā purisassa bhariyā
Dāsī ca bhariyāti ca sā pavuccati.
 
1. Appampi tassa machasaṃ, appampissa katthaci. 2. Jeṭṭhā sīmū. 3. Hirīmatāsīmu. 4. Akkuṭṭhasantā jātaka aṭṭhakathā.
 
[BJT Page 418] [\x 418/]
 
58. Yā cīdha bhariyā vadhakāti vuccati,
Cori ca ayyāti ca yā pavuccati,
Dussīlarūpā pharusā anādarā
Kāyassa bhedā nirayaṃ vajanti tā.
 
59. Yā cīdha mātā bhaginī sakhī ca
Dāsī ca bhariyāti ca yā pavuccati,
Sīle ṭhitattā cirarattasaṃvutā
Kāyassa bhedā sugatiṃ vajanti tā.
 
Imā kho sujāte satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamāti? [PTS Page 094] [\q 94/] ajjatagge maṃ bhante, bhagavā dāsi samaṃ sāmikassa bhariyaṃ dhāretūti.
 
7. 2. 1. 11
(Kodhana suttaṃ)
(Sāvatthinidānaṃ)
 
11. Sattime bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta:
 
(1) Idha bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ dubbaṇṇo assāti. Taṃ kissa hetu: na bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
 
(2) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ dukkhaṃ sayeyyāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa sukhaseyyāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Kiñcāpi so pallaṅke seti goṇakatthate paṭikatthate paṭalikatthate kādalimigapavarapaccattharaṇe sauttaracchade ubhato lohitakūpadhāne, atha kho so dukkhaṃyeva seti kodhābhibhūto. Ayaṃ bhikkhave dutiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
 
[BJT Page 420] [\x 420/]
 
(3) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na pacurattho assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa pacuratthatāya [PTS Page 095] [\q 95/] nandatī. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Anatthampi gahetvā attho me gahitoti maññati. Atthampi gahetvā anattho me gahitoti maññati. Tassime dhammā aññamaññaṃ vipaccanīkā gahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti kodhābhibhūtassa. Ayaṃ kho bhikkhave, tatiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
 
(4) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na bhogavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa bhogavatāya nandati. Kodhanassa bhikkhave, purisapuggalassa kodhābhibhūtassa kodhaparetassa yepissa te honti bhogā uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, tepirājāno rājakosaṃ pavesenti kodhābhibhūtassa. Ayaṃ bhikkhave, catuttho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
 
(5) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na yasavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa yasavatāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Yopissa so hoti yaso appamādādhigato tamhāpi dhaṃsati kodhābhibhūto. Ayaṃ bhikkhave, pañcamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
 
(6) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na mittavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa mittavatāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Yepissa te honti mittāmaccā ñātisālohitā, tepi ārakā taṃ parivajjentī kodhābhibhūtaṃ. Ayaṃ bhikkhave,
Chaṭṭho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
 
[PTS Page 096] [\q 96/]
(7) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ kāyassa bhedā parammaraṇa apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa sugatigamanena nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhuto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā so vācāya duccharitaṃ caritvā so manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Kodhābhi bhūto. Ayaṃ bhikkhave, sattamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
 
[BJT Page 422] [\x 422/]
 
Ime kho bhikkhave, satta dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vāti.
60. Kodhano dubbaṇṇo hoti atho dukkhampi seti so
Atho atthaṃ gahetvāna anatthaṃ adhipajjati. 1
 
61. Tato kāyena vācāya vadhaṃ2 katvāna kodhano,
Kodhābhibhūto puriso dhanajāniṃ nigacchati,
 
62. Kodhasammadasammatto āyasakayyaṃ nigacchati
Ñātimittā suhajjā ca parivajjenti kodhanaṃ.
 
63. Anatthajanano kodho kodho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
64. Kuddho atthaṃ na jānāti kūddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ.
 
[PTS Page 097] [\q 97/]
65. Yaṃ kuddho uparodheti sukaraṃ viya dukkaraṃ,
Pacchā so vigate kodhe aggidaḍḍhova tappati.
 
66. Dummaṅkuyaṃ sadasseti dhūmaggi viya pāvako3
Yato patāyatī kodho yena kujjhanti mānavā.
 
67. Nāssa hiri na ottappaṃ na vāco hoti gāravo,
Kodhena abhibhūtassa na dīpaṃ hoti kiñcanaṃ.
 
68. Tapanīyāni kammāni yāni dhammehi ārakā,
Tāni ārocayissāmi taṃ suṇātha yathā tathaṃ:
 
69. Kuddhohi pitaraṃ hanti kuddho hanti samātaraṃ,
Kuddho hi brahmaṇaṃ hanti hanti kuddho puthujjanaṃ.
 
70. Yāya mātu bhato poso imaṃ lokaṃ avekkhati,
Tampi pāṇadadiṃ santiṃ hanti kuddho puthujjano.
 
71. Attūpamāya4 te sattā attā hi paramaṃ5 piyo,
Hanti kuddho puthuttānaṃ nānārūpesu mucchito,
 
72. Asinā hantī attānaṃ visaṃ khādanti mucchitā,
Rajjuyā6 bajjha mīyanti pabbatāmapi kandare.
 
[PTS Page 098] [\q 98/]
73. Bhūtabhaccāni kammāni attamāraṇīyānī ca,
Karontā nāvabujjhanti kodhajāto parābhavo
 
74. Itā, yaṃ kodharūpena maccupāso guhāsayo7
Taṃ damena samucchinde paññā viriyena diṭṭhiyā.
 
1. Adhigacchati sīmu. Paṭipajjati machasaṃ, syā. 2. Vaṇaṃ [pts. 3.] Dummaṅkuyaṃ padasseti dhūmaṃ dhūmiva pāvako, machasaṃ 4. Attūpamāhi machasaṃ 5. Paramo machasaṃ 6. Rajjubaddhā sīmu. 7. Guhāsamo sīmu.
 
[BJT Page 424] [\x 424/]
 
75. Ekametaṃ akusalaṃ samucchindetha paṇḍito,
Tatheva dhamme sikkhetha mā no dummaṅkuyaṃ ahu.
 
76. Vītakodhā anāyāsā vītamohā anussukā,
Dantā kodhaṃ pahatvāna parinibbanti anāsavāti.
 
Abyākata vaggo niṭṭhito.
 
Tassuddānaṃ:
Abyākato purisagati tissasīhārakkheyya1 kimbilo
Sattapacalāyana māpuñña bhariyākodhanekādasā, ti. 2
 
1. Sīharakkhitapañcamaṃ sīmu, machasaṃ 2. Tatra vata maṃ kimbilo satta bhariyāya kodhanā sīmu. Kimilaṃ satta pacalā mettā bhariyā kodhekādasāti machasaṃ
 
[BJT Page 426] [\x 426/]
[PTS Page 099] [\q 99/]
 
2. Mahāvaggo
7. 2. 2. 1
(Hirottappa suttaṃ)
(Sāvatthinidānaṃ)
 
12. Hirottappe bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati1 sīlavipannassa hatūpaniso hoti sammā samādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtaṃ ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati, evameva kho bhikkhave, hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati1 sīlavipannassa hatūpaniso hoti sammā samādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtaṃ ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Hirottappe bhikkhave sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro, indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi bhikkhave, rukkho sākhāpalāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati, evameva kho bhikkhave, hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro indriyasaṃvaresati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.
[PTS Page 100] [\q 100/]
 
7. 2. 2. 2.
(Sattasuriyuggamana suttaṃ)
 
13. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
1. Sīlesu asati sīmu.
 
[BJT Page 428] [\x 428/]
 
Aniccā bhikkhave, saṅkhārā, addhuvā bhikkhave, saṅkhārā, anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Sineru bhikkhave, pabbatarājā caturāsīti yojanasahassāni āyāmena, caturāsītiyo janasahassāni vitthārena, caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho caturāsitiyojanasahassāni mahāsamuddā accuggato.
 
Hoti kho so bhikkhave, samayo yaṃ bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati. Deve kho pana bhikkhave, avassante ye kecime bījagāmabhūtagāmā osadhitiṇavanaspatayo1 te ussussanti visussanti visussanti na bhavanti.
 
Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabba saṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo suriyo pātubhavati. Dutiyassa bhikkhave, suriyassa pātubhāvā yā tā kunnadiyo2 kussubbhā3 tā ussussanti, visussanti, na bhavanti.
 
[PTS Page 101] [\q 101/]
Evaṃ aniccā bhikkhave saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave saṅkhārā. Yāvañcidaṃ bhikkhave alameva sabba saṅkhāresu nibbindituṃ alaṃ virajjituṃ. Alaṃ vimuccituṃ.
 
Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena tatiyo suriyo pātubhavati. Tatiyassa bhikkhave suriyassa pātubhāvā yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, tā ussussanti visussanti na bhavanti.
 
Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena catuttho suriyo pātubhavati. Catutthassa bhikkhave, suriyassa pātubhāvā ye te mahāsarā yato imā mahānadiyo sambhavantī4, seyyathīdaṃ: anotattaṃ, sīhapapātaṃ rathakāraṃ, kaṇṇamuṇḍaṃ, kuṇālaṃ, chaddantaṃ mandākinī. 5 Tā ussussanti visussanti. Na bhavanti.
 
Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
1. Osadhītiṇavanappatayo machasaṃ 2. Yā kāci kunnadiyo machasaṃ 3. Kusobbhā machasaṃ 4. Pavattanti machasaṃ 5. Mandākīniyā machasaṃ
 
[BJT Page 430] [\x 430/]
 
Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena pañcamo suriyo pātubhavati. Pañcamassa bhikkhave, suriyassa pātubhāvā yojanasatikānipī mahāsamudde udakāni ogacchanti, dviyojanasatikānipi mahāsamudde udakāni ogacchanti, tiyojana satikānipi mahāsamudde udakāni ogacchanti, catutthayojana satikānipi mahāsamudde udakāni ogacchanti, vvvpaṃcamayojana satikānipi mahā samudde udakāni ogacchanti ṣaḍvvvyojana satikānipi mahā samudde udakāni ogacchanti, sattayojana satikānipi mahāsamudde udakāni ogacchanti, sattatālampi mahāsamudde udakaṃ saṇṭhāti, chatālampi pañcatālampi catutālampi titālampi dvitālampi [PTS Page 102] [\q 102/] tālamattampi mahāsamudde udakaṃ saṇṭhāti, sattaporisampi mahāsamudde udakaṃ saṇṭhāti, chaporisamipi mahāsamudde udakaṃ saṇṭhāti, pañcaporisampi mahāsamudde udakaṃ saṇṭhāti, catuporisampi mahāsamudde udakaṃ saṇṭhāti, tiporisampi mahāsamudde udakaṃ saṇṭhāti, dviporisampi mahāsamudde udakaṃ saṇṭhāti, tāla porisampi mahāsamudde udakaṃ saṇṭhāti, aḍḍhaporisamattampi mahāsamudde udakaṃ saṇṭhāti, kaṭīmattampi mahāsamudde udakaṃ saṇṭhāti, jaṇṇukāmattampi mahāsamudde udakaṃ saṇṭhāti, gopphakamattampi mahāsamudda udakaṃ saṇṭhāti.
 
Seyyathāpi bhikkhave, saradasamaye thullaphusitake deve vassante tattha tattha gopadesu udakāni ṭhitāni honti, evameva kho bhikkhave, tattha tattha gopadamattāni mahāsamudde udakāni ṭhitāni hontī. Pañcamassa bhikkhave, sūriyassa pātubhāvā aṅgulapabbatemanamattampi1 mahā samudde udakaṃ na hoti.
 
Evaṃ aniccā bhikkhave saṃkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave saṅkhārā, yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena chaṭṭho suriyo pātubhavati. Chaṭṭhassa bhikkhave suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti. Seyyathāpi bhikkhave, kumbhakārapāko ālimpito2 paṭhamaṃ paṭhamaṃ dhūpeti sandhūpeti sampadhūpeti. 3 Evameva kho bhikkhave, chaṭṭhassa suriyassa pātubhāvā ayañca mahāpaṭhavi sineru ca pabbatarājā dhūpāyanti sandhūpāyanti4 sampadhūpāyanti.
 
Evaṃ aniccā bhikkhave saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave saṅkhārā, yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dighassa addhuno accayena sattamo suriyo pātubhavati. [PTS Page 103] [\q 103/] sattamassa bhikkhave suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā ādippanti, pajjalanti, ekajālā bhavanti. Imissā ca bhikkhave, mahāpaṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ ḍayhamānānaṃ aggi vātena khittā yāva brahmalokāpi gacchanti. 5
 
1. Aṅgulipabbamattampi machasaṃ 2. Ālepito machasaṃ, 3. Dhūmeti. Sandhūmeti, sampadhūmeti machasaṃ. 4. Dhūmāyati, sādhumāyati, sampadhūmāyati macha:saṃ 5. Gacchatimachasaṃ
 
[BJT Page 432] [\x 432/]
 
Sinerussa ca bhikkhave, pabbatarājassa jhāyamānassa ḍayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatikānipi kūṭāni palujjanti, dviyojanasatikānipi kūṭāni palujjanti, tiyojanasatikānipi kūṭāni palujjanti, catuyojanasatikānipi kūṭāni palujjanti, pañcayojanasatikānipi kuṭāni palujjanti.
 
Imissā ca bhikkhave, mahāpaṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ ḍayhamānānaṃ neva chārikā paññāyati1 na masī seyyathāpi bhikkhave, sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi, evameva kho bhikkhave, imissā ca mahā paṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ ḍayhamānānaṃ neva chārikā paññāyati na masī.
 
Evaṃ aniccā bhikkhave saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
 
Tatra bhikkhave, ko mantā, ko saddhātā ayañca mahāpaṭhavi sineru ca pabbatarājā ḍayhissanti, vinassissanti, na bhavissantiti aññatra diṭṭhapadehi.
 
Bhūtapubbaṃ bhikkhave, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo. Sunettassa kho pana bhikkhave, [PTS Page 104] [\q 104/] satthuno anekāni sāvakasatāni ahesuṃ. Sunetto bhikkhave satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana bhikkhave, sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. 2 Ye na sabbena sabbaṃ sāsanaṃ ājānīṃsu. Te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjiṃsu. 2 Appekacce nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjiṃsu. 2 Appekacce tusitānaṃ devānaṃ sahavyataṃ upapajjiṃsu. Appekacce yāmānaṃ devānaṃ sahavyataṃ upapajjiṃsu. Appekacce tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjiṃsu appekacce cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjiṃsu. Appekacce khattiyamahāsālānaṃ sahavyataṃ upajjiṃsu. Appekacce brāhmaṇamahāsālānaṃ sahavyataṃ upapajjiṃsu. Appekacce gahapatimahāsālānaṃ sahavyataṃ upapajjiṃsu.
 
Atha kho bhikkhave sunettassa satthuno etadahosi. Na kho panetaṃ patirūpaṃ yohaṃ sāvakānaṃ samasamagatiyo3 assaṃ abhisamparāyaṃ yannūnāhaṃ uttariṃ mettaṃ4 bhāveyyantī. Atha kho bhikkhave, sunetto satthā sattavassāni mettaṃ cittaṃ bhāvesi. Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsi. Saṃvaṭṭamāne sudaṃ [PTS Page 105] [\q 105/] bhikkhave, loke ābhassarūpago hoti, vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjati.
 
1. Paññāyanti sīmu. 2. Uppajjiṃsuṃ sīmu. 3. Samagatiyo katthaci 4. Uttarimettaṃ machasaṃ, syā
 
[BJT Page 434] [\x 434/]
 
Tatra sudaṃ bhikkhave, brahmā hoti mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavatti. Chattiṃsakkhattuṃ kho pana bhikkhave, sakko ahosi devānamindo. Anekasatakkhattuṃ rājā ahosi cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Parosahassaṃ kho panassa puttā ahesuṃ surā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi.
 
So hi nāma bhikkhave, sunetto satthā evaṃ dīghāyuko samāno evaṃ ciraṭṭhitiko aparimutto ahosi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Aparimutto dukkhasmāti vadāmi.
 
Taṃ kissa hetu. Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā. Katamesaṃ catunnaṃ: ariyassa sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa, ariyāya paññāya, ariyāya vimuttiyā ananubodhā appaṭivedhā.
 
Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, 1 ariyā vimuttī anubuddhā2 paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavoti. [PTS Page 106] [\q 106/] idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
77. Sīlaṃ samādhi paññā ca vimutti ca anuttarā,
Anubuddhā ime dhammā gotamena yasassinā.
 
78. Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ,
Dukkhassantakaro satthā cakkhumā parinibbuto
 
7. 2. 2. 3
(Nagarūpama suttaṃ)
(Sāvatthinidānaṃ)
 
14. Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ sattahi nagaraparikkhārehi suparikkhataṃ2 hoti, catunnañca āhārānaṃ nikāmalābhi hoti akicchalābhī akasiralābhī. Idaṃ vuccati bhikkhave rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi.
 
1. Ariyassasamādhissa ananubodhā appaṭivedhā ariyāya paññāya ananubodhā appavaṭivedhā machasaṃ 2. Anubodhā machasaṃ 3. Suparikkhittaṃ katthaci, parikkhittaṃ aṭṭhakathā, suparikhataṃ sīmu.
 
[BJT Page 436] [\x 436/]
 
Katamehi sattahi nagaraparikkhārehi suparikkhataṃ hoti:
 
(1) Idha bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī. Iminā paṭhamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
 
(2) Punacaparaṃ bhikkhave, rañño paccantime nagare parikhā khatā hoti gambhirā ceva vitthatā ca. Iminā dutiyena nagara parikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
 
[PTS Page 107] [\q 107/]
(3) Punacaparaṃ bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco ceva vitthato ca. Iminā tatiyena nagara parikkhārena sūparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
 
(4) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti salākaṃ ceva jevaniyañca. Iminā catutthena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
 
(5) Punacaparaṃ bhikkhave, rañño paccantime nagare bahu balakāyo paṭivasati seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyīkā uggā rājaputtā pakkhandino mahānāgā surā papphālikā. Cammayodhino dāsakaputtā. Iminā pañcamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
 
(6) Punaca paraṃ bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito vyatto medhāvi aññātānaṃ nivāretā ñātānaṃ pavesetā. Iminā chaṭṭhena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
 
(7) Punacaparaṃ bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca. Iminā sattamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
 
[PTS Page 108] [\q 108/]
Imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti.
 
Katamesaṃ catunnaṃ āhārānaṃ nikāmalābhi hoti akicchalābhī akasiralābhī:
 
(1) Idha bhikkhave rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ santicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya.
 
1. Jevanikañcasīmu. Machasaṃ.
 
[BJT Page 438] [\x 438/]
 
(2) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya.
 
(3) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ tilamāsamuggāparannaṃ sannicītaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātā ya.
 
(4) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya.
Imesaṃ kho bhikkhave, catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti, imesaṃ catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idaṃ vuccati bhikkhave, rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi.
 
Evameva kho bhikkhave, yato ariyasāvako sattahi saddhammehi samannāgato hoti, catunnañca [PTS Page 109] [\q 109/] jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Ayaṃ vuccati bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimato.
 
Katamehi sattahi saddhammehi samannāgato:
 
(1) Seyyathāpi bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Saddhesiko bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā paṭhamena saddhammena samannāgato hoti.
 
(2) Seyyathāpi bhikkhave, rañño paccantime nagare parikhā hoti gambhīrā ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Hiriparikho1 bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā dutiyena saddhammena samannāgato hoti.
 
1 Hirīparikkho kho machasaṃ.
 
[BJT Page 440] [\x 440/]
 
(3) Seyyathāpi bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ottappaparīyāya patho bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ [PTS Page 110] [\q 110/] bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā tatiyena saddhammena samannāgato hoti.
 
(4) Seyyathāpi bhikkhave, rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti, salākaṃ ceva jevaniyañca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇā parisuddhaṃ brahmacariyaṃ abhivadanti, kathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Sutāvudho bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā catutthena saddhammena samannāgate hoti.
 
(5) Seyyathāpi bhikkhave, rañño paccantime nagare bahu balakāyo paṭivasati, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyikā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Viriyabalakāyo bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā pañcamena saddhammena samannāgato hoti.
 
(6) Seyyathāpi bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito viyatto medhāvī aññātānaṃ nivaretā ñātānaṃ pavesetā abbhantarānaṃ guttiyā bāhirānaṃ [PTS Page 111] [\q 111/] paṭighātāya, evameva kho bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Sati dovāriko bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃbhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā chaṭṭhena saddhammena samannāgato hoti.
 
(7) Seyyathāpi bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Paññāvāsanalepanasampanno bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā sattamena saddhammena samannāgato hoti.
 
Imehi sattahi dhammehi samannāgato hoti.
 
[BJT Page 442] [\x 442/]
 
Katamesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī:
 
(1) Seyyathāpi bhikkhave, rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.
 
(2) Seyyathāpi bhikkhave, rañño paccantime nagare [PTS Page 112] [\q 112/] bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako citakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.
 
(3) Seyyathāpi bhikkhave rañño paccantime nagare bahuṃ tilamuggamāsāparannaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako pītiyāca virāgā upekkhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācīkkhanti upekkhako satimā sukhavihārīti tatiyaṃjhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.
 
(4) Seyyathāpi bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.
 
Imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
 
[PTS Page 113] [\q 113/]
Yato ca kho bhikkhave, ariyasāvako imehi sattahi saddhammehi samannāgato hoti, imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī
 
Ayaṃ vuccati bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimatoti.
 
[BJT Page 444] [\x 444/]
7. 2. 2. 4
(Dhammaññū suttaṃ)
(Sāvatthinidānaṃ)
15. Sattahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo hoti aṃjalikaraneyyo hoti anuttaraṃ puññakkhettaṃ lokassa. Katamehi sattahi:
 
Idha bhikkhave bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaparovaraññū ca.
 
(1) Kathañca bhikkhave bhikkhū dhammaññū hoti. Idha bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ. No ce bhikkhave, bhikkhū dhammaṃ jāneyya suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ nayidha dhammaññuti vucceyya. Yasmā ca kho bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ, no ce bhikkhave, bhikkhu dhammaṃ jāneyyati suttaṃ geyya veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ nayidha dhammaññuti vucceyya. Yasmā ca kho bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ, tasmā bhikkhū dhammaññuti vuccati. Iti dhammaññū.
 
(2) Atthaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṃ jānāti "ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho"ti. No ce bhikkhave, bhikkhū tassa tasseva bhāsitassa atthaṃ jāneyya" ayaṃ imassa bhāsitassa attho, ayaṃimassa bhāsitassa atthoti" nayidha atthaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhū tassa tasseva bhāsitassa atthaṃ jānāti "ayaṃ imassa bhāsitassa attho, [PTS Page 114] [\q 114/] ayaṃ imassa bhāsitassa attho"ti. Tasmā atthaññūti vuccati. Iti dhammaññū atthaññū.
 
(3) Attaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhu attānaṃ jānāti ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti. No ce bhikkhave, bhikkhu attānaṃ jāneyya ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti, nayidha attaññūti
Vucceyya. Yasmā ca kho bhikkhave, bhikkhu attānaṃ jānāti ettakomhī saddhāya sīlena sutena cāgena paññāya paṭibhānenāti. Tasmā attaññūti vuccati. Iti dhammaññū atthaññū attaññū.
 
(4) Mattaññū ca kataṃ hoti. Idha bhikkhave, bhikkhu mattaṃ jānāti cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. No ce bhikkhave, bhikkhū mattaṃ jāneyya cīvarapiṇḍātasenāsanagilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. Nayidha mattaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhū mattaṃ jānāti cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṃ paṭiggahaṇāya, tasmā mattaññūti vuccati. Iti dhammaññū atthaññū, attaññū mattaññū.
 
1. Puggala paroparaññū machasaṃ
 
[BJT Page 446] [\x 446/]
 
(5) Kālaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhū kālaṃ jānāti: ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyāti. 1 No ce bhikkhave, bhikkhū kālaṃ jāneyya, ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyāti1 nayidha kālaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhu kālaṃ jānāti: ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyā, ti 1 tasmā kālaññuti vuccati. Iti dhammaññu atthaññū attaññū mattaññū kālaññū.
 
(6) Parisaññū ca kathaṃ hoti. Idha bhikkhave bhikkhu parisaṃ jānāti: ayaṃ khattiyaparisā, ayaṃ brāhmaṇa parisā, ayaṃ gahapatiparisā, ayaṃ samaṇaparisā, tattha evaṃ upasaṅkamitabbaṃ, evaṃ [PTS Page 115] [\q 115/] ṭhātabbaṃ, evaṃ kattabbaṃ, evaṃ nisīditabbaṃ, evaṃ bhāsitabbaṃ, evaṃ tuṇhībhavitabbanti. No ce bhikkhave, bhikkhū parisaṃ jāneyya: ayaṃ khattiyaparisā, ayaṃ brāhmaṇaparisā, ayaṃ gahapati parisā, ayaṃ samaṇaparisā, tattha evaṃ upasaṅkamitabbaṃ, evaṃ ṭhātabbaṃ, evaṃ kattabbaṃ, evaṃ nisīditabbaṃ, evaṃ bhāsitabbaṃ, evaṃ tuṇhībhavitabbanti. Nayidha parisaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhu parisaṃ jānāti: ayaṃ khattiyaparisā, ayaṃ brāhmaṇaparisā ayaṃ gahapatiparisā, ayaṃ samaṇaparisā, tattha evaṃ upasaṅkamitabbaṃ, evaṃ ṭhātabbaṃ, evaṃ kattabbaṃ, evaṃ nisīditabbaṃ, evaṃ bhāsitabbaṃ, evaṃ tuṇhībhavitabbanti. Tasmā parisañuñūti cuccati. Iti dhammaññū atthaññū attaññū mattaññū kālaññū parisaññū.
 
(7) Puggalaparovaraññū ca2 kathaṃ hoti. Idha bhikkhave, bhikkhuno dvayena puggalā viditā honti. Dve puggalā: eko ariyānaṃ dassanakāmo, eko ariyānaṃ na dassanakāmo. Yvāyaṃ puggalo ariyānaṃ na dassanakāmo evaṃ so tenaṅgena3 gārayho. Yvāyaṃ puggalo ariyānaṃ dassanakāmo evaṃ so tenaṅgena3 pāsaṃso.
 
Dve puggalā ariyānaṃ dassanakāmā: eko saddhammaṃ sotukāmo, eko saddhammaṃ na sotukāmo. Yvāyaṃ puggalo saddhammaṃ na sotukāmo, evaṃ so tenaṅgena3 gārayho. Yvāyaṃ puggalo saddhammaṃ sotukāmo, evaṃ so tenaṅgena3 pāsaṃso.
Dve puggalā saddhammaṃ sotukāmā: eko ohitasoto dhammaṃ suṇāti, eko anohitasoto dhammaṃ suṇāti. Yvāyaṃ puggalo anohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena gārayho, yvāyaṃ puggalo [PTS Page 116] [\q 116/] ohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena pāsaṃso.
 
1. Paṭisallānassāti machasaṃ 2. Puggalaparoparaññūca machasaṃ 3. Tena tena sīmu.
 
[BJT Page 448] [\x 448/]
 
Dve puggalā ohitasotā dhammaṃ suṇanti: eko sutvā dhammaṃ dhāreti, eko sutvā dhammaṃ na dhāreti. Yvāyaṃ puggalo sutvā dhammaṃ na dhāreti, evaṃ so tenaṅgena1 gārayho, yvāyaṃ puggalo sutvā dhammaṃ dhāreti, evaṃ so tenaṅgena1 pāsaṃso.
 
Dve puggalā sutvā dhammā dhārenti: eko dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, eko dhatānaṃ dhammānaṃ atthaṃ na upaparikkhati. Yvāyaṃ puggalo dhatānaṃ dhammānaṃ atthaṃ na upaparikkhati, evaṃ so. Tenaṅgena1 gārayho. Yvāyaṃ puggalo dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, evaṃ so tenaṅgena1 pāsaṃso.
 
Dve puggalā dhatānaṃ dhammānaṃ atthaṃ upaparikkhanti: eko atthamaññāya dhammamaññāya dhammānudhammapaṭipanno, eko na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno. Yvāyaṃ puggalo na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno, evaṃ so tenaṅgena1 gārayho. Yvāyaṃ puggalo atthamaññāya dhammaññāya dhammānudhammapaṭipanno, evaṃ so tenaṅgena1 pāsaṃso.
 
Dve puggalā atthamaññāya dhammamaññāya dhammānudhammapaṭipannā. Eko attahitāya paṭipanno no parahitāya. Eko attahitāya ca paṭipanno parahitāya ca. Yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, evaṃ so tenaṅgena1 gārayho,
Yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca, evaṃ so tenaṅgena1 pāsaṃso.
 
Evaṃ kho bhikkhave, bhikkhuno dvayena puggalā viditā honti. Evaṃ kho bhikkhave bhikkhū puggalaparovaraññū hoti.
 
[PTS Page 117] [\q 117/]
Imehi kho bhikkhave sattahi saddhammehi samannāgato bhikkhū āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo hoti añjalikaraṇīyo hoti anuttaraṃ puññakkhettaṃ lokassāti.
 
7. 2. 2. 5
(Pāricchattaka suttaṃ)
(Sāvatthinidānaṃ)
 
16. Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti. Attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti: "paṇḍupalāsodāni pāricchattako koviḷāro, na cirasseva dāni sannapalāso2 bhavissatī, ti.
Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro sannapalāso hoti, attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti: sannapalāsodāni pāricchattako koviḷāro na cirassevadāni jālakajāto bhavissatī, ti.
 
1. Tena tena machasaṃ, 2 pannapalāso machasaṃ
 
[BJT Page 450] [\x 450/]
 
Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro jālakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti jālakajātodāni pāricchattako koviḷāro, na cirassevadāni khārakajāto bhavissatīti.
 
Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro khārakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti khārakajātodāni pāricchattako koviḷāro na cirassevadāni kuḍumalakajāto1 bhavissatīti.
 
Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kuḍumalakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti kuḍumalakajātodāni pāricchattako koviḷāro, na cirassevadāni [PTS Page 118] [\q 118/] kokāsakajāto bhavissatī, ti.
 
Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kokāsakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā honti
Kokāsakajātodāni pāricchattako koviḷāro na cirassevadāni sabbapāliphullo3 bhavissatīti.
 
Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro sabbapāliphullo hoti, attamanā bhikkhave, devā tāvatiṃsā pāricchattakassa koviḷārassa mūle dibbe cattāro māse pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivārenti. Sabbapāliphullassa bhikkhave, pāricchattakassa koviḷārassa samantā paññāsa yojanāni ābhāya phūṭaṃ hoti, anuvātaṃ yojanasataṃ gandho gacchati. Ayamanubhāvo pāricchattakassa koviḷārassa.
 
(1) Evameva kho bhikkhave, yasmiṃ samaye ariyasāvako agārasmā anagāriyaṃ pabbajjāya ceteti, paṇḍupalāso bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.
 
(2) Yasmiṃ bhikkhave, samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito hoti, sannapalāso bhikkhave tasmiṃ samaye ariyasāvako hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.
(3) Yasmiṃ bhikkhave, samaye ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃjhānaṃ upasampajja viharati, jālakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.
 
(4) Yasmiṃ bhikkhave samaye ariyasāvako vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati, khārakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tavatiṃsānaṃ pāricchattako koviḷāro.
 
1. Kuṭumalaka jāto machasaṃ 2. Korakajāto machasaṃ 3. Sabba phālithulelā machasaṃ
 
[BJT Page 452] [\x 452/]
 
(5) Yasmiṃ bhikkhave, [PTS Page 119] [\q 119/] samaye ariyasāvako pītiyā ca virāgāupekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhantī: upekkhako satimā sukhavihārīti, tatiyaṃjhānaṃ upasampajja viharati. Kuḍumalakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.
 
(6) Yasmiṃ bhikkhave, samaye ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, kokāsakajāto bhikkhave ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.
 
(7) Yasmiṃ bhikkhave, samaye ariyasāvako āsavānaṃ khayā ānāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, sabbapāliphullo bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.
 
Tasmiṃ bhikkhave, samaye bhummā devā saddamanussāventi "eso itthannāmo āyasmā itthinnāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamāvā agārasmā anagāriyaṃ pabbajito, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāventi
 
Eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhi vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti
 
Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devāsaddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato
Saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī
Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāventi eso itthannāmo āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti
 
Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratī devā saddamanussāventi, eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti
 
Nimmānaratīnaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti
 
Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchitvā upasampajja viharatīti.
 
[PTS Page 120] [\q 120/]
Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo1 abbhuggacchati. Ayamanubhāvo khīṇāsavassa bhikkhunoti.
 
7. 2. 2. 6
(Sakkāragarukāra suttaṃ)
(Sāvatthinidānaṃ)
 
17. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: kinnu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyā, ti.
 
1. Sādhukārasadedā aṭṭhakathā.
 
[BJT Page 454] [\x 454/]
 
Atha kho āyasmato sāriputtassa etadahosi: " satthāraṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Dhammaṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya. Appamādaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyāti.
 
Atha kho āyasmato sāriputtassa etadahesi: " ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddha saṅkhatatarā ca. " Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya parisuddhaṃ pariyodātaṃ, tassa evamassa: ayaṃ kho me suvaṇṇanikkho parisuddho parayodāto, yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ, evameva ayaṃ sūvaṇṇanikkho kammāragato parisuddho ceva bhavissati parisuddhasaṅkhattaro cāti, evamme ime dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā cāti.
 
Atha kho [PTS Page 121] [\q 121/] āyasmā sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:
 
Idha mayhaṃ bhante, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "kinnu kho bhikkhū sakkatvā garukatvā upanissāya viharanto, akusalaṃ pajaheyya, kusalaṃ bhāveyyā"ti. Tassa mayhaṃ bhante etadahosi:
 
" Satthāraṃ kho bhikkhū sakkatvā garukatva upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, dhammaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, appamādaṃ kho bhikkhū sakkatvā garukatvā unissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti.
 
Tassa mayhaṃ bhante, etadahosi. "Ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā ca. "
 
Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya, parisuddhaṃ pariyodātaṃ, tassa evamassa: ayaṃ kho me suvaṇṇanikkho, parisuddho pariyodāto, yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ evamme ayaṃ suvaṇṇanikkho kammāragato parisuddho ceva bhavissati parisuddhasaṅkhatataro cāti, evamme ime dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti [PTS Page 122] [\q 122/] parisuddhasaṅkhatatarā cāti.
 
[BJT Page 456] [\x 456/]
 
Sādhu sāriputta, satthāraṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, dhammaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, saṅghaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, sikkhaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, samādhiṃ kho sāriputta bhikkhū sakkatvā garukatvā upanissā viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, appamādaṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, paṭisanthāraṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti.
 
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:
 
So vata bhante, bhikkhū satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari agāravo dhammepi so agāravo.
 
So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatīti netaṃ ṭhānaṃ vijjatī. Yo so bhante bhikkhū satthari agāravo dhamme agāravo saṅghepi so agāravo:
 
So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅgho agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
 
Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe, agāravo sikkhāyapi so agāravo.
 
So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe āravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
 
Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo.
 
So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
 
[BJT Page 458] [\x 458/]
 
Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ [PTS Page 123] [\q 123/] agāravo appamādepi so agāravo.
 
So vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
 
Yo so vata bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo.
So vata bhante, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhammepi so sagāravo.
 
So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati, yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo, saṅghepi so sagāravo.
 
So vata bhante bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo.
 
So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo.
 
So vata bhante, [PTS Page 124] [\q 124/] bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
 
[BJT Page 460] [\x 460/]
 
Yo so bhante bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamādepi so sagāravo.
 
So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
 
Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravoti.
 
Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.
 
So vata sāriputta, bhikkhū satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
Yo so sāriputta, bhikkhū satthari agāravo dhammepi so agāravo.
 
So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati so vata sāriputta bhikkhū satthari agāravo dhamme agāravo saṅghepi so agāravo.
 
So vata sāriputta, bhikkhū satthari agāravo. Dhamme agāravo saṅghe agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
 
So vata sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāyapi so agāravo.
So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃpi so agāravo.
 
So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde so agāravo.
 
So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo, samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo.
 
So vata sāriputta, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo.
 
[PTS Page 125] [\q 125/]
So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati so vata sāriputta bhikkhū satthari sagāravo dhamme sagāravo saṅghepi so sagāravo.
 
So vata sāriputta, bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.
 
So vata sāriputta, bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo.
Saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo.
 
So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde so sagāravo.
 
So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravo.
 
Imassa kho sāriputta, saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
 
[BJT Page 462] [\x 462/]
 
7. 2. 2. 7
(Bhāvanānuyutta suttaṃ)
(Sāvatthinidānaṃ)
 
18. Bhāvanaṃ ananuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyā, ti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: abhāvitattātissa vacanīyaṃ. Kissa abhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.
 
Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. [PTS Page 126] [\q 126/] kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "
 
Atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu: tathā hi bhikkhave kukkuṭiyā aṇḍāni na sammā adhisayitāni na sammā pariseditāni, na sammā paribhāvitāni, evameva kho bhikkhave bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khavassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu:abhāvitattātissa vacanīyaṃ. Kissa abhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.
 
Bhāvanaṃ anuyuttassa bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyāti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.
 
Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "Atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ
Padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu: tathāhi bhikkhave kukkuṭiyā aṇḍāni sammā adhisayitāni sammā pariseditāni, sammā paribhāvitāni,
 
[BJT Page 464] [\x 464/]
 
Evameva kho bhikkhave bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: [PTS Page 127] [\q 127/] aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.
 
Seyyathāpi bhikkhave, palagaṇḍassa1vā palagaṇḍantevāsikassa2 vā dissanteva vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṃ. 3 No ca khvāssa evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hīyyo, ettakaṃ pareti. Atha khvāssa khīṇe khīṇantveva ñāṇaṃ hoti. Evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja āsavānaṃ khīṇaṃ, ettakaṃ vā bhiyyo, ettakaṃ vā pareti. Atha khavāssa khīṇe khīṇantveva ñāṇaṃ hoti.
 
Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena ahippavaṭṭāni appakasireneva paṭippassambhanti putikāni bhavanti, evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti pūtikānī bhavantīti.
 
[PTS Page 128] [\q 128/]
7. 2. 2. 8
( Aggikkhandhopama suttaṃ)
19. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddhiṃ. Addasā kho bhagavā addhānamaggapaṭipanno aññatarasmiṃ padese mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Disvāna maggā okkamma aññatarasmiṃ rukkhamūle paññattāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtantī. Evaṃ bhante.
 
Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyyavā upanipajjeyyavā yaṃ vā khattiyakaññaṃ vā brāhmaṇakaññaṃ vā, gahapati kaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti. Etadeva bhante, caraṃ yaṃ khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Dukkhaṃ hetaṃ bhante, yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti.
 
1. Phalagaṇḍassa machasaṃ. Sīmu. 2. Phalagaṇḍintevavāsikassa machasaṃ sīmu.
3. Dissanteva vāsijaṭe dissanti aṅgulipadāni sīmu.
 
[BJT Page 466] [\x 466/]
 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa anto pūtissa avassutassa kasambujātassa yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave maraṇaṃ [PTS Page 129] [\q 129/] vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave, dussilo pāpadhammo asucisaṅkassarasamācāro paṭicchanna kammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiññassa antopūti avassuko kasambujāto khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdati vā upanipajjati vā taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso daḷhāya vālarajjūyā ubho jaṅghā veṭhetvā ghaṃseyya, sā chaviṃ jindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahā sālānaṃ vā gahapati mahāsālānaṃ vā abhivādanaṃ sādiyeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso daḷhāya vālarajjuyā, uho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyyāti.
 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ, dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso daḷhāya vālarajjuyā ubho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. [PTS Page 130] [\q 130/] yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā
Abhivādanaṃ sādiyati. Taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
[BJT Page 468] [\x 468/]
 
Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyyāti. Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyyāti.
 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya. Taṃ kissa hetu, tatonidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño
Abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālanaṃ vā añjalikammaṃ sādiyati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Taṃ kiṃ maññatha bhikkhave, katamaṃ nū kho varaṃ yaṃ balavā puriso tattena ayopaṭṭena ādittena [PTS Page 131] [\q 131/] sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyya, dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalite na sajotibhūtena kāyaṃ sampaliveṭheyyāti.
 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūtī avassuto kasambujāto yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyya cīvaraṃ paribhuñjati. Taṃ hi tassa bhikkhave, dīgharattaṃ ahitāya hoti dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
[BJT Page 470] [\x 470/]
 
Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ:yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya, kaṇṭhampi1 daheyya, urampi [PTS Page 132] [\q 132/] daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapatimahāsalānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahā sālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya kaṇṭhampi1 daheyya, urampi daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyyāti.
 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammato asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujātassa yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lobhagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mūkhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya mukhampi daheyya, jivhampi daheyya, kaṇṭhampi1 daheyya, urampi daheyya antampi antaguṇaṃ ādāya adhobhāgā nikkhameyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave, dussīlo pāpadhammassato asucisaṃkassamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Taṃ kiṃ maññatha bhikkhave, katamannukho varaṃ yaṃ balavā puriso sīse vā gahetvā khandhe vā [PTS Page 133] [\q 133/] gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ ahinisīdāpeyya vā ahinipajjāpeyya vā, yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattīyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā ahinipajjeyya vā.
 
1. Kaṇṇampi machasaṃ.
 
[BJT Page 472] [\x 472/]
 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjāpeyya vā yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahā sālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīsevā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjeyya vā taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattīya mahāsālānaṃ vā brāhmaṇamahāsālānaṃ va gahapatimahāsālānaṃvā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya. Yaṃ vā khattiyamahā sālānaṃ [PTS Page 134] [\q 134/] vā brāhmaṇamahāsālānaṃ vā, gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya, sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti.
 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacārīpaṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi tiriyaṃ gaccheyya sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto
Khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
[BJT Page 474] [\x 474/]
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ:yesañca mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ tesaṃ te kārā mahapphalā bhavissanti, mahānisaṃsā. Amhākaṃ cevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evaṃhi vo bhikkhave, sikkhitabbaṃ. Attatthaṃ vā bhikkhave, sampassamānena alameva appamādena sampādetuṃ, paratthaṃ vā bhikkhave sampassamānena [PTS Page 135] [\q 135/] alameva appamādena sampādetuṃ. Ubhayatthaṃ vā bhikkhave sampassamānena alameva appamādena sampādetunti.
 
Idamavoca bhagavā. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañji. Saṭṭhi mattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattīṃsu dukkaraṃ bhagavā, sudukkaraṃ bhagavāti. Saṭṭimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
 
7. 2. 2. 9
(Sunettasuttaṃ)
(Sāvatthinidānaṃ)
 
20. Bhūtapubbaṃ bhikkhave, sunetto nāma satthā ahosi tittha karo kāmesu vītarāgo. Sunettassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Sunetto nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 sunettassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
 
Bhūtapubbaṃ bhikkhave, mūgapakkho nāma satthā ahosi tittha karo kāmesu vītarāgo. Mūgapakkhassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Mūgapakkho nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 mūgapakkhassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave mūgapakkhassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
 
Bhūtapubbaṃ bhikkhave, aranemi nāma satthā ahosi tittha karo kāmesu
Vītarāgo. Aranemissa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Aranemi nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 aranemissa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave aranemissa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
 
Bhūtapubbaṃ bhikkhave, kuddālo nāma satthā ahosi tittha karo kāmesu vītarāgo. Kuddālassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Kuddālo nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 kuddālassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave kuddālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
 
Bhūtapubbaṃ bhikkhave, hatthipālo nāma satthā ahosi tittha karo kāmesu vītarāgo. Hatthipālassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Hatthipālo nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 hatthipālassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave hatthipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
 
Bhūtapubbaṃ bhikkhave, jotipālo nāma satthā ahosi tittha karo kāmesu vītarāgo. Jotipālassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Jotipālo nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 jotipālassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave jotipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
 
Bhūtapubbaṃ bhikkhave, arako nāma satthā ahosi tittha karo kāmesu
Vītarāgo. Arakassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 arakassa satthuno [PTS Page 136] [\q 136/] brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave arakassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
 
Taṃ kiṃ maññatha bhikkhave, yo ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyyāti.
 
Evaṃ bhante.
 
1. Brahmaloka sahabyatāya machasaṃ. 2. Ye kho pana bhikkhave machasaṃ,
3. Na pasādesuṃ sīmu.
 
[BJT Page 476] [\x 476/]
 
Yo kho bhikkhave, ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyya yo ekaṃ diṭṭhisampannaṃ puggalaṃ paduṭṭhacitto akkosati paribhāsati, ayaṃ tato bahutaraṃ apuññaṃ pasavati. Taṃ kissahetu: nāhaṃ bhikkhave, itobahiddhā evarūpiṃ khantiṃ vadāmi, yathā amhaṃ sabrahmacārisu. 1.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: natveva amhaṃ sabrahmacārīsu2 cittāni paduṭṭhāni bhavissantīti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
7. 2. 2. 10 ( Arakasuttaṃ)
(Sāvatthinidānaṃ)
 
21. Bhūtapubbaṃ bhikkhave, arako nāma satthā ahosi, titthakaro kāmesu vītarāgo: arakassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako satthā sāvakānaṃ evaṃ dhammaṃ deseti:appakaṃ brāhmaṇā, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāya3 boddhabbaṃ4 [PTS Page 137] [\q 137/] kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.
 
Seyyathāpi brāhmaṇā, tiṇagge ussāvabindu suriye uggacchante khippameva paṭivigacchati na ciraṭṭhitikaṃ hoti, evameva kho brāhmaṇā, ussāvabinadupamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.
 
Seyyathāpi brāhmaṇā, thullaphusitake deve vassante udakabubbūḷaṃ khippameva paṭivigacchati na ciraṭṭhitikaṃ hoti, evameva kho brāhmaṇā, udakabubbūḷupamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. 4 Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.
 
Seyyathāpi brāhmaṇā, udake daṇḍarāji khīppaṃ yeva paṭivigacchati, na ciraṭṭhitikā hoti, evameva kho brāhmaṇā, udake daṇḍa rājūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya boddhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. : Natthi jātassa amaraṇaṃ.
 
Seyyathāpi brāhmaṇā, nadī pabbateyyā dūraṅgamā sīghasotā hārahārīnī natthi so khaṇo vā layo vā muhutto vā yaṃ sātharati, atha kho sā gacchateva vattateva sandateva, evameva kho brāhmaṇā, nadīpabbateyyupamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.
 
1. Yathā maṃ sabrahmarīsuṃ machasaṃ. 2. Nano sabrahmarisu machasaṃ 3. Mantāyaṃ machasaṃ 4. Bodhabbaṃ sīmu.
 
[BJT Page 478] [\x 478/]
 
Seyyathāpi brāhmaṇā, balavā puriso jivhagge kheḷapiṇḍaṃ saññuhitvā appakasireneva vameyya, evameva kho brāhmaṇā khelapiṇḍūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. 4 Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ
 
Seyyathāpi brāhmaṇā, divasasaṃtatte [PTS Page 138] [\q 138/] ayokaṭāhe maṃsapesī pakkhittā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti, evameva kho brāhmaṇā, maṃsapesūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.
 
Seyyathāpi brāhmaṇā, gāvī vajjhā āghātanaṃ nīyamānā yaññadeva pādaṃ uddharati santikeva hoti vadhassa santikeva maraṇassa, evameva kho brāhmaṇa, gāvī vajjhūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇanti.
 
Tena kho pana bhikkhave samayena manussānaṃ saṭṭhivassasahassāni āyuppamāṇaṃ ahosi. Pañcavassasatikā kumārikā alampateyyā ahosi. Tena kho pana bhikkhave, samayena manussānaṃ chaḷeva ābādhā ahesuṃ:sītaṃ, uṇhaṃ, jigacchā, pipāsā, uccāro, passāvo. So hi nāma bhikkhave, arako satthā evaṃ dīghāyukesu manussesu evaṃ ciraṭṭitikesu evaṃ appābādhesu sāvakānaṃ evaṃ dhammaṃ desessati:
 
"Appakaṃ brāhmaṇā, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya khoddhabbaṃ. Kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇa"nti.
 
Etarahi kho taṃ bhikkhave, sammā vadamāno vadeyya appakaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya khoddhabbaṃ. Kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇanti. Etarahi kho bhikkhave, yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhīyyo vā.
 
Vassasataṃ kho pana bhikkhave, jīvanto tīṇīyeva utusatāni jīvati: utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. Tīṇi kho pana bhikkhave, utusatāni jīvanto dvādasayeva māsasatāni jīvati: cattāri māsasatāni [PTS Page 139] [\q 139/] hemantānaṃ, cattāri māsasatāni gimhānaṃ, cattāri māsasatāni vassānaṃ. Dvādasaṃ kho, pana bhikkhave, māsasatāni jīvanto catuvīsatiṃ eva addhamāsasatāni jīvati: aṭṭhaddha māsasatāni hemantānaṃ aṭṭhaddhamāsasatāni gimhānaṃ, aṭṭhaddhamāsasatāni vassānaṃ.
 
1. Yaṃ sā avattatimachasaṃ maratisyā.
 
[BJT Page 480] [\x 480/]
 
Catuvisatiṃ kho pana bhikkhave, aṭṭhaddhamāsasatāni jīvanto chattiṃsaṃyeva ratti sahassāni jīvati:dvādasa rattisahassāni hemantānaṃ, dvādasarattisahassāni gimhānaṃ, dvādasarattisahassāni gimhānaṃ, dvādasarattisahassāni vassānaṃ. Chattiṃsaṃ kho pana bhikkhave, ratti sahassāni jīvanto dvesattatiṃ eva bhattasahassāni bhuñjati: catuvīsati bhattasahassāni hemantānaṃ, catuvīsati bhattasahassāni gimhānaṃ, catuvīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya, saddhiṃ bhattantarāya. 1 Tatirame bhattantarāyā: kupitopi2 bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñajati, vyādhitopi bhattaṃ na bhūñjati, uposathikopi bhattaṃ na bhūñjati, alābhakenapi bhattaṃ na bhuñjati.
 
Iti kho bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhātaṃ, āyuppamāṇampi saṅkhātaṃ, utupi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā.
 
Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, māpamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
 
[PTS Page 140] [\q 140/]
Mahāvaggo dutiyo.
 
Tassuddānaṃ:
Hirīsuriya3 nāgaraṃ upamā dhammaññupāricchattakaṃ
Sakkacchaṃ bhāvanaṃ aggi sunettaarakena te dasāti.
 
1. Bhattantarāyena machasaṃ. 2. Kapimiddhopi machasaṃ 3. Hirisūriyaṃ upamā dhammaññupārichattakaṃ sakkaccaṃ bhāvanāaggi sutettaarakenacāti machasaṃ
 
[BJT Page 482] [\x 482/]
 
3. Vinaya vaggo
7. 2. 3. 1.
(Paṭhama vinayadhara suttaṃ)
 
(Sāvatthinidānaṃ)
22. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi:
Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi, samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ [PTS Page 141] [\q 141/] nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
 
7. 2. 3. 2
(Dutiya vinayadhara suttaṃ)
(Sāvatthinidānaṃ)
23. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo hoti. Katamehi sattahi:
Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattīṃ jānāti. Garukaṃ āpattīṃ jānāti. Ubhayānī kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Catunnaṃ jhānānaṃ ābhīcetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
 
7. 2. 3. 3.
(Tatiya vinayadhara suttaṃ)
 
(Sāvatthi nidānaṃ)
24. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi:
Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Vinaye kho pana ṭhito hoti asaṃhīro. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
 
[BJT Page 484] [\x 484/]
[PTS Page 142] [\q 142/]
 
7. 2. 3. 4
(Catuttha vinayadhara suttaṃ)
(Sāvatthinidānaṃ)
 
25. Sattahi bhikkhave dhammehi samannāgato bhikkhū vinayadharo hoti. Katamehi sattahi:
Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo hotīti.
 
7. 2. 3. 5
(Paṭhama vinayadharasobhana suttaṃ)
(Sāvatthinidānaṃ)
 
26. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi:
 
Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo sobhatīti.
 
7. 2. 3. 6
(Dutiya vinayadharasobhana suttaṃ)
(Sāvatthinidānaṃ)
27. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi:
Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattīṃ jānāti. Garukaṃ āpattīṃ jānāti. Ubhayānī kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Catunnaṃ jhānānaṃ ābhīcetasikānaṃ diṭṭhadhammasukhavihārānaṃ tikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
[PTS Page 143] [\q 143/]
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatīti.
 
[BJT Page 486] [\x 486/]
 
7. 2. 3. 7
(Tatiyavinayadharasobhana suttaṃ)
(Sāvatthi nidānaṃ)
28. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo sobhati. Katamehi sattahi:
Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Vinaye kho pana ṭhito hoti asaṃhīro. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatīti.
 
7. 2. 3. 8
(Catutthavinayadharasobhana suttaṃ)
(Sāvatthinidānaṃ)
 
29. Sattahi bhikkhave dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi:
Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇaṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo sobhatīti.
 
7. 2. 3. 9
(Satthusāsana suttaṃ)
(Sāvatthinidānaṃ)
30. Atha kho āyasmā upālī, yena bhagavā tenupasaṅkami. Tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:
 
Sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yaṃ ahaṃ bhagavato dhammaṃ sutvā eko vupakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
[BJT Page 488] [\x 488/]
 
Ye kho tvaṃ upāli dhamme jāneyyāsi "ime dhammā na ekantanibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti, ekaṃ senupāli dhāreyyāsi: neso dhammo, nese vinayo, netaṃ satthusāsananti. Ye ca kho tvaṃ upāli, dhamme jāneyyāsi: "ime dhammā ekantanibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti, ekaṃ senupāli, dhāreyyāsi: eso dhammo, eso vinayo, etaṃ satthusāsanantī
 
[PTS Page 144] [\q 144/]
7. 2. 3. 10
(Adhikaraṇasamatha suttaṃ)
(Sāvatthinidānaṃ)
31. Sattime bhikkhave, adhikaraṇasamatha dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. Katame satta:
 
Sammukhā vinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāta karaṇaṃ dātabbaṃ, yebhūyyasikā dātabbā, tassapāpiyyasikā dātabbā, tiṇavatthārako dātabbā.
 
Ime kho bhikkhave, satta adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāyāti.
 
Vinayavaggo tatiyo.
 
Tassuddānaṃ:
Caturo vinayadharā caturo vinayadharasobhanā honti
Sāsanaṃ tatiyavagge dasupāli adhikaraṇasamathenāti.
 
[BJT Page 490] [\x 490/]
 
4. Samaṇavaggo
7. 2. 4. 1
(Bhikkhudhamma suttaṃ)
(Sāvatthinidānaṃ)
32. Sattannaṃ bhikkhave dhammānaṃ bhinnattā bhikkhū hoti. Katamesaṃ sattannaṃ:
 
Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
 
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.
 
7. 2. 4. 2
(Samaṇadhamma suttaṃ)
(Sāvatthinidānaṃ)
33. Sattannaṃ bhikkhave dhammānaṃ samitattā samaṇo hoti. Katamesaṃ sattannaṃ:
 
Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
 
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.
 
7. 2. 4. 3
(Brāhmaṇadhamma suttaṃ)
(Sāvatthinidānaṃ)
34. Sattannaṃ bhikkhave dhammānaṃ bāhitattā brāhmaṇo hoti. Katamesaṃ sattannaṃ:
Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
 
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.
 
7. 2. 4. 4
(Sotthiyadhamma suttaṃ)
(Sāvatthinidānaṃ)
35. Sattannaṃ bhikkhave dhammānaṃ nissutattā sotthiyo hoti. Katamesaṃ sattannaṃ:
Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
 
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.
 
7. 2. 4. 5
(Nahātakadhamma suttaṃ)
(Sāvatthinidānaṃ)
36. Sattannaṃ bhikkhave dhammānaṃ nahātattā nahātako hoti. Katamesaṃ sattannaṃ:
Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
 
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.
 
[PTS Page 145] [\q 145/]
7. 2. 4. 6
(Vedagudhamma suttaṃ)
(Sāvatthinidānaṃ)
37. Sattannaṃ bhikkhave dhammānaṃ viditattā vedagu hoti. Katamesaṃ sattannaṃ:
 
Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
 
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.
 
[BJT Page 492] [\x 492/]
 
7. 2. 4. 7
(Ariyadhamma suttaṃ)
(Sāvatthinidānaṃ)
38. Sattannaṃ bhikkhave dhammānaṃ arahattā ariyo hoti. Katamesaṃ sattannaṃ:
 
Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
 
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.
 
7. 2. 4. 8
(Arahatta dhammasuttaṃ)
(Sāvatthinidānaṃ)
39. Sattannaṃ bhikkhave dhammānaṃ ārakattā arahā hoti. Katamesaṃ sattannaṃ:
 
Sakkāyadiṭṭhi ārakā hoti, vicikicchā ārakā hoti, sīlabbataparāmāso ārako hoti, rāgo ārako hoti, doso ārako hoti, moho ārako hoti, māno ārako hoti.
 
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ ārakattā arahā hotīti.
 
7. 2. 4. 9
(Asaddhammasuttaṃ)
(Sāvatthinidānaṃ)
40. Sattime bhikkhave, asaddhammā. Katame satta:
 
Assaddho hoti, ahiriko hoti, anottāpī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.
 
Ime kho bhikkhave, satta asaddhammā.
 
7. 2. 4. 10
(Saddhammasuttaṃ)
40. Sattime bhikkhave, saddhammā. Katame satta:
 
Saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti.
 
Ime kho bhikkhave, satta saddhammā.
 
Samaṇavaggo catuttho.
Tassuddānaṃ:
Bhikkhu samaṇabrāhmaṇa sotthiyo ca nahātako
Vedagu ariyo arahā dve ca dhammāti te dasa*
 
* Bhikkhuṃ samaṇobrāhmaṇe sotthiyoceva nahātako
Vedaguariyo arahā asaddhammā ca saddhammāti, machasaṃ
 
[BJT Page 494] [\x 494/]
 
5 Āhuneyyavaggo
7. 2. 5. 1
( Cakkhu aniccānupassī suttaṃ)
(Sāvatthinidānaṃ)
1 Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
 
Idha bhikkhave, ekacco puggalo cakkhūsmiṃ aniccānupassī viharati, aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā [PTS Page 146] [\q 146/] sacchikatvā upasampajja viharati. Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Punacaparaṃ bhikkhave ekacco puggalo cakkhusmiṃ aniccānupassī viharati, aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Ayaṃ bhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti. Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṃkhāra parinibbāyī hoti. Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
 
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.
 
7. 2. 5. 2
(Cakkhudukkhānupassī suttādinī)
(Sāvatthidānāni)
 
2. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:
 
Idha bhikkhave, ekacco puggalo cakkhūsmiṃ dukkhānupassī viharati, pe
[BJT Page 496] [\x 496/]
3. Pe cakkhusmiṃ anattānupassī viharati pe
4. Pe cakkhusmiṃ khayānupassī viharati pe
5. Pe cakkhusmiṃ vayānupassī viharati pe
6. Pe cakkhusmiṃ virāgānupassī viharati pe
7. Pe cakkhusmiṃ nirodhānupassī viharati pe
8. Pe cakkhusmiṃ paṭinissaggānupassī viharati pe
 
7. 2. 5. 9 520.
( Sotaaniccānupassī suttādīni )
(Sāvatthi nidānaṃ)
 
9 96. Sotasmi pe ghānasmi pe jivhāya pe kāyasmiṃ pe manasmiṃ pe rūpesu pe saddesu pe gandhesu pe rasesu pe [PTS Page 147] [\q 147/]
Phoṭṭhabbesu pe dhammesu pe
97 144. Cakkhuviññāṇe pe sotaviññāṇe pe ghānaviññāṇe pe jivhāviññāṇe pe kāyaviññāṇe pe manoviññāṇe pe
 
145 192. Cakkhusamphasse pe sotasamphasse pe ghānasamphasse pe jivhāsamphasse pe kāyasamphasse pe manosamphasse pe
 
193 240. Cakkhusamphassajāya vedanāya pe sotasamphassajāya vedanāya pe ghānasamphassajāya vedanāya pe jivhāsamphassajāya vedanāya pe kāyasamphassajāya vedanāya pe manosamphassajāya vedanāya pe
 
241 288. Rūpasaññāya pe saddasaññāya pe gandhasaññāya pe rasasaññāya pe phoṭṭhabbasaññāya pe dhammasaññāya pe
 
289 336. Rūpasañcetanāya pe saddasañcetanāya pe gandhasañcetanāya pe rasasañcetanāya pe phoṭṭhabbasañcetanāya pe dhammasañcetanāya pe
 
337 384. Rūpataṇhāya pe saddataṇhāya pe gandhataṇhāya pe rasataṇhāya pe phoṭṭhabbataṇhāya pe dhammataṇhāya pe
 
385 432. Rūpavitakke pe saddavitakke pe gandhavitakke pe rasavitakke pe phoṭṭhabbavitakke pe dhammavitakke pe
 
433 480. Rūpavicāre pe saddavicāre pe gandhavicāre pe rasavicāre pe phoṭṭhabbavicāre pe dhammavicāre pe
 
[BJT Page 498] [\x 498/]
 
481 520. Rūpakkhandhe pe vedanākkhandhe pe saññākkhandhe pe saṅkhārakkhandhe pe viññāṇakkhandhe aniccānupassī viharati. Pe dukkhānapassī viharati pe anattānupassī viharati pe khayānupassī viharati pe vayānupassī viharati pe virāgānupassī viharati pe nirodhānupassī viharati pe paṭinissaggānupassī viharati.
 
Āhuneyyavaggo *
 
* Yathā ' cakkhusmiṃ aniccānupassī viharati ' iccādivasena ' cakkhuṃ ' nissāya aṭṭhasuttāni honti. Tatheva sotādī catusaṭṭhipadesu ekekaṃ nissāya pi anicca dukkha anatta khaya vaya virāga nirodha paṭinissagga anupassanā vasena aṭṭhaṭṭhasuttāni labbhanti. Tasmā imasmiṃ vagge vīsatyadhika pañcasatasuttāni honti.
 
[PTS Page 148] [\q 148/]
[BJT Page 500] [\x 500/]
 
Rāgādipeyyālasuttāni
 
1 510.
(Rāgādipeyyāla suttāni )
 
(Sāvatthinidānaṃ)
 
1. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta:
Satisambojjhaṅgo upekkhāsambojjhaṅgo.
Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.
 
2. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta:
Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā,
Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.
 
3. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta :
Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā,
Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.
 
4 30. Rāgassa bhikkhave, pariññāya sattadhammā bhāvetabbā pe ( rāgassa bhikkhakave ) parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime sattadhammā bhāvetabbā ' ti.
 
31 60. Dosassa bhikkhave abhiññāya sattadhammā bhāvetabbā pe dosassa bhikkhave pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime sattadhammā bhāvetabbā ' ti.
 
61 90. Mohassa bhikkhave abhiññāya sattadhammā bhāvetabbā pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime sattadhammā bhāvetabbā ' ti.
 
91 120. Kodhassa bhikkhave abhiññāya pe
121 250. Upanāhassa bhikkhave abhiññāya pe
 
[BJT Page 500] [\x 500/]
 
151 180. Makkhassa bhikkhave abhiññāya pe
181 210. Palāsassa bhikkhave abhiññāya pe
211 240. Issāya bhikkhave abhiññāya pe
241 270. Macchariyassa bhikkhave abhiññāya pe
271 300. Māyāya bhikkhave abhiññāya pe
301 330. Sāṭheyyassa bhikkhave abhiññāya pe
331 360. Thambhassa bhikkhave abhiññāya pe 361 390. Sārambhassa bhikkhave abhiññāya pe
391 420. Mānassa bhikkhave abhiññāya pe
421 450. Atimānassa bhikkhave abhiññāya pe
451 480. Madassa bhikkhave abhiññāya pe
481 510. Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime sattadhammā bhāvetabbā ' ti.
 
Rāgādipeyyālaṃ niṭṭhitaṃ*
 
[PTS Page 149] [\q 149/]
Sattaka nipāte samatto
 
* Rāgapadato paṭṭhāya pamādapadapariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasapadehi yojetvā sattadhammā bhāvetabbā ' ti niddiṭṭhehi tīhi sattabojjhaṅga satta aniccasaññādi satta asubhasaññādī suttehi paccekaṃ ghaṭitāni sabbasuttāni dasādhikapañcasatāsi honti.
 
[BJT Vol A - 5] [\z A /] [\w V /]
[BJT Page 002] [\x 2/]
[PTS Vol A - 4] [\z A /] [\f IV /]
[PTS Page 150] [\q 150/]
Suttantapiṭake
 
Aṅguttaranikāyo
 
Pañcamo bhāgo
 
Aṭṭhakanipāto
 
Paṭhamo paṇṇāsako
 
1. Mettāvaggo
 
Namo tassa bhagavato arahato sammā sambuddhassa
 
8. 1. 1. 1
 
Mettānisaṃsa suttaṃ
 
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya 1 vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaṃsā pāṭikaṅkhā. Katame aṭṭha:
 
Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, uttariṃ appaṭivijjhanto brahmalokūpago hoti.
 
Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya 1 vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṃsā pāṭikaṅkhāti.
 
1. Yānikathāyamachasaṃ.
 
[BJT Page 4] [\x 4/]
 
1. Yo ca mettaṃ bhāvayati, appamāṇaṃ patissato1
Tanū2 saṃyojanā honti, passato upadhikkhayaṃ.
 
2. Ekampi [PTS Page 151] [\q 151/] ce pāṇamaduṭṭhacitto, mettāyati kusalī tena hoti,
Sabbeva3 pāṇe manasānukampī, pahūtamariyo pakaroti puññaṃ.
 
3. Ye sattasaṇḍaṃ paṭhaviṃ jinitvā4, rājīsayo5 yajamānānupariyagā6,
Sassamedhaṃ7 purisamedhaṃ, sammāpāsaṃ vācapeyyaṃ8 niraggaḷaṃ.
 
4. Mettassa cittassa subhāvitassa,
Kalampi te nānubhavanti soḷasiṃ,
Candappabhā tāragaṇāca sabbe,
Yathā na agghanti kalampi soḷasiṃ.
 
5. Yo na hanti na ghāteti, na jināti na jāpaye,
Mettaṃ so sabbabhūtānaṃ, veraṃ tassa na kenacīti.
 
8. 1. 1. 2
 
Ādibrahmacariyapaññā suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhime bhikkhave, hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti. Katame aṭṭha.
 
1. Idha bhikkhave, bhikkhu satthāraṃ upanissāya viharati, aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca, ayaṃ bhikkhave, paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
1. Paṭissatomachasaṃ.
2. Tanusīmu.
3. Sabbe camachasaṃ.
4. Vijetvāmachasaṃ.
5. Rājisayomachasaṃ.
6. Yajamānā anupariyagāmachasaṃ.
7. Assamedhaṃsīmu.
8. Vājapeyyaṃsyā, sīmu.
 
[BJT Page 06] [\x 6/]
 
Aṭṭhakanipāto
 
2. So [PTS Page 152] [\q 152/] taṃ satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti. Pemañca gāravo ca, te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati. Idaṃ bhante kathaṃ? Imassa kvatthoti2? Tassa te āyasmanto avivaṭaṃ ceva vivaranti. Anuttānīkataṃ ca uttānīkaronti. Anekavihitesu3 kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ bhikkhave, dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
3. So taṃ dhammaṃ sutvā dvayena vūpakāsena sampādeti, kāyavūpakāsena ca cittavūpakāsena ca. Ayaṃ bhikkhave, tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
4. Sīlavā ca hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ bhikkhave, catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
5. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti. Dhatā4 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ bhikkhave, pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
6. Āraddhaviriyo [PTS Page 153] [\q 153/] viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṃ bhikkhave, chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
1. Viharantomachasaṃ.
2. Ko atthotimachasaṃ.
3. Anekavihitesu camachasaṃ.
4. Dhātāmachasaṃ
 
[BJT Page 8] [\x 8/]
 
Aṭṭhakanipāto
 
7. Saṃghagato kho pana anānākathiko hoti, atiracchānakathiko hoti, sāmaṃ vā dhammaṃ bhāsati, paraṃ vā ajjhesati, ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Ayaṃ bhikkhave, sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
8. Pañcasu kho pana upādānakkhandhesu udayabbayānupassī viharati "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo1, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo1, iti saññā iti saññāya samudayo, iti saññāya atthagamo, iti saṅkhārā, iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthagamo, iti viññāṇaṃ, iti viññāṇassa samudayo, viññāṇassa atthagamo'ti. Ayaṃ bhikkhave, aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
 
Tamenaṃ sabrahmacārī evaṃ sambhāvayanti2: "ayaṃ kho āyasmā satthāraṃ upanissāya viharati, aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
Taṃ kho panāyamāyasmā satthāraṃ upanissāya viharanto aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca [PTS Page 154] [\q 154/] gāravo ca, te3 kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ? Imassa kvatthoti4?"
 
Tassa te āyasmanto avivaṭaṃ ceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
1. Atthaṅgamo machasaṃ
2. Sambhāventi machasaṃ
3. So sīmu.
4. Ko atthe machasaṃ
 
[BJT Page 10] [\x 10/]
 
8. 1. 1. 2
 
"Taṃ kho panāyamāyasmā dhammaṃ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca: addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
"Sīlavā kho pana ayamāyasmā pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
"Bahussuto kho pana ayamāyasmā sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathā rūpassa dhammā bahussutā honti. Dhatā1 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, addhā ayamāyasmā jānaṃ jānāti, passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
"Āraddhaviriyo kho pana ayamāyasmā viharati. Akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
"Saṃghagato [PTS Page 155] [\q 155/] kho pana ayamāyasmā anānākathiko hoti atiracchānakathiko, sāmaṃ vā dhammaṃ bhāsati, paraṃ vā ajjhesati, ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
1. Dhātāmachasaṃ
 
[BJT Page 12] [\x 12/]
 
(8. 1. 1. 3)
 
"Pañcasu kho pana ayamāyasmā upādānakkhandhesu udayabbayānupassī viharati; iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo, iti saññāya atthagamo, iti saṃkhārā, iti saṃkhārānaṃ samudayo, iti saṃkhārānaṃ atthagamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, addhā ayamāyasmā jānaṃ jānāti, passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattatīti.
 
Ime kho bhikkhave, aṭṭha hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti.
 
8. 1. 1. 3
 
Paṭhamapiya suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti, amanāpo ca agaru ca abhāvanīyo ca. Katamehi aṭṭhahi:
 
Idha [PTS Page 156] [\q 156/] bhikkhave, bhikkhu appiyapasaṃsī ca hoti. Piyagarahī ca lābhakāmo ca sakkārakāmo ca ahiriko ca anottappī ca pāpiccho ca micchādiṭṭhī ca. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
 
Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi aṭṭhahi:
 
Idha bhikkhave bhikkhu na appiyapasaṃsī ca hoti na piyagarahī ca na lābhakāmo ca na sakkārakāmo ca, hirimā ca hoti ottappī ca appiccho ca sammādiṭṭhī ca. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti, manāpo ca garu ca bhāvanīyo cāti.
 
[BJT Page 14] [\x 14/]
 
8. 1. 1. 4
 
Dutiyapiya suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārinaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca katamehi aṭṭhahi:
 
Idha bhikkhave, bhikkhu lābhakāmo ca hoti. Sakkārakāmo ca anavaññattikāmo ca akālaññū ca amattaññū ca asuci ca bahubhāṇī ca akkosakaparibhāsako ca sabrahmacārīnaṃ.
 
Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
 
Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi aṭṭhahi:
 
Idha bhikkhave bhikkhu na lābhakāmo ca hoti. Na sakkārakāmo ca na anavaññattikāmo ca kālaññū ca mattaññū ca suci ca na bahubhāṇī ca na akkosakaparibhāsako ca sabrahmacārīnaṃ.
 
Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārinaṃ piyo ca hoti. Manāpo ca garu ca bhāvanīyo cāti.
 
8. 1. 1. 5
 
Paṭhamalokadhamma suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhime bhikkhave, loka dhammā lokaṃ anuparivattanti, loko ca aṭṭhalokadhamme anuparivattati. Katame aṭṭha:
 
Lābho [PTS Page 157] [\q 157/] ca alābho ca ayaso ca yaso ca nindā ca pasaṃsā ca sukhaṃ ca dukkhaṃ ca, ime kho bhikkhave aṭṭhalokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭhalokadhamme anuparivattatīti.
 
[BJT Page 16] [\x 16/]
 
Aṭṭhakanipāto
 
(8. 1. 1. 6)
 
1. Lābho alābho *ayaso yaso ca
Nindā pasaṃsā ca sukhaṃ ca dukkhaṃ,
Ete aniccā manujesu dhammā
Asassatā viparīnāmadhammā
 
2. Ete ca ñatvā satimā sumedho
Avekkhatī viparināmadhamme,
Iṭṭhassa dhammā na mathenti cittaṃ
Aniṭṭhato no paṭighātameti.
 
3. Tassānurodhā athavā virodhā
Vidhūpitā atthagatā na santi,
Padañca ñatvā virajaṃ asokaṃ
Sammappajānāti bhavassa pāragūti.
 
8. 1. 1. 6
 
Dutiyalokadhamma suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhime bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha:
 
Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhaṃ ca dukkhaṃ ca, ime kho bhikkhave, aṭṭhalokadhammā lokaṃ anuparivattanti. Loko ca ime aṭṭhalokadhamme anuparivattati.
 
Assutavato bhikkhave, puthujjanassa uppajjati lābhopi alābhopi yasopi ayasopi nindāpi pasaṃsāpi sukhampi dukkhampi.
 
Sutavatopi kho bhikkhave, ariyasāvakassa uppajjati lābhopi alābhopi, yasopi ayasopi nindāpi pasaṃsāpi sukhampi dukkhampi.
 
Tatra bhikkhave, ko viseso [PTS Page 158] [\q 158/] ko adhippayāso1 kiṃ nānākaraṇaṃ2 sutavato ariyasāvakassa assutavatā puthujjanenāti:
 
Bhagavammūlakā no bhante dhammā, bhagavantettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.
 
1. Adhippāyo[pts] sīmu. Machasaṃ
Adhippāyasosyā.
 
2. Nānā kāraṇaṃsīmu.
*Yasāyasocamachasaṃ
 
[BJT Page 18] [\x 18/]
 
Aṭṭhakanipāto
 
Tena hi bhikkhave, suṇātha sādhukaṃ manasi karotha, bhāsissāmīti.
 
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
3 Assutavato bhikkhave, puthujjanassa uppajjati lābho, so na iti paṭisañcikkhati: uppanno kho me ayaṃ lābho, so ca kho anicco dukkho viparināmadhammoti, yathābhūtaṃ nappajānāti. Uppajjati alābho, so na iti paṭisañcikkhati: uppanno kho me ayaṃ alābho, so ca kho anicco dukkho viparināmadhammoti, yathābhūtaṃ nappajānāti. Uppajjati yaso, so na iti paṭisañcikkhati: uppanno kho me ayaṃ yaso, so ca kho anicco dukkho viparināmadhammoti, yathābhūtaṃ nappajānāti. Uppajjati ayaso, so na iti paṭisañcikkhati: uppanno kho me ayaṃ ayaso, so ca kho anicco dukkho viparināmadhammoti, yathābhūtaṃ nappajānāti. Uppajjati nindā so na iti paṭisañcikkhati: uppannā kho me ayaṃ nindā, sā ca kho aniccā dukkhā viparināmadhammāti, yathābhūtaṃ nappajānāti. Uppajjati pasaṃsā so na itipaṭisañcikkhati: uppannā kho me ayaṃ pasaṃsā, sā ca kho aniccā dukkhā viparināmadhammāti, yathābhūtaṃ nappajānāti. Uppajjati sukhaṃ, so na iti paṭisañcikkhati: uppannaṃ kho me idaṃ sukhaṃ, taṃ ca kho aniccaṃ dukkhaṃ viparināmadhammanti, yathābhūtaṃ nappajānāti. Uppajjati dukkhaṃ, so na itipaṭisañcikkhati uppannaṃ kho me idaṃ dukkhaṃ, taṃ ca kho aniccaṃ dukkhaṃ viparināmadhammanti. Yathābhūtaṃ nappajānāti.
 
Tassa lābhopi cittaṃ pariyādāya tiṭṭhati, alobho pi cittaṃ pariyādāya tiṭṭhati, yasopi cittaṃ pariyādāya tiṭṭhati, ayasopi cittaṃ pariyādāya tiṭṭhati, nindā pi cittaṃ pariyādāya tiṭṭhati, pasaṃsāpi cittaṃ pariyādāya tiṭṭhati. Sukhampi cittaṃ pariyādāya tiṭṭhati, dukkhampi cittaṃ pariyādāya tiṭṭhati. So uppantaṃ lābhaṃ anurujjhati alābhe paṭivirujjhati. Uppantaṃ yasaṃ anurujjhati ayase paṭivirujjhati uppannaṃ pasaṃsaṃ anurujjhati nindāya paṭivirujjhati. Uppannaṃ sukhaṃ anurujjhati. Dukkhe paṭivirujjhati so evaṃ anurodhavirodhasamāpanno na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.
 
4. Sutavato ca kho bhikkhave, ariyasāvakassa uppajjati lābho. So iti paṭisañcikkhati; uppanto kho me ayaṃ lābho so ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati alābho. So iti paṭisañcikkhati uppanto kho me ayaṃ alābho so ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati yaso. [PTS Page 159] [\q 159/] so iti paṭisañcikkhati uppanto kho me ayaṃ yaso. So ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati ayaso. So iti paṭisañcikkhati uppanno kho me ayaṃ ayaso. So ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati nindā. So iti paṭisañcikkhati uppantā kho me ayaṃ nindā. Sā ca kho aniccā dukkhā viparināmadhammāti yathābhūtaṃ pajānāti. Uppajjati pasaṃsā. So iti paṭisañcikkhati uppantā kho me ayaṃ pasaṃsā. Sā ca kho aniccā dukkhā viparināmadhammāti yathābhūtaṃ pajānāti. Uppajjati sukhaṃ. So iti paṭisañcikkhati uppantaṃ kho me idaṃ sukhaṃ. Taṃ ca kho aniccaṃ dukkhaṃ viparināmadhammanti yathābhūtaṃ pajānāti. Uppajjati dukkhaṃ. So iti paṭisañcikkhati:
 
[BJT Page 20] [\x 20/]
 
Uppannaṃ kho me idaṃ dukkhaṃ. Tañca kho aniccaṃ dukkhaṃ viparināmadhammanti yathābhūtaṃ pajānāti. Tassa lābho'pi cittaṃ na pariyādāya tiṭṭhati, alobho'pi cittaṃ na pariyādāya tiṭṭhati, yaso'pi cittaṃ na pariyādāya tiṭṭhati, ayaso'pi cittaṃ na pariyādāya tiṭṭhati, nindā'pi cittaṃ na pariyādāya tiṭṭhati, pasaṃsā'pi cittaṃ na pariyādāya tiṭṭhati, sukhampi cittaṃ na pariyādāya tiṭṭhati, dukkhampi cittaṃ na pariyādāya tiṭṭhati. So uppannaṃ lābhaṃ nānurujjhati, alābhe nappaṭivirujjhati. Uppannaṃ yasaṃ nānurujjhati, ayase nappaṭivirujjhati. Uppannaṃ pasaṃsaṃ nānurujjhati, nindāya nappaṭivirujjhati. Uppannaṃ sukhaṃ nānurujjhati, dukkhe nappaṭivirujjhati. So evaṃ anurodhavirodhavippahīno parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi.
 
Ayaṃ kho bhikkhave, viseso ayaṃ adhippayāso1 idaṃ nānākaraṇaṃ2 sutavato ariyasāvakassa assutavatā puthujjanenāti.
 
1. Lābho alābho ayaso yaso ca
Nindā pasaṃsā ca sukhañca3 dukkhaṃ,
Ete aniccā manujesu dhammā
Asassatā viparīnāmadhammā.
 
2. Ete ca ñatvā satimā sumedho
Avekkhati viparīnāmadhamme
Iṭṭhassa dhammā na mathenti cittaṃ
Aniṭṭhato no paṭighātameti.
 
3. Tassānurodhā [PTS Page 160] [\q 160/] athavā virodhā
Vidhūpitā atthagatā na santi,
Padañca ñatvā virajaṃ asokaṃ
Sammappajānāti bhavassapāragūti.
 
8. 1. 1. 7
 
Devadattavipatti suttaṃ
 
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi:
 
1. Adhippāyaso syā.
2. Nānākāraṇaṃ sīmu.
3. Sukhaṃ dukkhaṃca machasaṃ
 
[BJT Page 22] [\x 22/]
 
Sādhu bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti, aṭṭhahi bhikkhave, asaddhammehi abhibhuto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi.
 
Lābhena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Alābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Yasena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Ayasena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sakkārena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Asakkārena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpicchatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpamittatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
 
Imehi kho bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho, atekiccho.
 
Sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ [PTS Page 161] [\q 161/] asakkāraṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.
 
Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, yaṃ hissa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
 
Yaṃ hissa bhikkhave uppannaṃ alābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ alābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ yasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ yasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ ayasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ sakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsāvā vighātapariḷāhā. Uppannaṃ sakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ asakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ pāpicchataṃ anabhibhuyya viharato uppajjeyyu āsavā vighātapariḷāhā. Uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsāvā vighātapariḷāhā. Uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.
 
[BJT Page 24] [\x 24/]
 
Idaṃ kho bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya, tasmātiha bhikkhave evaṃ sikkhitabbaṃ: uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ yasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti. Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
8. 1. 1. 8
 
Uttara suttaṃ
 
Ekaṃ [PTS Page 162] [\q 162/] samayaṃ āyasmā uttaro mahisavatthusmiṃ viharati saṅkheyyake pabbate dhavajālikāyaṃ1. Tatra kho āyasmā uttaro bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū āyasmato uttarassa paccassosuṃ. Āyasmā uttaro etadavoca:
 
Sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotīti.
 
Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā āyasmato uttarassa mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ desentassa, 'sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotī'ti.
 
Atha kho vessavaṇo mahārājā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ1 antarahito devesu tāvatiṃsesu pāturahosi.
 
1. Vaṭṭhajālikāyasyā. Vaṭhajālikāyaṃ machasaṃ.
2. Samiñjitaṃ machasaṃ
 
[BJT Page 26] [\x 26/]
 
Atha kho vessavaṇo mahārājā yena sakko devānamindo tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca, 'yagghe mārisa, jāneyyāsi, eso āyasmā uttaro mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ deseti: sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti'ti.
 
Atha kho sakko devānamindo seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva devesu tāvatiṃsesu antarahito mahisavatthusmiṃ saṅkheyyake [PTS Page 163] [\q 163/] pabbate dhavajālikāyaṃ āyasmato uttarassa pamukhe1. Pāturahosi: atha kho sakko devānamindo yenāyasmā uttaro tenupasaṅkami, upasaṅkamitvā āyasmantaṃ uttaraṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo āyasmantaṃ uttaraṃ etadavoca:
 
Saccaṃ kira bhante, āyasmā uttaro bhikkhūnaṃ evaṃ dhammaṃ desesi: sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti. Sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotī'ti. ?
 
Evaṃ devānamindāti.
 
Kiṃ panidaṃ2. Bhante, āyasmato uttarassa sakaṃ paṭibhānaṃ, udāhu tassa bhagavato vacanaṃ arahato sammāsambuddhassāti?
 
Tena hi devānaminda, upamaṃ te karissāmi, upamāyapi idhekacce3 viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi devānaminda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi, tato mahājanakāyo dhaññaṃ āhareyya kājehipi piṭakehipi ucchaṅgehipi [PTS Page 164] [\q 164/] añjalīhipi. Yo nu kho devānaminda taṃ mahājanakāyaṃ upasaṅkamitvā evaṃ puccheyya: kuto imaṃ dhaññaṃ āharathāti? Kathaṃ taṃ vyākaramāno4. Nu kho devānaminda, so mahājanakāyo sammā vyākaramāno vyākareyyāti?
 
1. Sammukhe machasaṃ
2. Kiṃ pana syā.
3. Upamāya midhekacce machasaṃ
4. Kathaṃ vyākaramāno machasaṃ.
 
[BJT Page 28] [\x 28/]
 
Amumhā dhaññarāsimhā āharāmāti kho bhante, so mahājanakāyo sammā vyākaramāno vyākareyyāti.
 
Evameva kho devānaminda, yaṃ kiñci subhāsitaṃ sabbaṃ taṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa, tato upādāyupādāya mayañcaññe ca bhaṇāmāti.
 
Acchariyaṃ bhante, abbhutaṃ bhante, yāva subhāsitamidaṃ1. Bhante, āyasmatā uttarena yaṃ kiñci subhāsitaṃ sabbaṃ taṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa, tato upādāyupādāya mayañcaññe ca bhaṇāmāti,
 
Ekamidaṃ bhante, uttara, samayaṃ bhagavā rājagahe viharati gijjhakuṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi:
 
Sādhu bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotīti.
 
Aṭṭhahi bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto apāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi:
 
Lābhena2 bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Alābhena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Yasena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Ayasena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sakkārena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Asakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpicchatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpamittatāya [PTS Page 165] [\q 165/] bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Imehi kho bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
 
Sādhu bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.
 
1. Yāva subhasitaṃ cidaṃ machasaṃ.
2. Lābhena hi machasaṃ.
 
[BJT Page 30] [\x 30/]
 
Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.
 
Yaṃ hissa bhikkhave, uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya viharato evaṃ sa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave, uppannaṃ alābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ alābhaṃ abhibhuyya viharato evaṃ sa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave, uppannaṃ yasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ yasaṃ abhibhuyya viharato evaṃ sa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ ayasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷābhā na honti. Yaṃ hisasa bhikkhave, uppannaṃ sakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave, uppannaṃ pāpicchataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā visātapariḷāhā, uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷābhā na honti. Uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Idaṃ kho bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ [PTS Page 166] [\q 166/] lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.
 
Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ yasaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
 
Ettāvatā bhante uttara, manussesu catasso parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo. Nāyaṃ dhammapariyāyo kismiñci patiṭṭhito1. Uggaṇhātu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ pariyāpuṇātu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ dhāretu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ, atthasaṃhito ayaṃ bhante, dhammapariyāyo ādibrahmacariyakoti.
 
1. Upaṭṭhito machasaṃ.
 
[BJT Page 32] [\x 32/]
 
8. 1. 1. 9
 
Nanda suttaṃ
 
(Sāvatthinidānaṃ)
 
Kulaputto' ti bhikkhave, nandaṃ sammāvadamāno vadeyya: balavāti bhikkhave, nandaṃ sammā vadamāno vadeyya; pāsādikoti bhikkhave, nandaṃ sammā vadamāno vadeyya; tibbarāgoti bhikkhave, nandaṃ sammāvadamāno vadeyya.
 
Kimaññatra bhikkhave, nando indriyesu guttadvāro bhojanesu mattaññū jāgariyaṃ anuyutto satisampajaññena samannāgato. Yehi
Nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ:
 
Tatiradaṃ bhikkhave, nandassa indriyesu guttadvāratāya hoti: sace [PTS Page 167] [\q 167/] bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi, 'evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa pacchimā disā āloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando pacchimaṃ disaṃ āloketi, 'evaṃ me pacchimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa uttarā disā āloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando uttaraṃ disaṃ āloketi, 'evaṃ me uttaraṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī'ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa dakkhiṇā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando dakkhiṇaṃ disaṃ āloketi, 'evaṃ me dakkhiṇaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa uddhaṃ ulloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando uddhaṃ ulloketi, 'evaṃ me uddhaṃ ullokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa adho oloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando adho oloketi, 'evaṃ me adho olokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa anudisā anuviloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi, 'evaṃ me anudisaṃ anuvilokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī' ti, itiha tattha sampajāno, idaṃ kho bhikkhave, nandassa indriyesu guttadvāratāya hoti.
 
Tatiradaṃ bhikkhave, nandassa bhojane mattaññutāya hoti: idha bhikkhave nando paṭisaṅkhāyoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cāti. Idaṃ kho bhikkhave, nandassa bhojane mattaññutāya hoti.
 
[BJT Page 34] [\x 34/]
 
Tatiradaṃ bhikkhave, nandassa jāgariyānuyogasmiṃ hoti. Idha [PTS Page 168] [\q 168/] bhikkhave, nando divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti. Pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Idaṃ kho bhikkhave, nandassa jāgariyānuyogasmiṃ hoti.
 
Tatiradaṃ bhikkhave, nandassa satisampajaññasmiṃ hoti: idha bhikkhave, nandassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhāhanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, idaṃ kho bhikkhave, nandassa satisampajaññasmiṃ hoti.
 
Kimaññatra bhikkhave, nando indriyesu guttadvāro bhojane mattaññū jāgariyaṃ anuyutto satisampajaññena samannagato yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti.
 
8. 1. 1. 10
 
Kāraṇḍava suttaṃ
 
Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ1. Paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Atha kho bhagavā bhikkhu āmantesi. Niddhamathetaṃ [PTS Page 169] [\q 169/] bhikkhave puggalaṃ, niddhamathetaṃ bhikkhave, puggalaṃ, apaneyyeso bhikkhave puggalo. Kiṃ vo paraputto viheṭhīyati. 2.
 
Idha bhikkhave, ekaccassa puggalassa tādisaṃ yeva hoti. Abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṃghāṭipatta cīvaradhāraṇaṃ. Seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti, yato ca khvāssa bhikkhū āpattiṃ passanti tamenaṃ evaṃ jānanti. Samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇaḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.
 
1. Aññenāññaṃ syā.
2. Kiṃ vo tena paraputtena visodhitena machasaṃ.
Kiṃ vo paraputto viheṭheti [PTS.]
 
[BJT Page 36] [\x 36/]
 
Seyyathāpi bhikkhave, sampanne yavakaraṇe yavadūsī jāyetha, yavapalāpo yavakāraṇḍavo. Tassa tādisaṃyeva mūlaṃ hoti. Seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, tādisaṃyeva nālaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, tādisaṃyeva pattaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, yāvassa sīsaṃ na nibbattati, yato ca khvāssa1. Sīsaṃ nibbattati. Tamenaṃ evaṃ jātanti: yavadūsī cāyaṃ yavapalāpo yavakāraṇḍavoti. Tamenaṃ iti viditvā samūlaṃ uppāṭetvā bahiddhā yavakaraṇassa chaḍḍhenti. Taṃ kissa hetu: mā aññe bhadrake yave dūsesīti.
 
Evameva kho bhikkhave idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. Seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti. Yato ca khvāssa bhikkhū āpattiṃ passanti. Tamenaṃ evaṃ jānanti: samaṇadusī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhadrake bhikkhū dūsesīti.
 
Seyyathāpi bhikkhave, mahato dhaññarāsissa pūyamānassa2. Tattha yāni dhaññāni daḷhāni sāravannāni tāni ekamantaṃ puñjaṃ hoti, yāni pana tāni dhaññāni dubbalāni palāpāni tāni vāto ekamantaṃ apakassati. Tamenaṃ sāmikā (apa)sammajjaniṃ gahetvā bhiyyo somattāya apasammajjanti. Taṃ kissa hetu: mā aññe bhadrake dhaññe dūsesīti.
 
Evameva kho bhikkhave, idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. Seyyathāpi nāma aññesaṃ bhaddakānaṃ bhikkhūnaṃ yato ca khvāssa bhikkhū āpattiṃ passanti, tamenaṃ evaṃ jānanti; [PTS Page 171] [\q 171/] samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti, taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.
1. Yāvāssa sīmu.
2. Vuyhamānassa sīmu. Phusayamānassa machasaṃ. Phussayamānassa syā.
 
[BJT Page 38] [\x 38/]
 
Seyyathāpi bhikkhave puriso udapānapaṇāliyā atthiko tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so taṃ tadeva1 rukkhaṃ kuṭhāripāsena ākoṭeti. Tattha yāni tāni rukkhāni daḷhāni sāravantāni kuṭhāripāsena ākoṭitāni kakkhalaṃ paṭinadanti, yāni tāni rukkhāni antopūtīni avassutāni kasambujātāni tāni kuṭhāripāsena ākoṭitāni daddaraṃ paṭinadanti. Tamenaṃ mūle chindati, mūle chetvā agge chindati, agge chetvā anto suvisodhitaṃ visodheti, anto suvisodhitaṃ visodhetvā udapānapaṇāliyaṃ yojeti.
 
Evameva kho bhikkhave idhekaccassa puggalassa tādisaṃ yeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ, seyyathāpi nāma aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti. Yato ca khvāssa bhikkhū āpattiṃ passanti, tamenaṃ evaṃ jānanti: samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.
 
1. Saṃvāsā [PTS Page 172] [\q 172/] yaṃ2. Vijānātha, pāpiccho kodhano iti,
Makkhī thambhī palāsī ca issukī maccharī saṭho.
 
2. Santavāco janavati, samaṇo viya bhāsati,
Raho karoti kaṭanaṃ3. Pāpadiṭṭhi anādaro.
 
3. Saṃsappī ca musāvādī, taṃ viditvā yathātathaṃ,
Sabbe samaggā hutvāna, abhinibbajjayātha, 4. Naṃ.
 
4. Kāraṇḍavaṃ niddhamatha, kasambuñcāpakassatha 5.
Tato palāpe vāhetha, assamaṇe samaṇamānine.
 
5. Niddhamitvāna pāpicche, pāpakācāragocare,
Suddhāsuddhehi saṃvāsaṃ, kappayavho patissatā
Tato samaggā nipakā, dukkhassantaṃ karissathāti.
 
Mettāvaggo paṭhamo.
 
Tatruddānaṃ
 
Mettā paññā ca dve piyā, dve lokā dve vipattiyo,
Devadatto ca uttaro, nando kāraṇḍavena cāti.
 
1. Yaṃyadeva machasaṃ
2. Saṃvāsāya sīmu.
3. Karaṇaṃ machasaṃ.
4. Abhinibijjayetha katthaci.
5. Kasambuñcāpakaḍḍhatha katthaci.
 
[BJT Page 40] [\x 40/]
 
2. Mahāvaggo
 
8. 1. 2. 1.
 
Verañja suttaṃ
 
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā verañjāyaṃ viharati nalerupucimanda mūle atha kho verañjo brāhmaṇo [PTS Page 173] [\q 173/] yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca:
 
Sutaṃ metaṃ bho gotama, na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī"ti tayidaṃ bho gotama, tatheva, nahi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti, tayidaṃ bho gotama na sampannamevāti.
 
Nāhaṃ taṃ brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Yaṃ hi brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya muddhāpi tassa vipateyyāti.
 
1. Arasarūpo bhavaṃ gotamoti.
 
Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā te tathāgatassa pahīnā, ucchinnamūlā tālāvatthukatā1. Anabhāvakatā2. Āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammāvadamāno vadeyya arasarūpo samaṇo gotamo'ti. No ca kho yaṃ tvaṃ sandhāya vadesi.
 
1. Tālavatthukatā katthaci.
2. Anabhāvaṃkatā machasaṃ.
 
[BJT Page 42] [\x 42/]
 
2. Nibbhogo [PTS Page 174] [\q 174/] bhavaṃ gotamoti.
 
Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, nibbhogo samaṇo gotamo'ti. Ye te brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā poṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā1. Anabhāvakatā2. Āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa pariyāyo yena pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti, no ca kho yaṃ tvaṃ sandhāya vadesi.
 
3. Akiriyavādo bhavaṃ gotamoti.
 
Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, akiriyavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti. No ca kho yaṃ tvaṃ sandhāya vadesi.
 
4. Ucchedavādo bhavaṃ gotamoti.
 
Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, ucchedavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo' ti, no ca kho yaṃ tvaṃ sandhāya vadesi.
 
1. Tālavatthukatā katthaci.
2. Anabhāvakatā machasaṃ.
 
[BJT Page 44] [\x 44/]
 
5. Jegucchī bhavaṃ gotamoti,
 
Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya 'jegucchī samaṇo gotamo'ti, ahaṃ hi brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ [PTS Page 175] [\q 175/] samāpattiyā jigucchāmi, ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, 'jegucchī samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesi.
 
6. Venayiko bhavaṃ gotamoti.
 
Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, 'venayiko samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti, no ca kho yaṃ tvaṃ sandhāya vadesi.
 
7. Tapassī bhavaṃ gotamoti.
 
Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti, tapanīyāhaṃ brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, yassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ tapassī'ti vadāmi, tathāgatassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti, no ca kho yaṃ tvaṃ sandhāya vadesi.
 
[BJT Page 46] [\x 46/]
 
8. Apagabbho bhavaṃ gotamoti.
 
Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, 'apagabbho samaṇo gotamo'ti. Yassa kho brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, [PTS Page 176] [\q 176/] tamahaṃ apagabbhoti vadāmi tathāgatassa kho brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena, sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti no ca kho yaṃ tvaṃ sandhāya vadesi.
 
Seyyathāpi brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāḷetvā sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo jeṭṭho vā kaṇiṭṭho vāti?
 
Jeṭṭhotissa bho gotama, vacanīyo, so hi tesaṃ jeṭṭho hotī'ti.
 
Evameva kho ahaṃ brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya, pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko'va loke anuttaraṃ sammāsambodhiṃ abhisambuddho, ahaṃ hi brāhmaṇa jeṭṭho seṭṭho lokassa.
 
Āraddhaṃ kho pana me brāhmaṇa, viriyaṃ1 ahosi asallīnaṃ upaṭṭhitā pati asammuṭṭhā. 2 Passaddho kāyo asāraddho; samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi.
 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ [PTS Page 177] [\q 177/] jhānaṃ upasampajja viharāmi.
 
1. Viriyaṃ machasaṃ.
2. Appamuṭaṭhā machasaṃ. Sīmu.
 
[BJT Page 48] [\x 48/]
 
Pītiyā ca virāgā upekkhako1 ca viharāmi. Sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti. 'Upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi.
 
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.
 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ.
 
So anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, tatrāpāsiṃ evannāmo evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
 
So [PTS Page 178] [\q 178/] evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathā taṃ appamattassa atāpino pahitattassa viharato, ayaṃ kho me brāhmaṇa, dutiyā abhinibbhidā ahosi. Kukkuṭacchāpakasseva aṇḍakosamhā.
 
1. Upekhako katthaci.
 
[BJT Page 50] [\x 50/]
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ, so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ, dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ.
 
Ime āsavāti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ [PTS Page 179] [\q 179/] āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ.
 
Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, diṭṭhāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, tatiyā abhinibbhidā ahosi kukkuṭaccāpakasseva aṇḍakosambhāti.
 
Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca: jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo, abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
8. 1. 2. 2.
Sīhasenāpati suttaṃ.
 
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti.
 
[BJT Page 52] [\x 52/]
 
Tena [PTS Page 180] [\q 180/] kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi; nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi 'me sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
 
Atha kho sīho senāpati yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitunti.
 
Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi. Samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
Atha kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro1 bhagavantaṃ dassanāya, so paṭippassambhi.
 
Dutiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti.
 
Dutiyampi kho sīhassa senāpatissa etadahosi: nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi 'me sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ [PTS Page 181] [\q 181/] sammāsambuddhanti.
 
Atha kho sīho senāpati yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitunti.
 
Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi, samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
1. Gamikābhisaṅkhāro, sīmu.
 
[BJT Page 54] [\x 54/]
Dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi.
 
Tatiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti.
 
Tatiyampi kho sīhassa senāpatissa etadahosi: nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi' me sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Kiṃ hi'me karissanti nigaṇṭhā apalokitā vā anapalokitā vā, yannūnāhaṃ anapalokitāva nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
 
Atha kho sīho senāpati pañcamattehi rathasatehi divādivassa vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi. Atha kho sīho senāpati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca:
 
Sutaṃ me'taṃ bhante, akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. Ye te bhante, evamāhaṃsu: akiriyavādo samaṇo gotamo akiriyāya dhammaṃ [PTS Page 182] [\q 182/] deseti, tena ca sāvake vinetīti. Kacci te bhante, vuttavādino? Na ca bhagavantaṃ abhūtena abbhācikkhanti, ? Dhammassa cānudhammaṃ vyākaronti. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmāhi mayaṃ bhante, bhagavantanti.
 
1. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
2. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
[BJT Page 56] [\x 56/]
 
3. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
4. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
5. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetīti.
 
6. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
7. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
8. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, assāsako1 samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetīti.
 
1. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya [PTS Page 183] [\q 183/] dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
2. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti: ahaṃ hi sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti.
 
1. Assāsanto sīmu.
 
[BJT Page 58] [\x 58/]
3. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
4. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, jigucchāmi. Kāyaduccaritena vacīduccaritena manoduccaritena, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
5. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo gotamo vinayāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, vinayāya dhammaṃ desemi. Rāgassa dosassa mohassa, anekavihitānaṃ [PTS Page 184] [\q 184/] pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
6. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti: tapanīyāhaṃ sīha, pāpake akusale dhamme vadāmi. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tamahaṃ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo. Gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetīti.
 
[BJT Page 60] [\x 60/]
7. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti. Yassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
8. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assāsako samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti. Ahaṃ hi sīha, assāsako [PTS Page 185] [\q 185/] paramena assāsena, assāsāya ca dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assāsako samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti.
 
Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhante anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
Anuviccakāraṃ kho sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.
 
Iminā pahaṃ bhante bhagavato bhīyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: anuviccakāraṃ kho sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.
 
[BJT Page 62] [\x 62/]
Mamaṃ hi bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ: sīho amhākaṃ senāpati sāvakattaṃ upagatoti. Atha ca pana maṃ bhagavā evamāha: anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. Esāhaṃ bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Dīgharattaṃ kho te sīha, nigaṇṭhānāṃ opānabhūtaṃ kulaṃ yena tesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti.
 
Imināpahaṃ bhante, bhagavato bhīyyosomattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha: dīgharattaṃ kho te sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena tesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti.
 
Sutaṃ me taṃ bhante, samaṇo gotamo evamāha: mayhameva [PTS Page 186] [\q 186/] dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayametthakālaṃ jānissāma. Esāhaṃ bhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi. Dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaṃ1 kathesi. Seyyathīdaṃ: dāna kathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.
1. Anupubbiṃkathaṃ machasaṃ anupubbīkathaṃ syā.
 
[BJT Page 64] [\x 64/]
Yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva sīhassa senāpatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca:
 
Adhivāsetu me bhante, bhagavā svātanāya [PTS Page 187] [\q 187/] bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
 
Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
Atha kho sīho senāpati aññataraṃ purisaṃ āmantesi: gaccha tvaṃ ambho purisa, pavattamaṃsaṃ jānāhīti. Atha kho sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi. Kālo bhante, niṭṭhitaṃ bhattanti.
Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti. Ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭicca kammanti.
1. Rathiyāya rathiyaṃ sīmu.
 
[BJT Page 66] [\x 66/]
Atha kho aññataro puriso yena sīho senāpati tenupasaṅkami, upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi. Yagghe bhante, jāneyyāsi: ete sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti. Ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ, taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati [PTS Page 188] [\q 188/] paṭiccakammanti.
Alaṃ ayyo dīgharattampi te āyasmanto avaṇṇakāmā buddhassa, avaṇṇakāmā dhammassa, avaṇṇakāmā saṅghassa na ca panete āyasmanto jīranti taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā, na ca mayaṃ jīvitahetūpi sañcicca pāṇaṃ jīvitā voropeyyāmāti.
 
Atha kho sīho senāpati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi. Sampavāresi. Atha kho sīho senāpati bhagavantaṃ bhuttāviṃ onītapattapāṇīṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapekvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
8. 1. 2. 3.
Ājañña suttaṃ
 
(Sāvatthi nidānaṃ)
 
Aṭṭhahi bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati, katamehi aṭṭhahi:
 
Idha bhikkhave, rañño bhadro assājānīyo ubhato sujāto hoti mātito ca pitito ca. Yassaṃ disāyaṃ aññepi bhadrā assājāniyā jāyanti tassaṃ disāyaṃ jāto hoti, yaṃ kho panassa bhojanaṃ denti allaṃ vā sukkhaṃ vā, taṃ sakkaccaṃ yeva paribhuñjati avikiranto, jegucchī hoti uccāraṃ vā passāvaṃ vā abhinisīdituṃ vā abhinipajjituṃ vā, sorato hoti [PTS Page 189] [\q 189/] sukhasaṃvāso, na aññe asse ubbejetā, yāni kho panassa honti sāṭheyyāni kūṭeyyāni jimbheyyāni vaṅkeyyāni tāni yathābhūtaṃ sārathissa āvīkattā hoti.
1. Rathiyā rathiyaṃ simu.
[BJT Page 68] [\x 68/]
 
Tesamassa sārathī abhinimmadanāya vāyamati, vāhī kho pana hoti kāmaññe assā vahantu vā mā vā ahamettha vahissāmīti cittaṃ uppādeti, gacchanto kho pana ujumaggeneva gacchati, thāmavā hoti yāva jīvitamaraṇapariyādānā thāmaṃ upadaṃsetā, imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.
 
Evameva kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:
Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ sakkaccaṃyeva paribhuñjati avihaññamāno, jegucachī hoti kāyaduccaritena vacīduccaritena manoduccaritena, jegucchī hoti anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, sorato hoti sukhasaṃvāso, na aññe bhikkhū ubbejetā. Yāni kho panassa honti sāṭheyyāni kūṭeyyāni [PTS Page 190] [\q 190/] jimbheyyāni vaṅkeyyāni tāni yathābhūtaṃ āvīkantā hoti satthari vā viññūsu vā sabrahmacārisu, tesamassa satthā vā viññū vā sabrahmacārī abhinimmadanāya vāyamati. Sikkhitā kho pana hoti. Kāmaññeva bhikkhū sikkhantu vā mā vā ahamettha sikkhissāmīti cittaṃ uppādeti. Gacchanto kho pana ujumaggeneva gacchati. Tatrāyaṃ ujumaggo seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, āraddhaviriyo viharati kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ, yantaṃ purisathāmena purisaviriyena purisaparakkamena pattababaṃ, na taṃ apāpūṇitvā viriyassa santhānaṃ bhavissatīti. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.
[BJT Page 70] [\x 70/]
8. 1. 2. 4.
Khaluṅka suttaṃ.
 
(Sāvatthi nidānaṃ)
 
Aṭṭha ca bhikkhave assakhaluṅke desissāmi aṭṭha ca assadose, aṭṭha ca purisakhaluṅke aṭṭha ca purisadose, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
1. Katame ca bhikkhave, aṭṭha assakhaluṅkā aṭṭha ca assadosā: idha bhikkhave, ekacco assakhaluṅko 'pehī' ti vutto viddho samāno codito sārathinā pacchato paṭisakkati1 piṭṭhito [PTS Page 191] [\q 191/] rathaṃ paṭivatteti2. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, paṭhamo assadoso.
 
2. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā pacchā laṃghati3 kubbaraṃ hanti. Tidaṇḍaṃ bhañjati. Evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave dutiyo assadoso.
3. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā rathisāya satthiṃ ussajjitvā4 rathisaṃ yeva ajjhomaddati, evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave tatiyo assadoso.
4. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko 'pehī'ti vutto viddho samāno codito sārathinā ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave catuttho assadoso.
5. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko 'pehī' ti vutto viddho samāno codito sārathinā laṅghati purimaṃ kāyaṃ, paggaṇhāti purime pāde. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, pañcamo assadoso.
1. Paṭikkamati machasaṃ 2. Pavatteti katthaci 3. Pacchālaṅghipati syā. 4. Ussajitvā sīmu.
 
[BJT Page 72] [\x 72/]
6. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā anādiyitvā sārathīṃ anādiyitvā patodaṃ1 dantehi2 mukhādhānaṃ vidaṃsitvā3 [PTS Page 192] [\q 192/] yena kāmaṃ pakkamati, evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, chaṭṭho assadoso.
 
7. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā, neva abhikkamati, no paṭikkamati, tattheva khīlaṭṭhāyī ṭhito hoti. Evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, sattamo, assadoso.
 
8. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko 'pehi' ti vutto viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime ca pāde saṃharitvā tattheva cattāro pāde abhinisīdati. Evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, aṭṭhamo assadoso. Ime kho bhikkhave, aṭṭha assakhaluṅkā aṭṭha ca assadosā.
 
1. Katame ca bhikkhave aṭṭha ca purisakhaluṅkā, aṭṭha ca purisadosā: idha bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno na sarāmīti asatiyāva nibbeṭheti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā pacchato paṭisakkati piṭṭhito rathaṃ paṭivatteti. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, paṭhamo purisadoso.
 
2. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃ [PTS Page 193] [\q 193/] yeva paṭippharati. Kiṃ nukho tuyhaṃ bālassa abyattassa bhaṇitena tvampi nāma bhaṇitabbaṃ maññasīti. Seyyathāpi so bhikkhave assakhaluṅko pehīti vutto viddho samāno codito sārathinā pacchālaṃghati, kubbaraṃ bhanti, tidaṇḍaṃ bhañjati. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave dutiyo purisadoso.
 
1. Patodalaṭṭhiṃ machasaṃ. 2. Patodadantehi sīmu. 3. Viddhaṃsitā sīmu.
[BJT Page 74] [\x 74/]
3. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakasseva paccāropeti tvampi khosi itthannāmaṃ āpattiṃ āpanno tvaṃ tāva paṭhamaṃ paṭikarohīti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā rathisāya satthiṃ ussajjitvā rathisaṃ yeva ajjhomaddati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, tatiyo purisadoso.
4. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayaṃ ca pātukaroti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, catuttho purisadoso.
 
5. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhā vikkhepaṃ bhaṇati. Seyyathāpi so bhikkhave [PTS Page 194] [\q 194/] assakhaluṅko pehīti vutto viddho samāno codito sārathinā laṅghati purimaṃ kāyaṃ, paggaṇhāti purime pāde, tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, pañcamo purisadoso.
 
6. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā anādiyitvā sārathiṃ anādiyitvā patodaṃ dantehi mukhādhānaṃ vidaṃsitvā1 yena kāmaṃ pakkamati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Eva rūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave chaṭṭho purisadoso.
 
1. Viddhaṃsitvā sī. Mu.
 
[BJT Page 76] [\x 76/]
7. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno nevāhaṃ āpannomhi na panāhaṃ āpannomhīti tuṇhibhāvena saṅghaṃ viheseti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā neva abhikkamati, no paṭikkamati, tattheva khīlaṭṭhāyī ṭhito hoti. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, sattamo purisadoso.
 
Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha; [PTS Page 195] [\q 195/] kiṃ nukho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā, idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti, so sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha: idāni kho tumhe āyasmanto attamanā hothā'ti, seyyathāpi so bhikkhave assakhaluṅko pehīti vutto viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime va pāde saṃharitvā tattheva cattāro pāde abhinisīdati. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave aṭṭhamo purisadoso. Ime kho bhikkhave aṭṭha purisakhaluṅkā aṭṭha ca purisadosāti.
 
8. 1. 2. 5.
Mala suttaṃ
(Sāvatthi nidānaṃ)
Aṭṭhimāni bhikkhave malāni katamāni aṭṭha.
 
Asajjhāya malā bhikkhave mantā, anuṭṭhānamalā bhikkhave gharā, malaṃ bhikkhave vaṇṇassa kosajjaṃ, pamādo bhikkhave rakkhato malaṃ. Malaṃ bhikkhave itthiyā duccaritaṃ. Maccheraṃ bhikkhave dadato malaṃ. Malā bhikkhave pāpakā akusalā dhammā asmiṃ loke parambhi ca. Tato bhikkhave malā malataraṃ avijjā paramaṃ malaṃ. Imāni kho bhikkhave aṭṭha malānīti.
 
[BJT Page 78] [\x 78/]
 
1. Asajjhāya malā mantā anuṭṭhānamalā gharā,
Malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ
 
2. Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ,
Malā ve pāpakā dhammā asmiṃ loke parambhi ca
Tato malā malataraṃ avijjā paramaṃ malanti.
 
8. 1. 2. 6
Dūteyya suttaṃ
(Sāvatthi nidānaṃ)
 
Aṭṭhahi [PTS Page 196] [\q 196/] bhikkhave dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi:
Idha bhikkhave bhikkhu sotā ca hoti sāvetā ca, uggahetā ca dhāretā ca, viññātā ca viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu duteyyaṃ gantumarahati.
 
Aṭṭhahi bhikkhave dhammehi samannāgato sāriputto duteyyaṃ gantumarahati. Katamehi aṭṭhahi:
 
Idha bhikkhave sāriputto sotā ca hoti sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato sāriputto duteyyaṃ gantumarahatīti.
1. Yo ve na vedhati1 patvā parisaṃ uggavādiniṃ2.
Na ca hāpeti vacanaṃ na ca chādeti sāsanaṃ,
 
2. Asandiddhañca bhaṇati pucchito na ca kuppati,
Sa ve tādisako bhikkhu duteyyaṃ gantumarahatīti.
 
1. Byathati machasaṃ, syā. 2. Uggavādinaṃ sīmu.
 
[BJT Page 80] [\x 80/]
8. 1. 2. 7
Purisabandhana suttaṃ
(Sāvatthi nidānaṃ)
Aṭṭhahi bhikkhave ākārehi itthi purisaṃ bandhati, katamehi aṭṭhahi: rūpena bhikkhave, itthi purisaṃ bandhati, hasitena bhikkhave itthi purisaṃ bandhati, bhaṇitena bhikkhave itthi purisaṃ bandhati. Gītena bhikkhave itthi purisaṃ bandhati. . [PTS Page 197] [\q 197/] ruṇṇena1. Bhikkhave itthi purisaṃ bandhati, ākappena bhikkhave itthi purisaṃ
Bandhati. Vanabhaṅgena bhikkhave, itthī purisaṃ bandhati. Phassena bhikkhave itthi purisaṃ bandhati. Imehi kho bhikkhave aṭṭhahi ākārehi itthi purisaṃ bandhati. Te bhikkhave sattā subaddhā ye2 phassena baddhāti. 3*
 
8. 1. 2. 8.
Itthibandhana suttaṃ.
(Sāvatthi nidānaṃ)
Aṭṭhahi bhikkhave ākārehi puriso itthiṃ bandhati, katamehi aṭṭhahi:
 
Rūpena bhikkhave puriso itthiṃ bandhati, hasitena bhikkhave puriso itthiṃ bandhati. Bhaṇitena bhikkhave puriso itthiṃ bandhati. Gītena bhikkhave puriso itthiṃ bandhati. Ruṇṇena1 bhikkhave puriso itthiṃ bandhati. Ākappena bhikkhave puriso itthiṃ bandhati. Vanabhaṅgena bhikkhave, puriso itthiṃ bandhati. Phassena bhikkhave puriso itthiṃ bandhati. Imehi kho bhikkhave aṭṭhahi ākārehi puriso itthiṃ bandhati, te bhikkhave sattā subaddhā ye2 phassena baddhāti. 3*
 
1. Roṇṇena sīmu. 2. Subandhā sīmu. Syā. 3. Bandhā sīmu syā. *Machasaṃ, potthake imāni dve suttāni aññathā dissanti.
 
[BJT Page 82] [\x 82/]
8. 1. 2. 9
Pahārāda suttaṃ
Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷeru pucimanda mūle. Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho pahārādaṃ asurindaṃ bhagavā etadavoca: api pana pahārāda, [PTS Page 198] [\q 198/] asurā mahāsamudde abhiramantīti.
 
Abhiramanti bhante, asurā mahāsamuddeti:
 
Kati pana pahārāda, mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramantīti.
 
Aṭṭha bhante, mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha?:
 
1. Mahāsamuddo bhante, anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Yampi bhante, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto, ayaṃ bhante, mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
2. Puna ca paraṃ bhante, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi bhante, mahā samuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhante, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
3. Puna ca paraṃ bhante, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudade mataṃ kuṇapaṃ taṃ khippaṃyeva1 tīraṃ vāheti, thalaṃ ussādeti2 yampi bhante, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ yeva tīraṃ vāheti, thalaṃ ussādeti2 ayaṃ bhante, mahāsamudde tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
1. Khippameva machasaṃ 2. Ussāreti machasaṃ.
 
[BJT Page 84] [\x 84/]
4. Puna ca paraṃ bhante, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhū, mahī, tā mahā samuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva [PTS Page 199] [\q 199/] saṅkhaṃ gacchanti. Yampi bhante, yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhu mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Ayaṃ bhante mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
5. Puna ca paraṃ bhante, yā ca1 loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, yampi bhante, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, ayaṃ bhante, mahāsamudde pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahā samudde abhiramanti.
 
6. Puna ca paraṃ bhante, mahāsamuddo ekaraso loṇaraso, yampi bhante, mahāsamuddo ekaraso loṇaraso, ayaṃ bhante, mahā samudde chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
7. Puna ca paraṃ bhante, mahāsamuddo bahuratano anekaratano2 tatiramāni ratanāni, seyyathīdaṃ: muttā. Maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ. Rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, yampi bhante, mahā samuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaṃ muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, ayaṃ bhante, mahāsamudde [PTS Page 200] [\q 200/] sattamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
8. Puna ca paraṃ bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timī timiṅgalā timirapiṅgalā3 asurā, nāgā, gandhabbā. Santi mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.
 
1. Yā kāci. [P. T. S. .] Bahutaratano machasaṃ. 3. Timiṅgalo timirapiṅgalomachasaṃ.
 
[BJT Page 86] [\x 86/]
Yampi bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalā timirapiṅgalā, asurā, nāgā, gandhabbā. Santi mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā, ayaṃ bhante, mahā samudde aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
Ime kho bhante, mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramantīti.
 
Api pana bhante, bhikkhū imasmiṃ dhammavinaye abhiramantīti?
 
Abhiramanti pahārāda, bhikkhū imasmiṃ dhammavinayeti.
 
Kati pana bhante, imasmiṃ dhammavinaye acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti, ?
 
Aṭṭha pahārāda imasmiṃ dhammavinaye acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha:
 
1. Seyyathāpi pahārāda mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. [PTS Page 201] [\q 201/] evameva kho pahārāda imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā. Na āyatakeneva aññā paṭivedho. Yampi pahārāda, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaṃ pahārāda, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
2. Seyyathāpi pahārāda, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho pahārāda, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetūpi nātikkamanti. Yampi pahārāda, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Ayaṃ pahārāda, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
[BJT Page 88] [\x 88/]
3. Seyyathāpi pahārāda mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva1. Tiraṃ vāheti, thalaṃ ussādeti2 evameva kho pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño. Antopūti avassuto kasambujāto. Na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva3 sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno. 4 Atha kho so ārakāva saṅghamhā saṅgho ca tena. Yampi pahārāda yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na [PTS Page 202] [\q 202/] tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno4 atha kho so ārakāva saṅghamhā saṅgho ca tena. Ayaṃ pahārāda imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
4. Seyyathāpi pahārāda, yākāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhu mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti evameva kho pahārāda, cattārome vaṇṇā, khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni. 'Samaṇā sakyaputtiyā' tveva saṅkhaṃ gacchanti, yampi pahārāda cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā. Te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, 'samaṇā sakyaputtiyā' tveva saṅkhaṃ gacchanti. Ayaṃ pahārāda, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
1. Khippameva machasaṃ 2. Ussāreti machasaṃ. 3. Khippameva naṃ machasaṃ. 4. Sannisinno machasaṃ.
 
[BJT Page 90] [\x 90/]
5. Seyyathāpi pahārāda, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho pahārāda, bahu cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi pahārāda, bahū cepi bhikkhū anūpādisesāya nibbānadhātuyā [PTS Page 203] [\q 203/] parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ pahārāda, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
6. Seyyathāpi pahārāda, mahāsamuddo ekaraso loṇaraso, evameva kho pahārāda, ayaṃ dhammavinayo ekaraso vimuttiraso, yampi pahārāda, ayaṃ dhammavinayo ekaraso vimuttiraso, ayaṃ pahārāda imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
7. Seyyathāpi pahārāda, mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni, seyyathīdaṃ, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. Evameva kho pahārāda, ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni: seyyathīdaṃ, cattāro satipaṭṭhānā, cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Yampi pahārāda, ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ pahārāda, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
8. Seyyathāpi pahārāda mahā samuddo mahataṃ bhūtānaṃ āvāso, tatirame bhūtā: timi timiṅgalā timirapiṅgalā [PTS Page 204] [\q 204/] asurā nāgā gandhabbā, santi mahā samudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.
 
Evameva kho pahārāda, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatirame bhūtā: sotāpanto, sotāpatti phalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmi phalasacchikiriyāya paṭipanno, anāgāmī, anāgāmi phalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno. Yampi pahārāda, ayaṃ dhammavinaye mahataṃ bhūtānaṃ āvāso, tatirame bhūtā, sotāpanno, sotāpatti phalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmi phalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno, ayaṃ pahārāda imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
Ime kho pahārāda, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.
 
8. 1. 2. 10.
Uposatha suttaṃ.
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:
Abhikkantā bhante ratti nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi [PTS Page 205] [\q 205/] kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:
 
[BJT Page 94] [\x 94/]
 
Abhikkantā bhante, ratti nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhanti, dutiyampi kho bhagavā tuṇhī ahosi, tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante, ratti, nikkhanto pacchimo yāmo uddhastaṃ aruṇaṃ nandimukhī ratti, ciranisinno bhikkhusaṅgho uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti. Atha kho āyasmato moggallānassa etadahosi: kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha: 'aparisuddhā ānanda parisā' ti. Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi.
 
Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacārīpaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ, disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami. Upasaṅkamitvā taṃ puggalaṃ etadavoca: uṭṭhehi āvuso1 diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti.
 
Evaṃ vutte so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: uṭṭhehi āvuso1 diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: [PTS Page 206] [\q 206/] uṭṭhehi āvuso, diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti, tatiyampi kho so puggalo tuṇhī ahosi.
 
Atha kho āyasmā mahā moggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:
1. Uṭṭhehāvuso machasaṃ.
 
[BJT Page 96] [\x 96/]
 
Nikkhāmito so bhante puggalo mayā, parisuddhā parisā, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti.
 
Acchariyaṃ moggallāna, abbhutaṃ moggallāna, yāva bāhā gahaṇāpi nāma so moghapuriso āgamessatīti1 atha kho bhagavā bhikkhū āmantesi, tumhevadāni bhikkhave, uposathaṃ, 2 kareyyātha. Pātimokkhaṃ uddiseyyātha. Nadānāhaṃ bhikkhave, ajjatagge uposathaṃ karissāmi. Pātimokkhaṃ uddisissāmi. Aṭṭhānametaṃ bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya3 uposathaṃ kareyya pātimokkhaṃ uddiseyya.
 
Aṭṭhime bhikkhave, mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha:
 
1. Mahāsamuddo bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Yampi bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto, ayaṃ bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
2. Puna ca paraṃ bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhikkhave, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
3. Puna ca paraṃ bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃyeva1 tīraṃ vāheti, thalaṃ ussādeti2. Yampi bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ yeva tīraṃ vāheti, thalaṃ ussādeti2 ayaṃ bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
4. Puna ca paraṃ bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī. Sarabhū, mahī, tā mahā samuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Yampi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ gaṅgā, yamunā, aciravatī, sarabhu, mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Ayaṃ bhikkhave mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
5. Puna ca paraṃ bhikkhave, yā ca1 loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, yampi bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, ayaṃ bhikkhave, mahāsamudde pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahā samudde abhiramanti.
 
6. Puna ca paraṃ bhikkhave, mahāsamuddo ekaraso loṇaraso, yampi bhikkhave, mahāsamuddo ekaraso loṇaraso, ayaṃ bhikkhave, mahāsamudde chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
7. Puna ca paraṃ bhikkhave, mahāsamuddo bahuratano anekaratano tatiramāni ratanāni, seyyathīdaṃ: muttā. Maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ. Rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, yampi bhikkhave, mahā samuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaṃ muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, ayaṃ bhikkhave, mahāsamudde sattamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
8. Puna ca paraṃ bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timī timiṅgalā timirapiṅgalā. 4. , [PTS Page 207] [\q 207/] asurā, nāgā, gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.
 
Yampi bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timī timiṅgalā timirapiṅgalā, asurā, nāgā, gandhabbā. Santi5 mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā, ayaṃ bhikkhave, mahā samudde aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
Ime kho bhikkhave, mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā disvā6 asurā mahāsamudde abhiramanti.
 
1. Āgamissatīti sīmu. 2. Bhikkhave ito paraṃ uposathaṃ vū 3. Uposathaṃ kareyya machasaṃ ūnaṃ. 4. Timi timiṅgalo timirapiṅgalo machasaṃ. 5. Vasanti mahāsamudde machasaṃ 6. Yaṃ disvā disvā machasaṃ.
 
[BJT Page 98] [\x 98/]
 
Evameva kho bhikkhave, aṭṭha imasmiṃ dhammavinaye acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti,
 
Katame aṭṭha:
 
1. Seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Evameva kho bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā. Na āyatakeneva aññāpaṭivedho. Yampi bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaṃ bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
2. Seyyathāpi bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetūpi nātikkamanti. Yampi bhikkhave, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetūpi nātikkamanti. Ayaṃ bhikkhave, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
3. Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva1. Tīraṃ vāheti, thalaṃ ussādeti. Evameva kho bhikkhave, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño. Antopūti avassuto kasambujāto. Na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva. Sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno. Atha kho so ārakāva saṅghamhā saṅgho ca tena. Yampi bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno. Atha kho so ārakāva saṅghamhā saṅgho ca tena. Ayaṃ bhikkhave imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
4. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhu, mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti evameva kho bhikkhave, cattārome vaṇṇā, khattiyā, brāhmaṇā, vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni. "Samaṇā sakyaputtiyā'tveva saṅkhaṃ gacchanti, yampi bhikkhave, cattārome vaṇṇā khattiyā, brāhmaṇā, vessā, suddā. Te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, 'samaṇā sakyaputtiyātveva saṅkhaṃ gacchanti. Ayaṃ bhikkhave, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
5. Seyyathāpi bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbāna dhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi bhikkhave, bahū cepi bhikkhū anūpādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ bhikkhave, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
6. Seyyathāpi bhikkhave, mahāsamuddo ekaraso loṇaraso, evameva kho bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso, yampi bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso, ayaṃ bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
7. Seyyathāpi bhikkhave, mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni, seyyathīdaṃ, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. Evameva kho bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni: seyyathīdaṃ, cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Yampi bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ bhikkhave, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
8. Seyyathāpi bhikkhave mahā samuddo mahataṃ bhūtānaṃ āvāso tatirame bhūtā: 1 "timi timiṅgalā timirapiṅgalā asurā nāgā gandhabbā, 2 santi mahā samudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi [PTS Page 208] [\q 208/] attabhāvā.
 
Evameva kho bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatirame bhūtā: sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmi phalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno, yampi bhikkhave, ayaṃ dhammavinaye mahataṃ bhūtānaṃ āvāso, tatirame bhūtā sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmi phalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno, ayaṃ bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
Ime kho bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.
 
Mahāvaggo dutiyo.
Tatruddānaṃ
Verañjosīho ājaññā khaluṅkena malāni ca
Dūteyyaṃ dve ca bandhanā pahārādo uposathoti,
 
1. Timi timiṅgalo timirapiṅgalo machasaṃ
2. Vasanti machasaṃ.
 
[BJT Page 100] [\x 100/]
3. Gahapativaggo
8. 1. 3. 1
Vesālika-ugga suttaṃ
 
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭagārasālāyaṃ tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethāti. Idamavoca [PTS Page 209] [\q 209/] bhagavā, idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho aññataro bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṃ tenupasaṅkami.
 
Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati vesāliko yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ vesālikaṃ so bhikkhu etadavoca:
 
Aṭṭhahi kho tvaṃ gahapati, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṃ samannāgato bhagavatā vyākatoti.
 
Na kho ahaṃ bhante, jānāmi katamehi aṭṭhahi abbhutehi dhammehi samannāgato bhagavatā vyākato. Api ca bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.
 
Evaṃ gahapatīti kho so bhikkhu uggassa gahapatino vesālikassa paccassosi. Uggo gahapati vesāliko etadavoca:
 
[BJT Page 102] [\x 102/]
 
1. Yadāhaṃ bhante, bhagavantaṃ paṭhamaṃ duratova addasaṃ sahadassaneneva me bhante bhagavato cittaṃ pasīdi. Ayaṃ kho me bhante paṭhamo acchariyo abbhuto dhammo saṃvijjati.
 
2. So kho ahaṃ bhante, pasannacitto bhagavantaṃ payirupāsiṃ. Tassa me bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ:dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ [PTS Page 210] [\q 210/] sāmukkaṃsikā dhammadesanā, taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho me tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.
 
So kho ahaṃ bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva buddhañca dhammañca saṅghañca saraṇaṃ agamāsiṃ. Brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati.
 
3. Tassa mayhaṃ bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ bhante, yena tā pajāpatiyo tenupasaṅkamiṃ. Upasaṅkamitvā tā pajāpatiyo etadavocaṃ: mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu! Puññāni ca karotu! Sakāni vā ñātikulāni gacchatu! Hoti vā pana purisādhippāyā, kassa vo dammīti. Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etadavoca: itthaṃnāmassa maṃ ayyaputta purisassa dehīti.
Atha khvāhaṃ bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa onojesiṃ. Komāriṃ kho panāhaṃ bhante, dāraṃ pariccajanno nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me bhante, tatiyo acchariyo dhammo saṃvijjati.
 
[BJT Page 104] [\x 104/]
4. Saṃvijjanti [PTS Page 211] [\q 211/] kho pana me bhante, kule bhogā. Te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaṃ kho me bhante, catuttho acchariyo abbhuto dhammo saṃvijjati.
 
5. Yaṃ kho pana ahaṃ bhante, bhikkhuṃ payirupāsāmi, sakkaccaṃyeva payirupāsāmi no asakkaccaṃ. Ayaṃ kho me bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati.
 
6. So ce1 me bhante, āyasmā dhammaṃ deseti sakkaccaṃ yeva suṇāmi, no asakkaccaṃ. No ce me so āyasmā dhammaṃ deseti ahamassa dhammaṃ desemi. Ayaṃ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṃvijjati.
 
7. Anacchariyaṃ kho pana maṃ bhante, devatā upasaṅkamitvā ārocenti: svākkhāto gahapati, bhagavatā dhammoti. Evaṃ vutte ahaṃ bhante, tā devatā evaṃ vadāmi: vadeyyātha vā evaṃ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto bhagavatā dhammoti, na kho panāhaṃ bhante, abhijānāmi tatonidānaṃ cittassa uṇṇatiṃ, maṃ vā devatā upasaṅkamanti ahaṃ vā devatāhi sallapāmīti. Ayaṃ kho me bhante, sattamo acchariyo abbhuto dhammo saṃvijjati.
 
8. Yānimāni bhante, bhagavatā desitāni pañcorambhāgiyāni saṃyojanāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmīti. Ayaṃ kho me bhante, aṭṭhamo acchariyo abbhuto dhammo saṃvijjati.
 
Ime [PTS Page 212] [\q 212/] kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. No ca kho ahaṃ jānāmi. Katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.
 
Atha kho so bhikkhu uggassa gahapatino vesālikassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi.
1. Ca sīmu.
 
[BJT Page 106] [\x 106/]
Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā vesālikena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
Sādhu sādhu bhikkhu, yathā taṃ uggo gahapati vesāliko sammā vyākaramāno vyākareyya imeheva bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati vesāliko mayā byākato.
 
Imehi ca pana bhikkhu, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethāti.
 
[BJT Page 106] [\x 106/]
8. 1. 3. 2
 
Hatthigāmaka ugga suttaṃ.
 
Ekaṃ samayaṃ bhagavā vajjīsu viharati hatthigāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethā'ti. Idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
Atha kho aññataro bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino hatthigāmakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati hatthigāmako yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ hatthigāmakaṃ so bhikkhu etadavoca:
Aṭṭhahi [PTS Page 213] [\q 213/] kho tvaṃ gahapati, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṃ samannāgato bhagavatā vyākatoti?
 
[BJT Page 108] [\x 108/]
Na kho ahaṃ bhante, jānāmi katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Apica bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ gahapatīti so bhikkhu uggassa gahapatino hatthigāmakassa paccassosi. Uggo gahapati hatthigāmako etadavoca:
 
1. Yadāhaṃ bhante, nāgavane parivārento bhagavantaṃ paṭhamaṃ duratova addasaṃ. Sahadassaneneva me bhante, bhagavato cittaṃ pasīdi. Surāmado ca pahīyi. Ayaṃ kho me bhante, paṭhamo acchariyo abbhuto dhammo saṃvijjati.
 
2. So kho ahaṃ bhante, pasannacitto bhagavantaṃ payirupāsiṃ. Tassa me bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ:dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho me tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.
 
So kho ahaṃ bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane tattheva [PTS Page 214] [\q 214/] buddhaṃ ca dhammaṃ ca saṅghaṃ ca saraṇaṃ agamāsiṃ. Brahmacariyapañcamāni ca sikkhāpadāni samādiyiṃ. Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati.
[BJT Page 110] [\x 110/]
 
3. Tassa mayhaṃ bhante, catasso komāriyo pajāpatiyo ahesuṃ. Atha khvāhaṃ bhante, yena tā pajāpatiyo tenupasaṅkamiṃ. Upasaṅkamitvā tā pajāpatiyo etadavocaṃ: mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni. Yā icchati sā idheva bhoge ca bhuñjatu! Puññāni ca karotu! Sakāni vā ñātikulāni gacchatu! Hoti vā pana purisādhippāyā, kassa vo dammīti. Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etadavoca: itthannāmassa maṃ ayyaputta purisassa dehīti. Atha khvāhaṃ bhante, taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa onojesiṃ. Komāriṃ kho panāhaṃ bhante, dāraṃ pariccajanno nābhijānāmi cittassa aññathattaṃ. Ayaṃ kho me bhante, tatiyo acchariyo dhammo saṃvijjati.
 
4. Saṃvijjanti kho pana me bhante, kule bhogā. Te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi. Ayaṃ kho me bhante, catuttho acchariyo abbhuto dhammo saṃvijjati.
 
5. Yaṃ [PTS Page 215] [\q 215/] kho pana ahaṃ bhante, bhikkhuṃ payirupāsāmi, sakkaccaṃyeva payirupāsāmi no asakkaccaṃ. So ce me bhante, āyasmā dhammaṃ deseti sakkaccaṃ yeva suṇāmi, no asakkaccaṃ. No ce me so āyasmā dhammaṃ deseti, ahamassa dhammaṃ desemi. Ayaṃ kho me bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati.
 
6. Anacchariyaṃ kho pana me bhante, saṅghe nimantite devatā upasaṅkamitvā ārocenti: asuko gahapati, bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhī, asuko diṭṭhappatto asuko saddhāvimutto, asuko saddhānusārī, asuko dhammānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Saṃghaṃ kho panāhaṃ bhante, parivisanto nābhijānāmi. Evaṃ cittaṃ uppādetā: imassa vā thokaṃ demi imassa vā bahukanti. Athakhvāhaṃ bhante, samacittova demi. Ayaṃ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṃvijjati.
[BJT Page 112] [\x 112/]
7. Acchariyaṃ kho pana me bhante, devatā upasaṅkamitvā ārocenti: 'svākkhāto gahapati bhagavatā dhammo' ti. Evaṃ vutte ahaṃ bhante, tā devatā evaṃ vadāmi. 'Vadeyyātha vā evaṃ kho tumhe devatā no vā vadeyyātha, atha kho svākkhāto bhagavatā dhammo' ti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa uṇṇatiṃ. Maṃ vā devatā upasaṅkamanti. Ahaṃ vā devatāhi sallapāmīti. Ayaṃ kho me bhante, sattamo acchariyo abbhuto dhammo saṃvijjati.
 
8. Sace [PTS Page 216] [\q 216/] kho panāhaṃ bhante, bhagavato paṭhamataraṃ kālaṅkareyyaṃ anacchariyaṃ kho panetaṃ yaṃ maṃ bhagavā evaṃ vyākareyya; natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto uggo gahapati hatthigāmako puna imaṃ lokaṃ āgaccheyyāti. Ayaṃ kho me bhante, aṭṭhamo acchariyo abbhuto dhammo saṃvijjati.
 
Ime kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti. No ca kho ahaṃ jānāmi. Katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.
 
Atha kho so bhikkhu uggassa gahapatino hatthigāmakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā hatthigāmakena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
Sādhu sādhu bhikkhu, yathā taṃ uggo gahapati hatthigāmako sammā vyākaramāno vyākareyya imeheva bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato uggo gahapati hatthigāmako mayā vyākato. Imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethāti.
 
[BJT Page 114] [\x 114/]
8. 1. 3. 3.
Hatthakāḷavaka suttaṃ
Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sattahi [PTS Page 217] [\q 217/] bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhāretha. Katamehi sattahi:
 
Saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave, hatthako āḷavako, ottappī bhikkhave, hatthako āḷavako. Bahussuto bhikkhave, hatthako āḷavako. Cāgavā bhikkhave, hatthako āḷavako, paññavā bhikkhave, hatthako āḷavako. Imehi kho bhikkhave, sattahi acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti, idamavoca bhagavā. Idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
 
Atha kho aññataro bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena hatthakassa āḷavakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho hatthako āḷavako yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho hatthakaṃ āḷavakaṃ so bhikkhu etadavoca: sattahi kho tvaṃ āvuso, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katamehi sattahi:
 
Saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave hatthako āḷavako, ottappī bhikkhave hatthako āḷavako, bahussuto bhikkhave hatthako āḷavako, cāgavā bhikkhave hatthako āḷavako, paññavā bhikkhave hatthako āḷavakoti. Imehi kho tvaṃ āvuso, sattahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.
 
Kaccittha bhante, na koci gihī ahosi odātavasanoti?
 
Na khottha1. Āvuso, koci gihī ahosi odātavasanoti.
 
Sādhu bhante, yadettha na koci gihī ahosi odātavasanoti.
 
1. Nahettha machasaṃ.
 
[BJT Page 116] [\x 116/]
Atha kho so bhikkhu hatthakassa āḷavakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. [PTS Page 218] [\q 218/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena hatthakassa āḷavakassa nivesanaṃ tenupasaṅkamiṃ, upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante hatthako āḷavako yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi: ekamantaṃ nisinnaṃ kho ahaṃ bhante, hatthakaṃ āḷavakaṃ etadavocaṃ.
 
Sattahi kho tvaṃ āvuso, acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākato. Katamehi sattahi: saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave, hatthako āḷavako, ottappī bhikkhave, hatthako āḷavako, bahussuto bhikkhave, hatthako āḷavako, cāgavā bhikkhave, hatthako āḷavako, paññavā bhikkhave, hatthako āḷavakoti. Imehi kho tvaṃ āvuso, sattahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā vyākatoti.
 
Evaṃ vutte bhante, hatthako āḷavako maṃ etadavoca: kaccittha bhante, na koci gihī ahosi odātavasanoti. Na khottha āvuso, koci gihī ahosi odāta vasanoti. Sādhu bhante, yadettha na koci gihī ahosi odātavasanoti.
 
Sādhu sādhu bhikkhu, appiccho so bhikkhu kulaputto santeyeva attani kusale dhamme na icchati parehi ñāyamāne, tena hi tvaṃ bhikkhu, imināpi aṭṭhamena acchariyena abbhutena dhammena samannāgataṃ hatthakaṃ āḷavakaṃ dhārehi yadidaṃ appicchatāyāti.
8. 1. 3. 4
Hatthakāḷavaka saṅgahavatthu suttaṃ
 
Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Atha kho hatthako āḷavako pañcamattehi upāsakasatehi [PTS Page 219] [\q 219/] parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho hatthakaṃ āḷavakaṃ bhagavā etadavoca:
 
[BJT Page 118] [\x 118/]
Mahatī kho tyāyaṃ hatthaka, parisā, kathaṃ pana tvaṃ hatthaka, imaṃ mahatiṃ parisaṃ saṅgaṇhāhīti? Yānimāni bhante, bhagavatā desitāni cattāri saṅgahavatthūni tenāhaṃ imaṃ parisaṃ saṅgaṇhāmi. Ahaṃ bhante, yaṃ jānāmi, 'ayaṃ dānena saṅgahetabbo' ti, taṃ dānena saṅgaṇhāmi. Yaṃ jānāmi 'ayaṃ peyyavajjena saṅgahetabbo' ti taṃ peyyavajjena saṅgaṇhāmi, yaṃ jānāmi 'ayaṃ atthacariyāya saṅgahetabbo' ti taṃ atthacariyāya saṅgaṇhāmi, yaṃ jānāmi 'ayaṃ samānattatāya saṅgahetabbo' ti taṃ samānattatāya saṅgaṇhāmi, saṃvijjanti kho pana me bhante, kule bhogā. Daḷiddassa kho no tathā sotabbaṃ maññantīti, .
 
Sādhu sādhu hatthaka, yoni kho tyāyaṃ hatthaka, mahatiṃ parisaṃ saṅgahetuṃ, yehi keci hatthaka, atītamaddhānaṃ parisaṃ saṅgahesuṃ, sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgahesuṃ. Yepi hi keci hatthaka, anāgatamaddhānaṃ mahatiṃ parisaṃ saṅgahessanti sabbe te imeheva catūhi saṅgahavatthuhi mahatiṃ parisaṃ saṅgahissanti.
 
Yepi hi keci hatthaka, etarahi mahatiṃ parisaṃ saṅgaṇhanni sabbe te imeheva catūhi saṅgahavatthūhi mahatiṃ parisaṃ saṅgaṇhantīti. Atha kho hatthako āḷavako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[PTS Page 220] [\q 220/]
Atha kho bhagavā acirapakkante hatthake āḷavake bhikkhū āmantesi: aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhāretha, katamehi aṭṭhahi: saddho bhikkhave, hatthako āḷavako, sīlavā bhikkhave, hatthako āḷavako, hirimā bhikkhave, hatthako āḷavako, ottappī bhikkhave, hatthako āḷavako, bahussuto bhikkhave, hatthako āḷavako, cāgavā bhikkhave, hatthako āḷavako, paññavā bhikkhave, hatthako āḷavako. Imehi kho bhikkhave, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti.
[BJT Page 120] [\x 120/]
8. 1. 3. 5
Mahānāma suttaṃ
Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme, atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:
 
Kittāvatā nu kho bhante, upāsako hotīti:
 
Yato kho mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho mahānāma, upāsako hotīti.
 
Kittāvatā pana bhante, upāsako sīlavā hotīti:
Yato kho mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma, upāsako sīlavā hotīti.
 
Kittāvatā pana bhante, upāsako attahitāya paṭipanno hoti no parahitāyāti:
Yato [PTS Page 221] [\q 221/] kho mahānāma, upāsako attanā saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti. Attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti. Attanā bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti. Attanā saddhammaṃ sotukāmo hoti, no paraṃ saddhammasavaṇe samādapeti. Attanā sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti. Attanā1 dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no paraṃ atthūpaparikkhāya samādapeti. Attanā atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, no paraṃ dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho mahānāma upāsako attahitāya paṭipanno hoti no parahitāyāti.
 
1. Attanāva machasaṃ.
 
[BJT Page 122] [\x 122/]
Kittāvatā pana bhante, upāsako attahitāya ca paṭipanno hoti, parahitāya cāti:
Yato kho mahānāma upāsako attanā ca saddhāsampanno hoti parañca saddhāsampadāya samādapeti. Attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti, attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti. Attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammasavaṇe samādapeti. Attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti. Attanā ca dhatānaṃ dhammānaṃ atthūparikkhī hoti parañca atthūpaparikkhāya samādapeti. Attanā ca atthamaññāya [PTS Page 222] [\q 222/] dhammamaññāya dhammānudhammapaṭipanno hoti, parañca dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho mahānāma, upāsako attahitāya ca paṭipanno hoti parahitāya cāti.
 
8. 1. 3. 6.
Jīvaka suttaṃ
Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca:
 
Kittāvatā nu kho bhante upāsako hotīti:
 
Yato kho jīvaka, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho jīvaka, upāsako hotīti.
 
Kittāvatā pana bhante, upāsako sīlavā hotīti:
 
Yato kho jīvaka, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho jīvaka, upāsako sīlavā hotīti.
[BJT Page 124] [\x 124/]
 
Kittāvatā pana bhante, upāsako attahitāya paṭipanno hoti no parahitāyāti:
Yato [PTS Page 223] [\q 223/] kho jīvaka, upāsako attanā saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti. Attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti, attanā bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti. Attanā saddhammaṃ sotukāmo hoti, no paraṃ saddhammasavaṇe samādapeti. Attanā sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti. Attanā dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, no paraṃ atthūpaparikkhāya samādapeti. Attanā atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, no paraṃ dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho jīvaka upāsako attahitāya paṭipanno hoti no parahitāyāti.
 
Kittāvatā pana bhante, upāsako attahitāya ca paṭipanno hoti, parahitāya cāti:
Yato kho jīvaka, upāsako attanā ca saddhāsampanno hoti, parañca saddhāsampadāya samādapeti. Attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti, attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti. Attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammasavaṇe samādapeti. Attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti. Attanā ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti parañca atthūpaparikkhāya samādapeti. Attanā ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, parañca dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho jīvaka, upāsako attahitāya ca paṭipanno hoti parahitāya cāti.
 
8. 1. 3. 7
Bala suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhimāni bhikkhave, balāni, katamāni aṭṭha: ruṇṇabalā bhikkhave, dārakā, kodhabalo mātugāmo, āvudhabalā corā, issariyabalā rājāno, ujjhattibalā bālā, nijjhattibalā1 paṇḍitā, paṭisaṅkhānabalā bahussutā, khantibalā samaṇabrāhmaṇā, imāni kho bhikkhave, aṭṭhabalānīti.
1. Nijjhantibalā sīmu.
 
[BJT Page 126] [\x 126/]
8. 1. 3. 8
Khīṇāsavabala suttaṃ
(Sāvatthinidānaṃ)
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ [PTS Page 224] [\q 224/] bhagavā etadavoca:
Kati nukho sāriputta, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti?
 
Aṭṭha bhante, khīṇāsavassa bhikkhuno balāni yehi balehi samantāgato khīṇāsavo āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. Katamāni aṭṭha:
 
1. Idha bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
 
2. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, yampi bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
 
3. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti. Vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ1 nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, yampi bhante, khīṇāsavassa bhikkhuno vivekanintaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
1. Vivekaṭṭhaṃ machasaṃ.
 
[BJT Page 128] [\x 128/]
 
4. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi bhante, khīṇāsavassa [PTS Page 225] [\q 225/] bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.
 
5. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.
 
6. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Yampi bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.
 
7. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti subhāvitā, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.
 
8. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.
 
Imāni kho bhante, aṭṭha khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
 
8. 1. 3. 9
Akkhaṇa suttaṃ
(Sāvatthinidānaṃ)
Khaṇakicco loko khaṇakicco lokoti bhikkhave, assutavā puthujjano bhāsati no ca kho so jānāti khaṇaṃ vā akkhaṇaṃ vā. Aṭṭhime bhikkhave, akkhaṇā asamayā brahmacariyavāsāya. Katame aṭṭha.
 
1. Idha bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃ ca puggalo nirayaṃ upapanno hoti. Ayaṃ bhikkhave, paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
 
[BJT Page 130] [\x 130/]
 
2. Puna ca paraṃ [PTS Page 226] [\q 226/] bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ bhikkhave, dutiyo akkhaṇo asamayo brahmacariyavāsāya.
 
3. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo pettivisayaṃ upapanno hoti. Ayaṃ bhikkhave, tatiyo akkhaṇo asamayo brahmacariyavāsāya.
 
4. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ bhikkhave catuttho akkhaṇo asamayo brahmacariyavāsāya.
 
5. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo paccantimesu janapadesu paccājāto hoti aviññātāresu milakkhesu. Yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ bhikkhave pañcamo akkhaṇo asamayo brahmacariyavāsāya.
 
6. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti micchādiṭṭhiko viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ bhikkhave chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
 
[BJT Page 132] [\x 132/]
 
7. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti duppañño jaḷo elamūgo. Na paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave sattamo akkhaṇo asamayo brahmacariyavāsāya.
 
8. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca na desīyati [PTS Page 227] [\q 227/] opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti paññavā ajaḷo anelamūgo paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave, aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya. Ime kho bhikkhave, aṭṭha akkhaṇā asamayā brahmacariyavāsāya.
 
Ekova bhikkhave, khaṇo ca samayo ca brahmacariyavāsāya. Katamo eko: idha bhikkhave, tathāgato ca loke uppanno hoti, arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti. So ca hoti paññavā ajaḷo anelamūgo paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave, ekova khaṇo ca samayo ca brahmacariyavāsāyāti.
 
1. Manussalābhaṃ laddhāna saddhamme suppavedite,
Ye khaṇaṃ nādhigacchanti atināmenti te khaṇaṃ.
 
2. Bahū hi akkhaṇā vuttā maggassa antarāyikā,
Kadāci karahaci loke uppajjanti tathāgatā.
 
3. Tassidaṃ sammūkhībhūtaṃ yaṃ lokasmiṃ sudullabhaṃ,
Manussapaṭilābho ca saddhammassa ca desanā
Alaṃ vāyamituṃ tattha attakāmena jantunā.
[BJT Page 134] [\x 134/]
4. Kathaṃ [PTS Page 228] [\q 228/] vijaññā saddhammaṃ khaṇo ve mā upaccagā
Khaṇātītā hi socanti nirayamhi samappitā.
 
5. Idha ceva naṃ virādheti saddhammassa niyāmataṃ,
Vāṇijova atītattho cirattaṃ anutapessati.
 
6. Avijjānivuto poso saddhammaṃ aparādhiko,
Jātimaraṇasaṃsāraṃ ciraṃ paccanubhossati.
 
7. Ye ca laddhā manussattaṃ saddhamme suppavedite,
Akaṃsu tattha vacanaṃ karissanti karonti vā.
 
8. Khaṇaṃ paccaviduṃ loke brahmacariyaṃ anuttaraṃ,
Ye maggaṃ paṭipajjiṃsu tathāgatappaveditaṃ.
 
9. Ye saṃvarā cakkhumatā desitādiccabandhunā,
Tesu gutto sadā sato vihare anavassuto.
 
10. Sabbe anusaye chetvā māradheyya sarānuge,
Te ve pāragatā loke ye pattā āsavakkhayanti.
 
8. 1. 3. 10
Anuruddha suttaṃ
Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena āyasmā anuruddho cetīsu viharati pācīnavaṃsadāye. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:
 
[BJT Page 136] [\x 136/]
Appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa, santuṭṭhassāyaṃ dhammo [PTS Page 229] [\q 229/] nāyaṃ dhammo asantuṭṭhassa, pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa. Āraddha viriyassāyaṃ dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa, samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa, paññāvato ayaṃ dhammo, nāyaṃ dhammo duppaññassāti.
 
Atha kho bhagavā āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya evameva bhaggesu suṃsumāragire bhesakalāvane migadāye antarahito cetīsu pācīnavaṃsadāye āyasmato anuruddhassa sammukhe pāturahosi.
 
Nisīdi bhagavā paññatte āsane āyasmāpi kho anuruddho bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: sādhu sādhu anuruddha, sādhu kho tvaṃ anuruddha, yaṃ taṃ mahāpurisavitakkaṃ vitakkesi: appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa, santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa, pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa, āraddhaviriyassāyaṃ dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa, samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa, paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassāti.
[BJT Page 138] [\x 138/]
 
Tena hi tvaṃ anuruddha, imampi aṭṭhamaṃ mahāpurisavitakkaṃ vitakkehi: nippapañcārāmassāyaṃ dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti.
 
Yato kho tvaṃ anuruddha, ime aṭṭhamahāpurisavitakke vitakkessasi, tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi vivicceva kāmehi vivicca akusalehi dhammehi [PTS Page 230] [\q 230/] savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharissasi.
 
Yato kho tvaṃ anuruddha, ime aṭṭhamahāpurisavitakke vitakkessasi tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharissasi.
 
Yato kho tvaṃ anuruddha, ime aṭṭhamahāpurisavitakke vitakkessasi tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi, pītiyā ca virāgā upekkhako ca viharissasi, sato ca sampajāno sukhañca kāyena paṭisaṃvedissasi, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharissasi.
 
Yato kho tvaṃ anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharissasi.
 
Yato [PTS Page 231] [\q 231/] kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī, akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro, evameva te paṃsukulaṃ cīvarānaṃ khāyissati, santuṭṭhassa viharato, ratiyā aparitassāya, phāsuvihārāya, okkamanāya nibbānassa.
[BJT Page 140] [\x 140/]
 
Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṃ odano vigatakāḷako anekasūpo anekavyañjano, evameva te piṇḍiyālopaṃ bhojanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
 
Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kuṭāgāraṃ ullittāvalittaṃ nivātaṃ phussitaggaḷaṃ1 pihitavātapānaṃ, evameva te rukkhamūlaṃ senāsanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
 
Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo sauttaracchado ubhato lohitakūpadhāno, evameva te tiṇasanthārako sayanāsanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
 
1. Phassitaggalaṃ katthaci.
 
[BJT Page 142] [\x 142/]
Yato [PTS Page 232] [\q 232/] kho tvaṃ anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānā bhesajjāni, seyyathīdaṃ: sappinavanītaṃ telaṃ madhuphāṇītaṃ. Evameva te pūtimuttaṃ bhesajjānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
 
Tena hi tvaṃ anuruddha, āyatikampi vassāvāsaṃ idheva cetīsu pācīnavaṃsadāye vihareyyāsīti. Evaṃ bhanteti kho āyasmā anuruddho bhagavato paccassosi.
Atha kho bhagavā āyasmantaṃ anuruddhaṃ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva cetīsu pācīnavaṃsadāye antarahito bhaggesu suṃsumāragire bhesakalāvane migadāye pāturahosi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā bhikkhū āmantesi: aṭṭha kho bhikkhave, mahāpurisavitakke desissāmi, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 
Katame ca bhikkhave, aṭṭha mahā purisavitakkā:
 
Appicchassāyaṃ bhikkhave, dhammo nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ bhikkhave dhammo nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ bhikkhave, dhammo nāyaṃ dhammo saṅgaṇikārāmassa. Āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ bhikkhave, dhammo nāyaṃ dhammo muṭṭhassatissa. Samāhitassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asamāhitassa. Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassa, [PTS Page 233] [\q 233/] nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino.
 
[BJT Page 144] [\x 144/]
 
1. Apapicchassāyaṃ bhikkhave, dhammo nāyaṃ dhammo mahicchassā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave bhikkhu appiccho samāno appicchoti maṃ jāneyyunti na icchati, santuṭṭho samāno santuṭṭhoti maṃ jāneyyunti na icachati, pavivitto samāno pavivittoti maṃ jāneyyunti na icchati, āraddhaviriyo samāno āraddhaviriyoti maṃ jāneyyunti na icchati, upaṭṭhitasati samāno upaṭṭhitasatīti maṃ jāneyyunti na icachati, samāhito samāno samāhitoti maṃ jāneyyunti na icchati, paññavā samāno paññavāti maṃ jāneyyunti na icchati, nippapañcārāmo samāno nippapaññārāmoti maṃ jāneyyunti na icchati. 'Appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
2. 'Santuṭṭhassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo asantuṭṭhassā' ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, 'santuṭṭhassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asaṭṭhantussā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
3. 'Pavivittassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo saṅgaṇikārāmassā' ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhuno pavivittassa viharato bhavanti upasaṅkamitāro bhikkhū bhikkhūniyo, upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatra bhikkhu vivekaninnena cittena vivekapoṇena vivekapabbhārena vavakaṭṭhena nekkhammābhiratena aññadatthu uyyojanikapaṭisaṃyuttaṃyeva kathaṃ kattā hoti. 'Pavivittassāyaṃ [PTS Page 234] [\q 234/] bhikkhave, dhammo nāyaṃ dhammo saṅgaṇikārāmassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
[BJT Page 146. [\x 146/] ]
 
4. 'Āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu 'āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassā' ti iti yaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
5. 'Upaṭṭhitasatissāyaṃ bhikkhave, dhammo nāyaṃ dhammo muṭṭhassatissā' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. 'Upaṭṭhitasatissāyaṃ bhikkhave, dhammo nāyaṃ dhammo muṭṭhassatissā' ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
6. 'Samāhitassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asamāhitassā' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati, satoca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 'Samāhitassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asamāhitassā' ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
7. 'Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassā' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 'Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
8. 'Nippapañcārāmassāyaṃ [PTS Page 235] [\q 235/] bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave bhikkhuno papañcanirodhe cittaṃ pakkhandati pasīdati, santiṭṭhati, vimuccati, 'nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino' ti iti kho panetaṃ vuttaṃ, idametaṃ paṭicca vuttanti.
[BJT Page 148] [\x 148/]
Atha kho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva cetīsu pācīnavaṃsadāye vihāsi. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ ittatthāyāti abbhaññāsi.
 
Aññataro ca panāyasmā anuruddho arahataṃ ahosi. Atha kho āyasmā anuruddho arahattappatto tāyaṃ velāyaṃ imā gāthāyo abhāsi.
 
1. Mama saṅkappamaññāya satthā loke anuttaro,
Manomayena kāyena iddhiyā upasaṅkami.
 
2. Yathā me ahu saṅkappo tato uttari desayī,
Nippapañcarato buddho nippapañcaṃ adesayi.
 
3. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato,
Tisso vijjā anuppatto kataṃ buddhassa sāsanaṃ.
 
Gahapativaggo tatiyo.
 
Tassuddānaṃ:
Dve uggā dve ca hatthakā mahānāmena jīvako,
Dve balā akkhaṇā vuttā anuruddhena te dasāti.
 
[BJT Page 150] [\x 150/]
 
4. Dānavaggo
 
8. 1. 4. 1
Dāna suttaṃ
(Sāvatthinidānaṃ)
Aṭṭhimāni [PTS Page 236] [\q 236/] bhikkhave dānāni. Katamāni aṭṭha:
Āsajja dānaṃ deti, bhayā dānaṃ deti, adāsi meti dānaṃ deti, dassati meti dānaṃ deti, sāhu dānanti dānaṃ deti, ahaṃ pacāmi ime na pacanti na arahāmi pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti, imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatīti dānaṃ deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti, imāni kho bhikkhave aṭṭha dānānīti.
 
8. 1. 4. 2
Dutiyadāna suttaṃ
(Sāvatthinidānaṃ)
Saddhā hiriyaṃ kusalañca dānaṃ
Dhammā ete sappurisānuyātā,
Etaṃ hi maggaṃ diviyaṃ vadantī
Etehi gacchati devalokanti.
 
8. 1. 4. 3
Dānavatthu suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhimāni bhikkhave, dānavatthūni, katamāni aṭṭha:
 
Chandā dānaṃ deti, dosā dānaṃ deti, mohā dānaṃ deti, garahā dānaṃ deti, 1 dinnapubbaṃ katapubbaṃ pitupitāmahegi nārahāmi porāṇaṃ2. Kulavaṃsaṃ hāpetunti dānaṃ deti, imāhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmīti dānaṃ deti, imaṃ me dānaṃ dadato cittaṃ pasīdati attamanataṃ [PTS Page 237] [\q 237/] somanassaṃ upajāyatīti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho bhikkhave aṭṭha dānavatthūnīti.
 
1. Bhayā dānaṃ deti sīmu. 2. Porāṇānaṃ sīmu katthaci.
 
[BJT Page 152] [\x 152/]
8. 1. 4. 4
Khettūpama suttaṃ
(Sāvatthinidānaṃ)
Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ na phātiyeyyāti. Kathaṃ aṭṭhaṅgasamantāgate:
 
Idha bhikkhave, khettaṃ unnāmaninnāmī ca hoti pāsāṇasakkharillañca hoti. Ūsarañca hoti. Na ca gambhīrasītaṃ hoti. Na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ. Na phātiyeyyāti.
Evameva kho bhikkhave aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu:
 
Idha bhikkhave, samaṇabrāhmaṇā micchādiṭṭhikā honti micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatino micchāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu bhikkhave samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ.
 
Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiyeyyāti. Kathaṃ aṭṭhaṅgasamannāgate:
 
Idha bhikkhave, khettaṃ anunnāmaninnāmī ca hoti, apāsāṇasakkharillañca hoti, anusarañca hoti. Gambhīrasītaṃ [PTS Page 238] [\q 238/] hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti, mahassādaṃ phātiyeyyāti.
 
[BJT Page 154] [\x 154/]
Evameva kho bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu: idha bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatino sammāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāranti.
 
1. Yathāpi khette sampanne pavuttā bījasampadā,
Deve sampādayantamhi hoti dhaññassa sampadā
 
2. Anīti sampadā hoti virūḷhī bhavati sampadā,
Vepullasampadā hoti phalaṃ ve hoti sampadā.
 
3. Evaṃ sampannasīlesu dinnā bhojanasampadā,
Sampadānaṃ upaneti sampannaṃ hissa taṃ kataṃ
 
4. Tasmā sampadamākaṅkhī sampannatthudha puggalo,
Sampannapaññe sevetha evaṃ ijjhanti sampadā.
 
5. Vijjācaraṇasampanno laddhā cittassa sampadaṃ,
Karoti kammasampadaṃ labhati ca1 atthasampadaṃ.
 
6. Lokaṃ ñatvā yathābhūtaṃ pappuyya diṭṭhisampadaṃ,
Maggasampadamāgamma yāti sampannamānaso.
 
7. Odhunitvā [PTS Page 239] [\q 239/] malaṃ sabbaṃ patvā nibbāna sampadaṃ,
Muccati sabbadukkhehi sā hoti sabbasampadā.
 
1. Ce sī. Mu.
 
[BJT Page 156] [\x 156/]
 
8. 1. 4. 5
Dānūpapatti suttaṃ
(Sāvatthinidānaṃ)
Aṭṭhimā bhikkhave dānūpapattiyo katamā aṭṭha:
 
1. Idha bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne. Tassa evaṃ hoti: aho vatāhaṃ kāyassabhedā parammaraṇā khattiyamahāsālānaṃ vā brahmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati bhikkhave. Sīlavato cetopaṇidhi visuddhattā.
 
2. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti taṃ paccāsiṃsati, tassa sutaṃ hoti: cātummahārājikā devā [PTS Page 240] [\q 240/] dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne muttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati, kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.
 
[BJT Page 158] [\x 158/]
 
3. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.
 
4. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: yāmā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.
 
5. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: tusitā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.
 
6. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi, visuddhattā.
 
7. Idha pana bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: paranimmitavasavattino devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.
 
8. Idha pana bhikkhave, ekacco dānaṃ deti. Samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ taṃ paccāsiṃsati. Tassa sutaṃ hoti: brahmakāyikā devā dīghāyukā [PTS Page 241] [\q 241/] vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi vītarāgattā. Imā kho bhikkhave, aṭṭhadānūpapattiyoti.
 
8. 1. 4. 6
Puññakiriyavatthu suttaṃ
(Sāvatthinidānaṃ)
 
Tīṇimāni bhikkhave, puññakiriyavatthūni, katamāni tīṇi.
Dānamayaṃ puññakiriyavatthu1 sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu.
 
1. Puññakiriyavatthuṃ [PTS. ,]
 
[BJT Page 160] [\x 160/]
1. Idha bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā manussadobhaggaṃ1 upapajjati.
 
2. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu mattaso kataṃ hoti, sīlamayaṃ puññakiriyavatthu mattaso kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā manussasobhaggaṃ2 upapajjati.
 
3. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu [PTS Page 242] [\q 242/] adhimattaṃ kataṃ heti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, cattāro mahārājāno dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā3 sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā4 cātummahārājike deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
 
4. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, sakko devānamindo dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā tāvatiṃse deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
 
5. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, suyāmo devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, yāme deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
 
1. Dobhagya machasaṃ 2. Sobhagyaṃ machasaṃ. 3. Katvākatthaci.
 
[BJT Page 162] [\x 162/]
6. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjati. Tatra [PTS Page 243] [\q 243/] bhikkhave, santusito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, tusite deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
 
7. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, sunimmito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, nimmāṇaratī deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
 
8. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, paranimmitavasavattī deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehirasehi, dibbehi phoṭṭhabbehi.
 
Imāni kho bhikkhave, tīṇi puññakiriyavatthūnīti.
 
[BJT Page 164] [\x 164/]
8. 1. 4. 7
Sappurisadāna suttaṃ
(Sāvatthinidānaṃ)
37. Aṭṭhimāni bhikkhave, sappurisadānāni, katamāni aṭṭha:
 
Suciṃ [PTS Page 244] [\q 244/] deti, paṇītaṃ detī, kālena deti, kappiyaṃ deti, viceyya deti, abhiṇhaṃ deti, dadaṃ cittaṃ pasādeti. Datvā attamano hoti, imāni kho bhikkhave, aṭṭha sappurisadānānīti.
1. Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ
Abhiṇhaṃ dadāti dānaṃ sukhettesu1 brahmacārīsu.
 
2. Na ca2 vippaṭisārissa cajitvā āmisaṃ bahuṃ,
Evaṃ dinnāni dānāni vaṇṇayanti vipassino.
 
3. Evaṃ yajitvā medhāvī saddho muttena cetasā,
Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti.
 
8. 1. 4. 8
Sappurisa suttaṃ
(Sāvatthinidānaṃ)
Sappuriso bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti. Pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.
 
1. Sukhette. [PTS. 2.] Neva machasaṃ.
 
[BJT Page 166] [\x 166/]
 
Seyyathāpi bhikkhave, mahāmegho sabbasassānusampādento bahuno janassa atthāya hitāya sukhāya hoti. Evameva kho bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti. Mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti. Dāsakammakaraporissa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapettānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya [PTS Page 245] [\q 245/] hoti. Devatānaṃ atthāya hitāya sukhāya hoti. Samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.
 
1. Bahunnaṃ 1. Vata atthāya sappañño gharamāvasaṃ,
Mātaraṃ pitaraṃ pubbe rattindivamatandito.
 
2. Pūjeti sahadhammena pubbe katamanussaraṃ,
Anāgāre pabbajite apace2. Brahamacārayo3
 
3. Niviṭṭhasaddho pūjeti ñatvā dhammedhapesale, 4
Rañño hito devahito ñātīnaṃ sakhinaṃ hito.
 
4. Sabbesaṃ so hito5 hoti saddhamme suppatiṭṭhito,
Vineyya maccheramalaṃ salokaṃ bhajate sivanti.
 
8. 1. 4. 9
Puññābhisanda suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhime bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame aṭṭha:
 
1. Idha bhikkhave, ariyasāvako buddhaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
1. Bahunaṃ machasaṃ. 2. Apāpe syā. 3. Brahmacārino syā. 4. Pesalo sī. Mu. 5. Sahito syā [PTS.]
 
[BJT Page 168] [\x 168/]
2. Puna ca paraṃ bhikkhave, ariyasāvako dhammaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
3. Puna ca paraṃ bhikkhave, ariyasāvako saṃghaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
4. Pañcimāni [PTS Page 246] [\q 246/] bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkīyanti na saṅkīyissanti appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca:
 
Idha bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, paṭhamaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave catuttho puññābhisāndo kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
5. Idha bhikkhave, ariyasāvako adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Adinnādānā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, dutiyaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave pañcamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
6. Idha bhikkhave, ariyasāvako kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Kāmesu micchācārā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Avyāpajjhaṃdeti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, tatiyaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave chaṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
7. Idha bhikkhave, ariyasāvako musāvādaṃ pahāya musāvādā paṭivirato hoti. Musāvādā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, catutthaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave sattamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
8. Idha bhikkhave, ariyasāvako surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, pañcamaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave aṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
[BJT Page 170] [\x 170/]
 
Idaṃ bhikkhave, pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave aṭṭhamo puññābhisando kusalābhisando [PTS Page 247] [\q 247/] sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
 
Imā kho bhikkhave, aṭṭha puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti.
 
8. 1. 4. 10
Apāyasaṃvattanika suttaṃ)
(Sāvatthinidānaṃ)
1. Pāṇātipāto bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hoti.
 
2. Adinnādānaṃ bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogavyasana saṃvattaniko hoti.
 
3. Kāmesu micchācāro bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso kāmesu micchācārassa vipāko manussabhūtassa verasapattasaṃvattaniko hoti.
 
[BJT Page 172] [\x 172/]
 
4. Musāvādo bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso1. Musāvādassa vipāko manussabhūtassa abhūtabyākkhānasaṃvattaniko hoti.
 
5. Pisuṇā bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā, yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaṃvattaniko hoti.
 
6. Pharusā [PTS Page 248] [\q 248/] bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā, yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaṃvattaniko hoti.
 
7. Samphappalāpo bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyya vācāsaṃvattaniko hoti.
 
8. Surāmerayapānaṃ bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hoti.
 
Dānavaggo catuttho.
Tatruddānaṃ:
 
Dve dānāni vatthuñca mettaṃ dānūpapattiyo kiriyaṃ devasappurisā abhisando saṃvattati.
 
1. Sabbalahuko syā.
 
[BJT Page 174] [\x 174/]
5. Uposathavaggo
8. 1. 5. 1
Saṅkhitta aṭṭhaṅguposatha suttaṃ.
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Aṭṭhaṅgasamannāgato bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
 
Kathaṃ upavuttho ca bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:
 
1. Idha [PTS Page 249] [\q 249/] bhikkhave, ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmī. Imināpahaṃ1 aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.
 
2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.
 
1. Imināpaṅgenapahaṃ machasaṃ.
 
[BJT Page 176] [\x 176/]
 
3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.
 
4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī [PTS Page 250] [\q 250/] saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.
 
5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.
 
6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.
 
7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.
 
[BJT Page 178] [\x 178/]
8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, [PTS Page 251] [\q 251/] uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.
 
Evaṃ upavuttho kho bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.
 
8. 1. 5. 2
Vitthata aṭṭhaṅguposatha suttaṃ
(Sāvatthinidānaṃ)
Aṭṭhaṅgasamannāgato bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahavipphāro:
 
1. Idha bhikkhave, ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imipanāhaṃ1 aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.
 
2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnadāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharanti. Ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.
 
3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.
 
4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.
 
5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.
 
6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.
 
7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.
[BJT Page 180] [\x 180/]
 
8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.
Evaṃ upavuttho kho bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.
[PTS Page 252] [\q 252/]
Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro:
.
Seyyathāpi bhikkhave, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yānimāni bhikkhave, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
[BJT Page 182] [\x 182/]
Yaṃ bhikkhave mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ [PTS Page 253] [\q 253/] āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni bhikkhave, mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni kho bhikkhave, mānusakāni cattāri vassasatāni tusitānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni bhikkhave, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīṇaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ [PTS Page 254] [\q 254/] uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
[BJT Page 184] [\x 184/]
Yāni bhikkhave, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.
 
1. Pāṇaṃ na hāne na ca dinnamādiye
Musā na bhāse na ca majjapo siyā
Abrahmacariyā virameyya methunā
Rattiṃ na bhuñjeyya vikālabhojanaṃ.
 
2. Mālaṃ na dhāre na ca gandhamācare
Mañce chamāyaṃ ca sayetha santhate
Etaṃ hi aṭṭhaṅgikamāhu posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.
 
3. Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā,
Tamonudā te pana antalikkhagā
Nabhe pabhāsenti disāvirocanā.
 
4. Etasmiṃ [PTS Page 255] [\q 255/] yaṃ vijjati antare dhanaṃ
Muttā maṇi veḷuriyañca bhaddakaṃ
Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ
Yaṃ jātarūpaṃ haṭakanti vuccati
Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇā ca sabbe.
 
5. Tasmāhi nārī ca naro ca sīlavā
Aṭṭhaṅgupetaṃ upavassuposathaṃ
Puññāni katvāna sukhudāyāni
Aninditā saggamupenti ṭhānanti.
 
[BJT Page 186] [\x 186/]
 
8. 1. 5. 3
Visākhūposatha suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:
 
Aṭṭhaṅgasamannāgato kho visākhe, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
 
Kathaṃ upavuttho ca visākhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:
 
1. Idha visākhe, ariyasāvako iti paṭisañcīkkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmī. Imipanāhaṃ1 aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.
 
2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. [PTS Page 256] [\q 256/] uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.
 
3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.
 
4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.
 
5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.
 
6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.
 
7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.
 
8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasatthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.
 
Evaṃ upavuttho kho visākhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.
 
Kīva mahapphalo hoti, kīva mahānisaṃso kīva mahājutiko kīva mahāvipphāro:
 
[BJT Page 188] [\x 188/]
 
Seyyathāpi visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu:
 
Kapaṇaṃ visākhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. Yāni visākhe, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyya. [PTS Page 257] [\q 257/] idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yaṃ visākhe, mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni visākhe, mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni kho visākhe, mānusakāni cattāri vassasatāni tusitānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni visākhe, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni visākhe, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ,
 
[BJT Page 190] [\x 190/]
 
Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.
 
1. Pāṇaṃ na hāne na ca dinnamādiye
Musā na bhāse na ca majjapo siyā
Abrahmacariyā virameyya methunā
Rattaṃ na bhuñjeyya vikālabhojanaṃ.
 
2. Mālaṃ na dhāre na ca gandhamācare
Mañce [PTS Page 258] [\q 258/] chamāyaṃ ca sayetha santhate
Etaṃ hi aṭṭhaṅgikamāhu posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.
 
3. Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā,
Tamonudā te pana antalikkhagā
Nabhe pabhāsenti disāvirocanā.
 
4. Etasmiṃ yaṃ vijjati antare dhanaṃ
Muttā maṇi veḷuriyañca bhaddakaṃ
Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ
Yaṃ jātarūpaṃ haṭakanti vuccati
Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇā ca sabbe.
 
5. Tasmāhi nārī ca naro ca sīlavā
Aṭṭhaṅgupetaṃ upavassuposathaṃ
Puññāni katvāna sukhudrayāni
Aninditā saggamupenti ṭhānanti.
 
8. 1. 5. 4
Vāseṭṭhuposatha suttaṃ
Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho vāseṭṭho upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho vāseṭṭhaṃ upāsakaṃ bhagavā etadavoca:
 
[BJT Page 192] [\x 192/]
Aṭṭhaṅgasamannāgato vāseṭṭha, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
 
Kathaṃ upavuttho ca bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:
 
1. Idha vāseṭṭha, ariyasāvako iti paṭisañcīkkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmī. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.
 
2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca rattiṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.
 
3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.
 
4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.
 
5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.
 
6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.
 
7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāranamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.
 
8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.
 
Evaṃ upavuttho kho vāseṭṭha aṭṭhaṅga samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
 
Evaṃ vutte vāseṭṭho upāsako bhagavantaṃ etadavoca:
 
Piyā [PTS Page 259] [\q 259/] me bhante ñātisālohitā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ. Piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante, brāhmaṇā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante, vessā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante, suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāyāti.
 
Evametaṃ vāseṭṭha, evametaṃ vāseṭṭha, sabbe cepi vāseṭṭha, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, brāhmaṇā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, vessā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā1 te aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sadevakassapissalokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi vāseṭṭha mahāsālā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ. Imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya. Ko pana vādo manussabhūtassāti.
 
8. 1. 5. 5
(Bojjhuposatha suttaṃ)
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bojjhā upāsikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bojjhaṃ upāsikaṃ bhagavā etadavoca:
 
Aṭṭhaṅgasamannāgato kho bojjhe, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
 
1. Sassamaṇa brāhmaṇiyā pajāya devamanussāya katthaci.
[BJT Page 194] [\x 194/]
 
Kathaṃ [PTS Page 260] [\q 260/] upavuttho ca bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:
 
1. Idha bojjhe, ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpahaṃ1 aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.
 
2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.
 
3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.
 
4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.
5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.
 
6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekahabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.
 
7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.
 
8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.
 
Evaṃ upavuttho kho bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.
 
Kīvamahapphalo hoti, kīvamahānisaṃso, kīvamahājutiko kīvamahāvipphāro:
 
Seyyathāpi bojjhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ [PTS Page 261] [\q 261/] avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni bojjhe, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ.
 
[BJT Page 196] [\x 196/]
 
Ṭhānaṃ kho panetaṃ bojjhe, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyya. Idaṃ kho panetaṃ bojjhe, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yaṃ bojjhe, mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni bojjhe, mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni bojjhe, mānusakāni cattāri vassasatāni tusitānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni bojjhe, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
 
Yāni bojjhe, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ, ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.
 
1. Pāṇaṃ na hāne na ca dinnamādiye
Musā na bhāse na ca majjapo siyā
Abrahmacariyā [PTS Page 262] [\q 262/] virameyya methunā
Rattaṃ na bhuñjeyya vikālabhojanaṃ.
 
2. Mālaṃ na dhāre na ca gandhamācare
Mañce chamāyaṃ ca sayetha santhate
Etaṃ hi aṭṭhaṅgikamāhu posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.
 
3. Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā,
Tamonudā te pana antalikkhagā
Nabhe pabhāsenti disāvirocanā.
 
[BJT Page 198] [\x 198/]
 
4. Etasmiṃ yaṃ vijjati antare dhanaṃ
Muttā maṇi veḷuriyañca bhaddakaṃ
Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ
Yaṃ jātarūpaṃ haṭakanti vuccati
Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇā ca sabbe.
 
5. Tasmāhi nārī ca naro ca sīlavā
Aṭṭhaṅgupetaṃ upavassuposathaṃ
Puññāni katvāna sukhudrayāni
Aninditā saggamupenti ṭhānanti.
 
8. 1. 5. 6
Anuruddhamanāpakāyika suttaṃ
 
Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā anuruddho divāvihāragato hoti patisallīno. Atha kho sambahulā manāpakāyikā devatā yena āyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmantaṃ anuruddhaṃ etadavocuṃ:
 
Mayaṃ bhante [PTS Page 263] [\q 263/] anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṃ kārema. Vasaṃ vattema. Mayaṃ bhante anuruddha, yādisakaṃ vaṇṇaṃ ākaṅkhāma tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma. Yādisakaṃ sukhaṃ ākkhaṅkhāma tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma. Yādisakaṃ saraṃ ākaṅkhāma tādisakaṃ saraṃ ṭhānaso paṭilabhāma. Mayaṃ bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema vasaṃ vattemāti.
 
Atha kho āyasmato anuruddhassa etadahosi: aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbā nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva pītā assu pītā vaṇṇā pītāvatthā pītālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva pītāvaṇṇā pītāvatthā pītālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva lohitakā assu lohitakā vaṇṇā lohitakā vatthā lohitālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva lohitakā vaṇṇā lohitakā vatthā lohitakālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi : aho vatimā sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā.
 
[BJT Page 200] [\x 200/]
Atha kho tā devatā ekā ca1 gāyi, ekā ca nacci, ekā ca accharikaṃ vādesi2 seyyathāpi nāma pañcaṅgikassa turiyassa3 suvinītassa suppaṭipatāḷitassa kusalehi susamannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca, evameva [PTS Page 264] [\q 264/] tāsaṃ devatānaṃ alaṅkārānaṃ saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca. Atha kho āyasmā anuruddho indriyāni okkhipi.
 
Atha kho tā devatā na kho ayyo anuruddho sādīyatīti tatthevantaradhāyiṃsu.
 
Atha kho āyasmā anuruddho sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca:
 
Idhāhaṃ bhante, divāvihāragato homi patisallīno. Atha kho bhante, sambahulā manāpakāyikā devatā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho bhante, tā devatā maṃ etadavocuṃ:
 
Mayaṃ bhante anuruddha, manāpakāyikā nāma devatā, tīsu ṭhānesu issariyaṃ kārema, vasaṃ vattema, mayaṃ bhante anuruddha yādisakaṃ vaṇṇaṃ ākaṅkhāma, tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma, yādisakaṃ saraṃ ākaṅkhāma, tādisakaṃ saraṃ ṭhānaso paṭilabhāma, yādisakaṃ saraṃ ākaṅkhāma, tādisakaṃ saraṃ ṭhānaso paṭilabhāma, yādisakaṃ sukhaṃ ākaṅkhāma, tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma, mayaṃ bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema, vasaṃ vattemāti.
 
1. Ekāva syā. [PTS]
2. Accharaṃ vādesi machasaṃ.
3. Turiyassa. Machasaṃ.
 
[BJT Page 202] [\x 202/]
 
Tassa mayhaṃ bhante etadahosi: aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā. Tassa mayihaṃ bhante etadahosi: aho vatimā devatā sabbāva pītā assu pītavaṇṇovvv pītavatthā pītālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva pītā ahesuṃ pītā vaṇṇā pītavatthā pītālaṅkārā. Tassa mayhaṃ etadahosi:
Aho vatimā devatā sabbāva lohitakā assu lohitakā vaṇṇā lohitakāvatthā lohitakālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva lohitakā ahesuṃ lohitakā vaṇṇā lohitakā vatthā lohitakālaṅkārā. Tassa mayhaṃ bhante etadahosi: aho vatimā devatā sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti. Atha [PTS Page 265] [\q 265/] kho bhante tā devatā mama cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā.
 
Atha kho bhante tā devatā ekā ca gāyi, ekā ca nacci, ekā ca accharikaṃ vādesi1 seyyathāpi nāma pañcaṅgikassa turiyassa suvinītassa suppaṭipatāḷitassa kusalehi susamannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca, evameva tāsaṃ devatānaṃ alaṅkārānaṃ saddo hoti vaggu ca rajanīyo ca kamaniyo ca pemanīyo ca madanīyo ca athakhvāhaṃ bhante indriyāni okkhipiṃ. Atha kho bhante tā devatā na kho ayyo anuruddho sādiyatīti tatthevantaradhāyiṃsu,
 
Kati hi nu kho bhante, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjatīti.
 
Aṭṭhahi kho anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi:
 
1. Idha anuruddha, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
 
2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti.
1. Accharaṃ vādesī machasaṃ.
 
[BJT Page 204] [\x 204/]
3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ.
 
4. Yo so bhatatu abbhantaro anto jano [PTS Page 266] [\q 266/] dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena1 saṃvibhajati.
 
5. Yaṃ bhattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā.
 
6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.
 
7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā, adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā.
 
8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttavāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.
 
1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko,
Taṃ sabbakāmadaṃ2 posaṃ bhattāraṃ nātimaññati.
 
2. Na cāpi sotthī bhattāraṃ issāvādena rosaye,
Bhattu ca garuno sabbe patipūjeti paṇḍitā.
 
3. Uṭṭhāyikā3 analasā saṅgahītaparijjanā,
Bhattu manāpaṃ carati sambhataṃ anurakkhati.
 
4. Yā evaṃ vattatī nārī bhattu chandavasānugā,
Manāpā nāma te devā4 yattha sā upapajjatīti.
 
1. Paccaṃsena sī 2. Sabbakāmaharaṃ [PTS.] Syā. 3. Manāpakāyikā devā katthaci.
 
[BJT Page 206] [\x 206/]
8. 1. 5. 7
Visākhamanāpakāyika suttaṃ
 
Ekaṃ [PTS Page 267] [\q 267/] samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:
 
Aṭṭhahi kho visākhe, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi:
 
1. Idha visākhe, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭaṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti.
3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ.
4. Yo so bhatatu abbhantaro anto jano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati.
5. Yaṃ bhattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā.
6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.
7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā. 8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.
 
1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko,
Taṃ sabbakāmadaṃ posaṃ bhattāraṃ nātimaññati.
 
2. Na cāpi sotthī bhattāraṃ issāvādena rosaye,
Bhattu ca garuno sabbe patipūjeti paṇḍitā.
 
3. Uṭṭhāyikā analasā saṅgahītaparijjanā,
Bhattu manāpaṃ carati sambhataṃ anurakkhati.
 
4. Yā evaṃ vattatī nārī bhattu chandavasānugā,
Manāpā nāma te devā yattha sā upapajjatīti.
 
[BJT Page 208] [\x 208/]
 
8. 1. 5. 8
Nakulamātumanāpakāyika suttaṃ
 
Ekaṃ [PTS Page 268] [\q 268/] samayaṃ bhagavā bhaggesu viharati suṃsumāragire1. Bhesakalāvane migadāye. Atha kho nakulamātā gahapatāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulamātaraṃ gahapatāniṃ bhagavā etadavoca:
Aṭṭhahi kho nakulamāte, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi:
 
1. Idha nakulamāte, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.
2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti.
3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ.
4. Yo so bhatatu abbhantaro anto jano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati.
5. Yaṃ hattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā.
6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.
7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā, adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā.
 
[BJT Page 210] [\x 210/]
 
8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā [PTS Page 269] [\q 269/] agāraṃ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.
 
Imehi kho nakulamāte, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjatīti.
 
1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko,
Taṃ sabbakāmadaṃ posaṃ bhattāraṃ nātimaññati.
 
2. Na cāpi sotthī bhattāraṃ issāvādena rosaye,
Bhattu ca garuno sabbe patipūjeti paṇḍitā.
 
3. Uṭṭhāyikā analasā saṅgahītaparijjanā,
Bhattu manāpaṃ carati sambhataṃ anurakkhati.
 
4. Yā evaṃ vattatī nārī bhattu chandavasānugā,
Manāpā nāma te devā yattha sā upapajjatīti.
 
8. 1. 5. 9
Paṭhamalokavijaya suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:
 
Catūhi kho visākhe, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi: idha visākhe, mātugāmo susaṃvihitakammanto hoti saṅghahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati.
 
1. Payatapāṇī sī, sya [PTS]
 
[BJT Page 212] [\x 212/]
 
1. Katamañca visākhe, mātugāmo susaṃvihitakammanno hoti: idha visākhe, mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho visākhe, mātugāmo susaṃvihitakammanto [PTS Page 270]] [\q 27/] hoti.
 
2. Kathañca visākhe mātugāmo saṅgahītaparijano hoti, idha visākhe mātugāmo yo so bhattu abbhantaro antojano dāsāti vā pessāti vā kammakarāti vā, tesaṃ katañca katato jānāti. Akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyabhojanīyañcassa paccaṃsena saṃvibhajati. Evaṃ kho visākhe, mātugāmo saṅgahitaparijano hoti.
 
3. Katañca visākhe, mātugāmo bhattu manāpaṃ carati, idha visākhe, mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ, taṃ jīvitahetupi na ajjhācarati. Evaṃ kho visākhe, mātugāmo bhattu manāpaṃ carati.
 
4. Kathañca visākhe mātugāmo sambhataṃ anurakkhati, idha visākhe, mātugāmo yaṃ bhattā āharati, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena guttiyā sampādeti. Tattha ca hoti adhuttī athenī asoṇḍī avināsikā, evaṃ kho visākhe, mātugāmo samabhataṃ anurakkhati. Imehi kho visākhe, catūhi dhammehi samannāgato mātugāmo idha lokavijayāya paṭipanno hoti, ayaṃsā loko1 āraddho hoti.
 
Catūhi kho visākhe, dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassāloko āraddho hoti. Katamehi catūhi: idha visākhe, mātugāmo saddhā sampanno hoti sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.
 
5. Kathañca visākhe mātugāmo saddhāsampanno hoti, idha visākhe, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ kho visākhe, mātugāmo saddhāsampanno hoti.
 
1. Ayaṃ saloko syā ayaṃ loko machasaṃ. [PTS]
 
[BJT Page 214] [\x 214/]
 
6. Kathañca visākhe, mātugāmo sīlasampanno hoti: idha [PTS Page 271] [\q 271/] visākhe mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho visākhe, mātugāmo sīla sampanno hoti.
 
7. Kathañca visākhe, mātugāmo cāgasampanno hoti: idha visākhe mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttācāgo payatapāṇī1 vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ kho visākhe, mātugāmo cāgasampanno hoti.
 
8. Kathañca visākhe, mātugāmo paññāsampanno hoti: idha visākhe, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho visākhe, mātugāmo paññāsampanno hoti. Imehi kho visākhe, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassā loko2 āraddho hotīti.
 
1. Susaṃvihitakammantā saṅgahītaparijjanā
Bhattu manāpaṃ carati sambhataṃ anurakkhati.
 
2. Saddhā sīlena sampannā vadaññū vītamaccharā,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
 
3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā,
Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccavādiniṃ.
 
4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā,
Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ
 
8. 1. 5. 10
Dutiyalokavijaya suttaṃ
 
(Sāvatthinidānaṃ)
 
Catūhi bhikkhave, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi:
 
Idha [PTS Page 272] [\q 272/] bhikkhave mātugāmo susaṃvihitakammanto hoti saṅgahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati.
 
[BJT Page 216] [\x 216/]
 
1. Katañca bhikkhave, mātugāmo susaṃvihitakammanno hoti: idha bhikkhave mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho bhikkhave, mātugāmo susaṃvihitakammanto hoti.
 
2. Kathañca bhikkhave mātugāmo saṅgahītaparijano hoti, idha visākhe mātugāmo yo so bhattu abbhantaro antojano dāsāti vā pessāti vā kammakarāti vā, tesaṃ katañca katato jānāti. Akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyabhojanīyañcassa paccaṃsena saṃvibhajati. Evaṃ kho bhikkhave, mātugāmo saṅgahitaparijano hoti.
 
3. Katañca bhikkhave, mātugāmo bhattu manāpaṃ carati, idha visākhe, mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ, taṃ jīvitahetupi na ajjhācarati. Evaṃ kho bhikkhave, mātugāmo bhattu manāpaṃ carati.
 
4. Kathañca bhikkhave mātugāmo sambhataṃ anurakkhati, idha visākhe, mātugāmo yaṃ bhattā āharati, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena guttiyā sampādeti. Tattha ca hoti adhuttī athenī asoṇḍī avināsikā, evaṃ kho bhikkhave, mātugāmo sambhataṃ anurakkhati. Imehi kho bhikkhave, catūhi dhammehi samannāgato mātugāmo idha lokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti.
 
Catūhi bhikkhave, dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassāloko āraddho hoti. Katamehi catūhi: idha bhikkhave, mātugāmo saddhā sampanno hoti sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.
 
5. Kathañca bhikkhave mātugāmo saddhāsampanno hoti, idha bhikkhave, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ [PTS Page 273] [\q 273/] kho bhikkhave mātugāmo saddhāsampanno hoti.
 
6. Kathañca bhikkhave, mātugāmo sīlasampanno hoti: idha bhikkhave mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho bhikkhave, mātugāmo sīlasampanno hoti.
 
[BJT Page 218] [\x 218/]
 
7. Kathañca bhikkhave, mātugāmo cāgasampanno hoti: idha bhikkhave mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttācāgo payatapāṇī1. Vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ kho bhikkhave, mātugāmo cāgasampanno hoti.
 
8. Kathañca bhikkhave, mātugāmo paññāsampanno hoti: idha bhikkhave, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho bhikkhave, mātugāmo paññāsampanno hoti. Imehi kho bhikkhave, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassa loko āraddho hotīti.
 
1. Susaṃvihitakammantā saṅgahītaparijjanā
Bhattu manāpaṃ carati sambhataṃ anurakkhati.
 
2. Saddhā sīlena sampannā vadaññū vītamaccharā,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
 
3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā,
Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccāvādiniṃ.
 
4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā,
Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ
 
Uposathavaggo pañcamo
 
Tatruddānaṃ:
 
Saṅkhitte vitthate visākhe vāseṭṭho bojjhāya pañcamaṃ
Anuruddha puna visākhe nakulā idha lokikā1. Dveti.
 
Paṭhamo paṇṇāsako.
 
1. Lokiyā sīmu. * Paṇṇāsakaṃ paṭhamaṃ sīmu.
 
[BJT Page 220] [\x 220/]
 
Dutiyo paṇṇāsako
6. Gotamīvaggo
8. 2. 6. 1
Gotamī suttaṃ
 
[PTS Page 274] [\q 274/] ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca:
Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
 
Alaṃ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
 
Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
 
Alaṃ gotami, mā te rucci, mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
 
Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
 
Alaṃ gotami, mā te rucci, mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
 
Atha kho mahāpajāpatī gotamī na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
[BJT Page 222] [\x 222/]
 
Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
 
Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulābhi sākiyānīhi saddhiṃ yena vesāli [PTS Page 275] [\q 275/] tena pakkāmi. Anupubbena yena vesāli mahāvane kūṭāgārasālaṃ tenupasaṅkami.
 
Atha kho mahāpajāpatī gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi, addasā kho āyasmā ānando mahāpajāpatiṃ gotamiṃ sunehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭṭhake ṭhitaṃ, disvāna mahāpajāpatiṃ gotamiṃ etadavoca:
 
Kinnu tvaṃ gotami, sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitāti?
 
Tathā hi pana bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
 
Tena hi gotamī, idheva tāva1 hohi, yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
"Esā bhante, mahāpajāpatī gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "
 
1. Muhuttaṃ idheva tāva vū pāḷi.
 
[BJT Page 224] [\x 224/]
 
Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "
 
Alaṃ ānanda, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
 
Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "
 
Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "
 
Alaṃ ānanda, māte rucci mātugāmassa tathāgatappavedite dhamma vinaye agārasmā anagāriyaṃ pabbajjanti.
 
Atha [PTS Page 276] [\q 276/] kho āyasmato ānandassa etadahosi: na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ. Yannūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
 
Atha kho āyasmā ānando bhagavantaṃ etadavoca: bhabbo nu kho bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotapattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātunti?
Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātunti.
 
Sace bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātuṃ, bahukārā1 bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā, bhagavantaṃ janettiyā kālakatāya2 thaññaṃ pāyesi.
 
Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
 
Sace ānanda, mahāpajāpatī gotamī aṭṭhagarudhamme patigaṇhāti, sāvassā hotu upasampadā.
 
1. Bahupakārā cu pāḷi machasaṃ syā.
2. Kālaṅkatāya machasaṃ.
 
[BJT Page 226] [\x 226/]
1. "Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanapaccuṭṭhānaañjalikamma sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garukatvā1 mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
2. Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
3. Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dvedhammo paccāsiṃsitabbā: uposathapucchakañca ovadūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
4. Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā: diṭṭhena sutena parisaṅkāya. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
5. Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
6. Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
7. Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
8. Ajjatagge ānanda, ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. "
 
Sace ānanda, mahāpajāpatī gotamī ime aṭṭhagarudhamme patigaṇhāti, sāvassā hotu upasampadāti.
 
[BJT Page 228] [\x 228/]
 
Atha kho āyasmā ānando bhagavato santike ime aṭṭhagarudhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca:
Sace kho tvaṃ gotami, aṭṭhagarudhamme patigaṇheyyāsi, sāva te bhavissati upasampadā.
 
"Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanapaccuṭṭhānaañjalikamma sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dvedhammo paccāsiṃsitabbā: uposathapucchakañca ovadūpasaṅkamanañca. [PTS Page 277] [\q 277/] ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā: diṭṭhena sutena parisaṅkāya. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
 
Ajjatagge ānanda, ovaṭo [PTS Page 278] [\q 278/] bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. "
 
Sace kho tvaṃ gotamī, ime aṭṭhagarudhamme patigaṇhayyāsi, sāva te bhavissati upasampadāti.
 
Seyyathāpi bhante ānanda, itthi vā puriso vā daharo yuvāmaṇḍanakajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā lahitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya1 evameva kho ahaṃ bhante, ime aṭṭhagarudhamme patigaṇhissāmi yāvajīvaṃ anatikkamanīyeti.
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Paṭiggahītā bhante, mahāpajāpatiyā gotamiyā aṭṭha garudhammā yāvajīvaṃ anatikkamanīyāti. 2
 
Sace ānanda, nālabhissa3 mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ ānanda, brahmacariyaṃ abhavissa, vassasahassameva saddhammo patiṭṭhaheyya, yato ca kho ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, nadāni ānanda, brahmacariyaṃ ciraṭṭhitikaṃ bhavissati, pañcevadāni ānanda, vassasatāni saddhammo ṭhassati.
 
1. Patiṭṭhapeyya vū pā.
2. Aṭṭhagaru dhammā. Upasampannā bhagavato mātucchāti cū pā.
3. Nālabhissā cū pā.
 
[BJT Page 230] [\x 230/]
 
Seyyathāpi ānanda, yāni kānici kulāni bahukitthikāni1 appurisakāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ viraṭṭhitikaṃ hoti.
 
Seyyathāpi ānanda, sampanne sālikkhette setaṭṭhikā nāmarogajāti nipatati, evaṃ taṃ sālikkhettaṃ [PTS Page 279] [\q 279/] na ciraṭṭhitikaṃ hoti. Evameva kho ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.
 
Seyyathāpi ānanda, sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipatati, evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti, evameva kho ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.
 
Seyyathāpi ānanda, puriso mahato taḷākassa paṭigacceva āḷiṃ bandheyya yāvadeva udakassa anatikkamanāya, evameva kho ānanda mayā paṭigacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyāti.
 

 
8. 2. 6. 2
Bhikkhunovādaka suttaṃ
 
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Kati hi nū kho bhante, dhammehi samannāgato bhikkhu bhikkhuno vādako sammantitabboti.
 
[BJT Page 232] [\x 232/]
 
Aṭṭhahi kho ānanda, dhammehi samannāgato bhikkhu bhikkhuno vādako sammannitabbo. Katamehi aṭṭhahi:
 
Idhānanda, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kovalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni
Vitthārena svāgatāni honti suvibhattāni suppavattinī suvinicchitāni suttaso anubyañjanaso. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpanīyā, paṭibalo hoti [PTS Page 280] [\q 280/] bhikkhunīsaṅghassa dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ, yebhuyyena bhikkhunīnaṃ piyo hoti manāpo, na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti, vīsativasso vā hoti atirekavīsati vasso vā.
 
Imehi kho ānanda, aṭṭhahi dhammehi samannāgato bhikkhu bhikkhunovādako sammantitabboti.
 
8. 2. 6. 3
 
Saṅkhitta gotamiyovāda suttaṃ
 
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ, atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca:
Sādhu bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti.
 
[BJT Page 234] [\x 234/]
 
Ye kho tvaṃ gotamī, dhamme jāneyyāsi ime dhammā sarāgāya saṃvattanti no visaṃyogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā. Saṅgaṇikāya saṃvattanti no pavivekāya. Kosajjāya saṃvattanti no viriyārambhāya. Dubharatāya saṃvattanti no subharatāya, ekaṃsena gotami, dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti.
 
Ye ca kho tvaṃ gotamī, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya, [PTS Page 281] [\q 281/] viriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubharatāyāti. Ekaṃsena gotamī, dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti.
 
8. 2. 6. 4
Vyagghapajja suttaṃ
 
4. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Tatra1 kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca:
 
Mayaṃ bhante, gihī kāmabhogī2 puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādiyāma. Tesaṃ no bhante, bhagavā tathā dhammaṃ desetu, ye ambhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāya hitāya samparāyasukhāyāti.
 
1. Atha kho ma cha saṃ.
2. Gihī kāmabhogino ma cha saṃ.
 
[BJT Page 236] [\x 236/]
 
Cattāro me vyagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro: uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvikatā. 1
 
1. Katamā ca vyagghapajja, uṭṭhānasampadā: idha vyagghapajja kulaputto yena kammaṭṭhānena jīvikaṃ kappeti, yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena2 yadi rājaporisena yadi sippaññatarena. Tattha dakkho hoti analaso tatrapāyāya vimaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayaṃ vuccati vyagghapajja, uṭṭhānasampadā.
 
2. Katamā ca vyagghapajja, ārakkhasampadā: idha vyagghapajja, kulaputtassa bhogā honti uṭṭhānaviriyādhigatā [PTS Page 282] [\q 282/] bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, te ārakkhena guttiyā sampādeti 'kinti me ime bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti. Ayaṃ vuccati vyagghapajja, ārakkhasampadā.
 
3. Katamā ca vyagghapajja, kalyāṇamittatā: idha vyagghapajja, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā' tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathā rūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati vyagghapajja, kalyāṇamittatā.
 
4. Katamā ca vyagghapajja samajīvikatā: idha vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.
 
1. Samajīvitā ma cha saṃ
2. Issattena. Ma cha saṃ.
 
[BJT Page 238] [\x 238/]
 
Seyyathāpi vyagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, [PTS Page 283] [\q 283/] na ca me vayo āyaṃ pariyādāya ṭhassatīti. Sacāyaṃ vyagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro udumbarakhādīkaṃ vāyaṃ1 kulaputto bhoge bādatī'ti.
 
Sace panāyaṃ vyagghapajja, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro 'ajaddhumārikaṃ vāyaṃ2 kulaputto marissatīti.
 
Yato ca khvāyaṃ vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī ti. Ayaṃ vuccati vyagghapajja, samajīvikatā.
 
Evaṃ samuppannānaṃ vyagghapajja bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi vyagghapajja, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ hi tassa vyagghapajja mahato taḷākassa hāniyeva pāṭikaṅkhā. No vuddhī. Evameva kho vyagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
 
1. Udumbarakhādicāyaṃ machasaṃ
2. Ajeḷamaraṇaṃ cāyaṃ machasaṃ
 
[BJT Page 240] [\x 240/]
 
Evaṃ samuppannānaṃ vyagghapajja, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto [PTS Page 284] [\q 284/] kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi vyagghapajja, mahato taḷākassa cattāri ceva āyamukhāni cattāri ceva apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammā dhāraṃ anuppaveccheyya, evaṃ hi tassa vyagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho vyagghapajja, evaṃ samuppannānaṃ% bhogānaṃ cattāri āyamukhāni honti na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.
 
Ime kho vyagghapajja, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti, diṭṭhadhammasukhāyāti.
 
Cattāro me vyagghapajja, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya, katame cattāro: saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.
 
5. Katamā ca vyagghapajja, saddhāsampadā: idha vyagghapajja, kulaputto saddho hoti saddahati tathāgatassa bodhiṃ: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati vyagghapajja saddhāsampadā.
 
6. Katamā ca vyagghapajja, sīlasampadā: idha vyagghapajja kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati vyagghapajja sīlasampadā.
 
7. Katamā ca vyagghapajja cāgasampadā: idha vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati vyagghapajja cāgasampadā.
 
[BJT Page 242] [\x 242/]
 
8. Katamā ca vyagghapajja paññāsampadā: idha [PTS Page 285] [\q 285/] vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati vyagghapajja paññāsampadā.
 
Ime kho vyagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.
 
1. Uṭṭhātā kammadheyyesu appamatto vidhānavā,
Samaṃ kappeti jīvikaṃ1 sambhataṃ anurakkhati.
 
2. Saddho sīlena sampanno vadaññū vītamaccharo,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
 
3. Iccete aṭṭha dhammā ca saddhassa gharamesino,
Akkhātā saccanāmena ubhayattha sukhāvahā.
 
4. Diṭṭhadhammahitatthāya samparāyasukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.
 
8. 2. 6. 5
Ujjaya suttaṃ
(Sāvatthinidānaṃ)
 
Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca:
 
Mayaṃ bho gotama, pavāsaṃ gantukāmā, tesaṃ no bhavaṃ gotamo amhākaṃ tathā dhammaṃ desetu yenamhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
 
Cattārome brāhmaṇa, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro:
 
Uṭṭhānasampadā [PTS Page 286] [\q 286/] ārakkhasampadā kalyāṇamittatā samajīvikatā:
 
1. Jīvitaṃ sīmu. Machasaṃ
 
[BJT Page 244] [\x 244/]
 
1. Katamā ca brāhmaṇa, uṭṭhānasampadā: idha brāhmaṇa, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, tattha dakkho hoti analaso tatrapāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātunti. Ayaṃ vuccati brāhmaṇa, uṭṭhānasampadā.
 
2. Katamā ca brāhmaṇa ārakkhasampadā: idha brāhmaṇa, kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparivitā sedāvakkhittā dhammikā dhammaladdhā te ārakkhena guttiyā sampādeti, kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti. Ayaṃ vuccati brāhmaṇa ārakkhasampadā.
 
3. Katamā ca brāhmaṇa, kalyāṇamittatā: idha brāhmaṇa, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā' tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathā rūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati brāhmaṇa, kalyāṇamittatā.
 
4. Katamā ca brāhmaṇa samajīvikatā: idha brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ [PTS Page 287] [\q 287/] nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.
 
[BJT Page 246] [\x 246/]
 
Seyyathāpi brāhmaṇa, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.
 
Sacāyaṃ brāhmaṇa, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro 'udumbarakhādikaṃ vāyaṃ kulaputto bhoge bādatī'ti.
 
Sace panāyaṃ brāhmaṇa, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro 'ajaddhumārikaṃ vāyaṃ kulaputto marissatīti.
 
Yato ca khvāyaṃ brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī ti. Ayaṃ vuccati brāhmaṇa samajīvikatā.
 
Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ tassa brāhmaṇa [PTS Page 288] [\q 288/] mahato taḷākassa parihāniyeva pāṭikaṅkhā. No vuddhī.
 
Evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Evaṃ samuppannānaṃ brāhmaṇa, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.
 
[BJT Page 248] [\x 248/]
 
Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammādhāraṃ anuppaveccheyya, evaṃ hi tassa brāhmaṇa, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti: na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.
 
Ime kho brāhmaṇa, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti, diṭṭhadhammasukhāya.
 
Cattāro me brāhmaṇa, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya, katame cattāro: saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.
 
5. Katamā ca brāhmaṇa, saddhāsampadā: idha brāhmaṇa, kulaputto saddho hoti saddahati tathāgatassa bodhiṃ: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati vyagghapajja saddhāsampadā.
 
6. Katamā ca brāhmaṇa, sīlasampadā: idha brāhmaṇa kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati brāhmaṇa sīlasampadā.
 
7. Katamā ca brāhmaṇa cāgasampadā: idha [PTS Page 289] [\q 289/] vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati brāhmaṇa, cāgasampadā.
 
8. Katamā ca brāhmaṇa paññāsampadā: idha vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati brāhmaṇa paññāsampadā.
 
[BJT Page 250] [\x 250/]
 
Ime kho brāhmaṇa, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.
 
1. Uṭṭhātā kammadheyyesu appamatto vidhānavā,
Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.
 
2. Saddho sīlena sampanno vadaññū vītamaccharo,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
 
3. Iccete aṭṭha dhammā ca saddhassa gharamesino,
Akkhātā saccanāmena ubhayattha sukhāvahā.
 
4. Diṭṭhadhammahitatthāya samparāyasukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.
8. 2. 6. 6
Kāmādhivacana suttaṃ
 
(Sāvatthinidānaṃ)
 
Bhayanti bhikkhave, kāmānametaṃ adhivacanaṃ, dukkhanti bhikkhave, kāmānametaṃ adhivacanaṃ, rogoti bhikkhave, kāmānametaṃ adhivacanaṃ, gaṇḍoti bhikkhave, kāmānametaṃ adhivacanaṃ, sallanti bhikkhave, kāmānametaṃ adhivacanaṃ, saṅgoti bhikkhave, kāmānametaṃ adhivacanaṃ paṅkoti bhikkhave, kāmānametaṃ adhivacanaṃ. Gabbhoti bhikkhave, kāmānametaṃ adhivacanaṃ.
 
Kasmā ca bhikkhave, bhayanti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi [PTS Page 290] [\q 290/] bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ.
 
Kasmā ca bhikkhave, rogoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi rogā na parimuccati, samparāyikāpi rogā na parimuccati, tasmā rogoti kāmānametaṃ adhivacanaṃ.
 
Kasmā ca bhikkhave, gaṇḍoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gaṇḍā na parimuccati, samparāyikāpi gaṇḍā na parimuccati, tasmā gaṇḍoti kāmānametaṃ adhivacanaṃ.
 
Tasmā ca bhikkhave, sallanti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi sallā na parimuccati, samparāyikāpi sallā na parimuccati, tasmā sallanti kāmānametaṃ adhivacanaṃ.
 
Kasmā ca bhikkhave, saṅgoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi saṅgā na parimuccati, samparāyikāpi saṅgā na parimuccati, tasmā saṅgoti kāmānametaṃ adhivacanaṃ.
 
Kasmā ca bhikkhave, paṅkoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā paṅkoti kāmānametaṃ adhivacanaṃ.
 
Tasmā ca bhikkhave, gabbhoti kāmānametaṃ adhivacanaṃ:
 
[BJT Page 252] [\x 252/]
Yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati. Tasmā gabbhoti kāmānametaṃ adhivacanaṃ. Parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ.
 
1. Bhayaṃ dukkhañca rogo ca gaṇḍo sallañca saṅgo ca,
Paṅko gabbho ca ubhayaṃ ete kāmā pavuccanti,
Yattha satto puthujjano.
 
2. Otiṇṇo sātarūpena punagabbhāya gacchati,
Yato ca bhikkhu ātāpī sampajaññaṃ na riñcati1
 
3. So imaṃ palipaṃ duggaṃ atikkamma tathāvidho,
Pajaṃjāti jarūpetaṃ phandamānaṃ avekkhatīti.
 
1. Riccati sīmu.
8. 2. 6. 7
Paṭhama āhuneyyabhikkhu suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:
 
Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇamitto hoti , kalyāṇasahāyo kalyāṇasampavaṅko. Sammādiṭṭhiko hoti, sammādassanena samannāgato. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno' ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā . Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimutti paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
[PTS Page 291] [\q 291/]
Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.
 
[BJT Page 254] [\x 254/]
 
8. 2. 6. 8
Dutiyāhuneyyabhikkhu suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:
 
Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Āraññiko hoti pantha senāsano. Aratirati saho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati. Bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati. Catunna jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
[PTS Page 292] [\q 292/]
Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.
 
8. 2. 6. 9
Paṭhama aṭṭhapuggala suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭha:
 
Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.
 
1. Cattāro ca paṭipannā cattāro ca phale ṭhitā
Esa saṅgho ujubhūto paññāsīlasamāhito.
 
2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ1.
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.
 
1. Puññapekhāna pāṇinaṃ katthaci.
 
[BJT Page 256] [\x 256/]
 
8. 2. 6. 10
Dutiya aṭṭhapuggala suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha:
[PTS Page 293] [\q 293/]
 
Sotāpanno sotāpannaphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.
 
1. Cattāro ca paṭipannā cattāro ca phale ṭhitā
Esa saṅgho ujubhūto paññāsīlasamāhito.
 
2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.
 
Gotamīvaggo chaṭṭho.
 
Tatruddānaṃ:
 
Gotamī ovādaṃ saṅkhittaṃ dīghajāṇu ca ujjayo,
Bhayaṃ dve āhuneyyā ca dve ca aṭṭhapuggalā ti.
 
[BJT Page 258] [\x 258/]
 
7. Cāpālavaggo
8. 2. 7. 1
 
Lābhicchā suttaṃ
 
(Sāvatthinidānaṃ)
Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha:
 
1. Idha bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati, so tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya. [PTS Page 294] [\q 294/] uṭṭhahati ghaṭati vāyamati lābhāya. Na ca lābhī, socī ca paridevī ca cuto ca saddhammā.
 
2. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā.
 
3. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho nūppajjati. So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī socī ca paridevī ca cuto ca saddhammā.
 
[BJT Page 260] [\x 260/]
 
4. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca vuto ca saddhammā.
 
5. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato [PTS Page 295] [\q 295/] lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati, na paridevati, na urattāḷiṃ kandati na sammohaṃ āpajjati, ayaṃ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.
 
6. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā.
 
7. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī na ca socī, na ca paridevī accuto ca saddhammā.
 
[BJT Page 262] [\x 262/]
 
8. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā.
Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti.
[PTS Page 296] [\q 296/]
 
8. 2. 7. 2
Alaṃ suttaṃ
 
(Sāvatthinidānaṃ)
 
1. Chahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi chahi:
 
Idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ paresaṃ.
 
[BJT Page 264] [\x 264/]
 
2. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ. Katamehi pañcahi:
 
Idha bhikkhave, bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.
 
3. Catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. Katamehi catūhi:
 
Idha bhikkhave, bhikkhu khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko [PTS Page 297] [\q 297/] hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ.
 
4. Catūhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi catūhi:
 
Idha bhikkhave, bhikkhu khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko hoti, no va dhatānaṃ dhammānaṃ atthūpparikkhitā hoti, na ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.
 
[BJT Page 266] [\x 266/]
 
5. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi tīhi:
 
Idha bhikkhave, bhikkhu na heva kho khippanisasti ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya [PTS Page 298] [\q 298/] anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ.
 
6. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ. Nālaṃ attano1 katamehi tīhi:
 
Idha bhikkhave, bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1
 
7. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ, 2
Idha bhikkhave, bhikkhu na heva kho khippanisastī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 2
 
1. No attano sīmu.
2. No paresaṃ sīmu.
 
[BJT Page 268] [\x 268/]
 
8. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1. Katamehi dvīhi:
 
Idha bhikkhave, bhikkhu naheva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā [PTS Page 299] [\q 299/] hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1
 
8. 2. 7. 3
Saṅkhittadesita suttaṃ
 
(Sāvatthinidānaṃ)
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
Sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.
 
Evameva panidhekacce moghapurisā mamaññeva ajjhesanti. Dhamme ca bhāsite mamaññeva anubandhitabbaṃ maññanti.
 
Desetu me bhante, bhagavā saṅkhittena dhammaṃ, desetu sugato saṅkhittena dhammaṃ, appevanāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appevanāmāhaṃ bhagavato bhāsitassa dāyādo assantī.
 
1. No attano sīmu.
 
[BJT Page 270] [\x 270/]
 
Tasmātīha te bhikkhū, evaṃ sikkhitabbaṃ: ajjhattameva1 cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ. Na cuppannā2. Pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.
 
Yato kho te bhikkhu, ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu, evaṃ sikkhitabbaṃ: [PTS Page 300] [\q 300/] mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhītabbaṃ.
 
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ3 bhāveyyāsi. Avitakkampi vicāramattaṃ4 bhāveyayāsi. Avitakkampi avicāraṃ5. Bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.
 
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: karuṇā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: muditā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: upekkhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyayāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.
1. Ajjhattaṃ me machasaṃ
2. Na ca uppannā machasaṃ
3. Savitakkasavicārampi machasaṃ
4. Avitakkavicāramattampi machasaṃ
5. Avitakkaavicārampi machasaṃ
 
[BJT Page 272] [\x 272/]
 
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: kāye kāyānupassi viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.
 
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ [PTS Page 301] [\q 301/] bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.
 
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: vedanāsu vedanānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ.
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: cittesu cittānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ.
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: dhammesu dhammānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.
 
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.
Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito, tato tvaṃ bhikkhu, yena yeneva gacchasi phāsuññeva gacchasi. Yattha yattha ṭhassasi phāsuññeva ṭhassasi. Yattha yattha nisīdissasi phāsuññeva nisīdissasi. Yattha yattha seyyaṃ kappessasi phāsuññeva' seyyaṃ kappessasīti.
 
[BJT Page 274] [\x 274/]
 
Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti [PTS Page 302] [\q 302/] vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
8. 2. 7. 4
Adhidevañāṇadassana suttaṃ
 
Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
1. Pubbāhaṃ bhikkhave, sambodhā anabhisambuddho bodhisattova samāno obhāsaññeva kho1 sañjānāmi, no ca rūpāni passāmi.
 
2. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti. So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi rūpāni ca passāmi. No ca kho tāhi devatāhi saddhiṃ santiṭṭhāmi, sallapāmi, sākacchaṃ samāpajjāmi.
 
3. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.
 
So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi, sallapāmi, sākacchaṃ samāpajjāmi. No ca kho tā devatā jānāmi, imā devatā amukamhā vā amukamhā vā devanikāyāti.
[PTS Page 303] [\q 303/]
 
1. Obhāsaṃ hi kho sīmu.
 
[BJT Page 276] [\x 276/]
 
4. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, evaṃ ce idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.
 
So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi. Tā ca devatā jānāmi imā devatā amukamhā vā amukamhā vā devanikāyāti. No ca kho tā devatā jānāmi imā devatā imassa kammassa vipākena ito cutā tattha uppannāti, tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvedaniyoti, tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.
 
5. Tā ca devatā jānāmi, imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti. No ca kho tā devatā jānāmi. Imā devatā imassa kammassa vipākena evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti. Tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāni, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.
 
6. Tā ca devatā jānāmi, imā devatā imassa kammassa vipākena evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti, no ca kho tā devatā jānāmi. Imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. Tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.
 
7. Tā ca devatā jānāmi, imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. No ca kho tā devatā jānāmi, yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubba'nti.
 
8. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ [PTS Page 304] [\q 304/] samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, tā ca devatā jāneyyaṃ imā devatā imassa kammassa vipākena ito cutā tattha uppannāti, tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvedaniyoti, tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivuttapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.
 
So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi tāhica devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi,
 
[BJT Page 278] [\x 278/]
 
Tā ca devatā jānāmi: imā devatā amukamhā vā amukamhā vā devanikāyāti. Tā ca devatā jānāmi: imā devatā imassa kammassa vipākena ito cutā tattha uppannāti. Tā ca devatā jānāmi: imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti. Tā ca devatā jānāmi imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. Tā ca devatā jānāmi: yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ, yadi vā na sannivutthapubbanti.
 
Yāvakīvañca me bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ, yato ca kho me bhikkhave, evaṃ aṭṭhaparivattaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi. Athāhaṃ bhikkhave, [PTS Page 305] [\q 305/] sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti, natthidāni punabbhavo" ti.
 
8. 2. 7. 5
Abhibhāyatana suttaṃ
 
(Sāvatthinidānaṃ)
 
1. Aṭṭhimāni bhikkhave, abhibhāyatanāni, katamāni aṭṭha: ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti, idaṃ paṭhamaṃ abhibhāyatanaṃ.
 
2. Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.
 
3. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.
 
[BJT Page 280] [\x 280/]
 
4. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.
 
5. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.
 
6. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
[PTS Page 306] [\q 306/]
 
7. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.
 
8. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho bhikkhave, aṭṭhaabhibhāyatanānīni.
 
8. 2. 7. 6
Vimokkha suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhime bhikkhave, vimokkhā katame aṭṭha:
 
1. Rūpi rūpāni passati. Ayaṃ paṭhamo vimokkho.
 
2. Ajjhattaṃ arūpasaññī eko1 bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.
 
1. Eko, machasaṃ natthi.
 
[BJT Page 282] [\x 282/]
 
3. Subhanteva adhimutto hoti. Ayaṃ tatiyā vimokkho.
 
4. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā1 nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsanañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.
 
5. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.
 
6. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho.
 
7. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.
 
8. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitaṃ nirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkhoti. Ime kho bhikkhave aṭṭha vimokkhāti.
[PTS Page 307] [\q 307/]
 
8. 2. 7. 7
Anariyavohāra suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhime bhikkhave, anariyavohārā. Katame aṭṭha:
 
Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā. Imā kho bhikkhave, aṭṭha anariyavohārāti.
 
1. Atthaṅgamā machasaṃ.
 
[BJT Page 284] [\x 284/]
8. 2. 7. 8
 
Ariyavohārasuttaṃ
Aṭṭhime bhikkhave, ariyavohārā. Katame aṭṭha:
 
Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte aviññātavāditā, diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā. Ime kho bhikkhave, aṭṭha ariyavohārāti.
 
8. 2. 7. 9
Parisa suttaṃ
 
(Sāvatthinidānaṃ)
Aṭṭhimā bhikkhave parisā katamā aṭṭha: khattiyaparisā, brāhmaṇā parisā, gahapatiparisā, samaṇaparisā, cātummahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā.
 
Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.
[PTS Page 308] [\q 308/]
 
Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ brāhmaṇaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.
 
Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ gahapatiparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.
 
Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ samaṇaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.
 
Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ cātummahārājikaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.
 
Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ tāvatiṃsaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tatta yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.
 
Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ māraparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.
 
Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho ayaṃ antarahito devo vā manusso vāti. Imā kho bhikkhave, aṭṭhaparisāti.
[BJT Page 286] [\x 286/]
 
8. 2. 7. 10
 
Bhumicāla suttaṃ
 
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliyaṃ piṇḍāya pāvisi. Vesāliyā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi; gaṇhāhi ānanda nisīdanaṃ, yena cāpālaṃ cetiyaṃ1 tenupasaṅkamissāma divāvihārāyāti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā nisīdanamādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi.
 
Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: [PTS Page 309] [\q 309/]
Ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ2 cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ. *
Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā3. Tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattā iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda4 tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhitacitto.
 
1. Pācālacetiyaṃ, syā. Cāpālanacetiyaṃ [PTS]
2. Sattambakaṃ sīmu [PTS]
* Dīghanikāye mahāparinibbānasutte "ramaṇīyaṃ udenanacetiyaṃ pe ramaṇīyaṃ cāpālacetiyaṃ"
3. Mayā ākaṅkamāne kappaṃ cā dīni.
4. Yo ākaṅkamāno ānanda dīni.
 
[BJT Page 288] [\x 288/]
 
Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ramaṇīyā ānanda, vesāli, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambakaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ.
Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā1 tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda2. Tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhitacitto.
 
Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ramaṇīyā ānanda, vesāli, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambakaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ.
 
Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā [PTS Page 310] [\q 310/] oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhita citto.
 
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: gaccha tvaṃ ānanda, yassadāni kālaṃ maññasīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi.
 
Atha kho māro pāpimā acirapakkhante āyasmante ānando bhagavantaṃ etadavoca; parinibbātu bhante, bhagavā. Parinibbātu sugato. Parinibbānakālodāni bhante, bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā3 sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti4 paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni5 karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.
A
 
1. So ākaṅkhamāno kappaṃ vā dī. Ni.
2. So ākaṅkhamāno ānanda dī. Ni. 3.
3. Dhammānudhammapaṭipannā sāmīcippaṭipannā katthaci.
4. Desessanati dī. Ni. Ma. Su.
5. Uttāniṃ katthaci.
 
[BJT Page 290] [\x 290/]
 
Etarahi bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāni karonti. Uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.
 
Bhāsitā khopanesā bhante bhagavatā vācā: na tāvāhaṃ pāpima parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti. Viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti, desissanti, paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappaṭihāriyaṃ dhammaṃ desissantīti.
Etarahi bhante bhikkhaniyo bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti. Uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu 'dāni bhante bhagavā parinibbātu sugato, parinibbānakālo ' kāsi bhante bhagavato.
 
Bhāsitā khopanesā bhante bhagavatā vācā: na tāvāhaṃ pāpima. Parinibbāyissāmi, yāva me upāsakā [PTS Page 311] [\q 311/] na sāvakā bhavissanti. Viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti, desissanti, paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.
 
Etarahi bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti. Uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu ' dāni bhante bhagavā parinibbātu sugato, parinibbānakālo ' dāni bhante, bhagavato. Sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.
 
Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima. Parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti. Viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti, desissanti, paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.
 
Etarahi bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānikaronti. Uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
 
Parinibbātu 'dāni bhante bhagavā parinibbātu sugato, parinibbāna kālo' dāni bhante bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima parinibbāyissāmi. Yāva me idaṃ brahmacariyaṃ na iddhaṃ ceva bhavissati phitañca vitthārikaṃ1 bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti. Etarahi bhante bhagavato brahmacariyaṃ iddhañceva phitañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ.
 
Parinibbātu 'dāni bhante bhagavā, parinibbātu sugato, parinibbāna kālo' dāni bhante bhagavatoti.
 
1. Vitthāritaṃ katthaci.
 
[BJT Page 292] [\x 292/]
 
Appossukko tvaṃ pāpima hohi, naciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
 
Atha kho bhagavā cāpāle cetiye1 sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhumicālo ahosi hiṃsanako2 salomahaṃso. 3 Devadundubhiyo ca caliṃsu. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi.
[PTS Page 312] [\q 312/]
 
1. Tulamatulañca sambhavaṃ
Bhavasaṅkhāramavassaji4 munī,
Ajjhattarato samāhito
Abhindi kavacamivattasambhavanti.
 
Atha kho āyasmato ānandassa etadahosi: mahāvatāyaṃ bhūmicālo, sumahāvatāyaṃ bhūmicālo hiṃsanako salomahaṃso devadundubhiyo ca eliṃsu. Ko nukho hetu. Ko paccayo mahato bhūmicālassa pātubhāvāyāti:
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
*Mahāvatāyaṃ bhante bhūmicālo* sumahāvatāyaṃ bhante bhūmicālo hiṃsanako salomahaṃso. Devadundubhiyo ca caliṃsu. Ko nukho bhante hetu, ko paccayo mahato bhūmicālassa pātubhāvāyāti:
 
Aṭṭhime ānanda5 hetu, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya, katame aṭṭha:
 
1. Cāpālacetiye dī. Ni.
2. Hīsanako katthaci
3. Lomahaṃsano katthaci
4. Mossaji sīmu.
* "Acchariyaṃ vata bho abbhutaṃ vata bho mahāvatāyaṃ bhūmicālo" iccādivaseta mahāparinibbāna sutte dissati.
5. Aṭṭha kho ime ānanda dī. Ni. Ma. Sū.
 
[BJT Page 294] [\x 294/]
 
1. Ayaṃ ānanda mahāpaṭhavi1 udake patiṭṭhitā. Udakaṃ vāte ṭhitaṃ, vāto ākāsaṭṭho hoti. So ānanda2 samayo yaṃ mahāvātā vāyanti, mahāvātā vāyantā udakaṃ kampenti. Udakaṃ kampitaṃ paṭhaviṃ kampeti. Ayaṃ ānanda paṭhamo hetu3 paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
 
2. Puna ca paraṃ ānanda samaṇo vā brāhmaṇo vā iddhimā ceto vasippatto devatā vā mahiddhikā mahānubhāvā4 tassa parittā paṭhavisaññā bhāvitā hoti, appamāṇā āposaññā. So imaṃ paṭhaviṃ kampeti. Saṅkampeti, sampakampeti5 ayaṃ ānanda* dutiyo hetu, dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
 
3. Puna ca paraṃ ānanda yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, tadāyaṃ [PTS Page 313] [\q 313/] paṭhavī kampati saṅkampati sampakampati5. Ayaṃ ānanda* tatiyo hetu. Tatiyo paccayo mahato bhūmicālassa pātubhāvāya.
 
4. Puna ca paraṃ ānanda yadā bodhisatto sato sampajāno mātu kucchismā nikkhamati, tadāyaṃ paṭhavī kampati saṅkampati sampakampati. Ayaṃ ānanda* catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya.
 
5. Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ sammā sambodhiṃ abhisambujjhati. Tadāyaṃ paṭhavī kampati, saṅkampati sampakampati6. Ayaṃ ānanda* pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya.
 
6. Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ paṭhavī kampati, saṅkampati sampakampati6. Ayaṃ ānanda* chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.
 
1. Mahāpathavi machasaṃ
2. So kho ānandadī. Ni. Ma. Sū.
3. Ayaṃ paṭhamo hetu dī. Ni. Ma. Sū.
*'Ānanda' itipadaṃ ma. Pa. Sutte natthi
4. Devā vā mahiddiko mahānubhāvo machasaṃ
5. Sampakamepati sampavedheti dī. Ni. Ma. Sū.
6. Sampati sampavedheti dī. Ni. Ma. Sū.
 
[BJT Page 296] [\x 296/]
 
7. Puna ca paraṃ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajati, 2 tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati1. Ayaṃ ānanda* sattamo hetu, sattamo paccayo mahato bhūmicālassa pātubhāvāya.
 
8. Puna ca paraṃ ānanda yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati. 1 Ayaṃ ānanda* aṭṭhamo hetu, aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho ānanda aṭṭhahetu, aṭṭhapaccayā mahato bhūmicālassa pātubhāvāyāti.
 
Cāpālavaggo sattamo.
Tatruddānaṃ:
[PTS Page 314] [\q 314/]
 
Icchā alañca saṅkhittaṃ gayā abhibhunā saha
Vimokkho dve ca vohārā parisā bhūmicālenāti.
 
1. Sampakampati sampavedhati dī. Ni. Mahāparinibbānasutta
2. Osasajjati machasaṃ
3. * 'Ānanda' ihi padaṃ ma. Pa. Sutetanatthi
* "Acchariyaṃ vata bho abbhutaṃ vata bho mahāvatāyaṃ bhūmicālo" icchādivasena mahāparinibbānasutte dissati.
 
[BJT Page 298] [\x 298/]
 
8. Yamakavaggo
8. 2. 8. 1
 
Paṭhama samantapāsādika suttaṃ
 
(Sāvatthinidānaṃ)
 
Saddho ca1 bhikkhave bhikkhu hoti, no ca sīlavā2 , evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ 'kintāhaṃ saddho ca assaṃ sīlavā cā' ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca. Evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti, sīlavā ca no ca bahussuto evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ "kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca no ca dhammakathiko, tena taṃ aṅgaṃ paripūretabbaṃ,'kintāhaṃ saddho ca asasaṃ sīlavā ca bahussuto ca dhammakathiko cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca, evaṃ so tenaṅgena paripūro hoti.
Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, 'kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca, bahussuto ca, dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, " kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya " nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado da parisāya dhammaṃ deseti. Evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. No ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseyya" nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. No ca āsavānaṃ khayāanāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena aparipūro hoti.
Tena taṃ aṅgaṃ [PTS Page 315] [\q 315/] paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhi assaṃ akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti.
 
1. Saddho syā
2. Nosīlavā syā.
 
[BJT Page 300] [\x 300/]
 
Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.
 
Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.
 
8. 2. 8. 2
Dutiya samantapāsādika suttaṃ
(Sāvatthinidānaṃ)
 
Saddho ca bhikkhave bhikkhu hoti, no ca sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā cāti. Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca. Evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti, sīlavā ca no ca bahussuto evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ "kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca no ca dhammakathiko. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ " kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parināvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tena aṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyanti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti. Evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, no ca ye te santi vimokkhā atikkamma rūpena āruppā te kāyena phusitvā viharati. Evaṃ so tena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyya "nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti. [PTS Page 316] [\q 316/] ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, no ca āsavānaṃ khayā anāsavaṃ acetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyyaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya nti.
 
[BJT Page 302] [\x 302/]
 
Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te sattā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.
 
Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.
 
8. 2. 8. 3
Paṭhama maraṇasati suttaṃ
 
Ekaṃ samayaṃ bhagavā nādike1 viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi [PTS Page 317] [\q 317/] bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Bhāvetha no tumhe bhikkhave maraṇasatinti?
 
Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ahaṃ kho bhante, bhāvemi maraṇasatinti.
 
Yathā kathaṃ pana tvaṃ bhikkhu, bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.
 
1. Nātike machasaṃ, nāṭike [PTS]
 
[BJT Page 304] [\x 304/]
 
2. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.
 
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.
 
3. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.
 
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ upaḍḍhaḍadivasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.
 
4. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.
 
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.
 
5. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti. ?
 
Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.
 
[BJT Page 306] [\x 306/]
 
6. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?
 
Idha mayhaṃ [PTS Page 318] [\q 318/] bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi. Bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.
 
7. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?
 
Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi. Bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.
 
8. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.
 
Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.
 
[BJT Page 308] [\x 308/]
 
Evaṃ vutte bhagavā te bhikkhū etadavoca: yvāyaṃ bhikkhave, bhikkhu evaṃ maraṇasati bhāveti: aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: [PTS Page 319] [\q 319/] aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti. Aho vatāhaṃ upaḍḍhaḍadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro vā pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū pamattā viharanti dandhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya:
 
Yo ca khvāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti; aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave bhikkhu maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā passasāmī ca passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya.
 
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāma, tikkhaṃ maraṇasatiṃ bhāveyyāma āsavānaṃ khayāyāti. Evaṃ hi vo bhikkhave sikkhitabbanti.
[PTS Page 320] [\q 320/]
[BJT Page 310] [\x 310/]
 
8. 2. 8. 4
Dutiyamaraṇasati suttaṃ
 
Ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Kathaṃ bhāvitā ca bhikkhave, maraṇasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā:
 
Idha bhikkhave bhikkhu divase nikkhante rattiyā patihitāya1 itipaṭisañcikkhati: bahukā kho me paccayā maraṇassa. Abhi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya, tena me assa kālakiriyā. So mama assa antarāyo, upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, manussā vā maṃ upakkameyyuṃ, amanussā vā maṃ upakkameyyuṃ, tena me assa kālakiriyā, so mama assa antarāyoti.
 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: atthī nū kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti. Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: atthi me pāpakā akusalā dhammā appahīnā ye me assu rattaṃ kālaṃ karontassa antarāyāyāti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ.
 
1. Paṭihitāya [PTS.]
 
[BJT Page 312] [\x 312/]
 
Seyyathāpi bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyyaṃ, evameva kho bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ [PTS Page 321] [\q 321/] akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
 
Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: natthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti, tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase patihite itipaṭisañcikkhati: bahukā kho me paccayā maraṇassa. Ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya, tena me assa kālakiriyā. So mama assa antarāyāti. Upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, manussā vā maṃ upakkameyyuṃ, amanussā vā maṃ upakkameyyuṃ, tena me assa kālakiriyā, so mama assa antarāyāti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti.
 
Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: atthī me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ.
 
[BJT Page 314] [\x 314/]
 
Seyyathāpi bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
 
Sace pana bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti: natthi me pāpakā akusalā dhammā [PTS Page 322] [\q 322/] appahīnā. Ye me assu divākālaṃ karontassa antarāyāyāti, tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
 
Evaṃ bhāvitā kho bhikkhave maraṇasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti.
 
8. 2. 8. 5
Paṭhamasampadā suttaṃ
 
(Sāvatthinidānaṃ)
Aṭṭhimā bhikkhave sampadā. Katamā aṭṭha: uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvikatā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā, imā kho bhikkhave, aṭṭha sampadāti:
 
1. Uṭṭhātā kammadheyyesu appamatto vidhānavā
Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.
 
2. Saddho sīlena sampanno vadaññū vitamaccharo,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ.
 
3. Iccete aṭṭha dhammā ca saddhassa gharamesino
Akkhātā saccanāmena ubhayattha sukhāvahā.
 
4. Diṭṭhadhammahitatthāya samparāyasukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhaḍatīti.
 
[BJT Page 316] [\x 316/]
 
8. 2. 8. 6
Dutiya sampadā suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhimā bhikkhave sampadā: katamā aṭṭha: uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvikatā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadāti.
 
1. Katamā ca bhikkhave uṭṭhānasampadā:
 
Idha bhikkhave kulaputto yena kammaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, [PTS Page 323] [\q 323/] tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayaṃ vuccati bhikkhave uṭṭhānasampadā.
 
2. Katamā ca bhikkhave ārakkhasampadā:
 
Idha bhikkhave kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā so te1 ārakkhena guttiyā sampādeti 'kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyunti. Ayaṃ vuccati bhikkhave ārakkhasampadā.
 
3. Katamā ca bhikkhave, kalyāṇamittatā:
 
Idha bhikkhave, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā' tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati bhikkhave, kalyāṇamittatā.
 
1. Sotena katthaci.
 
[BJT Page 318] [\x 318/]
 
4. Katamā ca bhikkhave samajīvikatā: idha bhikkhave, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.
 
Seyyathāpi bhikkhave, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ [PTS Page 324] [\q 324/] ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.
 
Sacāyaṃ bhikkhave, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro udumbarakhādikaṃ vāyaṃ1 kulaputto bhoge khādatī'ti. Sace panāyaṃ bhikkhave, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro 'ajaddhumārikaṃ vāyaṃ kulaputto marissa tī'ti.
Yato ca khvāyaṃ bhikkhave kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti ayaṃ vuccati bhikkhave samajīvikatā.
 
5. Katamā ca bhikkhave, saddhāsampadā: idha bhikkhave, kulaputto saddho hoti saddahati tathāgatassa bodhiṃ: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati bhikkhave saddhāsampadā.
 
6. Katamā ca bhikkhave, sīlasampadā: idha bhikkhave kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati bhikkhave sīlasampadā.
 
7. Katamā ca bhikkhave cāgasampadā: idha bhikkhave, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati bhikkhave, cāgasampadā.
 
1. Ayañca katthaci. 2. Udumbarabādī cāya machasaṃ. 3. Ajeḷamaraṇaṃ: cāyaṃmachasaṃ
 
[BJT Page 320] [\x 320/]
 
8. Katamā ca bhikkhave paññāsampadā: [PTS Page 325] [\q 325/] idha bhikkhave kulaputto paññavā hoti udayatthāgāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati bhikkhave paññāsampadā.
 
Imā kho bhikkhave, aṭṭhasampadāti.
 
21. Uṭṭhātā kammadheyyesu appamatto vidhānavā,
Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.
 
22. Saddho sīlena sampanno vadaññū vītamaccharo,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
 
23. Iccete aṭṭha dhammā ca saddhassa gharamesino,
Akkhātā saccanāmena ubhayattha sukhāvahā.
 
24. Diṭṭhadhammahitatthāya samparāyasukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.
 
8. 2. 8. 7
 
Icchā suttaṃ
 
(Sāvatthinidānaṃ)
Tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ āyasmā sāriputto etadavoca:
Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha:
 
Idhāvuso bhikkhūno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati, so tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya. Uṭṭhahati [PTS Page 326] [\q 326/] ghaṭati vāyamati lābhāya. Na ca lābhī, socī ca paridevī ca cuto ca saddhammā.
 
[BJT Page 322] [\x 322/]
 
2. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā.
 
3. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho nūppajjati. So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī socī ca paridevī ca cuto ca saddhammā.
 
4. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca cuto ca saddhammā.
 
5. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na [PTS Page 327] [\q 327/] kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati, ayaṃ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.
 
[BJT Page 324] [\x 324/]
 
6. Idha panāvuso bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
 
7. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī na ca socī, na ca paridevī accuto ca saddhammā.
 
8. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati [PTS Page 328] [\q 328/] na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
 
Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti.
 
[BJT Page 326] [\x 326/]
 
8. 2. 8. 8
Alaṃ suttaṃ
 
(Sāvatthinidānaṃ)
 
Tatra kho āyasmā sāriputto bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Chahi āvuso dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ katamehi chahi:
 
Idhāvuso bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ.
 
Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
 
Pañcahāvuso dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi pañcahi:
 
Idhāvuso bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ.
[PTS Page 329] [\q 329/]
 
Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.
 
Catūhāvuso dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. 1 Katamehi catūhi:
 
Idhāvuso bhikkhu khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 1.
 
1. No paresaṃ sīmu.
 
[BJT Page 328] [\x 328/]
 
Catuhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1. Katamehi catūhi:
 
Idhāvuso bhikkhu khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, no va dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, na ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato alaṃ paresaṃ. Nālaṃ attano. 1
 
Tīhāvuso dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. 2 Katamehi tīhi:
 
Idhāvuso bhikkhu na heva kho khippanisasti ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ [PTS Page 330] [\q 330/] dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 2
 
Tīhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ. Nālaṃ attano1 katamehi tīhi:
 
Idhāvuso bhikkhu na bheva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1
 
Dvīhāvuso dhammehi samannāgato bhikkhu alaṃ attano, no paresaṃ, 2 katamehi dvīhi:
 
Idhāvuso bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 3
 
1. No attano sīmu.
2. No paresaṃ sīmu.
3. No paresaṃ sīmu.
 
[BJT Page 330] [\x 330/]
[PTS Page 331] [\q 331/]
 
Dvīhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1 katamehi dvīhi:
 
Idhāvuso bhikkhu na heva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1
 
8. 2. 8. 9
Sekhaparihāniya suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhame bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame aṭṭha:
Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saṃsaggārāmatā, papañcārāmatā. Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
Aṭṭhime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame aṭṭha:
 
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, asaṃsaggārāmatā, nippapañcārāmatā. Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti.
 
1. No attano sīmu.
 
[BJT Page 332] [\x 332/]
[PTS Page 332] [\q 332/]
 
8. 2. 8. 10
 
Kusītārambhavatthu suttaṃ
 
(Sāvatthinidānaṃ)
Aṭṭhimāni bhikkhave kusītavatthūni. Katamāni aṭṭha:
 
1. Idha bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti: kammaṃ kho me kattabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave paṭhamaṃ kusītavatthu.
 
2. Puna ca paraṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmīti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave dutiyaṃ kusītavatthu.
3. Puna ca paraṃ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: 'maggo me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ nipajjāmī'ti. So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, tatiyaṃ kusītavatthu.
 
4. Puna ca paraṃ bhikkhave bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmī'ti, so nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave catutthaṃ kusītatthu.
 
[BJT Page 334] [\x 334/]
 
5. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ [PTS Page 333] [\q 333/] hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto, akammaññohaṃ, nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave pañcamaṃ kusītavatthu.
 
6. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo garuko akammañño, māsāvitaṃ1 maññe, handāhaṃ nipajjāmī' ti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, chaṭṭhaṃ kusītavatthu.
 
7. Puna ca paraṃ bhikkhave bhikkhuno uppanno hoti appamattako ābādho, tassa evaṃ hoti: "uppanno kho me ayaṃ appamattako ābādho, atthi kappo2 nipajjituṃ3 handāhaṃ nipajjāmī" ti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave sattamaṃ kusītavatthu.
 
8. Puna ca paraṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā. Tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño. Handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave aṭṭhamaṃ kusītavatthu.
Imāni kho bhikkhave aṭṭha kusītavatthūnī ti.
 
1. Māsāvitakaṃ sīmu.
2. Aṭṭhikappo sīmu.
3. Nippajjituṃ sīmu.
 
[BJT Page 336] [\x 336/]
[PTS Page 334] [\q 334/]
 
Aṭṭhimāni bhikkhave ārambhavatthūni, katamāni aṭṭha:
 
1. Idha bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti; kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ paṭigacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā' ti so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave paṭhamaṃ ārambhavatthu.
 
2. Puna ca paraṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhasāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave dutiyaṃ ārambhavatthu.
 
3. Puna ca paraṃ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: maggo me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave tatiyaṃ ārambhavatthu.
 
4. Puna ca paraṃ bhikkhave bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave catutthaṃ ārambhavatthu.
[PTS Page 335] [\q 335/]
 
5. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave pañcamaṃ ārambhavatthu.
 
[BJT Page 338] [\x 338/]
 
6. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo balavā kammañño, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyā "ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, chaṭṭhaṃ ārambhavatthu.
 
7. Puna ca paraṃ bhikkhave, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti: uppanno kho me ayaṃ appamattako ābādho. Ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya, handāhaṃ paṭigacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, sattamaṃ ārambhavatthu.
 
8. Puna ca paraṃ bhikkhave, bhikkhu gilānā vuṭṭhito hoti, acira vuṭṭhito gelaññā. Tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito, aciravuṭṭhito gelaññā. Ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho paccudāvatteyya, handāhaṃ paṭigacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, aṭṭhamaṃ ārambhavatthu.
 
Imāni kho bhikkhave, aṭṭha ārambhavatthūnīti.
 
Yamakavaggo aṭṭhamo.
 
Tassuddānaṃ:
[PTS Page 336] [\q 336/]
 
Dve saddhā dve maraṇasatī dve sampadā athāpare
Icchā alaṃ parihānaṃ kusītaṃ ārambhavatthanīti.
 
[BJT Page 340] [\x 340/]
 
9. Sativaggo
8. 2. 9. 1
Satisampajañña suttaṃ
 
(Sāvatthinidānaṃ)
 
Satisampajañño bhikkhave, asati sampajaññavipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi bhikkhave, rukkho sākhāpalāsavipanne, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho bhikkhave, satisampajaññe asati satisampajañña vipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappa vipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Satisampajaññe bhikkhave, sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ. Hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammā samādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassana sampannassa upanisasampanno hoti [PTS Page 337] [\q 337/] nibbidāvirāgo. Nibbidāvirāge sati nibbidā virāgasampannassa upanisasampannaṃ hoti vimuttīñāṇadassanaṃ.
 
[BJT Page 342] [\x 342/]
 
Seyyathāpi bhikkhave, rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho bhikkhave satisampajaññe sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ, hirottappe sati hirottappasampannassa upanisasampanno hoti indirayasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
 
8. 2. 9. 2
Puṇṇiya suttaṃ
 
(Sāvatthinidānaṃ)
 
Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇiyo bhagavantaṃ etadavoca:
 
Ko nu kho bhante hetu ko paccayo yena appekadā tathāgataṃ dhammadesanā paṭibhāti, appekadā nappaṭibhātīti?
 
Saddho ca puṇṇiya, bhikkhu hoti, no ca upasaṅkamitā. Neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca. Evaṃ tathāgataṃ dhammadesanā paṭibhāti.
 
Saddho ca puṇṇiya, bhikkhu hoti, upasaṅkamitā ca no ca payirupāsitā, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca no ca paripucchitā. Neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca. Evaṃ tathāgataṃ dhammaṃ paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca no ca ohitasoto dhammaṃ suṇāti neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṃkamitā ca payirupāsitā ca paripucchitā ca ohita soto ca dhammaṃ suṇāti, evaṃ tathāgataṃ dhammadesanā paṭibhāti.
 
Saddho ca puṇṇiya bhikkhu hoti upasaṃkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca no ca sutvā dhammaṃ dhāreti. Neva tāva tathāgataṃ dhammadesanaṃ paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti sutvā ca dhammaṃ dhāreti, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti. Sutvā ca dhammaṃ dhāreti no ca dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti dhatānañca dhammānaṃ atthaṃ upaparikkhati, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhatānañca dhammānaṃ atthaṃ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, neva tāva tathāgataṃ dhammadesanā paṭibhāti.
Yato ca kho puṇṇiya, bhikkhu saddho [PTS Page 338] [\q 338/] ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhatānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. Evaṃ tathāgataṃ dhammadesanā paṭibhāti. Imehi kho puṇṇiya aṭṭhahi dhammehi samannāgato ekantapaṭibhānaṃ tathāgataṃ dhammadesanā hotīti.
 
[BJT Page 344] [\x 344/]
 
8. 2. 9. 3
Kiṃmūlaka suttaṃ
 
(Sāvatthinidānaṃ)
 
Sace bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kiṃmūlakā āvuso, sabbe dhammā, kiṃsambhavā sabbe dhammā, kiṃ samudayā sabbe dhammā, kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā. Kiṃādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammāti? Evaṃ puṭṭhā tumbhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti?
 
Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavaṃ paṭisaraṇā. Sādhu bhante, bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantīti
 
Tena hi bhikkhave, suṇātha1. Sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sace bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kimmūlakā āvuso, sabbe dhammā, kiṃsambhavā sabbe dhammā, kiṃ samudayā sabbe dhammā, kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā, [PTS Page 339] [\q 339/] kiṃ ādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃ sārā sabbe dhammāti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:
 
Chandamūlakā āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanā samosaraṇā sabbe dhammā, samādhipamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā'ti. Evaṃ phuṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.
 
1. Desessami. Taṃ suṇātha machasaṃ
 
[BJT Page 346] [\x 346/]
 
8. 2. 9. 4
Mahā coraṅga suttaṃ
 
(Sāvatthinidānaṃ)
Aṭṭhahi bhikkhave, aṅgehi samannāgato mahācoro khippaṃ pariyāpajjati, na ciraṭṭhitiko hoti. Katamehi aṭṭhahi:
 
Appaharantassa paharati, anavasesaṃ ādiyati, itthiṃ hanati, kumāriṃ dūseti, pabbajitaṃ vilumpati, rājakosaṃ vilumpati, accāsanne kammaṃ karoti, na ca nidhānakusalo hoti, imehi kho bhikkhave, aṭṭhahaṅgehi samannāgato mahācoro khippaṃ pariyāpajjati, na ciraṭṭhitiko hoti.
 
Aṭṭhahi bhikkhave, aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti. Katamehi aṭṭhahi:
 
Na appaharantassa paharati, na anavasesaṃ ādiyati, na itthiṃ hanti, na kumāriṃ dūseti, na pabbajitaṃ vilumpati, na rājakosaṃ vilumpati, na accāsanne kammaṃ karoti, nidhānakusalo ca hoti, imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti.
[PTS Page 340] [\q 340/]
 
8. 2. 9. 5
Tathāgatādhivacana suttaṃ
 
(Sāvatthinidānaṃ)
 
Samaṇoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Brāhmaṇoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Bhisakkoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vedagūti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Nimmaloti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vimaloti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsamābuddhassa. Ñāṇīti bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vimuttoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti.
 
[BJT Page 348] [\x 348/]
 
1. Yaṃ samaṇena pattabbaṃ brāhmaṇena vusīmatā,
Yaṃ vedagunā pattabbaṃ bhisakkena anuttaraṃ
 
2. Yaṃ nimmalena pattabbaṃ vimalena sudhīmatā,
Yaṃ ñāṇinā pattabbaṃ vimuttena anuttaraṃ.
 
3. Sohaṃ vijitasaṅgāmo mutto mocemi bandhanā,
Nāgomhi paramo danto asekho parinibbutoti
 
8. 2. 9. 6
Nāgita suttaṃ
 
Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Assosuṃ kho icchānaṅgalakā brāhmaṇa gahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anupatto icchānaṅgale viharati [PTS Page 341] [\q 341/] icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato; 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā' ti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
 
Atha kho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalā vanasaṇḍo tenupasaṅkamiṃsu. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.
 
Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi: 'ke pana te nāgita, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope' ti?
 
Ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghañcāti.
 
[BJT Page 350] [\x 350/]
 
Māhaṃ nāgita, yasena samāgamaṃ, mā ca mayā yaso, yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. So taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.
 
Adhivāsetu'dāni bhante, bhagavā, adhivāsetu sugato, adhivāsanakālo'dāni bhante, bhagavato. Yena yenevadāni bhante, bhagavā gamissati, tanninnāva bhavissati brāhmaṇagahapatikā negamā ceva jānapadā ca. Seyyathāpi [PTS Page 342] [\q 342/] bhante, thullaphusitake deve vassante yatā ninnaṃ udakāni pavattanti, evameva kho bhante, yena yenevadāni bhagavā gamissati, tanninnāva bhavissati brāhmaṇā gahapatikā negamā ceva jānapadā ca taṃ kissa hetu: tathā hi bhante, bhagavato sīlapaññāṇanti.
 
Māhaṃ nāgita, yasena samāgamaṃ, mā ca mayā yaso, yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhamma sukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya.
 
Devatāpi kho nāgita, ekaccā nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhiniyo assu akicchalābhiniyo akasiralābhiniyo. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī.
 
1. Tathā hi me sīmu.
 
[BJT Page 352] [\x 352/]
 
1. Tumbhākampi kho nāgita, saṅgamma samāgamma saṅgaṇikavihāraṃ anuyuttānaṃ viharataṃ evaṃ hoti: nahanūna me āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu, akicchalābhino akasiralābhino, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. Tathā hi paname1 āyasmanto [PTS Page 343] [\q 343/] saṅgamma samāgamma saṅgaṇika vihāraṃ anuyuttā viharanti.
 
2. Idhāhaṃ nāgita, bhikkhū passāmi aññamaññaṃ aṅgulipatodakehi sañjagghante saṅkīḷante. Tassa mayhaṃ nāgita, evaṃ hoti: nahanūname2 āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino akicchalābhino assu akasiralābhino yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī tathā hi paname1 āyasmanto aññamaññaṃ aṅgulipatodakehi sañjagghanti3 saṅkīḷanti.
 
3. Idhāhaṃ4 nāgita, bhikkhū passāmi yāvaatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ5 middhasukhaṃ anuyutte viharante. Tassa mayhaṃ nāgita, evaṃ hoti: nahanūna me2 āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino yassāhaṃ nekkhamma sukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ, akicchalābhī akasiralābhī tathā hi me āyasmanto yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ5 middhasukhaṃ anuyuttā viharanti.
 
4. Idhāhaṃ4 nāgita, bhikkhuṃ passāmi gāmantavihāriṃ samāhitaṃ nisinnaṃ, tassa mayhaṃ nāgita, evaṃ hoti:
 
1. Tathā hi me sīmu
2. Nahinuname machasaṃ
3. Sañjaganti, machasaṃ
4. Imāhaṃ, machasaṃ
5. Phassasukhaṃ sīmu.
 
[BJT Page 354] [\x 354/]
 
Idāni imaṃ āyasmantaṃ ārāmiko vā paccessati samaṇuddeso vā, taṃ tamhā samādhimhā cāvessatīti. Tenāhaṃ [PTS Page 344] [\q 344/] nāgita tassa bhikkhuno na attamano homi gāmantavihārena.
 
5. Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ āraññe pacalāyamānaṃ nisinnaṃ. Tassa mayhaṃ nāgita evaṃ hoti: idāni ayaṃ āyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃ yeva manasikarissati ekattanti: tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.
 
6. Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ araññe asamāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita evaṃ hoti: idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati, samāhitaṃ vā cittaṃ anurakkhissatīti. Tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.
 
7. Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ araññe samāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita evaṃ hoti: idāni ayamāyasmā avimuttaṃ vā cittaṃ vimuccissati, vimuttaṃ vā cittaṃ anurakkhissatīti. Tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.
 
8. Yasmāhaṃ nāgita samaye addhānamaggapaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me nāgita tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti.
 
8. 2. 9. 7
Pattanikkujjana suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya. Katamehi aṭṭhahi:
 
Bhikkhūnaṃ [PTS Page 345] [\q 345/] alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ avāsāya parisakkati, bhikkhūnaṃ akkosati paribhāsati. Bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya.
 
1. Anāvāsāya sīmu. Syā.
 
[BJT Page 356] [\x 356/]
 
Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyya. Katamehi aṭṭhahi:
 
Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati na bhikkhūnaṃ avāsāya parisakkati, na bhikkhūnaṃ akkosati paribhāsati. Na bhikkhū bhikkhūhi bhedeti buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyyāti.
 
8. 2. 9. 8
Appasādappasāda suttaṃ
 
(Sāvatthinidānaṃ)
 
Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṃ pavedeyyuṃ. Katamehi aṭṭhahi:
 
Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ akkosati paribhāsati, gihī gihīhi bhedeti. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, agocare ca taṃ passanti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṃ pavedeyyuṃ.
 
Aṭṭhahi [PTS Page 346] [\q 346/] bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyuṃ. Katamehi aṭṭhahi:
 
Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihīnaṃ akkosati paribhāsati, na gihī gihīhi bhedeti. Buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, gocare ca taṃ passanti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyunti.
 
[BJT Page 358] [\x 358/]
 
8. 2. 9. 9
Paṭisāraṇiyakamma suttaṃ
(Sāvatthinidānaṃ)
 
Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇiyakammaṃ kareyya. Katamehi aṭṭhahi:
 
Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ akkosati paribhāsati. Gihī gihīhi bhedeti. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, dhammikañca gihīpaṭissavaṃ na saccāpeti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīya kammaṃ kareyya.
Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇiya kammaṃ paṭippassamheyya. Katamehi aṭṭhahi:
 
Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihīnaṃ akkosati paribhāsati. Na gihī gihīhi bhedeti. Buddhassa vaṇṇaṃ bhāsati, dhammassa [PTS Page 347] [\q 347/] vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, dhammikañca gihīpaṭissavaṃ saccāpeti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīya kammaṃ paṭippassamheyyāti.
 
8. 2. 9. 10
Tassapāpiyyasikā sammāvattana suttaṃ
(Sāvatthinidānaṃ)
 
Tassapāpiyyasikākammakatena bhikkhave bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ. Na upasampādetabbaṃ. Na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, na kāci saṅghasammuti sāditabbā, na kismiñci paccekaṭṭhāne ṭhapetabbo. Na ca tenamūlena vuṭṭhāpetabbaṃ.
 
Tassa pāpiyyasikākammakatena bhikkhave bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabbanti.
Sativaggo navamo.
 
Tassuddānaṃ:
 
Sati puṇṇiyamūlena corādhivacana1. Pañcamaṃ
Nāgita pattāppasādo2. Paṭisāraṇīyañca vattatī.
 
1. Vorasamaṇena sīmu.
2. Yaso pattapayādena sīmu.
 
[BJT Page 360. [\x 360/] ]
 
10. Sāmaññavaggo
 
8. 2. 10. 1 27
 
(Sāvatthinidānaṃ)
Atha kho bojjhā upāsikā pe sirimā padumā sudhanā manujā uttarā muttā khemā somā1 ruci cundī rājakumāri bimbī2 upāsikā sumanā rājakumārī mallikā [PTS Page 348] [\q 348/] devī tissā upāsikā tissāya mātā3 soṇā soṇāya mātā4 kāṇā kāṇāya mātā5 uttarā nandamātā visākhā migāramātā bujjuttarā upāsikā sāmāvatī upāsikā suppavāsā koliyaṭhitā6 suppiyā upāsikā nakulamātā gahapatāni pe*
 
Sāmaññavaggo dasamo.
Dutiyo paṇṇāsako samatto.
 
1. Somā iti machasaṃ potthakesu na dissate.
2. Vimabi. Sīmu
3. Tismatātā machasaṃ
4. Soṇamātā machasaṃ
5. Kāṇamātā machasaṃ
6. Koḷiyaṭhitā syā. [PTS]
 
* "Imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgata uposathakamma meva kathitaṃ" iti aṭṭhakathāyaṃ dissati icchantena heṭṭhā 192 piṭṭhe bojjhajuposatha sutte vuttana yena vitthāretvā kathetabbaṃ.
 
[BJT Page 362] [\x 362/]
 
11. Rāgādipeyyālaṃ
8. 11. 1. 3
Aṭṭhamaggaṅga suttaṃ
 
(Sāvatthinidānaṃ)
 
Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā, katame aṭṭha:
 
Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbāti.
 
8. 11. 2
Aṭṭhaabhibhāyatana suttaṃ
 
(Sāvatthinidānaṃ)
 
Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha:
 
Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.
 
Ajjhattaṃ [PTS Page 349] [\q 349/] arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.
 
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni, nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni, pītanidassanāni pītanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni, lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni, odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā.
 
[BJT Page 364] [\x 364/]
 
8. 11. 3
Aṭṭhavimokkha suttaṃ
 
(Sāvatthinidānaṃ)
Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha:
 
Rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati. Subhantveva adhimutto hoti. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati.
 
Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā.
 
8. 11. 4 510
 
Sāvatthinidānaṃ
 
Rāgassa bhikkhave pariññāya pe parikkhayāya. Pe pahānāya. Pe khayāya pevayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime aṭṭha dhammā bhāvetabbā.
 
Dosassa pe mohassa kodhassa upanāhassa makkhassa palāsassa issāya macchariyassa [PTS Page 350] [\q 350/] ] māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pe pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya pe ime aṭṭha dhammā bhāvetabbāti.
 
Rāgādipeyyālaṃ niṭṭhitaṃ*
 
* Rāgapadato paṭṭhāya pamādapadapariyantesu sattarassu padesu ekamekaṃ abhiññāyādi dasapadehi yojetvā 'aṭṭha dhammā bhāvetabbā' ti niddiṭṭhehi tīhi aṭṭhamaggaṅga aṭṭha abhibhāyatana aṭṭhavimokkha suttehi paccekaṃ ghaṭitāni sabbasuttāni dasādhika pañcasatāni honti.
 
[BJT Page 366] [\x 366/]
 
Navakanipāto
Paṭhamo paṇṇāsako
 
Namo tassa bhagavato arahato sammā sambuddhassa
Sambodhivaggo
 
9. 1. 1. 1
Sambodhipakkhiya suttaṃ
 
Evaṃ [PTS Page 351] [\q 351/] me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi. Bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: sambodhipakkhiyānaṃ1 āvuso dhammānaṃ kā upanisā bhāvanāyāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti.
 
Bhagavammūlakā no bhante dhammā bhagavannettikā, bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitasya attho. Bhagavato sutvā bhikkhū dhāressantīti.
 
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ sambodhipakkhiyānaṃ āvuso dhammānaṃ kā upanisā bhāvanāyāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:
 
1. Sambodhipakkhikānaṃ machasaṃ.
 
[BJT Page 368] [\x 368/]
1. Idhāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. [PTS Page 352] [\q 352/] sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya.
 
2. Puna ca paraṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ dutiyā upanisā bhāvanāya.
 
3. Puna ca paraṃ āvuso bhikkhū yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya.
 
4. Puna ca paraṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ catutthi1 upanisā bhāvanāya.
5. Puna ca paraṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhayagāminiyā. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya.
 
Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu.
 
Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.
1. Catutthā sīmu.
 
[BJT Page 370] [\x 370/]
 
Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: āraddhaviriyo viharissati [PTS Page 353] [\q 353/] akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
 
Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhagāminiyā.
 
Tena ca pana bhikkhave bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā:
 
6 9. Asubhā bhāvetabbā rāgassa pahānāya. Mettā bhāvetabbā vyāpādassa pahānāya. Ānāpānasati bhāvetabbā vitakkupacchedāya. Aniccasaññā bhāvetabbā asmimānasamugghātāya, aniccasaññino bhikkhave bhikkhuno anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti, diṭṭheva dhamme nibbānanti.
 
9. 1. 1. 2
 
Nissayasampanna suttaṃ
(Sāvatthinādānaṃ)
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: nissayasampanno nissayasampannoti bhante vuccati. Kittāvatā nu kho bhante bhikkhu nissayasampanno hotīti.
 
Saddhañce bhikkhu, bhikkhu nissāya1 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti.
Hiriñce bhikkhu, bhikkhu nissāya2 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti.
Ottappañce bhikkhu, bhikkhu nissāya3 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti.
Viriyañce bhikkhu, bhikkhu nissāya4 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti.
[PTS Page 354] [\q 354/] paññañce bhikkhu, bhikkhu nissāya5 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ
Hoti.
Taṃ hi'ssa bhikkhuno akusalaṃ pahīnaṃ hoti suppahīnaṃ, yaṃsa ariyāya paññāya disvā pahīnaṃ.
 

 
1. Saddhañceva bhikkhu nissāya sīmu
2. Hiriñce bhikkhu nissāya sīmu.
3. Ottappañce bhikkhu nissāya sīmu.
4. Viriyañce bhikkhu nissāya sīmu.
5. Paññañce bhikkhu nissāya sīmu.
 
[BJT Page 372] [\x 372/]
 
Tena naca pana bhikkhū, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā upanissāya vihātabbā. Katame cattāro: idha bhikkhu, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti, evaṃ kho bhikkhū, bhikkhu nissayasampanno hotīti.
 
9. 1. 1. 3
Meghiya suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālikāya pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti, atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca: icchāmahaṃ bhante, chantugāmaṃ1 piṇḍāya pavisitunti. Yassadāni tvaṃ meghiya kālaṃ maññasīti.
 
Atha kho āyasmā meghiyo pubbanhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi: jantugāme piṇḍāya caritvā paccābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkami. Addasā kho āyasmā meghiyo kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ [PTS Page 355] [\q 355/] pāsādikaṃ ramaṇīyaṃ. Disvānassa etadahosi: pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti.
 
Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkamiṃ.
 
1. Jatugāmaṃ syā.
 
[BJT Page 374] [\x 374/]
 
Addasaṃ kho ahaṃ bhante, kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ, disvāna me etadahosi: pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti. Sace maṃ bhagavā anujāneyya gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti.
 
Āgamehi tāva meghiya, ekakamhā1 tāva yāva aññepi koci bhikkhu āgacchatīti. 2
 
Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca: bhagavato bhante, natthi kiñci uttariṃ karaṇīyaṃ, natthi katassa paticayo. Mayhaṃ kho pana bhante, atthi uttariṃ karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti.
 
Āgamehi tāva meghiya, ekakamhā1 tāva yāva aññepi koci bhikkhu āgacchatīti. 2
 
Tatiyampi [PTS Page 356] [\q 356/] kho āyasmā meghiyo bhagavantaṃ etadavoca: bhagavato bhante, natthi kiñci uttariṃ karaṇīyaṃ, natthi katassa paticayo. Mayhaṃ kho pana bhante, atthi uttariṃ karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti.
 
Padhānanti kho meghiya vadamānaṃ kinti vadeyyāma, yassadāni tvaṃ meghiya kālaṃ maññasīti.
 
Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami. Upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Atha kho āyasmato meghiyassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya vata camhi agārasmā anagāriyaṃ pabbajito. Atha ca pana imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto kāmavitakkena vyāpādavitakkena vihiṃsāvitakkenāti.
 
1. Ekakamhi machasaṃ 2. Dissatuti sīmu.
 
[BJT Page 376] [\x 376/]
 
Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: idha mayhaṃ bhante tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Tassa mayhaṃ bhante, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya vatacamhī agārasmā anagāriyaṃ pabbajito. Atha ca panimehi [PTS Page 357] [\q 357/] tīhi pāpakehi akusalehi vitakkehi anvāsatto kāmavitakkena vyāpādavitakkena vihiṃsāvitakkenāti.
 
Aparipakkāya meghiya cetovimuttiyā pañcadhammā paripakkāya saṃvattanti. Katame pañca:
1. Idha meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya meghiya ceto vimuttiyā ayaṃ paṭhamo dhammo paripakkāya saṃvattati.
 
2. Puna ca paraṃ meghiya bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Aparipakkāya meghiya, cetovimuttiyā ayaṃ dutiyo dhammo paripakkāya saṃvattati.
 
3. Puna ca paraṃ meghiya bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Aparipakkāya meghiya, cetovimuttiyā ayaṃ tatiyo dhammo paripakkāya saṃvattati.
 
4. Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkāya meghiya cetovimuttiyā ayaṃ catuttho dhammo paripakkāya saṃvattati.
 
5. Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Aparipakkāya meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripakkāya saṃvattati.
 
[BJT Page 378] [\x 378/]
 
Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno [PTS Page 358] [\q 358/] aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
 
Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaṃ; appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī.
 
Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa, kalyāṇasampavaṅkassa āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
 
69 Tena ca pana meghiya bhikkhuno imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā: asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā vyāpādassa pahānāya, ānāpānasati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino meghiya anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti. Diṭṭheva dhamme nibbānanti.
 
9. 1. 1. 4
Nandaka suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nandako upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandesseti samādapeti samuttejeti sampahaṃseti.
 
[BJT Page 380] [\x 380/]
 
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggalaṃ [PTS Page 359] [\q 359/] ākoṭesi. Vivariṃsu kho te bhikkhu bhagavato dvāraṃ. Atha kho bhagavā upaṭṭhānasālaṃ pāvisi. Pavisitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ nandakaṃ etadavoca: dīgho kho tyāyaṃ nandaka dhammapariyāyo bhikkhūnaṃ paṭibhāsi. Api ca me1 piṭṭhi āgilāyati bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassāti.
 
Evaṃ vutte āyasmā nandako sārajjāyamānarūpo2 bhagavantaṃ etadavoca, na kho mayhaṃ bhante jānāma bhagavā bahidvārakoṭṭhake ṭhitoti. Sace hi mayaṃ bhante jāneyyāma bhagavā bahidvārakoṭṭhake ṭhitoti ettakampi3 no nappaṭibhāseyyāti.
 
Atha kho bhagavā āyasmantaṃ nandakaṃ sārajjāyamānarūpaṃ viditvā āyasmantaṃ nandakaṃ etadavoca: sādhu sādhu nandaka, evaṃ kho nandaka, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo nandaka dvayaṃ karaṇīyaṃ: dhammī vā kathā, ariyo vā tuṇhībhāvo.
 
Saddho ca nandaka bhikkhu hoti no ca sīlavā, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ: kinnāhaṃ saddho ca assaṃ [PTS Page 360] [\q 360/] sīlavā cāti. Yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamathassa. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ: kiṃ nāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassāti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṃ cetosamathassa, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, lābhī ca ajjhattaṃ ceto samathassa. Na lābhī adhipaññādhammavipassanāya. Evaṃ so tenaṅgena aparipūro hoti.
 
1. Api me machasaṃ
2. Sārajjamānarūpo machasaṃ
Sārajjayamānarūpo sīmu.
3. Ettakampi dhammaṃ machasaṃ.
 
[BJT Page 382] [\x 382/]
 
Seyyathāpi nandaka pāṇako catuppādako, tassassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa, evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ; kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotīti.
Idamavo ca bhagavā idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
 
Atha kho āyasmā nandako acirapakkantassa bhagavato bhikkhū āmantesi: idānāvuso bhagavā catūhi padehi kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetvā [PTS Page 361] [\q 361/] uṭṭhāyāsanā vihāraṃ paviṭṭho: "saddho ca nandaka bhikkhu hoti, no ca sīlavā, evaṃ so tenaṅgena aparipūro hoti, tena taṃ aṅgaṃ paripūretabbaṃ: kinnāhaṃ saddho ca assaṃ sīlavā cāti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti.
 
Seyyathāpi nandaka, pāṇako catuppādako, tassassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa, evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ; kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotīti.
 
[BJT Page 384] [\x 384/]
 
Pañcime āvuso. Ānisaṃsā kālena dhammasavaṇe, kālena dhammasākacchāya. Katame pañca:
 
Idhāvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so satthupiyo ca hoti manāpo ca garu ca bhāvanīyo ca ayaṃ āvuso, paṭhamo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.
Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca, ayaṃ āvuso, dutiyo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.
Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so tasmiṃ dhamme gambhīraṃ atthapadaṃ paññāya ativijjha passati, ayaṃ āvuso tatiyo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.
 
Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ [PTS Page 362] [\q 362/] pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā naṃ sabrahmacārī uttariṃ sambhāventi. "Addhā ayamāyasmā patto vā pacchati vā" ti, ayaṃ āvuso, catuttho ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.
 
Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tattha tattha ye te bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te taṃ dhammaṃ sutvā viriyaṃ ārabhanti appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ye pana tattha bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te taṃ dhammaṃ sutvā diṭṭhadhammasukhavihāraññeva [PTS Page 363] [\q 363/] anuyuttā viharanti. Ayaṃ āvuso, pañcamo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. Ime kho āvuso, pañca ānisaṃsā kālena dhammasavaṇe, kālena dhammasākacchāyāti.
1. Pajjati vā machasaṃ gacchati vā syā.
 
[BJT Page 386] [\x 386/]
 
9. 1. 1. 5
Balasaṅgahavatthu suttaṃ
(Sāvatthinidānaṃ)
 
Cattārimāni bhikkhave balāni, katamāni cattāri: paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Katamañca bhikkhave paññābalaṃ: ye dhammā akusalā akusalasaṅkhātā, ye dhammā kusalā kusalasaṅkhātā, ye dhammā sāvajjā sāvajjasaṅkhātā, ye dhammā anavajjā anavajjasaṅkhātā, ye dhammā kaṇhā kaṇhasaṅkhātā, ye dhammā sukkā sukkasaṅkhātā, ye dhammā asevitabbā asevitabbasaṅkhātā, ye dhammā sevitabbā sevitabbasaṅkhātā, ye dhammā nālamariyā nālamariyasaṅkhātā, ye dhammā alamariyā alamariyasaṅkhātā, tyāssa dhammā paññāya vodiṭṭhā honti vocaritā honti. Idaṃ vuccati bhikkhave paññābalaṃ.
 
Katamañca bhikkhave viriyabalaṃ: ye dhammā akusalā akusalasaṅkhātā, ye dhammā sāvajjā sāvajjasaṅkhātā, ye dhammā kaṇhā kaṇhasaṅkhātā, ye dhammā asevitabbā asevitabbasaṅkhātā, ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ye dhammā kusalā kusalasaṅkhātā, ye dhammā anavajjā anavajjasaṅkhātā, ye dhammā sukkā sukkasaṅkhātā, ye dhammā sevitabbā sevitabbasaṅkhātā, [PTS Page 364] [\q 364/] ye dhammā alamariyā alamariyasaṅkhātā, tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave viriyabalaṃ.
 
[BJT Page 388] [\x 388/]
 
Katamañca bhikkhave, anavajjabalaṃ: idha bhikkhave ariyasāvako anavajjena kāyakammena samannāgato hoti. Anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Idaṃ vuccati bhikkhave anavajjabalaṃ.
 
Katamañca bhikkhave, saṅgahabalaṃ: cattārimāni bhikkhave saṅgahavatthūni. Dānaṃ peyyavajjaṃ atthacariyā samānattatā. Etadaggaṃ bhikkhave, dānānaṃ yadidaṃ dhammadānaṃ. Etadaggaṃ bhikkhave, peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti. Etadaggaṃ bhikkhave, atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti. Dussīlaṃ sīlasampadāya samādapeti nivesati patiṭṭhāpeti, macchariṃ cāgasampadāya samādapeti niveseti patiṭṭhāpeti. Duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, etadaggaṃ bhikkhave, samānattatānaṃ yadidaṃ sotāpanno sotāpannassa samānatto, sakadāgāmī sakadāgāmissa samānatto, anāgāmī anāgāmissa samānatto, arahaṃ arahato samānatto. Idaṃ vuccati bhikkhave saṅgahabalaṃ. Imāni kho bhikkhave cattāri balānīti.
 
Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako pañcabhayāni samatikkanto hoti, katamāni pañca: ājīvikabhayaṃ asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ, [PTS Page 365] [\q 365/] duggatibhayaṃ. Sa kho so bhikkhave ariyasāvako itipaṭisañcikkhati:
Nāhaṃ ājīvikabhayassa bhāyāmi, kissāhaṃ ājīvikabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho ājīvikabhayassa bhāyeyya, kusīto ājīvikabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto ājīvikabhayassa bhāyeyya, asaṅgāhako ājīvikabhayassa bhāyeyya.
 
Nāhaṃ asilokabhayassa bhāyāmi. Kissāhaṃ asilokabhayassa bhāyissāmi. Atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho asilokabhayassa bhāyeyya, kusīto asilokabhayassa bhāyeyya, sāvajjakāyakammanetā vacīkammanto manokammanetā asilokabhayassa bhāyeyya, asaṅgāhako asilokabhayassa bhāyeyya.
 
Nāhaṃ parisasārajjabhayassa bhāyāmi, kissāhaṃ parisasārajjabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho parisasārajjabhayassa bhāyeyya, kusīto parisasārajjabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto parisasārajjabhayassa bhāyeyya, asaṅgāhako parisasārajjabhayassa bhāyeyya.
 
Nāhaṃ maraṇabhayassa bhāyāmi, kissāhaṃ maraṇabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho maraṇabhayassa bhāyeyya, kusīto maraṇabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto maraṇabhayassa bhāyeyya, asaṅgāhako maraṇabhayassa bhāyeyya.
 
Nāhaṃ duggatibhayassa bhāyāmi, kissāhaṃ duggatibhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho duggatibhayassa bhāyeyya, kusīto duggatibhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto duggatibhayassa bhāyeyya, asaṅgāhako duggatibhayassa bhāyeyya.
Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako imāni pañcabhayāni samatikkanto hotīti.
 
[BJT Page 390] [\x 390/]
 
9. 1. 1. 6
Sevitabbāsevitabba suttaṃ
(Sāvatthinidānaṃ)
 
Tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ, āyasmā sāriputto etadavoca: puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi, cīvarampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampi. Piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi, senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampi. Gāmanigamopi āvuso duvidhena veditabbo sevitabbopi [PTS Page 366] [\q 366/] asevitabbopi. Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi.
 
"Puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyanti ye ca kho me pabbajitena jīvita parikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho na bhāvanā pāripūriṃ gacchati" ti. Tenāvuso, puggalena so puggalo rattibhāgaṃ vā divasabhāgaṃ vā saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo:
 
Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā paribhāyanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho na bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo.
 
[BJT Page 392] [\x 392/]
 
Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā [PTS Page 367] [\q 367/] dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo saṅkhāpi anubandhitabbo na pakkamitabbaṃ.
 
Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo yāvajīvaṃ anubandhitabbo na pakkamitabbaṃ api panujjamānena. "Puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭiccavuttaṃ.
 
Cīvarampi kho āvuso1 duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā cīvaraṃ "idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpaṃ cīvaraṃ na sevitabbaṃ tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpaṃ cīvaraṃ sevitabbaṃ. "Cirampi [PTS Page 368] [\q 368/] kho āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
"Piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā piṇḍapātaṃ "imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpo piṇḍapāto na sevitabbo. Tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpo piṇḍapāto sevitabbo "piṇaḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
1. Civarampi āvuso machasaṃ
 
[BJT Page 394] [\x 394/]
 
"Senāsanampi kho āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭiccavuttaṃ: tattha yaṃ jaññā senāsanaṃ "idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpaṃ senāsanaṃ na sevitabbaṃ. Tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpaṃ senāsanaṃ sevitabbaṃ. "Senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ.
 
"Gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā gāmanigamaṃ "imaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpo gāmanigamo na sevitabbo. Tattha yaṃ jaññā gāmanigamaṃ "imaṃ kho me gāmanigamaṃ [PTS Page 369] [\q 369/] sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpo gāmanigamo sevitabbo "gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
"Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā janapadapadesaṃ "imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti" ti. Evarūpo janapadapadeso na sevitabbo. "Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.
 
[BJT Page 396] [\x 396/]
 
9. 1. 1. 7
Sutavāparibbājaka suttaṃ
Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sutavā paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sutavā paribbājako bhagavantaṃ etadavoca:
 
Ekamidaṃ bhante, samayaṃ bhagavā idheva rājagahe viharati giribbaje, tatra me bhante, bhagavato sammukhā paṭiggahītaṃ "yo so sutavā1 bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro [PTS Page 370] [\q 370/] anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, abhabbo so pañcaṭhānāni ajjhācarituṃ. Abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ, seyyathāpi pubbe agārikabhūtoti. " Kacci metaṃ bhante, bhagavato sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritanti.
 
Taggha tetaṃ2 sutavā, sussutaṃ suggahītaṃ sumanasikataṃ supadhāritaṃ. Pubbevāhaṃ sutavā, etarahi ca evaṃ vadāmi. "Yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto. Abhabbo sonavaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto.
 
1. Sutaṃ syā 2. Te etaṃ machasaṃ
 
[BJT Page 398] [\x 398/]
 
Abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ1 abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ2 abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ3 abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ4 pubbevāhaṃ [PTS Page 371] [\q 371/] sutavā, etarahi ca evaṃ vadāmi: yo so bhikkhu arahaṃ vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so imāni navaṭhānāni ajjhācaritunti.
 
9. 1. 1. 8
Sajjhaparibbājaka suttaṃ
 
Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sajjho paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sajjho paribbājako bhagavantaṃ etadavoca:
 
Ekamidaṃ bhante, samayaṃ bhagavā idheva rājagahe viharati giribbaje, tatra me bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ "yo so sajjha, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, abhabbo so pañcaṭhānāni ajjhācarituṃ.
 
Abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paṭisevituṃ, seyyathāpi pubbe agāriyabhūtoti. Kacci metaṃ bhante, bhagavato sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritanti.
 
1. Paccācikkhituṃ sīmu chandagatiṃ ganatuṃ machasaṃ
2. Paccāvikkhituṃ, sīmu dosāgatiṃ ganatuṃ machasaṃ
3. Paccāvikkhituṃ, sīmu mohāgatiṃ ganatuṃ machasaṃ
4. Paccāvikkhituṃ, sīmu bhayāgatiṃ ganatuṃ machasaṃ
 
[BJT Page 400] [\x 400/]
 
Taggha [PTS Page 372] [\q 372/] tetaṃ1 sajjha, sussutaṃ suggahītaṃ sumanasikataṃ supadhāritaṃ. Pubbecāhaṃ sajjha, etarahi ca evaṃ vadāmi. "Yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto. Abhabbo so navaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto.
 
Dhammaṃ abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ. Pubbecāhaṃ sajjha, etarahi ca evaṃ vadāmi. "Yo kho bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano, sammadaññā vimutto, abhabbo so imāni navaṭhānāni ajjhācaritu" nti.
 
9. 1. 1. 9
Puggala suttaṃ
(Sāvatthinidānaṃ)
 
Nava ime bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ, katame nava: arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalaṃ sacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, puthujjano. Ime kho bhikkhave, navapuggalā santo saṃvijjamānā lokasminti.
 
9. 1. 1. 10
Āhuneyyapuggala suttaṃ
(Sāvatthinidānaṃ)
 
Nava [PTS Page 373] [\q 373/] ime bhikkhave, puggalā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame nava: arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphala sacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, gotrabhū. Ime kho bhikkhave, navapuggalā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.
 
Sambodhivaggo paṭhamo.
 
Tatruddānaṃ:
 
Sambodhinissayo ceva meghiyaṃ nandakaṃ balaṃ,
Sevanā sutavā sajjhe puggalo āhuneyyo cāti.
 
1. Te etaṃ machasaṃ.
 
[BJT Page 402] [\x 402/]
 
2. Sīhanādavaggo
9. 1. 2. 1
Sāriputta sīhanāda suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "vuttho me bhante, sāvatthiyaṃ vassāvāso, icchāmahaṃ bhante, janapadacārikaṃ pakkamitu" nti. Yassadāni tvaṃ sāriputta, kālaṃ maññasīti. Atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
Atha [PTS Page 374] [\q 374/] kho aññataro bhikkhu acirapakkante sāriputte bhagavantaṃ etadavoca: "āyasmā maṃ bhante, sāriputto āsajja appaṭinissajja cārikaṃ pakkanto" ti.
 
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: "ehi tvaṃ bhikkhu, mama vacanena sāriputtaṃ āmantesi: 'satthā taṃ āvuso sāriputta, āmantetī' ti". "Evaṃ bhante" ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: "satthā taṃ āvuso sāriputta, āmantetī" ti. Evamāvusoti kho āyasmā sāriputto tassa bhikkhuno paccassosi.
 
Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca ānando avāpuraṇaṃ1 ādāya vihārena vihāraṃ anvāhiṇḍanti2 abhikkamathāyasmanto, abhikkamathāyasmanto, idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatīti.
 
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: idha te sāriputta, aññataro sabrahmacārī khīyanadhammaṃ āpanno. "Āyasmā maṃ bhante, sāriputto āsajja appaṭinissajja cārikaṃ pakkanto" ti.
1. Apāpūraṇaṃ, syā
2. Āhiṇḍanti, machasaṃ. Vihāraṃ āhiṇḍanti, syā.
[BJT Page 404] [\x 404/]
 
1. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, paṭhaviyaṃ1 sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti, muttagatampi nikkhipanti, khelagatampi nikkhipanti, pubbagatampi nikkhipanti, lohitagatampi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā evameva [PTS Page 375] [\q 375/] kho ahaṃ bhante paṭhavisamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.
 
2. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, āpasmiṃ sucimpi dhovanti, asucimpi dhovanti, gūthagatampi dhovanti, muttagatampi dhovanti, khelagatampi dhovanti, lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā evameva kho ahaṃ bhante āposamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.
 
3. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, tejo sucimpi ḍahati, asucimpi ḍahati, gūthagatampi ḍahati, muttagatampi ḍahati, khelagatampi ḍahati, pubbagatampi ḍahati, lohitagatampi ḍahati. Na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā evameva kho ahaṃ bhante tejosamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena.
 
Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacārīṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, khelagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati. Na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā. Evameva kho ahaṃ bhante, vāyosamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena.
 
1. Pathaviyaṃ, machasaṃ.
 
[BJT Page 406] [\x 406/]
 
5. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi [PTS Page 376] [\q 376/] bhante, rajoharaṇaṃ sucimpi puñachati. Asucimpi puñchati, gūthagatampi puñchati muttagatampi puñchati, khelagatampi puñchati. Pubbagatampi puñchati, lohitagatampi puñchati. Na ca tena rajoharaṇaṃ aṭṭīyati vā harāyati vā jigucchati vā. Evameva kho ahaṃ bhante rajoharaṇasamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena.
 
6. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya, seyyathāpi bhante caṇḍālakumārako vā caṇḍālakumārikā vā kaḷopibhattho nattakavāsī gāmaṃ vā nigamaṃ vā pavisasto nīvacittaññeva upaṭṭhapetvā pavisati. Evameva kho ahaṃ bhante caṇḍālakumārakasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.
 
7. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante usabho chinnavisāṇo sorato1 sudanto suvinīto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ anvāhiṇḍanto na kiñci hiṃsati pādena vā visāṇena vā. Evameva kho ahaṃ bhante usabhacchinnavisāṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.
 
8. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa. So idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante itthi vā puriso vā daharo vā yuvā vā maṇḍanaka jātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena [PTS Page 377] [\q 377/] vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya, harāyeyya jiguccheyya. Evameva kho ahaṃ bhante iminā pūtikāyena aṭṭiyāmi harāyāmi jigucchāmi.
 
1. Surato syā. [PTS.] Surato katthaci.
 
[BJT Page 408] [\x 408/]
 
9. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante puriso medakathālikaṃ parihareyya chiddaṃ vicchiddaṃ1 uggharantaṃ paggharantaṃ. Evameva kho ahaṃ bhante imaṃ kāyaṃ pariharāmi. Chiddaṃ vicchiddaṃ uggharantaṃ paggharantaṃ.
 
Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyāti.
 
Atha kho so bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ. Yohaṃ āyasmantaṃ sāriputtaṃ asatā tucchā musā abhūtena abbhācikkhiṃ. Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā" ti.
 
Taggha taṃ2 bhikkhu accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ yo tvaṃ sāriputtaṃ asatā tucchā musā abhūtena abbhācikkhi. Yato ca kho tvaṃ bhikkhu accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhihesā bhikkhu ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.
 
Atha [PTS Page 378] [\q 378/] kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: khama sāriputta imassa moghapurisassa purāssa ettheva sattadhā muddhā phalissatīti.
 
Khamāmahaṃ bhante tassa āyasmato sace maṃ so āyasmā eva māha: khamatu ca me3 so āyasmāti.
 
1. Chiddavachiddaṃ machasaṃ
2. Taggha tvaṃ sīmu. [PTS]
3. Khamatu me. Sīmu.
 
[BJT Page 410] [\x 410/]
 
9. 1. 2. 2
Sopādisesa suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya" nti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
 
Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yo hi koci āvuso sopādiseso1 kālaṃ karoti sabbo so aparimutto nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāya duggati vinipātāti.
 
Atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi, "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī" ti. Atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ [PTS Page 379] [\q 379/] piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:
 
"Idāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya" nti. Athakhvāhaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.
 
1. Saupādiseso machasaṃ sīmu.
 
[BJT Page 412] [\x 412/]
 
Tena kho pana bhante samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yohi koci āvuso sopādiseso kālaṃ karoti, sabbo so aparimutto nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā aparimutto apāyaduggativinipātā" ti. Athakhvāhaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī'ti
 
Ke ca1 sāriputta aññatitthiyā paribbājakā bālā abyattā, ke ca sopādisesaṃ2 vā upādisesoti jānissanti, anupādisesaṃ vā anupādisesoti jānissanti.
 
Nava ime sāriputta puggalā sopādisesā kālaṃ kurumānā parimuttā pettivisayā, parimuttā apāyaduggativinipātā. Katame nava:
 
1. Idha [PTS Page 380] [\q 380/] sāriputta ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī3 so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti. Ayaṃ sāriputta, paṭhamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.
 
2. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī paññāya mattasokārī4. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti. Ayaṃ sāriputta, dutiyo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
3. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī paññāya mattasokārī4. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Ayaṃ sāriputta, tatiyo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
4. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāra parinibbāyī hoti. Ayaṃ sāriputta, catuttho puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
5. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaṇiṭṭhagāmī. Ayaṃ sāriputta, pañcamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
1. Keci [PTS 2.] Saupādisesaṃ machasaṃ, sīmu.
3. Na paripūrakāri, sīmu. 4. Na paripūrakārī, sīmu.
 
[BJT Page 414] [\x 414/]
 
6. Puna ca paraṃ sāriputta, idhekacco puggalo, sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī paññāya mattasokārī1. So tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ sāriputta, chaṭṭho puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggati vinipātā.
 
7. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī, hoti samādhismiṃ mattasokārī1, paññāya mattasokārī1. So tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti ekaññeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ [PTS Page 381] [\q 381/] karoti. Ayaṃ sāriputta sattamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
8. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ mattasokārī, paññāya mattasokārī, so tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantakaro. Ayaṃ sāriputta, aṭṭhamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
9. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti samādhismiṃ mattasokārī paññāya mattasokārī. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ sāriputta navamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
Ke ca sāriputta aññatitthiyā paribbājakā bālā abyattā, ke ca sopādisesaṃ vā sopādisesoti jānissanti. Anupādisesaṃ vā anupādisesoti jānissanti.
 
Ime kho sāriputta nava puggalā sopādisesā kālaṃ kurumānā parimuttā nirayā, parimuttā tiracchānayoniyā, parimuttā pettivisayā, parimuttā apāyaduggativinipātā. Na tāvāyaṃ sāriputta dhammapariyāyo paṭibhāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Taṃ kissa hetu: māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti, api [PTS Page 382] [\q 382/] ca mayā sāriputta dhammapariyāyo pañhādhippāyena bhāsitoti.
 
1. Na paripūrakārī, sīmu.
 
[BJT Page 416] [\x 416/]
 
9. 1. 2. 3
Mahākoṭṭhita suttaṃ
 
(Sāvatthinidānaṃ)
Atha kho āyasmā mahākoṭṭhito1 yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:
 
Kinnukho āvuso sāriputta yaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ me kammaṃ samparāyavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatiti? No hidaṃ āvuso.
 
Kimpanāvuso sāriputta yaṃ kammaṃ samparāyavedanīyaṃ, tamme kammaṃ diṭṭhadhammavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
 
Kinnukho āvuso sāriputta yaṃ kammaṃ sukhavedaniyaṃ, taṃ me kammaṃ sukhavedaniyaṃ2 hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
 
Kinnu kho āvuso sāriputta yaṃ kammaṃ dukkhavedanīyaṃ, taṃ me kammaṃ sukhavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
 
Kinnukho kinnu kho āvuso sāriputta yaṃ kammaṃ paripakkavedaniyaṃ, taṃ me kammaṃ aparipakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
 
Kimpana āvuso sāriputta yaṃ kammaṃ aparipakkavedaniyaṃ, taṃ me kammaṃ paripakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
Kinnu kho āvuso sāriputta yaṃ kammaṃ bahuvedanīyaṃ, taṃ me kammaṃ appavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
1. Mahākoṭṭhiko machasaṃ, 2. Dukkhavedanīyaṃ machasaṃ
 
[BJT Page 418] [\x 418/]
 
Kimpanāvuso sāriputta, [PTS Page 383] [\q 383/] yaṃ kammaṃ appa vedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? Nohidaṃ āvuso.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ me kammaṃ samparāyavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ samparāyavedanīyaṃ taṃ me kammaṃ diṭṭhadhammavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ sukhavedanīyaṃ taṃ me kammaṃ sukhavedanīyaṃ hotūti. Etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ dukkhavedanīyaṃ taṃ me kammaṃ sukhavedanīyaṃ hotūti. Etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ paripakkavedanīyaṃ taṃ me kammaṃ aparipakkavedanīyaṃ hotūti. Etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ aparipakkavedanīyaṃ taṃ me kammaṃ paripakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ [PTS Page 384] [\q 384/] vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
1. Dukkhavedanīyaṃ, machasaṃ
 
[BJT Page 420] [\x 420/]
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ bahuvedanīyaṃ taṃ me kammaṃ appavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ appavedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.
 
Kinnu kho āvuso sāriputta, yaṃ kammaṃ avedanīyaṃ taṃ me kammaṃ vedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi. Atha kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatīti?
 
Yaṃ khvassāvuso, 1 aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.
 
Kimpanassāvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti?
 
Idaṃ dukkhanti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. Ayaṃ [PTS Page 385] [\q 385/] dukkhasamudayoti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.
Ayaṃ dukkhanirodhoti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. Ayaṃ dukkhanirodhagāminīpaṭipadāti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.
Idaṃ khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.
 
1. Yaṃ khvassa āvuso machasaṃ
 
[BJT Page 422] [\x 422/]
 
9. 1. 2. 4
Samiddhi suttaṃ
 
(Sāvatthinidānaṃ)
Atha kho āyasmā samiddhi yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ samiddhiṃ āyasmā sāriputto etadavoca:
 
'Kimārammaṇā samiddhi, purisassa saṅkappavitakkā uppajjantīti? Nāmarūpārammaṇā bhanteti.
 
Te pana samiddhi, kva nānattaṃ gacchantīti? Dhātusu bhanteti.
 
Te pana samiddhi, kiṃ samudayāti? Phassasamudayā bhanteti.
 
Te pana samiddhi, kiṃ samosaraṇāti? Vedanā samosaraṇā bhanteti.
 
Te pana samiddhi, kiṃ pamukhāti? Samādhipamukhā bhanteti.
 
Te pana samiddhi, kiṃ ādhipateyyāti? Satādhipateyyā bhanteti.
 
Te pana samiddhi, kimuttarāti? Paññuttarā bhanteti.
 
Te pana samiddhi, kiṃ sārāti? Vimuttisārā bhanteti.
 
Te pana samiddhi kiṃ ogadhāti? Amatogadhā bhanteti.
 
Kimārammaṇā samiddhi, purisassa saṅkappavitakkā uppajjantīti? Iti puṭṭho samāno nāmarūpārammaṇā bhanteti vadesi.
 
Te pana samiddhi, kva nānattaṃ gacchantīti iti [PTS Page 386] [\q 386/] puṭṭho samāno dhātusu bhanteti vadesi.
 
[BJT Page 424] [\x 424/]
 
Te pana samiddhi, kiṃsamudayāti iti puṭṭho samāno phassasamudayā bhanteti vadesi.
 
Te pana samiddhi, kiṃsamosaraṇāti iti puṭṭho samāno vedanā samosaraṇā bhanteti vadesi.
 
Te pana samiddhi, kiṃpamukhāti iti puṭṭho samāno samādhipamukhā bhanteti vadesi.
 
Te pana samiddhi, kiṃādhipateyyāti iti puṭṭho samāno satādhipateyyā bhanteti vadesi.
 
Te pana samiddhi, kiṃuttarāti iti puṭṭho samāno paññuttarā bhanteti vadesi.
 
Te pana samiddhi, kiṃsārāti iti puṭṭho samāno vimuttisārā bhanteti vadesi.
 
Te pana samiddhi, kiṃogadhāti iti puṭṭho samāno amatogadhā bhanteti vadesi.
 
Sādhu sādhu samiddhi, sādhu kho tvaṃ samiddhi, pañhaṃ puṭṭho vissajjesi. Tena ca mā maññīti.
 
9. 1. 2. 5
Gaṇḍopama suttaṃ
(Sāvatthinidānaṃ)
 
Seyyathāpi bhikkhave, gaṇḍo anekavassagaṇiko tassassu nava vaṇamukhāni nava abhedanamukhāni, tato yaṃ kiñci pagghareyya asuciññeva pagghareyya, duggandhañceva pagghareyya, jegucchiyaññeva pagghareyya. Yaṃ kiñci pasaveyya asuciññeva pasaveyya, duggandhaññeva pasaveyya, jegucchiyaññeva pasaveyya.
 
[BJT Page 426] [\x 426/]
 
'Gaṇḍo' ti kho bhikkhave, imasseva cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsupacayassa aniccucchādanaparimaddana bhedana viddhaṃsanadhammassa tassa nava vanamukhāni, nava abhedanamukhāni, tato yaṃ kiñci paggharati asuciññeva paggharati, duggandhaññeva paggharati, jegucchiyaññeva [PTS Page 387] [\q 387/] paggharati. Yaṃ kiñci pasavati asuciññeva pasavati, duggandhaññeva pasavati, jegucchiyaññeva pasavati. Tasmātiha bhikkhave imasmiṃ kāye nibbindathāti.
 
9. 1. 2. 6
Saññā suttaṃ
 
(Sāvatthinidānaṃ)
 
Nava imā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahāniṃsā amatogadhā amatapariyosānā. Katamā nava?
 
Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāga saññā. Imā kho bhikkhave, nava saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.
 
)
 
9. 1. 2. 7
Kulopagamana suttaṃ
(Sāvatthinidānaṃ)
 
Navahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ1 katamehi navahi:
 
Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa parigūhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammasavaṇāya, bhāsitassa na rasīyanti. Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.
 
1. Nisīdituṃ machasaṃ
 
[BJT Page 428] [\x 428/]
 
Navahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupaganatvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi navahi:
 
Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa parigūhanti, bahukampi [PTS Page 388] [\q 388/] bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ, upanisīdanni dhammasavaṇāya, bhāsitassa rasīyanti.
 
Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditunti.
 
9. 1. 2. 8
Navaṅguposatha suttaṃ
(Sāvatthinidānaṃ)
 
Navahaṅgehi samannāgato1 bhikkhave uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:
 
1. Idha bhikkhave, ariyasāvako iti paṭisañcikkhati.
"Yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī2 viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imānāpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā paṭhamenaṅgena samannāgato hoti.
2. "Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti, ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā dutiyenaṅgena samannāgato hoti.
. 2
1. Navahi bhikkhave aṅgehi samannāgato machasaṃ
2. Sabbapāṇabhūtahitānukampino machasaṃ
 
[BJT Page 430] [\x 430/]
 
3. "Yāvajīvaṃ [PTS Page 389] [\q 389/] arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī viratā methunā gāmadhammā. Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī virato methunā gāmadhammā. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā tatiyenaṅgena samannāgato hoti.
 
4. "Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā catutthenaṅgena samannāgato hoti.
 
5. "Yāvajīvaṃ arahanto surāmeraya majjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmeraya majjamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭivirato imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā pañcamenaṅgena samannāgato hoti.
 
6. "Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Viharāmi. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti. Iminā chaṭṭhenaṅgena samannāgato hoti.
 
7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato viharāmi. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī ti. Iminā sattamenaṅgena samannāgato hoti.
 
8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti [PTS Page 390] [\q 390/] mañcake vā tiṇasanthārake vā ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā aṭṭhamenaṅgena samannāgato hoti.
 
9. Idha bhikkhave, ariyasāvako mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ disaṃ pharitvā viharati tathā tatiyaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Iminā navamenaṅgena samannāgato hoti.
 
Evaṃ upavuttho kho bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.
 
[BJT Page 432] [\x 432/]
 
9. 1. 2. 9
Devatā suttaṃ
 
(Sāvatthinidānaṃ)
 
Imaṃ1 bhikkhave, rattiṃ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ:
 
Upasaṅkamiṃsu no bhante, pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ2 bhante, paccuṭṭhimha, no ca kho abhivādimha, tā mayaṃ bhante, aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo3 hīnaṃ kāyaṃ upapannā" ti.
 
Aparāpi [PTS Page 391] [\q 391/] maṃ bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ "upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni tā2 mayaṃ bhante paccuṭṭhimha, abhivādimha4 no ca kho5 āsanaṃ adamha, tā mayaṃ bhante, aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā" ti.
 
Aparāpi maṃ bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ "upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ bhante paccuṭṭhimha, abhivādimha āsanañca adamha6 no ca kho yathāsatti yathābalaṃ saṃvibhajimha. Tā mayaṃ bhante, aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti.
 
Aparā pi maṃ bhante sambahulā devatā upasaṅkamitvā etadavocuṃ. " Upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, āsanañca adamha, yathāsatti yathābalaṃ saṃvibhajimha, no ca kho upanisīdimha dhammasavaṇāya. Tā mayaṃ bhante aparipuṇaṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā" ti.
 
Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā etadavocuṃ. " Upasaṅkamiṃsu no bhante, pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, āsanañca adamha, yathāsatti yathābalaṃ saṃvijimha, upanisīdimha 7 dhammasavaṇāya no ca kho ohitasoto dhammaṃ suṇimha. Tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti.
 
Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā etadavocuṃ. " Upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, āsanaṃ adamha, yathāsatti yathābalaṃ saṃvibhajimha. Upanisīdimha 7 dhammasavaṇāya, ohitasoto 8 dhammaṃ suṇimha. No ca sutvā dhammaṃ dhārayimha. Tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā "ti.
 
Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā etadavocuṃ. " Upasaṅkamiṃsu no pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, āsanañca adamha, yathāsatti yathābalaṃ saṃvibhajimha upanisīdimha dhammasavaṇāya, ohitasoto dhammaṃ suṇimha, sutvā 9 dhammaṃ dhārayimha, no ca dhatānaṃ 10 dhammānaṃ dhammānaṃ atthaṃ upaparikkhimha, tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti.
 
Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā ecadavocuṃ. " Upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, ānasañca adamha, yathāsatti yathābalaṃ saṃvibhajimha, upanisīdimha dhammasavaṇāya, ohitasoto dhammaṃ suṇimha, sutvā dhammaṃ dhārayimha, dhatānaṃ 11 dhammānaṃ atthaṃ upaparikkhimha no ca atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti. Ti.
 
1. Imañca machasaṃ 6. Āsanaṃ adamha machasaṃ
2. Te mayaṃ: machasaṃ 7. Upanisidimha ca syā
3. Paccānutāpiniyo machasaṃ 8. Ohitasotā ca machasaṃ
4. Pavuṭṭhimaha ca abhivādimha ca syā 9. Sutvā ca machasaṃ
5. No ca tesaṃ machasaṃ 10. Dhātānaṃ machasaṃ
11. Dhātānañca machasaṃ
 
[BJT Page 434] [\x 434/]
 
Aparāpi maṃ bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ:
"Upasaṅkamiṃsu no bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante, paccuṭṭhimha, abhivādimha, āsanaṃ adamha, yathāsatti [PTS Page 392] [\q 392/] yathābalaṃ saṃvibhajimha, upanisīdimha dhammasavaṇāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhatānañca dhammānaṃ atthaṃ upaparikkhimha. Atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ bhante, paripuṇṇakammantā avippaṭisāriniyo apacchānutāpiniyo paṇītaṃ kāyaṃ upapannā" ti.
 
Etāni bhikkhave, rukkhamūlāni etāni suññāgārāni jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, seyyathāpi tā purimikā devatāti.
 
9. 1. 2. 10
Velāma suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
Api nu te gahapati, kule dānaṃ dīyatīti? Dīyati me bhante, kule dānaṃ, tañca kho lūkhaṃ kaṇākaṃ bilaṅgadutiyanti.
Lūkhañcepi1 gahapati, dānaṃ deti paṇītaṃ vā, tañca asakkaccaṃ deti. Avintīkatvā2 deti, apaviddhaṃ3 deti, anāgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, na uḷārāya bhattabhogāya cittaṃ namati, na uḷārāya vatthabhogāya cittaṃ namati, na uḷārāya yānabhogāya cittaṃ namati, na uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti [PTS Page 393] [\q 393/] puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi na sussūsanti, na sotaṃ odāhanti, na aññā cittaṃ upaṭṭhapenti. Taṃ kissahetu: evaṃ hetaṃ4 gahapati, hoti asakkaccakatānaṃ5 kammānaṃ vipāko.
1. Lukhaṃ cāpi syā
2. Apacittiṃ katvā syā. Acittikatvā: [PTS]
3. Apaviṭṭhaṃ syā
4. Evañetaṃ syā
5. Asakkaccaṃ katānaṃ machasaṃ
 
[BJT Page 436] [\x 436/]
 
Lūkhañcepi gahapati, dānaṃ deti paṇītaṃ vā, tañca sakkaccaṃ deti. Cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, uḷārāya bhattabhogāya cittaṃ namati. Uḷārāya vatthabhogāya cittaṃ namati. Uḷārāya yānabhogāya cittaṃ namati. Uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā tepi sussūsanti sotaṃ odahanti, aññāya cittaṃ upaṭṭhapenti. Taṃ kissa hetu: evaṃ hetaṃ gahapati, hoti sakkaccakatānaṃ1 kammānaṃ vipāko.
 
Bhūtapubbaṃ gahapati, velāmo nāma brāhmaṇo ahosi, so evarūpaṃ dānaṃ adāsi mahādānaṃ: caturāsītisuvaṇṇapātisahassāni adāsi rūpiya pūrāni. Caturāsīti rūpiyapātisahassāni adāsi suvaṇṇapūrāni, caturāsīti kaṃsapātisahassāni adāsi hiraññapūrāni, caturāsi hatthisahassāni adāsi sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālasañchannāni. Caturāsīti rathasahassāni adāsi sīhacammaparivārāni vyagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālasañchannāni2 caturāsīti dhenusahassāni adāsi dukūlasandassanāni3. Kaṃsūpadhāraṇāni caturāsītikaññāsahassāni adāsi āmuktamaṇikuṇḍalāyo.4 Caturāsītipallaṅkasahassāni adāsi goṇakatthatāni [PTS Page 394] [\q 394/] paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni5 sauttaracchadāni ubhato lohitakūpadhānāni. Caturāsīti vatthakoṭisahassāni adāsi khomasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ kappāsikasukhumānaṃ. Ko pana vādo annassa pānassa bajjassa bhojjassa leyyassa peyyassa? Najjo maññe vissandanti6
 
Siyā kho pana te gahapati evamassa "añño nūna tena samayena velāmo brāhmaṇo ahosi. So taṃ dānaṃ adāsi mahādānanti na kho panetaṃ gahapati, evaṃ daṭṭhabbaṃ, ahaṃ tena samayena velāmo brāhmaṇo ahosiṃ, ahaṃ taṃ dānaṃ adāsiṃ mahādānaṃ.
 
Tasmiṃ kho pana gahapati, dāne na koci dakkhiṇeyyo ahosi. Na taṃ koci dakkhiṇaṃ visodheti. Yaṃ gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ dīṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ.
 
1. Sakkaccaṃ katānaṃ machasaṃ
2. Hemajālappaṭicchannāni machasaṃ
3. Dukulasandhanāni machasaṃ. Dukulasaṇḍanāni; syā dukulasanthanāni [PTS]
4. Āmuttamaṇikuṇḍalāyo: sīmu, machasaṃ
5. Kadalimigapavarapaccattharaṇāni machasaṃ
6. Vissandati; sīmu [PTS]
 
[BJT Page 438] [\x 438/]
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca ekaṃ diṭṭhisampannaṃ bhojeyya, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ sakadāgāmīnaṃ bhojeyya, yo cekaṃ anāgāmiṃ bhojeyya, idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādāna, yo cekaṃ anāgāmiṃ bhojeyya, yo ca sataṃ anāgāminaṃ bhojeyya, idaṃ tato pahapphalataraṃ,
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ anāgāmīnaṃ bhojeyya, yo cekaṃ arahantaṃ bhojeyya, idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādāna, yocekaṃ arahantaṃ bhojeyya. Yo ca sataṃ arahantānaṃ bhojeyya, idaṃ tato mahapphalataraṃ.
 
Velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ arahantānaṃ bhojeyya, yo cekaṃ paccekabuddhaṃ bhojeyya, [PTS Page 395] [\q 395/] idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dāna adāsi mahādāna, yo cekaṃ paccekabuddhaṃ bhojeyya, yo ca sataṃ paccekabuddhānaṃ bhojeyya, idaṃ tato mahapphalataraṃ.
 
Velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ paccekabuddhānaṃ bhojeyya, yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya. Idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca arahantaṃ sammāsambuddhaṃ bhojeyya. Yo ca buddhapamukhaṃ1 bhikkhusaṅghaṃ bhojeyya, idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca buddhapamukhaṃ bhikkhusaṅghaṃ bhojeyya, yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya, idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya, yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya, idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya, yo ca pasannacitto sikkhāpadāni samādiyeyya pāṇātipātā veramaṇiṃ, adinnādānā veramaṇiṃ, kāmesumicchācārā veramaṇiṃ, musāvādā veramaṇiṃ, surāmerayamajjapamādaṭṭhānā veramaṇiṃ, yo ca antamaso gandhūhanamattampi2 mettacittaṃ bhāveyya, idaṃ tato mahapphalataraṃ.
 
Bhāveyya, idaṃ tato mahapphalataraṃ.
 
Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, yo ca sataṃ sakadāgāmīnaṃ bhojeyya, yo cekaṃ anāgāmiṃ bhojeyya, yo ca sataṃ anāgāmīnaṃ bhojeyya, yo cekaṃ arahantaṃ bhojeyya, yo ca sataṃ arahantānaṃ bhojeyya, yo cekaṃ paccekabuddhaṃ bhojeyya, yo ca sataṃ paccekabuddhānaṃ bhojeyya. Yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya, yo ca buddhapamukhaṃ bhikkhusaṅghaṃ bhojeyya, yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya, yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya, yo ca pasannacitto sikkhāpadāni samādiyeyya pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī. Yo ca antamaso gandhūhanamattampi mettacittaṃ bhāveyya, [PTS Page 396] [\q 396/] yo ca accharāsaṅghātamattampi aniccasaññaṃ bhāveyya, idaṃ tato mahapphalataranti.
 
Sīhanādavaggo dutiyo
 
Tassuddānaṃ:
 
Nādo1 sa upādiseso ca koṭṭhitena samiddhinā
Gaṇḍasaññā tulaṃ mettā devatā velāmenacāti
 
1. Sodheti aṭṭhakathāyaṃ
2. Buddhappamukhaṃ machasaṃ
3. Ganedhāhanamattampi machasaṃ gadduhanamattampi katthaci.
 
[BJT Page 440] [\x 440/]
 
3. Sattāvāsavaggo
 
9. 1. 3. 1
Ṭhāna suttaṃ
 
(Sāvatthinidānaṃ)
Tīhi bhikkhave, ṭhānehi uttarakurukā manussā deve ca tāvatiṃse adhigaṇhanti1 jambudīpike ca manusse. Katamehi tīhi:
 
Amamā apariggahā, niyatāyukā, visesabhuno. 1 Imehi kho bhikkhave, tīhi ṭhānehi uttarakurukā manussā deve ca tāvatiṃse adhigaṇhanti jambudīpike ca manusse.
 
Tīhi bhikkhave, ṭhānehi devā tāvatiṃsā uttarakuruke ca manusse adhigaṇhanti jambudīpike ca manusse katamehi tīhi:
 
Dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, imehi kho bhikkhave, tīhi ṭhānehi devā tāvatiṃsā uttarakuruke ca manusse adhigaṇhanti jambudīpike ca manusse.
 
Tīhi bhikkhave, ṭhānehi jambudīpikā manussā uttarakuruke ca manusse adhigaṇhanti deve ca tāvatiṃse. Katamehi tīhi:
 
Sūrā, satimanto, idha brahmacariyavāso. Imehi kho bhikkhave, tīhi ṭhānehi jambudīpikā manussā uttarakuruke ca manusse adhigaṇhanti deve ca tāvatiṃseti.
 
9. 1. 3. 2
Khaluṅka suttaṃ
 
(Sāvatthinidānaṃ)
 
Tayo [PTS Page 397] [\q 397/] ca bhikkhave, assakhaluṅke desissāmi tayo ca purisakhaluṅke, tayo ca assasadasse2 tayo ca purisasadasse3 tayo ca bhadre assājānīye tayo ca bhadre purisājānīye. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti.
 
1. Visesaguṇā machasaṃ
2. Assaparasse machasaṃ
3. Purisaparasse machasaṃ
4. Bhadde machasaṃ
 
[BJT Page 442] [\x 442/]
 
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
Katame ca bhikkhave, tayo assakhaluṅkā:
 
Idha bhikkhave, ekacco assakhaluṅko javasampanno ca hoti, na vaṇṇasampanno, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco, assakhaluṅko javasampanno ca hoti vaṇṇasampanno ca na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco assakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaluṅkā.
 
Katame ca bhikkhave, tayo purisakhaluṅkā: idha bhikkhave, ekacco purisakhaluṅko javasampanno hoti na ca vaṇṇasampanno hoti, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco purisakhaluṅko javasampanno ca hoti, vaṇṇasampanno ca, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco purisakhaluṅko javasampanno ca hoti, vaṇṇasampanno ca, ārohapariṇāha sampanno ca.
 
Kathañca bhikkhave, purisakhaluṅko, javasampanno hoti na vaṇṇasampanno, na ārohapariṇāha sampanno:
 
Idha bhikkhave, bhikkhu 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho' ti yathābhūtaṃ pajānāti 'ayaṃ dukkhanirodhagāminī paṭipadā' ti yathābhūtaṃ pajānāti. Idamassa [PTS Page 398] [\q 398/] javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti, idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisakhaluṅko javasampanno hoti na vaṇṇasampanno, na ārohapariṇāha sampanno.
[BJT Page 444] [\x 444/]
 
Kathañca bhikkhave, purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāha sampanno:
 
Idha bhikkhave, bhikkhu 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho' ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodhagāminī paṭipadā' ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisakhaluṅko javasampanno ca hoti na vaṇṇa sampanno ca, na ārohapariṇāha sampanno.
 
Katañca bhikkhave, purisakhaluṅko java sampanno ca hoti vaṇṇasampanno ca ārohapariṇāha sampanno ca:
 
Idha bhikkhave, bhikkhu 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti, idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī [PTS Page 399] [\q 399/] kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisakhaluṅko javasampanno ca hoti, vaṇṇasampanno ca ārohapariṇāha sampanno ca. Ime kho bhikkhave, tayo purisakhaluṅkā.
 
Katame ca bhikkhave, tayo assasadassā1
 
Idha bhikkhave, ekacco assasadasso javasampanno ca hoti, na vaṇṇasampanno, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco, assasadasso javasampanno ca hoti vaṇṇasampanno ca na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā.
 
Katame ca bhikkhave, tayo purisa sadassā: idha bhikkhave, ekacco purisasadasso javasampanno hoti na ca vaṇṇasampanno hoti, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, ārohapariṇāha sampanno ca.
 
1. Assaparassā machasaṃ
 
[BJT Page 446] [\x 446/]
 
Kathañca bhikkhave, purisasadasso javasampanno hotā na vaṇṇasampanno, na ārohapariṇāha sampanenā:
 
Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī hoti anāvattidhammo tasmā lokā idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti, idamassa vaṇṇasmaṃ vadāmi. Na lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti na vaṇṇasampanno, na ārohapariṇāhasampanno.
 
Kathañca bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca . Na ārohapariṇāhasampanno.
Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī hoti anāvattidhammo tasmā lokā idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti, idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.
 
Kathañca bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca
 
Idha bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī hoti anāvattidhammo tasmā lokā, idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti, idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, purisasadasso javasampanno ca hoti, vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave, tayo purisasadassā.
 
Katame ca bhikkhave, tayo bhadrā assājānīyā:
 
Idha bhikkhave, ekacco bhadro assājānīyo javasampanno hoti, na vaṇṇasampanno, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco bhadro assājānīyo javasampanno ca hoti vaṇṇasampanno ca na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco bhadro assājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime [PTS Page 400] [\q 400/] kho bhikkhave tayo bhadrā assājāniyā.
 
Katame ca bhikkhave, tayo bhadrā purisājānīyā:
 
Idha bhikkhave, ekacco bhadro purisājānīyo javasampanno hoti na ca vaṇṇasampanno hoti, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco bhadro purisājānīyo javasampanno ca hoti, vaṇṇasampanno ca, na ārohapariṇāha sampanno.
 
Idha pana bhikkhave, ekacco bhadro purisājānīyo javasampanno ca hoti, vaṇṇasampanno ca, ārohapariṇāha sampanno ca.
 
Kathañca bhikkhave, bhadro purisājānīyo javasampanno hoti na vaṇṇasampanno, na ārohapariṇāhasampanno:
 
Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti. Imassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave bhadro purisājānīyo javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno.
 
Katañca bhikkhave bhadro purisājānīyo javasampanno ca hoti, vaṇṇasampanno ca, na ārohapariṇāhasampanno.:
 
Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī hoti anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave, bhadro purisājānīyo javasampanno hoti, vaṇṇasampanno ca, na ārohapariṇāhasampanno.
 
Kathañca bhikkhave bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca
 
Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti, idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, idamassa ārohapariṇāhasmiṃ vadāmi.
 
Evaṃ kho bhikkhave, bhadro purisajānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāha sampanno ca. Ime kho bhikkhave, tayo bhadrā purisājānīyāti.
[BJT Page 448] [\x 448/]
 
9. 1. 3. 3
Taṇhāmūlaka suttaṃ
 
(Sāvatthinidānaṃ)
Nava bhikkhave, taṇhāmūlake dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhante ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katame ca bhikkhave, nava taṇhāmūlakā dhammā? Taṇhaṃ paṭicca pariyesanā. Pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānasatthādāna1 [PTS Page 401] [\q 401/] kalaha viggaha vivādā2 tuvaṃtuvapesuññamusāvādā aneke pāpakā akusalā dhammā samabhavanti. Ime kho bhikkhave, nava taṇhāmūlakā dhammāti.
 
9. 1. 3. 4
Sattāvāsa suttaṃ
 
(Sāvatthinidānaṃ)
Nava ime bhikkhave, sattāvāsā. Katame nava:
 
1. Santi bhikkhave, sattā nānattakāyā nānatta saññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.
 
2. Santi bhikkhave, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā ayaṃ dutiyo sattāvāso.
 
3. Santi bhikkhave, sattā ekattakāyā nānattasaññino seyyathāpi devā abhassarā. Ayaṃ tatiyo sattāvāso.
 
4. Santi bhikkhave, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.
 
1. Daṇḍādānaṃ satthādānaṃ machasaṃ
2. Kālahaviggaha vivāda machasaṃ
 
[BJT Page 450] [\x 450/]
 
5. Santi bhikkhave sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.
 
6. Santi bhikkhave sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.
 
7. Santi bhikkhave sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti' viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.
 
8. Santi bhikkhave sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī' ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.
 
9. Santi bhikkhave sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso.
 
Ime kho bhikkhave nava sattāvāsāti.
 
9. 1. 3. 5
Paññāparicita suttaṃ
 
(Sāvatthinidānaṃ)
Yato [PTS Page 402] [\q 402/] kho bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhave, bhikkhuno kallaṃ vacanāya 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī ti.
 
Kathañca bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti. Vītarāgaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti. Vītadosaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti, vītamohaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti. Asārāgadhammaṃ1 me cittanti paññāya cittaṃ suparicitaṃ hoti. Asandosadhammaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti.
 
1. Asarāga dhammaṃ machasaṃ
 
[BJT Page 452] [\x 452/]
 
Asammohadhammaṃ me cittanti paññāya cittaṃ suparicitaṃ hoti anāvattidhammaṃ me cittaṃ kāmabhavāyāti paññāya cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ rūpabhavāyāti paññāya cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ arūpabhavāyāti paññāya cittaṃ suparicitaṃ hoti.
 
Yato kho bhikkhave bhikkhuno paññāya cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhave bhikkhuno kallaṃ vacanāya khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmīti.
 
9. 1. 3. 6
Silāyūpopama suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca candikāputto1 rājagahe viharani2 veḷuvane kalandakanivāpe. Tatra kho āyasmā candikāputto bhikkhū āmantesi: āvuso bhikkhavoti, āvusoti kho te bhikkhū āyasmato candikāputtassa paccassosuṃ. Āyasmā candikāputto etadavoca: "devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti: yato ca3 kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti4 tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya [PTS Page 403] [\q 403/] ']khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.
 
Atha kho5 āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca: "na kho āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti:" yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti3 tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti. Evañca kho āvuso candikāputta devadatto bhikkhūnaṃ dhammaṃ deseti: 'yato kho āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti.
 
1. Chandikāputto sī 1.
2. Viharati machasaṃ
3. Yato kho machasaṃ
4. Cetasā vitaṃ hoti machasaṃ
5. Evaṃ vutte machasaṃ
 
[BJT Page 454] [\x 454/]
 
Dutiyampi kho āyasmā candikāputto bhikkhū āmantesi: devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti: yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya 'khīṇā jāti vusitaṃ' brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti.
 
Dutiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca: na kho āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti: yato kho āvuso, bhikkhuno cetasā cittaṃ paricitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇājāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti. Evañca kho āvuso candikāputta devadatto bhikkhūnaṃ dhammaṃ deseti: yato kho āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya ' khīṇā jāti vusitaṃ buhmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānīmī 'ti.
 
Tatiyampi kho āyasmā candikāputto bhikkhū āmantesi : devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti: yato kho āvuso bhikkhuno cetasā cittaṃ paricitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya 'khīṇā jāti vusitaṃ' brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti.
 
Tatiyampi kho āyasmā sāriputto āyasmantaṃ candikāputtaṃ etadavoca: na kho āvuso candikāputta, devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti: yato kho āvuso, bhikkhuno cetasā cittaṃ paricitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇājāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti. Evañca kho āvuso candikāputta devadatto bhikkhūnaṃ dhammaṃ deseti: yato kho āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti, tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī' ti.
 
Kathañca āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti: vītarāgaṃ [PTS Page 404] [\q 404/] me cittanti cetasā cittaṃ suparicitaṃ hoti. Vītadosaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti. Vītamohaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti. Asārāgadhammaṃ me cittanti1. Cetasā cittaṃ suparicitaṃ hoti. Asandosadhammaṃ me cittanti2 cetasā cittaṃ suparicitaṃ hoti. Asammohadhammaṃ me cittanti3 cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ kāmabhavāyāti cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ rūpabhavāyāti cetasā cittaṃ suparicitaṃ hoti. Anāvattidhammaṃ me cittaṃ arūpabhavāyāti cetasā cittaṃ suparicitaṃ hoti.
 
1. Asarāgadhammaṃ me cittanti, machasaṃ
2. Asadosa dhammaṃ me cittanti, machasaṃ
3. Asamoha dhammaṃ me cittanti, machasaṃ
 
[BJT Page 456] [\x 456/]
 
Evaṃ sammā vimuttacittassa kho āvuso bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati.
Bhusā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. 2
 
Seyyathāpi āvuso silāyūpo soḷasakukkuko, tassassu aṭṭhakukku heṭṭhā nemassa aṭṭhakukku uparinemassa atha puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ kampeyya na saṅkampeyya na sampakampeyya [PTS Page 405] [\q 405/] na sampavedheyya, atha pacchimāya cepi disāya atha pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ kampeyya na saṅkampeyya na sampavedheyya, atha uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ kampeyya na saṅkampeyya na sampakampeyya na sampavedheyya, atha dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ kampeyya na saṅkampeyya na sampakampeyya, taṃ kissa hetu: gambhīrattā āvuso nemassa, sunikhātattā na sampavedheyya silāyūpassa.
 
Evameva kho āvuso evaṃ sammā vimuttacittassa kho āvuso bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati. Bhusā cepi sotaviññeyyā saddā sotassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi ghānaviññeyyā gandhā ghānassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi jivhāviññeyyā rasā jivhāya āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi kāyaviññeyyā phoṭṭhabbā kāyassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati. Bhusā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti. Nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.
 
9. 1. 3. 7
Paṭhamaverabhaya suttaṃ
 
(Sāvatthinidānaṃ)
Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
[BJT Page 458] [\x 458/]
Yato kho gahapati ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Catūhi ca sotāpattiyaṅgehi samannāgato hoti. So ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano1
 
Katamāni [PTS Page 406] [\q 406/] pañca bhayāni verāni vūpasantāni honti:
 
1. Yaṃ gahapati pāṇātipātī pāṇātipātappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
2. Yaṃ gahapati adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭivirato neva diṭṭhadhammakampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
3. Yaṃ gahapati kāmesu micchācārī kāmesu micchācārappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesumicchācārā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesumicchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
4. Yaṃ gahapati musāvādī musāvādappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
5. Yaṃ gahapati surāmerayamajjapamādaṭṭhāyī, surāmerayamajjapamādaṭṭhānappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti. Hoti.
 
Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti.
 
6. Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
 
7. Dhamme aveccappasādena samannāgato hoti. 'Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī' ti.
 
1. Parāyaṇoti machasaṃ
 
[BJT Page 460] [\x 460/]
 
8. Saṅghe aveccappasādena samannāgato hoti. 'Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno [PTS Page 407] [\q 407/] bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.
 
9. Ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.
 
Yato kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
 
9. 1. 3. 8
Dutiyaverabhaya suttaṃ
(Sāvatthinidānaṃ)
 
Yato kho gahapati ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Catūhi ca sotāpattiyaṅgehi samannāgato hoti. So ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano.
 
Katamāni pañca bhayāni verāni vūpasantāni honti:
 
1. Yaṃ gahapati pāṇātipātī pāṇātipātappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
2. Yaṃ gahapati adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī. Adinnādānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
3. Yaṃ gahapati kāmesu micchācārī kāmesu micchācārappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī. Kāmesumicchācārā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesumicchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
4. Yaṃ gahapati musāvādī musāvādappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī. Musāvādā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
 
5. Yaṃ gahapati surāmerayamajjapamādaṭṭhāyī, surāmerayamajjapamādaṭṭhānappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedetī. Surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati, na samparāyikampi bhayaṃ veraṃ pasavati, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantāni hoti.
 
Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti.
 
6. Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.
 
7. Dhamme aveccappasādena samannāgato hoti. 'Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī' ti.
 
8. Saṅghe aveccappasādena samannāgato hoti. 'Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.
 
9. Ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.
 
[BJT Page 462] [\x 462/]
 
Yato [PTS Page 408] [\q 408/] kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, so ākaṅkhamāno attanāva attānaṃ byākareyya: khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇaapāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
 
[BJT Page 462] [\x 462/]
 
9. 1. 3. 9
Āghātavatthu suttaṃ
(Sāvatthinidānaṃ)
Nava imāni bhikkhave āghātavatthūni, katamāni nava:
Anatthaṃ me acarīti āghātaṃ bandhati. Anatthaṃ me caratīti āghātaṃ bandhati, anatthaṃ me carissatīti āghātaṃ bandhati.
Piyassa me manāpassa anatthaṃ acarīti āghātaṃ bandhati. Piyassa me manāpassa anatthaṃ caratīti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ carissatīti āghātaṃ bandhati.
Appiyassa me amanāpassa atthaṃ acarīti āghātaṃ bandhati. Appiyassa me amanāpassa atthaṃ caratīti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ carissatīti āghātaṃ bandhati. Imāni kho bhikkhave nava āghātavatthūnīti.
 
9. 1. 3. 10
Āghātapaṭivinaya suttaṃ
(Sāvatthinidānaṃ)
Nava ime bhikkhave āghāta paṭivinayā, katame nava:
Anatthaṃ me acari taṃ kutettha labbhāti āghātaṃ paṭivineti, anatthaṃ me carati taṃ kutettha labbhāti āghātaṃ paṭivineti, anatthaṃ me carissati taṃ kutettha labbhāti āghātaṃ paṭivineti.
Piyassa me manāpassa anatthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ carati taṃ kutettha labbhāti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ [PTS Page 409] [\q 409/] carissati taṃ kutettha labbhāti āghātaṃ paṭivineti.
Appiyassa me amanāpassa atthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissati. Taṃ kutettha labbhāti, āghātaṃ paṭivineti, ime kho bhikkhave nava āghātapaṭivinayāti.
 
[BJT Page 464] [\x 464/]
 
9. 1. 3. 11
Anupubbanirodha suttaṃ
(Sāvatthinidānaṃ)
Nava ime bhikkhave anupubbanirodhā, katame nava
Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana saññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti. Saññāvedayitaṃ nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime kho bhikkhave nava anupubbanirodhāti.
 
Sattāvāsavaggo tatiyo
Tatruddānaṃ:
Ṭhānabaluṅkā taṇhā ca sattapaññā sīlāyupo,
Dve verā ca dve āghātāni, anupubbanirodhena cāti.
 
[BJT Page 466] [\x 466/]
 
4. Mahāvaggo
9. 1. 4. 1
Anupubbavihāra suttaṃ
(Sāvatthinidānaṃ)
Idha [PTS Page 410] [\q 410/] bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā āvikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
 
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.
 
Ime kho bhikkhave, nava anupubba vihārāti.
 
[BJT Page 468] [\x 468/]
9. 1. 4. 2
Anupubbavihārasamāpatti suttaṃ
 
(Sāvatthinidānaṃ)
Nava imā bhikkhave, anupubbavihārasamāpattiyo desessāmi. 1 Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamā ca bhikkhave, nava anupubbavihāra samāpattiyo:
 
1. Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā2 [PTS Page 411] [\q 411/] pāragatā tadaṅgenāti vadāmi. 'Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti: ahametaṃ na jānāmi, ahametaṃ na passāmī' ti iti yo evaṃ vadeyya, so evamassa vacanīyo:
 
'Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantiti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
2. Yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha vitakkavicārā nirujjhanti. Ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti? Ahametaṃ na jānāmi ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
1. Desissāmi sīmu.
2. Tiṇṇa sīmu. Machasaṃ
 
[BJT Page 470] [\x 470/]
 
3. Yattha piti nirujjhati, ye ca pītiṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha pīti nirujjhati: ke ca pītiṃ nirodhetvā nirodhetvā viharantīti: ahametaṃ na jānāmi. Ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo:
Idhāvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettha pīti nirujjhati, taṃ ca pītiṃ nirodhetvā nirodhetvā [PTS Page 412] [\q 412/] viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
4. Yattha upekhāsukhaṃ1 nirujjhati, ye ca upekhāsukhaṃ nirodhetvā nirodhetvā viharanti. Addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha upekhāsukhaṃ nirujjhati. Ke ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti? Ahametaṃ na jānāmi, ahametaṃ na passāmīti iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ettha upekhāsukhaṃ nirujjhati, te ca upekhāsukhaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave, asaṭho amāyāvī 'sādhu' bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
5. Yattha rūpasaññā2 nirujjhanti3, ye ca rūpasaññā2 nirodhetvā nirodhetvā viharanti. Addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi, "kattha rūpasaññā nirujjhanti, ke ca rūpasaññā nirodhetvā nirodhetvā viharanti, ahametaṃ na jānāmi, ahametaṃ na passāmī" ti. Iti yo evaṃ vadeyya so evamassa vacanīyo: "idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettha rūpasaññā nirujjhanti.
 
1. Upekkhāsukhaṃ machasaṃ
2. Rūpasaññaṃ machasaṃ
3. Nirujjhati machasaṃ
 
[BJT Page 472] [\x 472/]
 
Te va rūpasaññā nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhuti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
6. Yattha [PTS Page 413] [\q 413/] ākāsānañcāyatanasaññā nirujjhati. Ye ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te1 āyasmanto nicchātā nibbutā nittaṇhā2. Pāragatā tadaṅgenāti vadāmi. "Kattha ākāsānañcāyatanasaññā nirujjhati, ke ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi ahametaṃ na passāmī" ti iti so evaṃ vadeyya, so evamassavacanīyo: "idhāvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ettha ākāsānañcāyatanasaññā nirujjhati. Te ca ākāsānañcāyatanasaññaṃ nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
7. Yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā2 pāragatā tadaṅgenāti vadāmi. "Kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmīti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī 'sādhū' ti bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
1. Te ca machasaṃ
2. Tiṇṇā machasaṃ
 
[BJT Page 474] [\x 474/]
 
8. Yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha ākiñcaññāyatanasaññā nirujjhati?, Ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ [PTS Page 414] [\q 414/] na jānāmi, ahametaṃ na passāmī'ti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī 'sādhū' ti bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
9. Yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha nevasaññānāsaññāyatanasaññā nirujjhati. Ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmī" ti iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha nevasaññānāsaññāyatanasaññā nirujjhati. Te ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya, anumodeyya 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
 
Imā kho bhikkhave, nava anupubba vihārasamāpattiyoti.
 
[BJT Page 476] [\x 476/]
 
9. 1. 4. 3
Nibbānasukha suttaṃ
 
Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe, tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: sukhamidaṃ āvuso nibbānaṃ sukhamidaṃ āvuso, nibbānanti.
 
Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: kiṃ [PTS Page 415] [\q 415/] panettha āvuso sāriputta sukhaṃ yadettha natthi vedayitanti? Etadeva khottha1 āvuso sukhaṃ, yadettha natthi vedayitaṃ.
 
Pañcime āvuso kāmaguṇā, katame pañca:
 
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho āvuso pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ. Idaṃ vuccatāvuso kāmasukhaṃ.
 
1. Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya, yāvadeva ābādhāya, evamevassa te kāmasahagatā saññāmanasikārā samudācaranti svāssa hoti ābādho, yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.
 
2. Puna ca paraṃ āvuso bhikkhu vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā [PTS Page 416] [\q 416/] samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa hoti ābādho. Yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.
 
1. Khvettha machasaṃ
 
[BJT Page 478] [\x 478/]
 
3. Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa te āvuso bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te pītisahagatā saññāmanasikārā samudācaranti svāssa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.
 
Puna ca paraṃ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato upekkhā sahagatā [PTS Page 417] [\q 417/] saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te upekkhā sahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.
 
6. Puna ca paraṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamassa te ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti. Svāssa hoti ābādho, yo kho panāvuso ābādho, dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbānanti.
 
7. Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato viññāṇañcāyatana sahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhā uppajjeyya yāvadeva ābādhāya. Evamevassa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.
 
8. Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa te ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.
 
9. Puna ca paraṃ [PTS Page 418] [\q 418/] āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāyaṃ vassa disvā āsavā parikkhīṇā honti. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbānanti.
 
9. 1. 4. 4
Gāvīupamā suttaṃ
 
(Sāvatthinidānaṃ)
Seyyathāpi bhikkhave, gāvī pabbateyyā bālā abyattaṃ akhettaññū akusalā visame pabbate carituṃ, tassā evamassa: 'yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyanti. Sā purimaṃ pādaṃ na suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā na ceva agatapubbaṃ disaṃ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya. Na ca apītapubbāni ca pānīyāni piveyya, yasmiṃ cassā padese ṭhitāya evamassa: yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, abāditapubbāni ceva tiṇāni khādeyyaṃ, apītapubbāni ce va pānīyāni pibeyyanti, tañca padesaṃ na sotthinā paccāgaccheyya. Taṃ kissa hetu: tathā hi sā bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ.
 
[BJT Page 482] [\x 482/]
 
Evameva kho bhikkhave idhekacco bhikkhu bālo abyatto akhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati1 so taṃ nimittaṃ na āsevati. Na bhāveti, na bahulīkaroti, na svādhiṭṭhitaṃ adhiṭṭhāti.
 
Tassa evaṃ hoti: 'yannūnāhaṃ vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti. So na sakkoti vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharituṃ. Tassevaṃ hoti; yannūnāhaṃ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja [PTS Page 419] [\q 419/] vihareyyanti. So na sakkoti vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharituṃ. Ayaṃ vuccati bhikkhave, bhikkhu ubhato bhaṭṭho ubhato parihīno. Seyyathāpi sā gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ.
 
Seyyathāpi bhikkhave gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ. Tassā evamassa: 'yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyanti. Sā purimaṃ pādaṃ suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā agatapubbañceva disaṃ gaccheyya, akhāditapubbāni ceva tiṇāni khādeyya, apītapubbāni ca pānīyāni piveyya. Yasmiṃ cassā padese ṭhitāya evamassa: yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ceva tiṇāni khādeyyaṃ apītapubbāni ceva pānīyāni piveyyanti' tañca padesaṃ sotthinā paccāgaccheyya. Taṃ kissa hetu: tathā hi sā bhikkhave gāvī pabbateyyā paṇḍitā vyattā khettaññu kusalā visame pabbate carituṃ.
 
Evameva kho bhikkhave idhekacco bhikkhu paṇḍito byatto khettaññu kusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.
 

 
Tassa evaṃ hoti: vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti. ' So dutiyaṃ jjhānaṃ anabhihiṃsamāno vitakkavicārānaṃ vūpasamā dutiyaṃ jjhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādiṭṭhitaṃ adhiṭṭhāti.
 
1. Viharituṃ sīmu.
 
[BJT Page 484] [\x 484/]
 
Tassa evaṃ hoti: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ, sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeyyaṃ, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī 'ti tatiyaṃ jhānaṃ upasampajja vihareyyanti' so pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yantaṃ ariyā upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.
 
Tassa evaṃ hoti: ' yannūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyanti. So catutthaṃ jhānaṃ anabhihiṃsamāno sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati, bhāveti, bahulīkaroti, svādhiṭṭhitaṃ adhiṭṭhāti.
 
Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ' ananto ākāso ' ti ākānāsañcāyatanaṃ upasampajja vihareyyanti. So ākāsānañcāyatanaṃ anabhihiṃsamāno sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ' ananto ākāso ' ti ākāsānañcāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati, bhāveti, bahulīkaroti, svādhiṭṭhitaṃ adhiṭṭhāti.
 
Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma ' anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja vihareyyanti. So viññāṇañcāyatanaṃ anibhihiṃsamāno sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.
 
Tassa evaṃ hoti: 'yannūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti. So ākiñcaññāyatanaṃ anabhihiṃsamāno sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti [PTS Page 421] [\q 421/] svādhiṭṭhitaṃ adhiṭṭhāti.
 
Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti. So nevasaññānāsaññāyatanaṃ anabhihiṃsamāno sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svidhiṭṭhitaṃ dhiṭṭhāti.
 
1. Atthagamā sīmu.
 
[BJT Page 486] [\x 486/]
 
Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññā vedayitanirodhaṃ upasampajja vihareyyanti. So saññāvedayitanirodhaṃ anabhihiṃsamāno sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.
 
Yato kho bhikkhave bhikkhu taṃ tadevasamāpattiṃ samāpajjatipi vuṭṭhāti pi. Tassa muduṃ cittaṃ hoti kammaññaṃ,mudunā citte kammaññena appamāṇo samādhi hoti subhāvito. So appamāṇena samādhinā subhāvitena yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 
So sace ākaṅkhati " anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko assaṃ āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake, udake pi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathāpi pakkhisakuṇo, imepi candimasuriye evaṃ mahiddhike mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokāpi kāyena vasaṃ vatteyya" nti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 
So sace ākaṅkhati " dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre ye santike cā"ti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 
So sace ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ citatanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 
So sace ākaṅkhati " nekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ : ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno ' ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 
So sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ' Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya " nati tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
 
[PTS Page 422] [\q 422/] So sace ākaṅkhati " āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.Ti.
 
[BJT Page 488] [\x 488/]
 
9. 1. 4. 5
Jhānanisasaya suttaṃ
 
(Sāvatthinidānaṃ)
 
Paṭhamampahaṃ1 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.
Dutiyampahaṃ2 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.
Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.
Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.
Ākāsānañcāyatanampahaṃ bhikkhave3 nissāya āsavānaṃ khayaṃ vadāmi.
Viññānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.
Ākiñcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.
Nevasaññānāsaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.
Saññāvedayitanirodhampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.
 
"Paṭhamampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;
 
Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato [PTS Page 423] [\q 423/] anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.
 
1. Paṭhamampāhaṃ machasaṃ 3. Jhānaṃ sī 1.
2. Dutiyampāhaṃ machasaṃ 4. Patiṭṭhāpeti syā.
5. Paṭṭhāpetvā syā.
 
[BJT Page 490] [\x 490/]
Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2
 
Evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Paṭhamampahaṃ [PTS Page 424] [\q 424/] bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
 
"Dutiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;
 
Idha bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicārā samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.
 
Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2
 
Evameva kho bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4
So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Dutiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
 
"Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;
 
Idha bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃ vedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.
 
Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2
 
Evameva kho bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyāācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4
So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
 
[PTS Page 425] [\q 425/] "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;
 
Idha bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.
 
Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2
 
Evameva kho bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhi catutthaṃ jhānaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4
So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
 
" Ākāsānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;
 
Idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā3 nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.
 
1. Tiṇapurisarūpake machasaṃ.
2. Padālitā machasaṃ,
3. Atthagamā sīmu.
 
[BJT Page 492] [\x 492/]
 
Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2
 
Evameva kho bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4
So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākāsānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
 
"Viññāṇañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;
 
Idha bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ' anantaṃ viññāṇanti ' viññāṇañcāyatanaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.
 
Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2
 
Evameva kho bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ' anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4
So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Viññāṇañcāyatanaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
 
"Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;
 
[PTS Page 426] [\q 426/] Idha bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.
 
Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2
 
Evameva kho bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.
 
So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4
So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.
 
Iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho yāni ca kho imāni bhikkhave āyatanāni nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca jhāyīhete bhikkhave bhikkhūhi samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā samakkhātabbānīti1 vadāmīti.
 
1. Sammā ajjhātabbānīti machasaṃ
 
[BJT Page 494] [\x 494/]
 
9. 1. 4. 6
Ānanda suttaṃ
Evaṃ me sutaṃ ekaṃ: samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi. Āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:
 
Acchariyaṃ āvuso, abbhutaṃ āvuso; yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammā sambuddhena sambādho okāsādhigamo anubuddho sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Tadeva nāma cakkhuṃ bhavissati te rūpā tañcāyatanaṃ [PTS Page 427] [\q 427/] no paṭisaṃvedissati. Tadeva nāma sotaṃ bhavissati, te saddā, tañcāyatanaṃ no paṭisaṃvedissati. Tadeva nāma ghānaṃ bhavissati, te gandhā. Tañcāyatanaṃ, no paṭisaṃvedissati. Sā ca nāma jivhā bhavissati, te rasā. Tañcāyatanaṃ no paṭisaṃvedissati, so ca nāma kāyo bhavissati te phoṭṭhabbā tañcāyatanaṃ no paṭisaṃvedissatīti.
 
Evaṃ vutte āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca: "saññimeva nukho āvuso ānanda tadāyatanaṃ no paṭisaṃvedeti udāhu asaññī" ti? Saññīmeva kho āvuso tadāyatanaṃ no paṭisaṃvediti. No asaññīti.
 
Kiṃ saññī panāvuso tadāyatanaṃ no paṭisaṃvedetīti?
 
Idhāvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.
 
[BJT Page 496] [\x 496/]
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedetīti.
 
Ekamidāhaṃ āvuso, samayaṃ sākete viharāmi añjanavane migadāye. Atha kho āvuso, jaṭilagāhiyā1 bhikkhunī [PTS Page 428] [\q 428/] yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho āvuso, jaṭilabhāgiyā bhikkhunī maṃ etadavoca: "yāyaṃ bhante ānanda samādhi nacābhinato na cāpanato na ca sasaṅkhāra niggayha vāritavate"2 vimuttattā ṭhito, ṭhitattā santusito santusitattā no paritassati. Ayaṃ bhante ānanda samādhi kiṃphalo vutto bhagavatāti?
 
Evaṃ vutte ahaṃ3 āvuso jaṭilagāhiyaṃ bhikkhuniṃ etadavocaṃ: yāyaṃ bhagini samādhi na cābhinato na cāpanato, na sasaṅkhāraniggayha vāritavato, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. Ayaṃ bhagini samādhi aññāphalo vutto bhagavatāti. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.
 
9. 1. 4. 7
Lokāyatika brāhmaṇa suttaṃ
 
(Sāvatthinidānaṃ)
Atha kho dve lokāyatikā brahmaṇā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ:
 
Pūraṇo bho gotama kassapo sabbaññū sabbadassāvī aparisesañāṇadassanaṃ4 paṭijānāti "carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. So evamāha: "ahaṃ anantena ñāṇena antavantaṃ5 lokaṃ jānaṃ passaṃ viharāmī" ti.
 
1. Jaṭilavāsakā, machasaṃ
2. Yasaṅkhāraniggayihacāritagato, machasaṃ
3. Sohaṃ, machasaṃ
4. Aparisesaṃ ñāṇadassanaṃ, machasaṃ
5. Anantaṃ machasaṃ
 
[BJT Page 498] [\x 498/]
 
Ayampi1 [PTS Page 429] [\q 429/] bho gotama, nigaṇṭho nātaputto 2 sabbaññū sabbadassāvī aparisesa ñāṇadassanaṃ paṭijānāti 'carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti'. So evamāha: "ahaṃ antavantena3 ñāṇena antavantaṃ lokaṃ jānaṃ passaṃ viharāmīti. Imesaṃ bho gotama, ubhinnaṃ ñāṇavādānaṃ ubhīnnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musāti?
 
Alaṃ brāhmaṇā, tiṭṭhatetaṃ "imesaṃ ubhinnaṃ ñāṇavādānaṃ ubhinnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musā" ? Ti. Dhammaṃ vo brāhmaṇā, desessāmi, 4 taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhoti kho te brāhmaṇā bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Seyyathāpi brāhmaṇā, cattāro purisā catuddisā ṭhitā paramāya gatiyā ca javena ca samannāgatā5 paramena ca padavītihārena. Te evarūpena javena samannāgatā assu, seyyathāpi nāma brāhmaṇā, daḷhadhammo6 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ7 atipāteyya, evarūpena ca padavītihārena. Seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Atha puratthimāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva8 uccārapassāvakammā aññatreva8 niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ [PTS Page 430] [\q 430/] kareyya.
Atha pacchimāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva8 niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya.
Atha uttarāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya.
Atha dakkhiṇāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya.
Taṃ kissa hetu: nāhaṃ brāhmaṇā, evarūpāya sandhāvanikāya lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. Na cāhaṃ brāhmaṇā, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmīti.
 
1. Ayampi hi syā,
2. Nāṭaputto, machasaṃ
3. Anantena machasaṃ
4. Desissāmi sīmu.
5. Paramena javena ca samannāgato machasaṃ
6. Daḷhadhammā machasaṃ
7. Tālacchāti sī. Syā [PTS]
8. Aññatra machasaṃ
 
[BJT Page 500] [\x 500/]
 
Pañcime brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati, katame pañca?
 
Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sota viññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghāna viññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Ime kho brāhmaṇā, pañcakāmaguṇā ariyassa vinaye lokoti vuccati.
 
Idha bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
 
Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati. Tamaññe evamāhaṃsu "ayampi lokapariyāpanno, anissaṭo lokamhā" ti. Ahampi brāhmaṇā, evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti.
 
Puna ca paraṃ [PTS Page 431] [\q 431/] brāhmaṇā, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati brāhmaṇā, bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti.
 
Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati, tamaññe evamāhaṃsu: "ayaṃmpi lokapariyāpanno, ayampi anissaṭo lokamhā" ti. Ahampi brāhmaṇā evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti.
 
Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.
Puna ca paraṃ brāhmaṇa, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedetīti.
Puna ca paraṃ brāhmaṇa, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati. Tamaññe evamāhaṃsu:
 
[BJT Page 502] [\x 502/]
 
"Ayampi lokapariyāpanto ayampi anissaṭo lokamhā" ti. Ahampi brāhmaṇā, evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti.
 
Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa [PTS Page 432] [\q 432/] antaṃ āgamma lokassa ante viharati. Tiṇṇo loke visattikanti.
. 1
9. 1. 4. 8
Devāsurasaṅgāma suttaṃ
(Sāvatthinidānaṃ)
 
Bhūtapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷho ahosi. Tasmiṃ kho pana bhikkhave, saṅgāme asurā jiniṃsu devā parājiyiṃsu. 1 Parājitā ca bhikkhave devā apayaṃsveva2 uttarena mukhā3 abhiyaṃsu4 asurā. Atha kho bhikkhave, devānaṃ etadahosi: 'abhiyanteva kho asurā yannūna mayaṃ dutiyampi asurehi5 saṅgāmeyyāmā' ti. Dutiyampi kho bhikkhave, devā asurehi saṅgāmesuṃ dutiyampi kho bhikkhave, asurāva jiniṃsu devā parājiyiṃsu1 parājitā ca bhikkhave devā bhītā apayaṃsveva uttarenamukhā abhiyaṃsu asurā:
 
Atha kho bhikkhave devānaṃ etadahosi: "abhiyanteva kho asurā, yannūna mayaṃ tatiyampi asurehi saṅgāmeyyāmāti". Tatiyampi kho bhikkhave, devā asurehi saṅgāmesuṃ. Tatiyampi kho bhikkhave, asurāva jiniṃsu devā parājiyiṃsu. Parājitā ca bhikkhave, devā bhītā devapuraṃ yeva pavisiṃsu.
 
Devapuragatānañca pana bhikkhave, devānaṃ etadahosi: "bhīruttānaṃ gatena kho dāni mahaṃ etarahi [PTS Page 433] [\q 433/] attanā viharāma. Akaraṇīyā asurehī" ti. Asurānampi bhikkhave, etadahosi: "bhīruttānagatena kho dāni devā etarahi attanā viharanti. Akaraṇīyā ambhehī" ti.
1. Parājayiṃsu machasaṃ
2. Apayiṃsuyeva machasaṃ
3. Uttarenābhimukhā machasaṃ
4. Abhiniyiṃsu machasaṃ
5. Asure si;
 
[BJT Page 504] [\x 504/]
 
Bhūtapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷho ahosi. Tasmiṃ kho pana bhikkhave, saṅgāme devā jīniṃsu. Asurā parājiyisu1 parājitā ca bhikkhave asurā apayaṃsveva dakkhiṇena mukhā, abhiyaṃsu devā. Atha kho bhikkhave, asurānaṃ etadahosi: abhiyanteva kho devā yannūna mayaṃ dutiyampi devehi saṅgāmeyyāmāti. Dutiyampi kho bhikkhave, asurā devehi saṅgāmesuṃ. Dutiyampi kho bhikkhave, devo ca jiniṃsu. Asurā parājiṃsu. Parājitā ca bhikkhave, asurā apayaṃsve va dakkhiṇena mukhā. Abhiyaṃsu devā. Atha kho bhikkhave asurānaṃ etadahosi: "abhiyanteva kho devā, yannūna mayaṃ tatiyampi devehi saṅgāmeyyāmāti. Tatiyampi kho bhikkhave, asurā devehi saṅgāmesuṃ, tatiyampi kho bhikkhave, devā va jiniṃsu asurā parājiyiṃsu. Parājitā va bhikkhave, asurā bhītā asurapuraññeva pavisiṃsu. Asurapura gatānañca pana bhikkhave, asurānaṃ etadahosi: abhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma. Akaraṇīyā devehī" ti. Devānampi bhikkhave, etadahosi: "bhīruttāna gatena kho dāni asurā etarahi attanā viharanti, akaraṇīyā amhehī" ti.
 
Evameva kho bhikkhave, yasmiṃ samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Tasmiṃ bhikkhave, samaye bhikkhussa evaṃ hoti: "bhīruttānagatena kho dānāhaṃ etarahi attanā [PTS Page 434] [\q 434/] viharāmi, akaraṇīyo mārassā" ti.
 
Mārassapi bhikkhave, pāpimato evaṃ hoti: "bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati. Akaraṇīyo mayhanti".
 
Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ bhikkhave, samaye bhikkhussa evaṃ hoti: "bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi, akaraṇīye mārassā" ti. Mārassāpi bhikkhave, pāpimato evaṃ hoti: "bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati, akaraṇīyo mayhanti"
 
1. Parājayiṃsumachasaṃ
 
[BJT Page 506] [\x 506/]
 
Yasmiṃ bhikkhave samaye bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.
 
Yasmiṃ bhikkhave, samaye bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.
Puna ca paraṃ bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.
Puna ca paraṃ bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.
 
Puna ca paraṃ bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇaṃ loke visattikanti.
 
9. 1. 4. 9
Āraññakanāgopama suttaṃ
(Sāvatthinidānaṃ)
 
Yasmiṃ [PTS Page 435] [\q 435/] bhikkhave samaye āraññakassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpi purato gantvā tiṇaggāni chindanti, tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ bhikkhave, samaye āraññakassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi obhaggobhaggaṃ sākhābhaṅgaṃ khādanti. Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.
Yasmiṃ bhikkhave, samaye āraññakassa nāgassa ogāhaṃ otiṇṇassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato ganatvā soṇḍāya udakaṃ ālolenti. Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.
 
Yasmiṃ bhikkhave, samaye āraññakassa nāgassa ogāhaṃ otiṇṇassa hatthīniyo kāyaṃ upanighaṃsantiyo gacchanti, tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.
 
[BJT Page 508] [\x 508/]
 
Tasmiṃ bhikkhave, samaye āraññakassa nāgassa evaṃ hoti: "ahaṃ kho etarahi ākiṇṇo viharāmi, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ khādanti. Āvilāniceva pānīyāni pivāmi ogāhaṃ me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti. "
 
So aparena samayena eko gaṇasmā vūpakaṭṭho viharati acchinnaggāniceva tiṇāni khādati. Obhaggobhaggañcassa sākhābhaṅgaṃ [PTS Page 436] [\q 436/] na khādanti. Anāvilāni ca pāniyāni pivati. Ogāhañcassa otiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Tasmiṃ bhikkhave, samaye āraññakassa nāgassa evaṃ hoti:
 
"Ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu. Āvilāni ca pānīyāni āpāyiṃ, ogāhañca me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Sohaṃ etarahi eko gaṇasmā vūpakaṭṭho viharāmi, acchinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ na khādanti anāvilāni ca pānīyāni pivāmi, ogāhañca otiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. " So soṇḍāya sākhābhaṅgaṃ bhañjitvā sākhābhaṅgena kāyaṃ parimadditvā attamano1 kaṇḍuṃ saṃhanti. '
 
Evameva kho bhikkhave, yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiṃ samaye bhikkhussa evaṃ hoti: ahaṃ kho etarahi ākiṇṇo viharāmi, bhikkhūhī bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti. So vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ [PTS Page 437] [\q 437/] pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
1. Parimaditvā attamano soṇḍaṃ saṃharati machasaṃ.
 
[BJT Page 510] [\x 51/]
 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti, byāpāda padosaṃ pahāya abyāpanna citto viharati sabbapāṇabhūtahitānukampī, byāpāda padosā cittaṃ parisodheti. Thīna middhaṃ pahāya vigatathīnamiddho viharati ālokasaññi sato sampajāno, thīnamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti, vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
So attamano kaṇḍuṃ saṃhanti. 1 Vitakkavicārānaṃ vūpasamā dutiyaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti so attamano kaṇḍuṃ saṃhanti. Pe tatiyaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti. Pecatutthaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti.
 
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti, ākāsānañcāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti.
Sabbaso ākāsānañcāyatanaṃ samatikkama anantaṃ viññānanti, viññānañcāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti. Sabbaso viññānañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti.
Sabbaso nevasaññānāsaññāyatanaṃ [PTS Page 438] [\q 438/] samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. So attamano kaṇḍuṃ saṃhantīti
 
1. Soṇḍaṃ saṃharati machasaṃ kaṇḍuṃ saṃhanti syā.
 
9. 1. 4. 10
Tapussagahapati suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā malatesu1 viharati uruvelakappaṃ nāma malatānaṃ2 nigamo. Atha kho bhagavā pubbanha samayaṃ nivāsetvā pattacīvaramādāya uruvelakappaṃ piṇḍāya pāvisi. Uruvelakappe piṇḍāya caritvā paccābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi. 'Idheva tāva tvaṃ ānanda hohi, yāvāhaṃ mahāvanaṃ ajjhogāhāmi divāvihārāyā' ti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahāvanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho tapusso gahapati yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho tapusso gahapati āyasmantaṃ ānandaṃ etadavoca:
 
Mayaṃ bhante ānanda, gihī kāmabhogī kāmārāmā kāmaratā kāmasammuditā. Tesaṃ no bhante, ambhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya bāyati yadidaṃ nekkhammaṃ. Sutaṃ metaṃ bhante, imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Etaṃ santanti passataṃ, nayidaṃ bhante imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadadiṃ nekkhammanti.
 
Atthi [PTS Page 439] [\q 439/] kho etaṃ gahapati, kathāpābhataṃ bhagavantaṃ dassanāya, āyāma gahapati, yena bhagavā tenupasaṃkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā no bhagavā byākarissatī tathā naṃ dhāressāmāti, evaṃ bhanteti kho tapusso gahapati āyasmato ānandassa paccassosi. Atha kho āyasmā ānando tapussena gahapatinā saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
1. Mallosu machasaṃ, mallakesu syā.
2. Malalānaṃ machasaṃ, mallakānaṃ syā.
 
[BJT Page 514] [\x 514/]
 
Ayaṃ bhante tapusso gahapati evamāha: mayaṃ bhante ānanda gihī kāmabhogī kāmārāmā kāmāratā kāmasammuditā. Tesaṃ no bhante, ambhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati yadidaṃ nekkhammaṃ. Sutaṃ metaṃ bhante, imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passataṃ1 tayidaṃ bhante, imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadidaṃ nekkhammanti.
 
Evametaṃ ānanda, evametaṃ ānanda, mayhampi kho ānanda, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: 'sādhu nekkhammaṃ, sādhu paviveko'ti. Tassa mayhaṃ ānanda nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, etaṃ santanti passato. Tassa mayhaṃ ānanda, etadahosi: ko nukho hetu, ko paccayo yena me nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, etaṃ santanti passato. Tassa mayhaṃ ānanda, etadahosi: kāmesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, nekkhamme ānisaṃso anadhigato, so ca me anāsevito. [PTS Page 440] [\q 440/] tasmā nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ kāmesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ, nekkhamme ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nekkhamme cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato.
 
So kho ahaṃ ānanda, aparena samayena kāmesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, nekkhamme ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda, nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, 'etaṃ santanti' passato.
 
So kho ahaṃ ānanda, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato kāmasahagatā saññā manasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa me kāmasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.
 
1. Passato sīmu, machasaṃ
 
[BJT Page 516] [\x 516/]
 
Tassa mayhaṃ ānanda, etadahosi: "yannūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti" tassa mayhaṃ ānanda, avitakke cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccatī "etaṃ santanti" passato.
 
Tassa mayhaṃ ānanda, etadahosi: "ko nu kho hetu, ko paccayo yena me avitakke cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santanti" passato.
 
Tassa mayhaṃ ānanda, etadahosi: "vitakkesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, avitakke ānisaṃso anadhigato, so ca [PTS Page 441] [\q 441/] me anāsevito. Tasmā me avitakke cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. "Etaṃ santanti" passato.
 
Tassa mayhaṃ ānanda, etadahosi: "sace kho ahaṃ vitakkesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ avitakke ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me avitakke cittaṃ pakkhandeyya, pasīdeyya, santiṭṭheyya, vimucceyya 'etaṃ santanti' passato.
 
So kho ahaṃ ānanda, aparena samayena vitakkesu ādīnavaṃ disvā taṃ bahulamakāsiṃ. Avitakke ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, avitakke cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati 'etaṃ santanti' passato.
 
2. So kho ahaṃ ānanda, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi, tassa mayhaṃ ānanda, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me vitakkasahagatā saññāmanasikārā samudācarantī, svāssa me hoti ābādho.
 
Tassa mayhaṃ ānanda, etadahosi: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno, sukhaṃ ca kāyena paṭisaṃvedeyyaṃ. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī 'ti taṃ tatiyaṃ jhānaṃ upasampajja vihareyyanti. Tassa mayhaṃ ānanda, nippītike cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santanti" passato. Tassa mayhaṃ ānanda, etadahosi, "ko nu kho hetu ko paccayo, yena me nippītike cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, [PTS Page 442] [\q 442/] na vimuccati "etaṃ santanti" passato.
 
[BJT Page 518] [\x 518/]
 
Tassa mayhaṃ ānanda, etadahosi: pītiyā kho me ādīnavo adiṭṭho, yo ca me abahulīkato. Nippītike ānisaṃso anadhigato so ca me anāsevito. Tasmā me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati "etaṃ santi" nti passato.
 
Tassa mayhaṃ ānanda etadahosi: "sace kho ahaṃ pītiyā ādīnavaṃ disvā taṃ bahulīkareyyaṃ, nippītike ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati, yaṃ me nippītike cittaṃ pakkhandeyya pasīdeyya, santiṭṭheyya vimucceyya "etaṃ santanti" passato.
 
So kho ahaṃ ānanda, aparena samayena pītiyā ādīnavaṃ disvā taṃ bahulamakāsiṃ. Nippītike ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda, nippītike cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato.
 
3. So kho ahaṃ ānanda, pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yanataṃ ariyā ācikkhanti upekkhako satimā sukhavihārī 'ti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me pītisahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.
 
Tassa mayhaṃ ānanda, etadahosi: 'yannūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyanti. Tassa mayhaṃ ānanda, adukkhamasukhe cittaṃ na pakkhandati. Nappasīdati, na santiṭṭhati, na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda etadahosi: 'ko nu kho hetu, ko paccayo yena me adukkhamasukhe cittaṃ na pakkhandati, nappasīdati na santiṭṭhati na vimuccati' 'etaṃ santa' nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'upekkhāsukhe kho me ādīnavo adiṭṭho, so ca me abahulīkato. Adukkhamasukhe ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me adukkhamasukhe cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santa" nti passato.
 
[BJT Page 520] [\x 520/]
 
Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ upekkhāsukhe ādīnavaṃ disvā taṃ [PTS Page 443] [\q 443/] bahulīkareyyaṃ, adukkhamasukhe ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati, yaṃ me adukkhamasukhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santanti' passato.
 
So kho ahaṃ ānanda, aparena samayena upekkhāsukhe ādīnavaṃ disvā taṃ bahulamakāsiṃ, adukkhamasukhe ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda adukkhamasukhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.
 
4. So kho ahaṃ ānanda aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda sukhino dukkhaṃ upapajjeyya yāvadeva ābādhāya, evamevassa me upekkhāsahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.
 
Tassa mayhaṃ ānanda, etadahosi: 'yannūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti, ākāsānañcāyatanaṃ upasampajja vihareyya'nti, tassa mayhaṃ ānanda. Ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'ko nu kho hetu, ko paccayo yena me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'rūpesu kho me ādīnavo adiṭṭho, so ca me abahulīkato. Ākāsānañcāyatane ānisaṃso anadhigato. So ca me anāsevito. Tasmā me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti [PTS Page 444] [\q 444/] passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ rūpesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākāsānañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santa'nti passato.
 
[BJT Page 522] [\x 522/]
 
So kho ānanda, aparena samayena rūpesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda, ākāsānañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.
 
So kho ānanda, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti, ākāsānañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya, yāvadeva ābādhāya. Evamevassa me rūpasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.
 
Tassa mayhaṃ ānanda, etadahosi: yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyanti. ' Tassa mayhaṃ ānanda viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'ko nu kho hetu, ko paccayo, yena me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: ākāsānañcāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato. Viññāṇañcāyatane ca ānisaṃso anadhigato. So ca me anāsevito. Tasmā me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati' 'etaṃ santa'nti passato.
 
Sace kho ahaṃ ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, [PTS Page 445] [\q 445/] viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me viññāṇañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya 'etaṃ santa'nti passato.
 
So kho ahaṃ ānanda, aparena samayena ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, viññāṇañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.
 
[BJT Page 524] [\x 524/]
 
6. So kho ahaṃ ānanda, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.
 
Tassa mayhaṃ ānanda etadahosi: 'yannūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya'nti. Tassa mayhaṃ ānanda, ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: ko nu kho hetu, ko paccayo, yena me ākiñcaññāyatane cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati 'etaṃ santa'nti passato. Tassa mayhaṃ ānanda etadahosi: "viññāṇañcāyatane ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me ākiñcaññāyatane cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda etadahosi: 'sace kho ahaṃ viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākiñcaññāyatane [PTS Page 446] [\q 446/] cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya "etaṃ santa" nti passato.
 
So kho ahaṃ ānanda, aparena samayena viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda ākiñcaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.
 
7. So kho ahaṃ ānanda sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.
[BJT Page 526] [\x 526/]
 
Seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.
Tassa mayhaṃ ānanda, etadahosi: 'yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya'nti. Tassa mayhaṃ ānanda, nevasaññānāsaññāyatane cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati, 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'ko nukho hetu, ko paccayo, yena me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: ākiñcaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, nevasaññānāsaññāyatane ānisaṃso anadhigato, so ca me anāsevito. Tasmā me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nevasaññānāsaññāyatane cittaṃ pakkhandeyya, pasīdeyya, santiṭṭheyya, vimucceyya, 'etaṃ santa'nti passato.
 
So [PTS Page 447] [\q 447/] kho āhaṃ ānanda, aparena samayena ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ. Nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda nevasaññānāsaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.
[BJT Page 528] [\x 528/]
 
8. So kho ahaṃ ānanda, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi, tassa mayhaṃ ānanda, iminā vihārena viharato ākiñcaññāyatana sahagatā saññāmanasikārā samudācaranti' svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.
 
Tassa mayhaṃ ānanda, etadahosi: 'yannūnāhaṃ nevasaññānāsaññāyatanaṃ samatikkamma saññā vedayitanirodhaṃ upasampajja vihareyyanti' tassa mayhaṃ ānanda, saññāvedayitanirodhe cittaṃ na pakkhandati, nappasīdati na santiṭṭhati, na vimuccati, 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'ko nukho hetu, ko paccayo, yena me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santa'nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'nevasaññānāsaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato saññāvedayitanirodhe ānisaṃso anadhigato. So ca me anāsevito. Tasmā me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati 'etaṃ santi' nti passato.
 
Tassa mayhaṃ ānanda, etadahosi: 'sace kho ahaṃ nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me saññāvedayitanirodhe cittaṃ pakkhandeyyaṃ, pasīdeyya, santiṭṭheyya, vimucceyya 'etaṃ santa'nti passato.
 
So kho ahaṃ ānanda, aparena samayena nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, [PTS Page 448] [\q 448/] saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, saññāvedayitanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati 'etaṃ santa'nti passato.
 
[BJT Page 530] [\x 530/]
 
9. So kho ahaṃ ānanda sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi, paññāya ca me disvā āsavā parikkhayaṃ agamaṃsu.
 
Yāvakīvañcāhaṃ ānanda imā nava anupubbavihārasamāpattiyo na evaṃ anulomapaṭilomaṃ samāpajjimpi, vuṭṭhahimpi neva tāvāhaṃ ānanda sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
 
Yato ca kho ahaṃ ānanda, imā nava anupubbavihārasamāpattiyo evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi, athāhaṃ ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti. Ayamantimā jāti, natthidāni punabbhavoti.
 
Mahāvaggo catuttho.
 
Tassuddānaṃ:
 
Dve vihārā ca nibbānaṃ gāvijhānena pañcamaṃ,
Ānando brāhmaṇo devo nāgena tapussena cāti.
 
[BJT Page 532] [\x 532/]
 
5. Sāmaññavaggo
9. 1. 5. 1
Sambādha suttaṃ
 
Evaṃ [PTS Page 449] [\q 449/] me sutaṃ: ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā udāyī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca: vuttamidaṃ āvuso, pañcālacaṇḍena devaputtena:
 
1. "Sambādhe vata1 okāsaṃ avindi2 bhuri medhaso
Yo jhānamabudhā3. Buddho patilīnanisabho munī" ti.
 
Katamo nu kho āvuso sambādho katamo sambādhe okāsādhigamo vutto bhagavatāti:
Pañcime āvuso kāmaguṇā sambādho vutto bhagavatā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho āvuso pañcakāmaguṇā sambādho vutto bhagavatā.
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā. Pariyāyena tattha'patthi sambādho, kiñca tattha sambādho:1 yadeva [PTS Page 450] [\q 450/] tattha vitakkavicārā aniruddhā honti ayamettha sambādho.
1. Sambādhegataṃ machasaṃ
2. Avidavā machasaṃ
3. Jhānamabujjhi machasaṃ
 
[BJT Page 534] [\x 534/]
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tattha patthi sambādho. Kiñca tattha sambādho: yadeva tattha: pīti aniruddhā hoti, ayamettha sambādho.
 
Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambodhe okāsādhigamo vutto bhagavatā pariyāyena. Tattha'patthi sambādho, kiñca tattha sambādho: yadeva tattha upekkhāsukhaṃ1 aniruddhaṃ hoti, ayamettha sambādho.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso, sambādhe okāsādhigamo vutto bhagavatā. Tattha'patthi sambādho. Kiñca tattha sambādho yadeva tattha rūpasaññā aniruddhā hoti, ayamettha sambādho.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha'patthi sambādho. Kiñca: tattha sambādho yadeva tattha ākāsānañcāyatanasaññā aniruddhā hoti. Ayamettha sambādho.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ [PTS Page 451] [\q 451/] upasampajja viharati. Ettāvatā pi kho āvuso sambodhe okāsādhigamo vutto bhagavatā pariyāyena, tattha'patthi sambādho. Kiñca tattha sambādho yadeva tattha viññāṇañcāyatanasaññā aniruddhā hoti. Ayamettha sambādho.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha'patthi sambādho. Kiñca tattha sambādho: yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.
 
1. Upekhāsukhaṃ sīmu.
 
[BJT Page 536] [\x 536/]
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha patthi sambādho. Kiñca tattha sambādho: yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā nippariyāyenāti.
 
9. 1. 5. 2
Kāyasakkhi suttaṃ
(Kosambinidānaṃ)
 
"Kāyasakkhi kāyasakkhī" ti āvuso vuccati, kittāvatā nu kho āvuso kāyasakkhi vutto bhagavatāti.
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā1. Viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
 
Puna ca paraṃ [PTS Page 452] [\q 452/] āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatā pi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā1 viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
 
1. Phusitvā machasaṃ, syā.
 
[BJT Page 538] [\x 538/]
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamma paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso' ti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā nippariyāyenāti.
 
9. 1. 5. 3
Paññāvimutta suttaṃ
(Kosambinidāna)
 
"Paññāvimutto paññāvimutto" ti āvuso vuccati, kittāvatā nu kho āvuso paññāvimutto vutto bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso, paññāvimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena,
 
[BJT Page 540] [\x 540/]
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena,
 
Puna ca paraṃ [PTS Page 453] [\q 453/] āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā nippariyāyenāti.
 
9. 1. 5. 4
Ubhatobhāgavimutta suttaṃ
(Kosambinidānaṃ)
 
"Ubhatobhāgavimutto ubhatobhāgavimutto" ti āvuso vuccati, kittāvatā nu kho āvuso ubhatobhāgavimutto vutto bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā āvikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso, ubhatobhāgavimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatā pi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena,
 
[BJT Page 542] [\x 542/]
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā nippariyāyenāti.
 
9. 1. 5. 5
Sandiṭṭhikadhamma suttaṃ
(Kosambinidānaṃ)
 
"Sandiṭṭhiko dhammo sandiṭṭhiko dhammo" ti āvuso vuccati, kittāvatā nu kho āvuso sandiṭṭhiko dhammo vutto bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso, sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenāti.
 
9. 1. 5. 6
Sandiṭṭhikanibbāna suttaṃ
(Kosambinidānaṃ)
 
"Sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbāna" nti. Āvuso vuccati, kittāvatā nu kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi pi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
 
[BJT Page 544] [\x 544/]
 
9. 1. 5. 7
Nibbāna suttaṃ
(Kosambinidānaṃ)
 
" Nibbānaṃ [PTS Page 454] [\q 454/] nibbāna" nti. Āvuso vuccati, kittāvatā nu kho āvuso nibbāna' vuttaṃ bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso, nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
 
9. 1. 5. 8
Parinibbāna suttaṃ
(Kosambinidānaṃ)
 
" Parinibbānaṃ parinibbāna" nti. Āvuso vuccati, kittāvatā nu kho āvuso parinibbānaṃ nti vuttaṃ bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso, parinibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatā pi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
 
9. 1. 5. 9
Tadaṅganibbāna suttaṃ
(Kosambinidānaṃ)
 
" Tadaṅganibbānaṃ tadaṅganibbāna" nti āvuso vuccati, kittāvatā nu kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso, tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
9. 1. 5. 10
Diṭṭhadhammanibbāna suttaṃ
(Kosambinidānaṃ)
 
"Diṭṭhadhammanibbānaṃ diṭṭhadhammanibbāna" nti āvuso vuccati, kittāvatā nu kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatāti?
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Paññāyacaparaṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena,
Raṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso diṭṭhadhamma nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
Sāmaññavaggo pañcamo.
 
Tassuddānaṃ:
Sambādho kāyasakkhi paññā1
Ubhato2 sandiṭṭhikā duve
Nibbānaṃ parinibbānaṃ
Tadaṅga diṭṭhadhammikena cāti.
 
Paṭhamo paṇṇāsako samatto.
 
Pañcālavaggo sīmu.
1. Pañcālokāyasakkhī [PTS Page 455] [\q 455/] ca sīmu
2. Ubho sīmu.
 
[BJT Page 546] [\x 546/]
 
Dutiyo paṇṇāsako
1. Khemavaggo
9. 2. 1. 1
Khema suttaṃ
(Kosambinidānaṃ)
 
"Khemaṃ khema" nti. Āvuso vuccati, kittāvatā nu kho āvuso khemaṃ vuttaṃ bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso, khemaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena.
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā nippariyāyenāti.
 
9. 1. 5. 12
Khemappatta suttaṃ
(Kosambinidānaṃ)
 
"Khemappatto khemappatto" ti āvuso vuccati, kittāvatā nu kho āvuso khemappattaṃ vuttaṃ bhagavatāti?
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso, khemappattaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso khemappattaṃ vuttaṃ bhagavatā nippariyāyenāti.
 
9. 2. 1. 3
Amata suttaṃ
(Kosambinidānaṃ)
 
"Amataṃ amata" nti āvuso vuccati, kittāvatā nu kho āvuso amataṃ vuttaṃ bhagavatāti.
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso, amataṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena.
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā pariyāyena,
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amataṃ vuttaṃ bhagavatā nippariyāyenāti.
 
9. 2. 1. 4
Amatappatta suttaṃ
(Kosambinidānaṃ)
 
"Amatappatto amatappatto" ti āvuso vuccati, kittāvatā nu kho āvuso amatappatto vutto bhagavatāti.
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti . Ettāvatāpi kho āvuso, amatappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso amatappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso amatappatto vutto bhagavatā nippariyāyenāti.
 
[BJT Page 548] [\x 548/]
 
9. 2. 1. 5
Abhaya suttaṃ
(Kosambinidānaṃ)
 
"Abhayaṃ abhaya" nti āvuso vuccati, kittāvatā nu kho āvuso abhayaṃ vuttaṃ bhagavatāti:
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso, abhayaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayaṃ vuttaṃ bhagavatā nippariyāyenāti.
 
9. 2. 1. 6
Abhayappatta suttaṃ
(Kosambinidānaṃ)
 
"Abhayappatto abhayappatto" ti āvuso vuccati, kittāvatā nu kho āvuso abhayappatto vutto bhagavatāti?
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso, abhayappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso abhayappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso abhayappatto vutto bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso abhayappatto vutto bhagavatā nippariyāyenāti.
 
9. 2. 1. 7
Passaddhi suttaṃ
(Kosambinidānaṃ)
 
"Passaddhi passaddhī" ti āvuso vuccati, kittāvatā nu kho āvuso passaddhi vuttā bhagavatāti?
 
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāyacassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso, passaddhi vuttā bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā
Pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso passaddhi vuttā bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso passaddhi vuttā bhagavatā pariyāyena.
 
Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso passaddhi vuttā bhagavatā nippariyāyenāti.
 
9. 2. 1. 8
Anupubbapassaddhi [PTS Page 456] [\q 456/] suttaṃ
(Kosambinidānaṃ)
 
'Anupubbapassaddhi anupubbapassaddhī' ti āvuso vuccati pe
 
9. 2. 1. 9
Nirodha suttaṃ
(Kosambinidānaṃ)
'Nirodho nirodho'ti āvuso vuccati pe
 
9. 2. 1. 10
Anupubba nirodha suttaṃ
(Kosambinidānaṃ)
Anupubbanirodho anupubbanirodhoti āvuso vuccati. Kittāvatā nu kho āvuso anupubbanirodho vutto bhagavatāti.
 
Idhāvuso bhikkhu vivicceva kāmehi pe
 
[BJT Page 550] [\x 550/]
 
9. 2. 1. 11
Arahattā bhabbābhabbadhamma suttaṃ
(Sāvatthinidānaṃ)
 
Nava bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. Katame nama:
 
Rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, palāsaṃ, issaṃ, macchariyaṃ. Ime kho bhikkhave nava dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
 
Nava bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame nava:
 
Rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, palāsaṃ, issaṃ macchariyaṃ. Ime kho bhikkhave nava dhamme pahāya bhabbo arahattaṃ sacchikātunti.
 
Khemavaggo paṭhamo.
 
Tassuddānaṃ:
 
Khemā dve amatā dve ca dve bhayā passaddhiyā duve,
Nirodho anupubbo ceva bhabbābhabbenekādasāti.
Khemo [PTS Page 457] [\q 457/] ca amataṃ ceva abhayaṃ passaddhiyena ca nirodho anupubbo ceva dhammaṃ pahāya bhabbena cāti sīmu.
 
1. Chaṭṭhe sīmu.
 
[BJT Page 552] [\x 552/]
 
2. Satipaṭṭhānavaggo
 
9. 2. 2. 1
 
Sikkhādubbalya satipaṭṭhāna suttaṃ
(Sāvatthinidānaṃ)
 
Pañcimāni bhikkhave sikkhādubbalyāni. Katamāni pañca: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañca sikkhā dubbalyāni. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
9. 2. 2. 2
Nīvaraṇa satipaṭṭhāna suttaṃ
(Sāvatthinidānaṃ)
 
Pañcimāni bhikkhave nīvaraṇāni. Katamāni pañca:
Kāmacchandanīvaraṇaṃ, vyāpādanīvaraṇaṃ, thīnamiddhanīvaraṇaṃ, [PTS Page 458] [\q 458/] uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ. Imāni kho bhikkhave pañca nīvaraṇāni.
Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
9. 2. 2. 3
Kāmaguṇa satipaṭṭhāna suttaṃ
(Sāvatthinidānaṃ)
 
Pañcime bhikkhave kāmaguṇā. Katame pañca:
 
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūsaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañcakāmaguṇā.
 
Imesaṃ kho bhikkhave pañcantaṃ kāmaguṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
9. 2. 2. 4
Upādānakkhandha satipaṭṭhāna suttaṃ
(Sāvatthinidānaṃ)
 
Pañcime bhikkhave upādānakkhandhā. Katame pañca:
 
Rūpūpādānakkhandho, vedanūpādānakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññānūpādānakkhandho. Ime [PTS Page 459] [\q 459/] kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
9. 2. 2. 5
Orambhāgiya satipaṭṭhāna suttaṃ
(Sāvatthinidānaṃ)
 
Pañcimāni bhikkhave orambhāgiyāni saññojanāni. Katamāni pañca:
 
Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo. Imāni kho bhikkhave pañcorambhāgiyāni saññojanāni.
 
Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
[BJT Page 566] [\x 566/]
 
9. 2. 2. 6
Gati satipaṭṭhāna suttaṃ
(Sāvatthinidānaṃ)
 
Pañcimā bhikkhave gatiyo. Katame pañca:
Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Imā kho bhikkhave pañca gatiyo.
 
Imāsaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
9. 2. 2. 7
Macchariya satipaṭṭhāna suttaṃ
(Sāvatthinidānaṃ)
Pañcimāni bhikkhave macchariyāni. Katamāni pañca:
 
Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Imāni kho bhikkhave pañca macchariyāni.
 
Imesaṃ kho bhikkhave, pañcannaṃ macchariyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
9. 2. 2. 8
Uddhambhāgiya satipaṭṭhāna suttaṃ
(Sāvatthinidānaṃ)
 
Pañcimāni [PTS Page 460] [\q 460/] bhikkhave, uddhambhāgiyāni saññojanāni, katamāni pañca:
Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā. Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāti.
 
Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
[BJT Page 558] [\x 558/]
 
9. 2. 2. 9
Cetokhila satipaṭṭhāna suttaṃ
 
(Sāvatthinidānaṃ)
 
Pañcime bhikkhave cetokhilā. Katame pañca:
 
Idha bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu satthari kaṅkhati, vicikicchati, nādhimuccati, na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.
 
Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu dhamme kaṅkhati, vicikicchati, nādhimuccati, na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetokhilo.
 
Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu saṅghe kaṅkhati, vicikicchati, nādhimuccati, na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetokhilo.
 
Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati, vicikicchati, nādhimuccati, na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ catuttho cetokhilo.
 
Yo so bhikkhave bhikkhu sabrahmacārisu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya, sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo. Ime kho bhikkhave pañca cetokhilā.
 
Imesaṃ kho bhikkhave pañcannaṃ cetokhilānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ cetokhilānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
[BJT Page 560] [\x 560/]
 
9. 2. 2. 10
 
Vinibandha satipaṭṭhāna suttaṃ
 
(Sāvatthinidānaṃ)
 
Pañcime [PTS Page 461] [\q 461/] bhikkhave cetaso vinibandhā, katame pañca:
 
Idha bhikkhave bhikkhu kāmesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho . Yo so bhikkhave bhikkhu kāmesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷābho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetaso vinibandho.
 
Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷābho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetaso vinibandho.
 
Puna ca paraṃ bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu rūpesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷābho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetaso vinibandho.
 
Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ catuttho cetaso vinibandho.
 
Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti.
 
Yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti, tassa cittaṃ na namati ātappāya anuyogāya, sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetaso vinibandho. Ime kho bhikkhave, pañca cetaso vinibandhā.
 
Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:
 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ setaso vinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
Satipaṭṭhānavaggo dutiyo
Tassuddānaṃ:
 
Sikkhā [PTS Page 462] [\q 462/] nīvaraṇā kāmā khandhā ca orambhāgiyā gati,
Maccherañceva uddhambhāgiyā aṭṭhamaṃ cetokhila vinibandhāti.
 
1. Sattamo sīmu.
 
[BJT Page 562] [\x 562/]
 
3. Sammappadhānavaggo
9. 2. 3. 1
Sikkhādubbalyasammappadhāna suttaṃ
(Sāvatthinidānaṃ)
 
Pañcimāni bhikkhave sikkhādubbalyāni, katamāni pañca:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhavepuna ca paraṃkkhādubbalyāni.
 
Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro:
 
Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti.
 
9. 2. 3. 2 9
(Sāvatthinidānaṃ)
 
(Dutiyasuttato paṭṭhāya yāva navamā, yathā satipaṭṭhāna vagge tathā sammappadhānavasena vitthāretabbā)
 
[BJT Page 564] [\x 564/]
9. 2. 3. 10
Vinibandha sammappadhāna suttaṃ
 
(Sāvatthinidānaṃ)
 
Pañcime [PTS Page 463] [\q 463/] bhikkhave cetaso vinibandhā, katame pañca: idha bhikkhave bhikkhu kāmesu avītarāgo hoti pe ime kho bhikkhave pañca cetaso vinibandhā.
 
Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā, katame cattāro:
 
Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti.
 
Sammappadhānavaggo tatiyo
 
[BJT Page 566] [\x 566/]
4. Iddhipādavaggo
9. 2. 4. 1
Sikkhādubbalya iddhipāda suttaṃ
(Sāvatthinidānaṃ)
 
Pañcimāni bhikkhave sikkhādubbalyāni, katamāni pañca:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañcasikkhādubbalyāni.
 
Imesaṃ kho bhikkhave pañcannaṃ sikkhā dubbalyānaṃ pahānāya. Cattāro iddhipādā bhāvetabbā. Katame cattāro: idha [PTS Page 464] [\q 464/] bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti.
 
9. 2. 4. 2 9
 
(Sāvatthinidānaṃ)
 
(Dutiyasuttato paṭṭhāya yāva navamā yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbaṃ)
 
[BJT Page 568] [\x 568/]
 
9. 2. 4. 10
Vinibandha iddhipāda suttaṃ
 
(Sāvatthinidānaṃ)
 
Pañcime bhikkhave cetaso vinibandhā, katame pañca: idha bhikkhave bhikkhu kāmesu avītarāgo hoti pe ime kho bhikkhave pañca cetaso vinibandhā.
 
Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā, katame cattāro:
 
Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti.
 
Iddhipādavaggo catuttho1.
Dutiyo paṇṇāsako samatto
Tassuddānaṃ:
 
Cattāro satipaṭṭhānā padhānā caturo pade,
Cattāro iddhipādāpi purimehi ca yojaye.
Yatheva satipaṭṭhānā padhānā caturo pi ca, cattāro iddhipādā ca tatheva sampayojayeti: machasaṃ
1. Navamo sīmu.
 
5. Rāgādipeyyālaṃ
9. 2. 5. 1
Navasaññā suttaṃ
 
(Sāvatthinidānaṃ)
Rāgassa [PTS Page 465] [\q 465/] bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava: asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā. Dukkhe anattasaññā, pahānasaññā, virāgasaññā. Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbāti.
 
9. 2. 5. 2
Jhānasamāpatti suttaṃ
(Sāvatthinidānaṃ)
 
Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho, rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbāti.
 
9. 2. 5. 3 18
 
(Sāvatthinidānaṃ)
Rāgassa bhikkhave pariññāya pe parikkhāya pe pahānāya pe khayāya pe vayāya pe virāgāya penirodhāya pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbā.
 
[BJT Page 572] [\x 572/]
 
9. 2. 5. 19 340
 
(Sāvatthinidānaṃ)
 
Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pe palāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pe sārambhassa pe mānassa pe atimānassa pe madassa pepamādassa pe abhiññāya pe pariññāya pe parikkhayāya pepahānāya pe khayāya pe vayāya pe virāgāya penirodhāya [PTS Page 466] [\q 466/] pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Rāgādipeyyālaṃ niṭṭhitaṃ
Navakanipāto samatto
Rāgapadato paṭṭhāya pamādapada pariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasahi padehi yojetvā "nava dhammā bhāvetabbā" ti niddiṭṭha navasaññā navajhānasamāpattīhi paccekaṃ ghaṭitāni sabbasuttāni cattālīsādhikatisatāni (340) honti: