AN V_utf8

[PTS Vol A - 5] [\z A /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol A - 6] [\z A /] [\w VI /]
[BJT Page 002] [\x 2/]
 
Aṅguttaranikāye
 
Dasakanipāto
Namo tassa bhagavato sammāsambuddhassa
1. Ānisaṃsavaggo
Kimatthiyasuttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṃkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Kimatthiyāni bhante kusalāni sīlāni, kimānisaṃsānīti?
 
Avippaṭisāratthāni kho ānanda kusalāni sīlāni, avippaṭisārānisaṃsānīti.
 
Avippaṭisāro pana bhante kimatthiyo, kimānisaṃsoti?
 
Avippaṭisāro kho ānanda pāmojjattho, pāmojjānisaṃsoti.
Pāmojjaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti?
Pāmojjaṃ kho ānanda pītatthaṃ, pītānisaṃsanti.
Pīti pana bhante kimatthiyā, kimānisaṃsāti?
Pīti kho ānanda passaddhatthā, passaddhānisaṃsāti.
1. Pāmujjattho pāmujjānisaṃsotisīmu. Syā. [Pts.]
 
[BJT Page 004] [\x 4/]
 
Passaddhi pana bhante kimatthiyā, kimānisaṃsāti?
Passaddhi kho ānanda sukhatthā, sukhānisaṃsāti.
Sukhaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti?
Sukhaṃ kho ānanda samādhatthaṃ, [PTS Page 002] [\q 2/] samādhānisaṃsanti.
Samādhi pana bhante kimatthiyo, kimānisaṃsoti?
 
Samādhi kho ānanda yathābhūtañāṇadassanattho, yathābhūtañāṇadassanānisaṃsoti.
Yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ, kimānisaṃsanti?
Yathābhūtañāṇadassanaṃ kho ānanda nibbidāvirāgatthaṃ, nibbidāvirāgānisaṃsanti. .
Nibbidāvirāgo pana bhante kimatthiyo, kimānisaṃsoti?
 
Nibbidāvirāgo kho ānanda vimuttiñāṇadassanattho, vimuttiñāṇadassanānisaṃsoti.
Iti kho ānanda kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni. Avippaṭisāro pāmojjattho, pāmojjānisaṃso. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Pīti passaddhatthā, passaddhānisaṃsā. Passaddhi sukhatthā sukhānisaṃsā. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Yathābhūtañāṇadassanaṃ nibbidāvirāgānisaṃsaṃ. Nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Iti kho ānanda kusalāni sīlāni anupubbena aggāya parentīti.
1. Arahattāya pūrentī tisyā. [Pts.]
 
[BJT Page 006] [\x 6/]
 
10. 1. 1. 2
 
Cetanākaraṇīya suttaṃ
 
(Sāvatthinidānaṃ)
Sīlavato bhikkhave sīlasampannassa na cetanāya karaṇīyaṃ ''avippaṭisāro me uppajjatu''ti. Dhammatā esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati. Avippaṭisārissa bhikkhave na cetanāya karaṇīyaṃ''pāmojjaṃ uppajjattu''ti. Dhammatā esā bhikkhave yaṃ avippaṭisārissa pāmojjaṃ uppajjati. Pamuditassa bhikkhave na cetanāya karaṇīyaṃ ''pīti me uppajjatu''ti. Dhammatā esā bhikkhave yaṃ pamuditassa [PTS Page 003] [\q 3/] pīti uppajjati. Pītimanassa bhikkhave na cetanāya karaṇīyaṃ 'kāyo me passambhatu'ti dhammatā esā bhikkhave yaṃ pītimanassa kāyo passambhati. Passaddhakāyassa bhikkhave na cetanāya ya karaṇīyaṃ 'sukhaṃ vediyāmī'ti. Dhama*matā esā bhikkhave yaṃ passaddhakāyo sukhaṃ vediyati. Yati. Sukhino bhikkhave na cetanāya karaṇīyaṃ 'cittaṃ me samādhiyatu'ti. Dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati. Samāhitassa bhikkhave na cetanāya karaṇīyaṃ 'yathābhūtaṃ taṃ jānāmi passāmī'ti. Dhammatā esā bhikkhave yaṃ samāhito yathābhūtaṃ jānāti passati. Yathābhūtaṃ bhikkhave jānato passato na cetanāya karaṇīyaṃ, virajjāmī'ti. Dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati. Nibbindassa bhikkhave virajjantassa na cetanāya karaṇīyaṃ' vimuttiñāṇadassanaṃ sacchikaromi mī'ti. Dhammatā esā bhikkhave yaṃ nibbiṇṇo2 viratto vimuttiñāṇadassanaṃ sacchikaroti. Iti kho bhikkhave nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Yathābhūtañāṇadassanaṃ nibbidā virāgatthaṃ nibbidā virāgānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Passaddhi sukhatthā sukhānisaṃsā. Pīti passaddhatthā passaddhānisaṃsā. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni.
 
Iti kho bhikkhave dhammāvadhamme [PTS Page 004] [\q 4/] abhisandenti, dhammāvadhamme paripūrenti apārāpāraṃ gamanāyāti.
 
1. Avippaṭisārassamachasaṃ
2. Nibabindosīmū
 
[BJT Page 008] [\x 8/]
 
10. 1. 1. 3
 
Paṭhama upanisasuttaṃ
 
(Sāvatthiyaṃ)
 
Dussīlassa bhikkhave sīlavipantassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipantassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatupaniso hoti nibbidāvirāgo. Nibbidāvirāge asati . Nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ
 
Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho bhikkhave dussīlassa sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipantasa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhi. Sammāsamādhi vipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatūpaniso hoti
Nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Sīlavato bhikkhave sīlasamipannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasamipannassa upanisasmapannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passasaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. [PTS Page 5] [\q 5/] sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi bhikkhave rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho bhikkhave sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passasaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.
 
[BJT Page 010] [\x 10/]
 
10. 1. 1. 4
 
Dutiya upanisasuttaṃ
 
(Sāvatthiyaṃ)
 
Tatra kho āyasmā sāriputto bhikkhu āmantesi: dussīlassa āvuso sīlavipannassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso hoti ti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipantasassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati
Nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi āvuso rukkho sākhā palāsavipanto, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipantassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipantassa hatūpaniso heti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhi vipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūta ñāṇadassanavipantasassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipantassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passasaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi āvuso rukkho sākhā palāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passasaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.
[PTS Page 006] [\q 6/]
 
10. 1. 1. 5
 
Tatiya upanisasuttaṃ
 
(Sāvatthi)
 
Tatra kho āyasmā ānando bhikkhu āmantesi: dussīlassa āvuso sīlavipannassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipannassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatupaniso hoti sammāsamādhi.
 
[BJT Page 012] [\x 12/]
 
Sammāsamādhimhi asati sammāsamādhivipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadasasanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāga vipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi āvuso rukkho sākhāpalāsavipanto tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho āvuso dussīlassa sīlavipantassa hatūpaniso hoti. Avippaṭisāro, avippaṭisāre asati avippaṭisāra vipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipannassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipantassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadasasanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāga vipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmujje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannaṃ hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammā samādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassasane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibibidāvirāgo. Nibbidāvirāge sati nibbidāvirāga sampannassa upanisasmapannaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi āvuso rukkho [PTS Page 007] [\q 7/] sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannaṃ hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammā samādhi. Sammāsamādhimhi sati sammāsamādhi sampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassasane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.
 
[BJT Page 014] [\x 14/]
 
10. 1. 1. 6
 
Samādhi suttaṃ
 
(Sāvatthiyaṃ)
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamanataṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Siyānu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idha lokasaññī assa. Na paraloke paralokasaññī assa, saññī ca pana assā ti?
 
Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa. Na paraloke paralokasaññī assa. Saññī ca pana assāti.
 
Yathā kathampana bhante siyā bhikkhuno tathārūpo samādhi paṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposadaññī assa, na tejasmiṃ tejosadaññī [PTS Page 008] [\q 8/] assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa. Saññī ca pana assāti.
 
[BJT Page 016] [\x 16/]
 
Idhānanda bhikkhu evaṃ saññī hoti: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. Evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, saññī ca pana assāti.
 
10. 1. 1. 7
 
Sāriputta suttaṃ
 
(Sāvatthiyaṃ)
 
Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṃkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodaniyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca:
 
. Siyānu kho āvuso sāriputta bhikkhuno tathārūpo samādhipaṭilābho, yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatananasaññī [PTS Page 009] [\q 9/] assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa. Saññī ca pana assāti?
 
[BJT Page 018] [\x 18/]
 
Siyā āvuso ānanda bhikkhuno tathārūpo samādhi paṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī
Assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatananasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa. Saññī ca pana assāti?
 
Yathā kathaṃ panāvuso sāriputta siyā bhikkhuno tathārūpo samādhi paṭilābho, yathā siyā āvuso ānanda bhikkhuno tathārūpo samādhi paṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī
Assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatananasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa. Saññī ca pana assāti?
 
Ekamidāhaṃ āvuso ānanda samayaṃ idheva sāvatthiyaṃ viharāmi andhavanasmiṃ tatthāhaṃ tathārūpaṃ samādhiṃ samāpajjiṃ yathā neva paṭhaviyaṃ paṭhavisaññī ahosiṃ, na āpasmiṃ āposaññī ahosiṃ, na tejasmiṃ tejosaññī ahosiṃ, na vāyasmiṃ vāyosaññī ahosiṃ. Na ākāsānañcāyatane ākāsānañcāyatanasaññī ahosiṃ, na viññānañcāyatane viññānañcāyatanasaññī ahosiṃ, na ākiñcaññāyatane ākiñcaññāyatanasaññī ahosiṃ, na nevasaññānāsaññāyatane nevasaññānāsasaññāyatanasaññī ahosiṃ, na idhaloke idhalokasaññī ahosiṃ, na paraloke paralokasaññī ahosinti.
 
Kiṃ saññī panāyasmā sāriputto tasmiṃ samaye ahosīti?
 
Bhavanirodho nibbānaṃ, bhavanirodho nibbānanti kho me āvuso aññāva saññā uppajjati, aññāva saññā nirujjhati, seyyathāpi āvuso sakalikaggissa jhāyamānassa aññāva acci uppajjati, aññāva acci nirujjhati, evameva kho me āvuso bhavanirodho nibbānaṃ bhavanirodho nibbānanti aññāva saññā [PTS Page 010] [\q 10/] uppajjati, aññāva saññā nirujjhati. Bhavanirodho nibbānanti saññī ca panāhaṃ āvuso tasmiṃ samaye ahosinti
 
[BJT Page 020] [\x 20/]
 
10. 1. 1. 8
 
Saddhā suttaṃ
 
(Sāvatthiyaṃ)
 
Saddho ca bhikkhave bhikkhu hoti no ca sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca no ca bahussuto . Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā''ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto , evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca no ca dhammakathiko. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti no ca vinayadharo. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca no ca āraññako pantasenāsano. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. ''Kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca āraññakoca pantasenāsano 'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano no ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. ''Kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca dhammaṃ deseyyaṃ vinayadharo ca āraññako capantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ca āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
Abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena paripūro hoti.
Evaṃ so tenaṅgena aparipūro hoti,
 
[BJT Page: 022 [\x 22/] ]
 
Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhamimakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, vinayadharo ca āraññako ca pantasenāsano, catunnañca jhānānaṃ ābhicetasikānaṃ [PTS Page 011] [\q 11/] diṭṭhadhammasukhavihāranaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāra paripūrovāti.
 
10. 1. 1. 9
 
Santavimokkha suttaṃ
 
(Sāvatthiyaṃ)
 
Saddho ca bhikkhave bhikkhu hoti no ca sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā cā''ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca no ca bahussuto . Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā''ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca , evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca no ca dhammakathiko. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya ' nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, evaṃ so tenaṅgena paripūro hoti.
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti no ca vinayadharo. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca no ca āraññako pantasenāsano. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano 'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano, evaṃ so tenaṅgena paripūro hoti.
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano no ca ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ''kinnāhaṃ saddho assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā vihareyya 'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā viharati, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā viharati [PTS Page 012] [\q 12/] ca no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. ''Kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā vihareyyaṃ āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya 'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā viharati āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati , evaṃ so tenaṅgena paripūro hoti.
 
[BJT Page 024] [\x 24/]
 
Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, vinayadharo ca āraññako ca pantasenāsano ye te santā vimokkhā atikkamma rūpe āruppā te ca kāyena phassitvā viharati āsavānaṃ ca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti, sabbākāra paripūro cāti.
 
Santavimokkhasuttaṃ navamaṃ
 
10. 1. 1. 10
 
Vijjā suttaṃ
 
(Sāvatthiyaṃ)
 
Saddho ca bhikkhave bhikkhu hoti no ca sīlavā evaṃ so tenaṅgena aparipūro hoti, tena taṃ aṅgaṃ paripūretabbaṃ ''kinnāhaṃ saddho ca assaṃ sīlavā cā'' ti. [PTS Page 013] [\q 13/] yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca no ca bahussuto . Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā''ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca no ca dhammakathiko. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya 'nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, evaṃ so tenaṅgena paripūro hoti.
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti no ca vinayadharo. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. ''Kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo cā'ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca, evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca no ca anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ nānussarati. Evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya nti.
 
Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgātto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādi. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya ca dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. No ca dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte na passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte na pajānāti.
Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya ca dhammaṃ deseyyaṃ vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, dibbena ca cakkhunā atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ..
Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya 'nti.
 
Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Dibbena ca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā 'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evaṃ so tenaṅgena paripūro hoti.
 
Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyocatassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo sātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭa kappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno 'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Dibbenaca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. No ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacichikatvā upasampajja viharati,
Evaṃ so tenaṅgena aparipūro hoti.
 
[BJT Page 026] [\x 26/]
 
Teta taṃ aṅgaṃ paripūretabbaṃ ''kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampijātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ , dibbena ca cakkhunā [PTS Page 014] [\q 14/] visuddhe atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte te pajāneyyaṃ, ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā. Ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vināpātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti.
 
Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, vinayadharo ca anekakavihitañca pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhakapaṭisaṃvedī evamāyupariyanto . So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena ca cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākamimūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena paripūro hoti.
Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu hoti samantapāsādiko ca hoti sabbākāraparipūrocāti.
 
Ānisaṃsavaggo paṭhamo.
 
Tassuddānaṃ
 
Kimatthiyaṃ cetanā sīlaṃ upanisā ānanda pañcamaṃ,
Samādhi sāriputto ca saddho santena vijjayāti, 1
[PTS Page 015] [\q 15/]
 
1. Kimatthiyaṃ cetanā ca tayo upanisā pica samādhisāriputto ca jhānaṃ santena vijjayātimachasaṃ
 

 
[BJT Page 028] [\x 28/]
 
2. Nāthavaggo
 
10. 1. 2. 1
 
Senāsana suttaṃ
 
(Sāvatthiyaṃ)
 
Pañcaṅgasamannāgato bhikkhave bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya,
 
Kathañca bhikkhave bhikkhu pañcaṅgasamannāgato hoti:
 
1. Idha bhikkhave bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ: ''iti pi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti.
 
2. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.
 
3. Asaṭho hoti amāyāvī, yathābhūtaṃ attānaṃ āvīkattā satthari vā viññasu vā sabrahmacārisu.
 
4. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
 
5. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
 
Evaṃ kho bhikkhave bhikkhu pañcaṅgasamannāgato hoti.
 
6. Kathañca bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti?
 
Idha bhikkhave senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ
 
7. Divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ.
 
8. Appaḍaṃsamakasavātātapasiriṃsapasamphassaṃ.
 
[BJT Page 030] [\x 30/]
 
9. Tasmiṃ kho pana senāsane viharantassa appakasiraneva uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ.
 
10. Tasmiṃ kho pana senāsane therā bhikkhu viharanti bahussutā āgatāgamā [PTS Page 016] [\q 16/] dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: ''idambhante kathaṃ imassa ko attho''ti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti.
 
Evaṃ kho bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti. Pañcaṅgasamannāgato kho bhikkhave bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttaṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññāsacchikatvā upasampajja vihareyyāti.
 
10. 1. 2. 2
 
Pañcaṅga suttaṃ
 
(Sāvatthiyaṃ)
 
Pañcaṅgavippahīno bhikkhave bhikkhu pañcaṅga samannāgato imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati.
 
Kathañca bhikkhave bhikkhu pañcaṅgavippahīno hoti:
 
Idha bhikkhave bhikkhuno kāmacchando pahīno hoti, vyāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhacchakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti, evaṃ kho bhikkhave bhikkhu pañcaṅgavippahīno hoti.
 
Kathañca bhikkhave bhikkhu pañcaṅgasamannāgato hoti:
 
Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, evaṃ kho bhikkhave bhikkhu pañcaṅgasamannāgato hoti.
 
[BJT Page 032] [\x 32/]
 
Pañcaṅgavippahīno bhikkhave bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccatīti.
 
1. Kāmacchando ca vyāpādo thīnamiddhañca bhikkhuno,
Uddhaccaṃ vicikicchā ca sabbasova na vijjati.
[PTS Page 017] [\q 17/]
2. Asekhena ca sīlena asekhena samādhinā
Vimuttiyā ca sampanno ñāṇena ca tathāvidho.
 
3. Sa ve pañcaṅgasampanno pañcaṅgānivivajjayaṃ1
Imasmiṃ dhammavinaye kevalīti pavuccatīti.
 
10. 1. 2. 3
 
Saṃyojana suttaṃ
 
(Sāvatthiyaṃ)
 
Dasa imāni bhikkhave saṃyojanāni, katamāni dasa: pañcorambhāgiyāni saṃyojanāni, pañcuddhambhāgiyāni saṃyojanāni.
 
Katamāni pañcorambhāgiyāni saṃyojanāni: sakkāyadiṭṭhiṃ, vicikicchā sīlabbataparāmāso, kāmacchando, byāpādoti. Imāni pañcorambhāgiya saṃyojanāni.
 
Katamāni pañcuddhambhāgiyāni saṃyojanāni: rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā, imāni kho pañcuddhambhāgiyāni, saṃyojanāni. Imāni kho bhikkhave dasasaṃyojanānīti.
 
1. Pañcaaṅge vivajjayaṃ machasaṃ.
 
[BJT Page 034] [\x 34/]
 
10. 1. 2. 4
 
Cetokhila suttaṃ
 
(Sāvatthiyaṃ)
 
Yassa kasasaci bhikkhave bhikkhussa vā bhikkhuniyā pañca cetokhilā appahīnā pañca cetaso vinibandhā asamucchinnā, tassa yā rattī vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.
 
Katamassa pañcacetokhilā appahīnā honti:
 
Idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimucchati na sampasīdati, yo so bhikkhave bhikkhu sattharikaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya [PTS Page 018] [\q 18/] sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetokhilo appahīno hoti.
 
Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ dutiyo cetokhīlo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ tatiyo cetokhilo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikiccati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ catuttho cetokhīlo appahīno hoti.
Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ pañcamo cetokhilo appahīno hoti. Imassa pañca cetokhilā appahīnā honti.
 
Katamassa pañcacetaso vinibandhā asamucchinno honti:
 
Idha bhikkhave bhikkhu kāmesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāmesu avītarāgo hoti, avigatacando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti.
 
[BJT Page 036] [\x 36/]
 
Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave kāye avītarāgo hoti, avigatacando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. Rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, yo so bhikkhave bhikkhu rūpe avītarāgo hoti, avigatacando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. Udarāvadehakaṃ bhuñjitvā seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharati. Aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati ''imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Yo so bhikkhave bhikkhu aññataraṃ deva nikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacari yena vā devo vā bhavissāmi devaññataro vāti. Tassa cittaṃ na namati [PTS Page 019] [\q 19/] ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetaso vinibandho asamucchinno hoti. Imassa pañcacetaso vinibandhā asamucchinnā honti.
 
Yassa kassavi bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañcacetokhilā appahīnā ime pañca cetaso vinibandhā asamucchinnā, tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.
 
Seyyathāpi bhikkhave kālapakkhe candassa yā ratti vā divaso vā āgacchati. Hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohaparināhena, emameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, tassa yā ratti vā divaso vā āgacichati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca cetokhīlā pahīnā pañca cetaso vinibandhā samucchinnā1 tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni.
 
Katamassa pañca cetokhilā pahīnā honti,
 
Idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti.
1. Susamucchinnāmachasaṃ
 
[BJT Page 038] [\x 38/]
 
Puna ca paraṃ bhikkhave bhikkhu dhamime na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetekhilo pahīno hoti. Saṅghe na kaṅkhati sikkhāya na [PTS Page 020] [\q 20/] kaṅkhati
Na vicikicchati, adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. Sikkhāya na kaṅkhati na vicikicchati, adhimuccati sampasīdati, yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. Sabrahmacārīsu na kupito hoti attamano na āhatacinno na khilajāto, yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano na āhatacitto na khilajāto tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ pañcamo cetokhilo pahīno hoti. Evamassa pañcacetokhilā pahīnā honti.
 
Katamassa pañca cetaso vinibandhā susamucchinnā honti:
 
Idha bhikkhave bhikkhu kāmesu vītarāgo hoti vigatacichando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāmesu vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti.
 
Puna ca paraṃ bhikkhave bhikkhu kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. Rūpe vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. Na yāvadatthaṃ, udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: ''imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi, devaññataro vā''ti.
 
Yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati 'imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā' ti. Tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho susamucchinno hoti. Imassa pañca cetaso vinibandhā susamucchinnā honti.
 
[BJT Page 040] [\x 40/]
 
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañcacetokhilā pahīnā ime pañcacetaso vinibandhā [PTS Page 021] [\q 21/] susamucchinnā tassa yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni
 
Seyyathāpi bhikkhave juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohaparināhena. Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañcacetokhilā pahīnā ime pañcacetaso vinibandhā susamucchinno, tassa yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.
 
10. 1. 2. 5
 
Appamāda suttaṃ
 
1. Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsabbuddho. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ1 aggamakkhāyati.
 
2. Seyyathāpi bhikkhave yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ mahantattena, evameva kho bhikkhave ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
 
3. Seyyathāpi bhikkhave kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭo tāsaṃ aggamakkhāyati. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.
[PTS Page 022] [\q 22/]
1. Tesaṃmachasaṃ.
2. Jaṅgalānaṃmachasaṃ
 
[BJT Page 042] [\x 42/]
42
 
4. Seyyathāpi bhikkhave ye keci mūlagandhā, kāḷānusāriyaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.
 
5. Seyyathāpi bhikkhave ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.
 
6. Seyyathāpi bhikkhave ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.
 
7. Seyyathāpi bhikkhave ye keci kuḍḍarājāno, 1sabbe te rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.
 
8. Seyyathāpi bhikkhave yā kāci tārakarūpānaṃ pabhā, sabbā tā candappabhāya kalaṃ nāgghanti soḷasiṃ candappabhā tāsaṃ aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.
 
9. Seyyathāpi bhikkhave saradasamaye viddho vigatavalāhake deve ādicco nahaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.
 
10. Seyyathāpi bhikkhave yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā aciravatī, sarabhū, mahī, sabbā tā samuddaṅgamā samuddaninnā samuddaponā samuddapabbhārā, mahāsamuddo tesaṃ aggamakkhāyati. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatīti.
[PTS Page 023] [\q 23/]
10. 1. 2. 6
 
Āhuneyya suttaṃ
 
Dasa ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame dasa:
 
Tathāgato arahaṃ sammāsambuddho, paccekabuddho, ubhatobhāga vimutto, paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī, gotrabhū.
 
Ime kho bhikkhave dasa puggalā āhuneyyā pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.
 
1. Buddarājāno, machasaṃ.
 
[BJT Page 044] [\x 44/]
 
10. 1. 2. 7
 
Paṭhama nāthakaraṇa suttaṃ
 
Sanāthā bhikkhave viharatha, mā anāthā. Dukkhaṃ bhikkhave anātho viharati. Dasa ime bhikkhave nāthakaraṇā dhammā. Katame dasa:
 
1. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yampi bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, .
Ayampi dhammo nāthakaraṇo.
 
2. Puna ca paraṃ bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti dhatā vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yampi bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.
 
3. Puna ca paraṃ bhikkhave bhikkhu kalyāṇamitto hoti [PTS Page 024] [\q 24/] kalyāṇasahāyo kalyāṇasampavaṅko, yampi bhikkhave bhikkhu kalyāṇamitto hoti, kalyāṇasahāyo kalyāṇasampavaṅko, ayampi dhammo nāthakaraṇo.
 
4. Puna ca paraṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Yampi bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, ayampi dhammo nāthakaraṇo.
 
[BJT Page 046] [\x 46/]
 
5. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi bhikkhave bhikkhu yānitāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayampi dhammo nāthakaraṇo.
 
6. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampi bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo ayampi dhammo nāthakaraṇo.
 
7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yampi bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo.
[PTS Page 025] [\q 25/]
8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvara piṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, yampi bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, ayampi dhammo nāthakaraṇo.
 
9. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, yampi bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo nāthakaraṇo.
 
[BJT Page 048] [\x 48/]
 
10. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampi bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayampi dhammo nāthakaraṇo.
 
Sanāthā bhikkhave viharatha, mā anāthā. Dukkhaṃ bhikkhave anātho viharati, ime kho bhikkhave dasa nāthakaraṇā dhammāti.
 
10. 1. 2. 8
 
Dutiyanāthakaraṇa suttaṃ
 
(Sāvatthinidānaṃ)
 
Sanāthā bhikkhave viharatha, mā anāthā, dukkhaṃ bhikkhave anātho viharati. Dasa ime bhikkhave nāthakaraṇā dhammā. Katame dasa:
 
1. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. 'Sīlavā vatāyaṃ bhikkhu hoti pātimokkha saṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesū'ti. Therāpi naṃ bhikkhu [PTS Page 026] [\q 26/] vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
2. Puna ca paraṃ bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, 'bahussuto vatāyaṃ bhikkhu sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā'ti. Therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhamānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
[BJT Page 050] [\x 50/]
 
3. Puna ca paraṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. 'Kalyāṇamitto vatāyaṃ bhikkhu kalyāṇasahāyo kalyāṇasampavaṅko, ti therāpi naṃ vattabbaṃ anusāsitabbaṃ maññanti. Majjhamāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni, ayampi dhammo nāthakaraṇo.
 
4. Puna ca paraṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, suvaco vatāyaṃ bhikkhu sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaninti therāpi naṃ vattabbaṃ [PTS Page 027] [\q 27/] anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
5. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso, tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho vatāyaṃ bhikkhu analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃkātuṃ alaṃsaṃvidhātunti. Therāpi naṃ vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
[BJT Page 052] [\x 52/]
 
6. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. 'Dhammakāmo vatāyaṃ bhikkhu piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu 'āraddhaviriyo vatāyaṃ bhikkhu viharati akusalānaṃ dhammānaṃ pahānāya [PTS Page 028] [\q 28/] kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu' ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti
Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena 'santuṭṭho vatāyaṃ bhikkhu itarītaracīvara piṇḍapātasenāsana gilānapaccaya bhesajjaparikkhārenā'ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti, majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
[BJT Page 054] [\x 54/]
 
9. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. 'Satimā vatāyaṃ bhikkhu paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā'ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
10. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā paññavā vatāyaṃ bhikkhu udayatthagāminiyā, paññāya samannāgato ariyāya nibbedhikāya
Sammādukkhakakkhayagāminiyā'ti therāpi naṃ bhikkhū vattabbaṃ anusāsitabbaṃ maññanti, majjhimā pi bhikkhu vattabbaṃ [PTS Page 029] [\q 29/] anusāsitabaṃ maññanati. Tassa
Therānukampitassamajjhimānukampitassanavānukampitassa vuddhiyeva
Pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.
 
Sanāthā bhikkhave viharatha, mā anāthā, dukkhaṃ bhikkhave anātho viharati. Ime kho bhikkhave dasanāthakaraṇā dhammāti.
 
10. 1. 2. 9
 
Paṭhamāriyavāsa suttaṃ
 
(Sāvatthinidānaṃ)
 
Dasa ime bhikkhave ariyavāsā yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā. Katame dasa:
 
Idha bhikkhave bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo pasasaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. Ime kho bhikkhave dasa ariyavāsā yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā ti.
 
[BJT Page 056] [\x 56/]
 
10. 1. 2. 10
 
Dutiya ariyavāsa suttaṃ
 
Ekaṃ samayaṃ bhagavā kurūsu viharati kammāssadammaṃ [PTS Page 30] [\q 30/] nāma kurūnaṃ nigamo, tatra kho bhagavā bhikkhu āmantesi idha bhikkhave bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. Bhagavā etadavoca, ime kho bhikkhave dasa ariyavāsā yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā, katame dasa:
 
Idha bhikkhave bhikkhu pañcaṅgavippahīno hoti chaḷaṅga samannāgato ekārakkho, caturāpasseno, panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkāro suvimuttacitto suvimuttapañño.
 
1. Kathañca bhikkhave bhikkhu pañcaṅgavippahīno hoti: idha bhikkhave bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho bhikkhave bhikkhu pañcaṅgavippahīno hoti.
 
2. Kathañca bhikkhave bhikkhu chaḷaṅgasamannāgato hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno kāyena poṭṭabbaṃ phusitvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Evaṃ kho bhikkhave bhikkhu chaḷaṅgasamannāgato hoti.
 
3. Kathañca bhikkhave bhikkhu ekārakkho hoti: idha bhikkhave bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho bhikkhave bhikkhu ekārakkho hoti.
 
1. Ye ariyā.. Majasaṃ
 
[BJT Page 058] [\x 58/]
 
4. Kathañca bhikkhave bhikkhu caturāpasseno hoti: idha bhikkhave bhikkhu saṅkhāyekaṃ paṭisevati. Saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti. Saṅkhāyekaṃ vinodeti. Evaṃ kho bhikkhave bhikkhu caturāpasseno hoti.
[PTS Page 031] [\q 31/]
5. Kathañca bhikkhave bhikkhu panuṇṇapaccekasacco hoti: idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni seyyathīdaṃ:sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāki vā hoti ca na hoti ca tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā, sabbāni tāni nuṇṇāni honti panuṇṇāni, cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni, evaṃ kho bhikkhave bhikkhu panuṇṇa paccekasacco hoti.
 
6. Kathañca bhikkhave bhikkhu samavayasaṭṭhesano hoti: idha bhikkhave bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti.
 
7. Kathañca bhikkhave bhikkhu anāvilasaṅkappo hoti: idha bhikkhave bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṅkappo pahīno hoti, evaṃ kho bhikkhave bhikkhu anāvilasaṅkappo hoti.
 
8. Kathañca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti: idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajhānaṃ upasampajja viharati. Evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti.
 
[BJT Page 060] [\x 60/]
 
9. Kathañca bhikkhave bhikkhu suvimuttacitto hoti: idha bhikkhave bhikkhuno rāgā cittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti, evaṃ kho bhikkhave bhikkhu suvimuttacitto hoti.
 
10. Kathañca bhikkhave bhikkhu suvimuttapañño hoti: [PTS Page 032] [\q 32/] idha bhikkhave bhikkhu rāgo me pahīno, ucchinnamūlo tālāvatthukato anabhāvakato. Āyatiṃ anuppādadhammoti pajānāti. Doso me pahīno, ucchinnamūlo tālāvatthukato anabhāvakato. Āyatiṃ anuppādadhammoti pajānāti. Moho me pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammoti pajāniti. Evaṃ kho bhikkhave bhikkhu suvimuttapañño hoti.
 
Yehi keci bhikkhave atītamaddhānaṃ ariyā ariyavāse āvasiṃsu, sabbe te imeva dasa ariyavāse āvasiṃsu. Ye hi keci bhikkhave anāgatamaddhānaṃ ariyā ariyavāse āvasissanti, sabbe te imeva dasaariyavāse āvasissanti. Ye hi keci bhikkhave etarahi ariyā ariyavāse āvasanti sabbe te imeva dasaariyavāse āvasanti. Ime kho bhikkhave dasaariyavāsā ye ariyā āvasiṃsu vā āvasanti vā āvasissanti vāti.
 
Nāthavaggo dutiyo.
 
Tassuddānaṃ:
 
Senāsanañca aṅgāni saṃyojana
Khīlena ca appamādo āhuneyyā dvenāthā dveariyavāsā cā, ti.
 
1. Senāsanañca pañcaṅgaṃ saṃyojanā khīlena ca
Appamādo āhuneyyo deva nāthā deva ariyavāsāti. Machasaṃ.
 
[BJT Page 062] [\x 62/]
 
3. Mahāvaggo
 
10. 1. 3. 1
 
Sīhanāda suttaṃ
 
(Sāvatthinidānaṃ)
 
Sīho bhikkhave migarājā sāyanhasamayaṃ āsayā nikkhamati. Āsayā nikkhamitvā vijambhati: vijambhitvā samantā catudadisaṃ1 [PTS Page 033] [\q 33/] anuviloketi. Samantā catuddisaṃ anuviloketvā tikkhattuṃ sīhanādaṃ nadati. Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Taṃ kissa hetu: ''māhaṃ khuddakepāṇe visamagate saṅghātaṃ āpādesinti''.
 
Sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammā sambuddhassa: yaṃ kho bhikkhave tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmiṃ.
 
Dasa imāni bhikkhave tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahamacakkaṃ pavatteti. Katamāni dasa:
 
1. Idha bhikkhave tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajanāti. Yampi bhikkhave tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
2. Puna ca paraṃ bhikkhave tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
3. Puna ca paraṃ bhikkhave tathāgato sabbatthagāminīpaṭipadaṃ yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato sabbatthagāminīpaṭipadaṃ yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
1. Catuddisā syā kaṃ:
 
[BJT Page 064] [\x 64/]
 
4. Puna ca paraṃ bhikkhave tathāgato [PTS Page 034] [\q 34/] anekadhātu1nānādhātu1lokaṃ yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato anekadhātu nānādhātu lokaṃ yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
5. Puna ca paraṃ bhikkhave tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi bhikkhave tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
6. Puna ca paraṃ bhikkhave tathāgato parasattātaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
7. Puna ca paraṃ bhikkhave tathāgato jhānavimokkhasamādhisampattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, yampi bhikkhave tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
 
8. Puna ca paraṃ bhikkhave tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ, dvepi jātiyo, tissopi jātiyo, vatassopi jātiyo, pañcapi jātiyo [PTS Page 035] [\q 35/] anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo, evaṃgotto, evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, dasapi jātiyo anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo, evaṃgotto, evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra upapādiṃ, vīsampi jātiyo, tiṃsampi jātiyo, cattārīsampi jātiyo, paññāsampi jātiyo, jātisatampi, jātisahassampi, jātisatasahassampi, anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo, evaṃgotto, evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra upapādiṃ.
 
1. Anekadhātuṃ nānādhātuṃ machasaṃ
 
[BJT Page 066] [\x 66/]
 
Tatrāpāsiṃ evaṃ nāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi bhikkhave tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsampi jātiyo, tiṃsampi jātiyo, cattārīsampi jātiyo, paññāsampi jātiyo, jātisatampi, jātisahassampi, jātisatasahassampi, anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahma cakkaṃ pavattenti.
 
9. Puna ca paraṃ bhikkhave tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ''ime vata bhonto sattā kāya duccaritena samannāgatā, vacī duccaritena samannāgatā, mano duccaritena samannāgatā āriyānaṃ upavādakā, micchādiṭṭhikā micchādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā. Ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena. Satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. [PTS Page 036] [\q 36/] yampi bhikkhave tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi bhikkhave tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
[BJT Page 068] [\x 68/]
 
10. Puna ca paraṃ bhikkhave tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati yampi bhikkhave tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
Imāni kho bhikkhave dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati. Brahmacakkaṃ pavattenti.
 
Sīhanāda suttaṃ paṭhamaṃ.
 
10. 1. 3. 2
 
Adhivuttipada suttaṃ
 
(Sāvatthinidānaṃ)
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 
Ye te ānanda, dhammā tesaṃ tesaṃ adhivuttipadānaṃ1 abhiññā sacchikiriyāya saṃvattanti. Visārado ahaṃ ānanda tatra paṭijānāmi tesaṃ tesaṃ tathā tathā dhammaṃ desetuṃ, yathā yathā paṭipanno santaṃ vā atthīti ñassati, asantaṃ vā natthīti ñassati, hīnaṃ vā hīnanti ñassati, paṇītaṃ vā paṇītanti ñassati. Sa uttaraṃ vā sa uttaranti ñassati, anuttaraṃ vā anuttaranti ñassati, yathā yathā vā pana taṃ ñāteyyaṃ vā [PTS Page 037] [\q 37/] daṭṭheyyaṃ vā sacchikātayyaṃ vā tathā tathā ñassati vā dakkhati vā sacchikarissatīti vā ṭhānametaṃ vijjati. Etadanuttariyaṃ2 ānanda ñāṇānaṃ yadidaṃ tattha tattha yathābhūtañāṇaṃ, etasmā cāhaṃ ānanda ñāṇā aññaṃ ñāṇaṃ uttarītaraṃ vā paṇītataraṃ vā natthīti vadāmi.
 
1. Adhimuttipadānaṃ adhimuttipadhānaṃ katthaci.
2. Etadānutatariyaṃ machasaṃ
 
[BJT Page 070] [\x 70/]
 
Dasa imāni ānanda, tathāgatassa tathāgatabalāni yehi, balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni dasa:
 
1. Idhānanda, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idaṃ panānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
2. Puna ca paraṃ ānanda, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idaṃ panānanda tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Idampanānanda tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
3. Puna ca paraṃ ānanda, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti idaṃ panānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampanānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
4. Puna ca paraṃ ānanda, tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahvacakkaṃ pavatteti.
[PTS Page 038] [\q 38/]
5. Puna ca paraṃ ānanda, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgata balaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
6. Puna ca paraṃ ānanda, tathāgato parasattānaṃ parapuggalānaṃ indriya paropariyattaṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
7. Puna ca paraṃ ānanda tathāgato jhānavimokkhasamādhisampattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
8. Puna ca paraṃ ānanda, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampijātiṃ dvepijātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsampi jātiyo, tiṃsampi jātiyo, cattārīsampi jātiyo, paññāsampi jātiyo, jātisatampi, jātisahassampi, jātisatasahassampi, anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo, evaṃgotto, evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idaṃ panānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
[BJT Page 072] [\x 72/]
 
9. Puna ca paraṃ ānanda tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte pasasati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. ''Ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā āriyānaṃ upavādakā, micchādiṭṭhikā micchādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā. Āriyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena. Satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampanānanda tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampanānanda tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsahaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
 
10. Puna ca paraṃ ānanda tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampanānanda tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idampanānanda tathāgatassa tathāgatabalaṃ hoti. Yambalaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattenti.
 
Imāni kho ānanda dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetīti.
[PTS Page 039] [\q 39/]
10. 1. 3. 3
 
Kāya suttaṃ
 
(Sāvatthinidānaṃ)
 
Atthi bhikkhave dhammā kāyena pahātabbā no vācāya. Atthi bhikkhave dhammā vācāya pahātabbā no kāyena. Atthi bhikkhave dhammā neva kāyena pahātabbā no vācāya, paññāya disvā disvā pahātabbā.
 
Katame va bhikkhave dhammā kāyena pahātabbā no vācāya:
 
Idha bhikkhave bhikkhu akusalaṃ āpanno hoti kañcideva desaṃ1 kāyena. Tamenaṃ anuvicca viññū sabrahmacārī evamāhaṃsu: ''āyasmā kho akusalaṃ āpanno kañcideva desaṃ kāyena, sādhu vatāyasmā kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvetu'' ti. So anuvicca viññūhi sabrahmacārīhi vuccamāno kāya duccaritaṃ pahāya kāya sucaritaṃ bhāveti. Ime vuccanti bhikkhave dhammā kāyena pahātabbā no vācāya.
 
1. Kiṃci desaṃ machasaṃ
 
[BJT Page 074] [\x 74/]
 
Katame ca bhikkhave dhammā vācāya pahātabbā no kāyena:
 
Idha bhikkhave bhikkhu akusalaṃ āpanno hoti kañcideva desaṃ vācāya. Tamenaṃ anuvivacca viññū sabrahmacārī evamāhaṃsu: āyasmā kho akusalaṃ āpanno kañcideva desaṃ vācāya, sādhuvatāyasmā vacī duccaritaṃ pahāya vacī sucaritaṃ bhāvetu''ti. So anuvicca viññūhi sabrahmacārīhi vuccamāno vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Ime vuccanti bhikkhave dhammā vācāya pahātabbā, no kāyena.
 
Katame ca bhikkhave dhammā neva kāyena pahātabbā no vācāya, paññāya disvā disvā pahātabbā:
 
Lobho bhikkhave neva kāyena pahātabbo, no vācāya, paññāya disvā disvā pahātabbo. Doso bhikkhave neva kāyena pahātabbo, no vācāya. Paññāya disvā disvā pahātabbo. Moho bhikkhave neva kāyena pahātabbo, no vācāya. Paññāya disvā disvā pahātabbo. Kodho bhikkhave neva kāyena pahātabbo, no vācāya. Paññāya disvā disvā pahātabbo. Upanāho bhikkhave neva kāyena pahātabbo, no vācāya. Paññāya disvā disvā pahātabbo. Makkho bhikkhave neva kāyena pahātabbo, no vācāya. Paññāya disvā disvā pahātabbo. Paḷāso [PTS Page 040] [\q 40/] bhikkhave neva kāyena pahātabbo, no vācāya, paññāya disvā disvā pahātabbo. Macchariyaṃ bhikkhave neva kāyena pahātabbo no vācāya, paññāya disvā disvā pahātabbaṃ. Pāpikā bhikkhave issā neva kāyena pahātabbā no vācāya, paññāya disvā disvā pahātabbā.
 
Katamā ca bhikkhave pāpikā issā:
 
Idha bhikkhave ijjhati gahapatissa vā gahapatiputtassa vā dhanena vā dhaññena vā rajatena vā jātarūpena vā. Tatraññatatarassa dāsassa vā opavāsassa vā evaṃ hoti. ''Aho vatimassa gahapatissa vā gahapatiputtassa vā na ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā''ti. Samaṇo vā pana brāhmaṇevā lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tatraññatarassa samaṇassa vā brāhmaṇassa vā evaṃ hoti: ''aho vata ayamāyasmā na lābhī assa cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti''. Ayaṃ vuccati bhikkhave pāpikā issā, pāpikā bhikkhave issā neva kāyena pahātabbā no vācāya, paññāya disvā disvā pahātabbā.
 
[BJT Page 076] [\x 76/]
 
Pāpikā bhikkhave icchā neva kāyena pahātabbā no vācāya, paññāya disvā disvā pahātabbā.
 
Katamā ca bhikkhave pāpikā icchā:
 
Idha bhikkhave ekacco assaddho samāno 'saddho'ti maṃ jāneyyunti icchati, dussīlo samāno 'sīlavā'ti maṃ jāneyyunti icchati, appassuto samāno 'bahussuto' ti maṃ jāneyyunti icchati, saṅgaṇikārāmo samāno pavivittoti maṃ jāneyyunti icchati, kusīto samāno āraddhaviriyoti maṃ jāneyyunti icchati, muṭṭhassatisamāno upaṭṭhitasatīti maṃ jāneyyunti icchati asamāhito samāno samāhito ti maṃ jāneyyunti icchati, duppañño samāno paññavāti maṃ jāneyyunti icchati, akhīṇāsavo samāno khīṇāsavoti maṃ jāneyyunti icchati, [PTS Page 041] [\q 41/] ayaṃ vuccati bhikkhave pāpikā icchā, pāpikā bhikkhave icchā neva kāyena pahātabbā no vācāya, paññāya disvā disvā pahātabbā.
 
Taṃ ce bhikkhave bhikkhu, lobho abhibhuyya irīyati. Doso abhibhuyya irīyati. Moho abhibhuyya irīyati. Kodho abhibhuyya irīyati. Upanāho abhibhuyya irīyati. Makkho abhibhuyya irīyati. Paḷāso abhibhuyya irīyati. Macchariyaṃ pāpikā issā abhibhuyya irīyati. Pāpikā icchā abhibhuyya irīyati, so evamassa veditabbo: na ayamāyasmā tathā pajānāti, yathā pajānato lobho na hoti, tathā himaṃ āyasmantaṃ lobho abhibhuyya irīyati, na ayamāyasmā tathā pajānāti, yathā pajānato doso na hoti moho na hoti kodho na hoti upanāho na hoti makkho na hoti paḷāso na hoti macchariyaṃ na hoti pāpikā issā na hoti pāpikā icchā na hoti tathā himaṃ āyasmantaṃ pāpikā icchā abhibhuyya irīyati. Tañce bhikkhave bhikkhuṃ loho nābhibhuyya irīyati. Doso nābhibhuyya irīyati. Moho nābhibhuyya irīyati. Kodho nābhibhuyya irīyati. Upanāho nābhibhuyya irīyati. Makkho nābhibhuyya irīyati. Paḷāso nābhibhuyya irīyati. Pāpikā issā nābhibhuyya irīyati. Pāpikā icchā nābhibhuyya irīyati. So evamassa veditabbo: na ayamāyasmā tathā pajānāti yathā pajānato lobho na hoti, tathā himaṃ āyasmantaṃ lobho nābhibhuyya irīyati, tathā yamāyasmā pajānāti yathā pajānato doso na hoti. Moho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā hi maṃ āyasmantaṃ pāpikā icchā nābhibhuyya irīyatīti.
 
[BJT Page 078] [\x 78/]
 
10. 1. 3. 4
 
Mahācunda suttaṃ
 
Ekaṃ samayaṃ āyasmā mahācundo cetīsu viharati sahajātiyaṃ. Tatra kho āyasmā mahācundo bhikkhu āmantesi āvuso bhikkhavoti. 'Āvuso'ti kho te [PTS Page 042] [\q 42/] bhikkhu āyasmato mahācundassa paccassosuṃ. Āyasmā mahācundo etadavoca.
 
Ñāṇavādaṃ āvuso bhikkhu vadamāno jānāmimaṃ dhammaṃ passāmimaṃ dhamma''nti. Tañce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati. Doso abhibhuyya tiṭṭhati. Moho abhibhuyya tiṭṭhati. Kodho abhibhuyya tiṭṭhati. Upanāho abhibhuyya tiṭṭhati. Makkho abhibhuyya tiṭṭhati. Paḷāso abhibhuyya tiṭṭhati. Macchariyaṃ abhibhuyya tiṭṭhati. Pāpikā issā abhibhuyya tiṭṭhati. Pāpikā icchā abhibhuyya tiṭṭhati. So evamassa veditabbo: na ayamāyasmā tathā pajānāti yathā pajānato lobho na hoti. Tathā himaṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati. Na ayamāyasmā tathā pajānāti yathā pajānato doso na hoti. Moho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.
 
Bhāvanāvādaṃ āvuso bhikkhu vadamāno bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti. Tañce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati. Doso abhibhuyya tiṭṭhati. Moho abhibhuyya tiṭṭhati. Kodho abhibhuyya tiṭṭhati. Upanāho abhibhuyya tiṭṭhati. Makkho abhibhuyya tiṭṭhati. Paḷāso abhibhuyya tiṭṭhati. Macchariyaṃ abhibhuyya tiṭṭhati. Pāpikā abhibhuyya tiṭṭhati. Pāpikā issā abhibhuyya tiṭṭhati. Pāpikā icchā abhibhuyya tiṭṭhati. So evamassa veditabbo: na ayamāyasmā tathā pajānāti, yathā pajānato lobho na hoti. Tathā hi maṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati. Na ayamāyasmā tathā pajānāti, yathā pajānato doso na hoti. Moho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.
 
[BJT Page 080] [\x 80/]
 
Ñāṇavādañca āvuso bhikkhu vadamāno bhāvanāvādañca jānāmimaṃ dhammaṃ passāmimaṃ dhammaṃ. Bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti. Tañce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati. Doso abhibhuyya tiṭṭhati. Moho abhibhuyya tiṭṭhati. Kodho abhibhuyya tiṭṭhati. Upanāho abhibhuyya tiṭṭhati. Makkho abhibhuyya tiṭṭhati. Paḷāso abhibhuyya tiṭṭhati. Macchariyaṃ abhibhuyya tiṭṭhati. Pāpikā issā abhibhuyya tiṭṭhati. Pāpikā icchā [PTS Page 043] [\q 43/] abhibhuyya tiṭṭhati. So evamassa veditabbo: ''na ayamāyasmā tathā pajānāti yathā pajānato lobho na hoti. Tathā himaṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati. Na ayamāyasmā tathā pajānāti yathā pajānato doso na hoti moho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.
 
Seyyathāpi āvuso puriso daḷiddova samāno aḍḍhavādaṃ vadeyya, adhanova samāno dhanavādaṃ vadeyya, abhogavāva samāno bhogavādaṃ vadeyya. So kismiñcideva dhana karaṇīye samuppanno na sakkuṇeyya upanihattuṃ1 dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā. Tamenaṃ evaṃ jāneyya: daḷiddova ayamāyasmā samāno aḍḍhavādaṃ vadeti, adhanova ayamāyasmā samāno dhanavādaṃ vadeti, abhogavāva ayamāyasmā samāno bhogavādaṃ vadeti. Taṃ kissa hetu: tathā hi ayamāyasmā kismiñcideva dhana karaṇīye samuppannena na sakkoti upanihattuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vāti.
 
Evameva kho āvuso ñāṇavādañca bhikkhu vadamāno bhāvanāvādañca jānāmimaṃ dhammaṃ passāmimaṃ dhammaṃ, bhāvitakāyomhi bhāvitasīlo bhāvita citto bhāvitapaññoti. Tañce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati, doso abhibhuyya tiṭṭhati. Moho abhibhuyya tiṭṭhati. Kodho abhibhuyya tiṭṭhati. Upanāho abhibhuyya tiṭṭhati. Makkho abhibhuyya tiṭṭhati. Paḷāso abhibhuyya tiṭṭhati. Macchariyaṃ abhibhuyya tiṭṭhati. Pāpikā issā abhibhuyya tiṭṭhati. Pāpikā icchā abhibhuyya tiṭṭhati. So evamassa veditabbo: ''na ayamāyasmā tathā pajānāti yathā pajānato lobho na hoti. Tathā himaṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati. Na ayamāyasmā tathā pajānāti yathā pajānato doso na hoti moho na hoti kodho na hoti upanāho na hoti makkho na hoti paḷāso na hoti macchariyaṃ na hoti [PTS Page 044] [\q 44/] pāpikā issā na hoti pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.
 
1. Upanihanatuṃ sīmu. Upanihātuṃ machasaṃ
 
[BJT Page 082] [\x 82/]
 
Ñāṇavādaṃ āvuso bhikkhu vadamāno jānāmimaṃ dhammaṃ passāmimaṃ dhammanti. Tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati doso nābhibhuyya tiṭṭhati. Moho nābhibhuyya tiṭṭhati. Kodho nābhibhuyya tiṭṭhati. Upanāho nābhibhuyya tiṭṭhati. Makkho nābhibhuyya tiṭṭhati. Paḷāso nābhibhuyya tiṭṭhati. Macchariyaṃ nābhibhuyya tiṭṭhati. Pāpikā issā nābhibhuyya tiṭṭhati. Pāpikā icchā nābhibhuyya tiṭṭhati. So evamassa veditabbo: tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti: tathā himaṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati. Tathā āyamāyasmā pajānāti yathā pajānato doso na hoti. Meho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati.
 
Bhāvanāvādaṃ āvuso bhikkhu vadamāno bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti, tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati. Doso nābhibhuyya tiṭṭhati. Moho nābhibhuyya tiṭṭhati. Kodho nābhibhuyya tiṭṭhati. Upanāho nābhibhuyya tiṭṭhati. Makkho nābhibhuyya tiṭṭhati. Paḷāso nābhibhuyya tiṭṭhati. Macchariyaṃ nābhibhuyya tiṭṭhati. Pāpikā issā nābhibhuyya tiṭṭhati. Pāpikā icchā nābhibhuyya tiṭṭhati. So evamassa veditabbo: tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti. Tathāhi maṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati. Tathā ayamāyasmā pajānāti yathā pajānato doso na hoti moho na hoti kodho na hoti upanāho na hoti makkho na hoti paḷāso na hoti macchariyaṃ na hoti pāpikā issā na hoti pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati.
 
Ñāṇavādañca āvuso bhikkhu vadamāno bhāvanāvādañca jānāmimaṃ dhammaṃ passāmimaṃ dhammaṃ, bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti. Tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati. Doso nābhibhuyya tiṭṭhati. Moho nābhibhuyya tiṭṭhati. Kodho nābhibhuyya tiṭṭhati. Upanāho nābhibhuyya tiṭṭhati. Makkho nābhibhuyya tiṭṭhati. Paḷāso nābhibhuyya tiṭṭhati. Macchariyaṃ nābhibhuyya tiṭṭhati. Pāpikā issā nābhibhuyya tiṭṭhati. Pāpikā icchā nābhibhuyya tiṭṭhati. So evamassa veditabbo: tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti. [PTS Page 045] [\q 45/] tathā himaṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati. Tathā ayamāyasmā pajānāti yathā pajānato doso na hoti. Moho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati.
 
[BJT Page 084] [\x 84/]
 
Seyyathāpi āvuso puriso aḍḍho va samāno aḍḍhavādaṃ vadeyya, dhanavāva samāno dhanavādaṃ vadeyya, bhogavāva samāno bhogavādaṃ vadeyya, so kismiñcideva dhanakaraṇīye samuppanne sakkuṇeyya upanihattūṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā. Tamenaṃ evaṃ jāneyyuṃ: ''aḍḍhova ayamāyasmā samāno aḍḍhavādaṃ vadeti, dhanavāva ayamāyasmā samāno dhanavādaṃ vadeti, bhogavāva ayamāyasmā samāno bhogavādaṃ vadeti. Taṃ kissa hetu: tathāhi ayamāyasmā kismiñci deva dhanakaraṇīye samuppanne sakkoti upanihattuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā''ti.
 
Evameva kho āvuso ñāṇavādañca bhikkhu vadamāno bhāvanāvādañca jānāmimaṃ dhammaṃ passāmimaṃ dhammaṃ, bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti. Tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati. Doso nābhibhuyya tiṭṭhati. Moho nābhibhuyya tiṭṭhati. Kodho nābhibhuyya tiṭṭhati. Upanāho nābhibhuyya tiṭṭhati. Makkho nābhibhuyya tiṭṭhati. Paḷāso nābhibhuyya tiṭṭhati. Macchariyaṃ nābhibhuyya tiṭṭhati. Pāpikā issā nābhibhuyya tiṭṭhati. Pāpikā icchā nābhibhuyya tiṭṭhati. So evamassa veditabbo: tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti, tathāhi maṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati. Tathā yamāyasmā pajānāti yathā pajānato doso na hoti. Moho na hoti. Kodho na hoti. Upanāho na hoti. Makkho na hoti. Paḷāso na hoti. Macchariyaṃ na hoti. Pāpikā issā na hoti. Pāpikā icchā na hoti. Tathā himaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhatīti.
[PTS Page 046] [\q 46/]
10. 1. 3. 5
 
Kasiṇa suttaṃ
 
Dasa imāni bhikkhave kasiṇāyatanāni, katamāni dasa: paṭhavikasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Āpokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Tejokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Vāyokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Nīlakasiṇameko sañajānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Pītakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Lohitakasiṇa meko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Odātakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Ākāsakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Imāni kho bhikkhave dasa kasiṇāyatanānīti.
 
[BJT Page 086] [\x 86/]
 
10. 1. 3. 6
 
Kālī suttaṃ
 
Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare pavatte pabbate. Atha kho kālī upāsikā kuraragharikā yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kālī upāsikā kuraragharikā āyasmantaṃ mahākaccānaṃ etadavoca:
 
Vuttamidaṃ bhante bhagavatā kumāri pañhesu:
 
1. ''Atthassa pattiṃ hadayassa santiṃ
Jetvāna senaṃ piyasātarūpaṃ
Ekohaṃ jhāyaṃ sukhamanubodhiṃ
Tasmā jane1 na karomi sakkhiṃ2
Sakkhī3 na sampajjati kenacī me''ti.
[PTS Page 047] [\q 47/]
 
Imassa nu kho bhante bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti?
 
Paṭhavikasiṇasamāpattiparamā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ4. Yāvatā kho bhagini paṭhavi kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, 5 ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu6 ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
Āpokasiṇasamāpattiparamā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini āpo kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
Tejokasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini tejo kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu6 ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
Vāyokasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini vāyo kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
Nīlakasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini nīla kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
Pītakasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini pīta kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
[BJT Page 088] [\x 88/]
 
Lohitakasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini lohita kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassaṇamaddasa, tassa ādi dassanahetu ādīnavamaddasa, ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa
Patti, hadayassa santi viditā hoti.
 
Odātakasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini odāta kasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
Ākāsakasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini ākāsakasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
Viññāṇakasiṇasamāpatti paramā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ. Yāvatā kho bhagini viññāṇakasiṇasamāpatti paramatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā ādimaddasa, ādīnavamaddasa, nissaraṇamaddasa, maggāmaggañāṇadassanamaddasa, tassa ādi dassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañānadassanahetu atthassa patti, hadayassa santi viditā hoti.
 
Iti kho bhagini yantaṃ vuttaṃ bhagavatā kumāri pañhesu:
 
2. Atthassa pattiṃ hadayassa santiṃ
Jetvāna senaṃ piya sātarūpaṃ
Ekohaṃ jhāyaṃ sukhamanubodhiṃ [PTS Page 048] [\q 48/]
Tasmā jane na karomi sakkhiṃ
Sakkhī na sampajjati kenacī meti.
 
Imassa kho bhagini, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
1 . Tasmā janenamachasaṃ. 4. Atthoti abhi nībabatetasuṃ machasaṃ
2. Sakhiṃ machasaṃ. 5. Asasādamaddasaṃmachasaṃ.
3. Sakhī machasaṃ. 6. Asasāda dassanahetumachasaṃ
 
10. 1. 3. 7
 
Paṭhama mahāpañha suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharaki jetavane anāthapiṇḍikassa ārāme. Atha kho sambhahulā bhikkhu pubbanha samayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi:
 
''Atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā''ti.
 
Atha kho te bhikkhu yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhu te aññatitthiyā paribbājakā etadavocuṃ.
 
[BJT Page 090] [\x 90/]
 
''Samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti: etha tumhe bhikkhave sabbaṃ dhammaṃ abhijānātha: sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā''ti. Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema: ''etha tumhe āvuso sabbaṃ dhammaṃ abhijānātha: sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā''ti.
 
Idha no āvuso ko viseso, ko adhippāyo, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ [PTS Page 049] [\q 49/] dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsaninti''?
 
Atha kho te bhikkhu tesaṃ aññatitthiyānaṃ paribbājakānaṃ neva abhinandiṃsu na paṭikkosiṃsu, anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti.
 
Atha kho te bhikkhu sāvatthiyaṃ piṇḍāya caritvā pacchā bhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ
 
Idha mayaṃ bhante, pubbanhasamayaṃ nivāsetvā patta cīvaramādāya sāvatthiyaṃ piṇḍāya pavisimha. Tesaṃ no bhante, amhākaṃ etadahosi: ''atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā''ti. Atha kho mayaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo, tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinno kho bhante aññatitthiyā paribbājakā amhe etadavocuṃ: ''samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti: 'etha tumhe bhikkhave sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā'ti. Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema: ''etha tumhe āvuso sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā'ti. Idha no āvuso ko viseso, ko adhippāyo kiṃnānā karaṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti''.
 
[BJT Page 092] [\x 92/]
Atha [PTS Page 050] [\q 50/] kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha, na paṭikkosimha. Anabhinanditvā apaṭikkositvā uṭṭhāyāsanā pakkamimha. ''Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā''ti.
 
Evaṃ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: ''eko āvuso pañho, eko uddeso, ekaṃ veyyākaraṇaṃ, dve pañhā, dve uddesā, dve veyyākaraṇāni, tayo pañhā, tayo uddesā tīṇi veyyākaraṇāni, cattāro pañhā, cattāro uddesā, cattāri veyyākaraṇāni, pañca pañhā, pañcuddesā, pañca veyyākaraṇāni, cha pañhā, cha uddesā, cha veyyākaraṇāni, satta pañhā, satta uddesā, satta veyyākaraṇāni, aṭṭha pañhā, aṭṭha uddesā, aṭṭha veyyākaraṇāni, nava pañhā, nava uddesā, nava veyyākaraṇāni, dasa pañhā, dasuddesā, dasa veyyākaraṇānīti. Evaṃ puṭṭho bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṃ āpajjissanti. Taṃ kissa hetu: yathā taṃ bhikkhave avisayasmiṃ. Nāhantaṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇa brāhmaṇiyā pajāya sadeva manussāya, yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā, ito vā pana sutvā.
 
1. Eko pañho, eko uddeso, ekaṃ veyyākaraṇanti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: ekadhamme bhikkhave bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva dhamme dukkhassantakaro hoti, katamasmiṃ eka dhamme: sabbe sattā āhāraṭṭhitikā. [PTS Page 051] [\q 51/] imasmiṃ kho bhikkhave ekadhamme bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Eko pañho, eko uddeso, ekaṃ veyyākaraṇanti iti vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
1. Sammadatthaṃ abhisamecca machasaṃ
 
[BJT Page 094] [\x 94/]
 
2. Dve pañhā, dve uddesā, dve veyyākaraṇānīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: dvīsu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva dhamme dukkassantakaro hoti, katamesu dvīsu: nāme ca rūpe ca. Imesu kho bhikkhave dvīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Dve pañhā, dve uddesā. Dve veyyākaraṇānīti iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ.
 
3. Tayo pañhā, tayo uddesā, tayo veyyākaraṇānīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: tīsu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva dhamme dukkassantakaro hoti, katamesu tīsu: tīsu vedanāsu. Imesu kho bhikkhave tīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Tayo pañhā, tayo uddesā. Tīṇi veyyākaraṇānīti iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ.
 
4. Cattāro pañhā, cattāro uddesā, cattāri veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: [PTS Page 052] [\q 52/] catūsu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammāvirajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva dhamme dukkassantakaro hoti, katamesu catūsu: catūsu āhāresu. Imesu kho bhikkhave catūsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Cattāro pañhā, cattāro uddesā. Cattāri veyyākaraṇānīti, iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ.
 
[BJT Page 096] [\x 96/]
 
5. Pañca pañhā, pañcuddessā, pañca veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:
Pañcasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva dhamme dukkhassantakaro hoti.
Sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkassantakaro hoti, katamesu pañcasu: pañcasu upādānakkhandhesu. Imesu kho bhikkhave pañcasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Pañca pañhā, pañcuddesā pañcaveyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ.
Dukkhassantakaro hoti pañca pañhā, pañcuddesā, pañcaveyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
6. Cha pañhā, cha uddesā cha veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: chasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkassantakaro hoti, katamesu chasu. Chasu ajjhattikesu āyatanesu. Imesu kho bhikkhave chasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimaccamāno sammā puriyantadassāvī sammatthābhisamecca diṭṭheva dhamme dakkhassantakaro hoti. Ja pañhā, ja uddesā, ja veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
[PTS Page 053] [\q 53/]
 
7. Satta pañhā satta uddesā satta veyyākaraṇānīti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Sattasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu sattasu: sattasu viññāṇaṭṭhitisu. Imesu kho bhikkhave sattasu dhammesu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Sattapañhā, satta uddesā, satta veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
[BJT Page 098] [\x 98/]
 
8. Aṭṭha pañhā aṭṭhuddesā, aṭṭha veyyākaraṇānīti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Aṭṭhasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu aṭṭhasu: aṭṭhasu lokadhammesu. Imesu kho bhikkhave aṭṭhasu dhammesu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
9. Nava pañhā nava uddesā, nava veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: navasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca1 diṭṭheva
Dhamme dukkassantakaro hoti, katamesu navasu: navasu sattāvāsesu. [PTS Page 054] [\q 54/] imesu kho bhikkhave navasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Nava pañhā, nava uddesā. Nava veyyākaraṇānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
 
10. Dasa pañhā, dasuddesā, dasa veyyākaraṇānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: dasasu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkassantakaro hoti, katamesu dasasu: dasasu akusalesu dhammesu, 1 imesu kho bhikkhave dasasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti.
Dasa pañhā, dasuddesā, dasa veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.
 
1. Akusalesu kammapathesu, machasaṃ.
 
[BJT Page 100] [\x 100/]
 
10. 1. 3. 8
 
Dutiya mahā pañha suttaṃ
 
Ekaṃ samayaṃ bhagavā kajaṅgalāyaṃ viharati veḷuvane. Atha kho sambahulā kajaṅgalā1 upāsakā yena kajaṅgalā2 bhikkhunī tenupasaṅkamiṃsu. Upasaṅkamitvā kajaṅgalaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho kajaṅgalā upāsakā kajaṅgalaṃ bhikkhuniṃ etadavocuṃ.
 
Vuttamidaṃ ayye bhagavatā mahāpañhesu: ekopañho, eko uddeso, ekaṃ veyyākaraṇaṃ. Dve uddesā dve veyyākaraṇāni, tayo pañhā tayo uddesā tīṇi veyyākaraṇāni, [PTS Page 055] [\q 55/] cattāro pañhā. Cattāro uddesā cattāri veyyākaraṇāni. Pañca pañhā pañcuddesā pañca veyyākaraṇāni. Cha pañhā cha uddesā, cha veyyākaraṇāni. Satta pañhā satta uddesā, satta veyyākaraṇāni. Aṭṭha pañhā aṭṭha uddesā aṭṭha veyyākaraṇāni. Nava pañhā nava uddesā nava veyyākaraṇāni, dasa pañhā dasa uddesā dasa veyyākaraṇānīti. Imassa nu kho ayye bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti?
 
Na kho panetaṃ āvuso bhagavato sammukhā sutaṃ, sammukhā paṭiggahītaṃ. Napi manobhāvanīyānaṃ bhikkhūnaṃ sammukhā sutaṃ, sammukhā paṭiggahītaṃ, api ca yathā mettha khāyati, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ ayyeti kho kajaṅgalā upāsakā kajaṅgalāya bhikkhuniyā paccassosuṃ. Kajaṅgalā bhikkhunī etadavoca:
 
Eko pañho, eko uddeso, ekaṃ veyyākaraṇanti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ. Ekadhamme āvuso bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamasmiṃ ekadhamme: sabbe sattā āhāraṭṭhitikā, imasmiṃ kho āvuso ekadhamme bhikkhu sammā nibbindamāno sammā virajjamāno, sammā vimuccamāno sammāpariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Eko pañho, eko uddeso, ekaṃ veyyākaraṇanti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭiccavuttaṃ.
 
1. Kajaṅgalakā machasaṃ 2. Kajaṅgalikā machasaṃ
 
[BJT Page 102] [\x 102/]
[PTS Page 056] [\q 55/]
 
Dve pañhā, dve uddesā, dve veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ. Dvīsu āvuso dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dvīsu: nāme ca rūpe ca. Imesu kho bhikkhave dvīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Dve pañhā, dve uddesā. Dve veyyākaraṇānīti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu tīsu: tīsu vedanāsu. Imesu kho āvuso tīsu dhammesu bhikkhu sammā nibbindamāno, sammā virajjamāno, sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti, tayo pañhā tayo uddesā, tīṇi veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Cattāro pañhā, cattāro uddesā cattāri veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: catusu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu catusu: catūsu satipaṭṭhānesu. Imesu kho āvuso catusu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Cattāro pañhā, cattāro uddesā, cattāri veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
 
Pañca pañhā, pañcuddesā, pañca veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: pañcasu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu pañcasu: pañcasu indriyesu. Imesu kho bhikkhave pañcasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti pañca pañhā, pañcuddesā, pañca veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu chasu: [PTS Page 057] [\q 57/] chasu nissāraṇīyāsu dhātusu. Imesu kho bhikkhave chasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Cha pañhā, cha uddesā, cha veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu sattasu: sattasu bojjhaṅgesu. Imesu kho bhikkhave sattasu dhammesu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Satta pañhā, satta uddesā, satta veyyākaraṇānīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Katamesu aṭṭhasu: ariye aṭṭhaṅgike magge1 imesu kho āvuso aṭṭhasu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī, sammatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Aṭṭha pañhā, aṭṭha uddesā, aṭṭha veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
1. Aṭṭhasu ariyaaṭṭhaṅgikamaggesumachasaṃ
 
[BJT Page 104] [\x 104/]
 
Nava pañhā, navuddesā nava veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: navasu āvuso dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu navasu: navasu sattāvāsesu. Imesu kho āvuso navasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Nava pañhā, navuddesā nava veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
 
Dasa pañhā dasa uddesā, dasa veyyākaraṇānīti iti kho panetaṃ vuttaṃ bhagavatā, kiñcetaṃ paṭicca vuttaṃ: dasasu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammadatthābhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dasasu: dasasu kusalesu kammapathesu: [PTS Page 058] [\q 58/] imesu kho āvuso dasasu dhammesu sammā subhāvitacitto sammā pariyantadassāvī sammadatthāhisamecca diṭṭhevadhamme dukkhassantakaro hoti. Dasa pañhā, dasuddesā, dasa veyyākaraṇānīti iti yaṃ taṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttaṃ.
 
Iti kho āvuso yaṃ taṃ vuttaṃ bhagavatā mahāpañhesu1 eko pañho, eko uddeso, ekaṃ veyyākaraṇaṃ iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Dasaveyyākaraṇānīti imassa kho ahaṃ āvuso bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āvuso bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyātha2, yathā no bhavā vyākaroti3, tathā naṃ dhāreyyāthāti.
 
Evaṃ ayyeti kho kajaṅgalā upāsakā kajaṅgalāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kajaṅgalaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kajaṅgalā upāsakā yāvatako ahosi kajaṅgalāya bhikkhuniyā saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesuṃ.
 
1. Saṅkhittena bhāsītaṃsu mahāpañhāsu machasaṃ.
2. Paṭipuccheyyātha machasaṃ.
3. Yathā no taṃ machasaṃ.
 
[BJT Page 106] [\x 106/]
 
Sādhu, sādhu gahapatayo, paṇḍitā gahapatayo kajaṅgalā bhikkhunī mahāpaññā gahapatayo kajaṅgalā bhikkhunī. Sacepi1 tumhe gahapatayo maṃ upasaṅkamitvā etamatthaṃ puccheyyātha, ahampi cetaṃ [PTS Page 059] [\q 59/] evameva byākareyyaṃ yathā taṃ kajaṅgalāya bhikkhuniyā byākataṃ. Eso ceva tassattho, evañca taṃ dhāreyyathāti.
 
10. 1. 3. 9
 
Paṭhamakosala suttaṃ
 
(Sāvatthi)
 
1. Yāvatā bhikkhave kāsikosalā, yāvatā rañño pasenadissa kosalassa vijite2, rājā tattha pasenadī kosalo rājā aggamakkhāyati. Raññopi kho bhikkhave pasenadissa kosalassa attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.
 
2. Yāvatā bhikkhave candimasuriyā pariharanti, disā bhanti virocanā, tāva sahassadhā loko. Tasmiṃ sahassadhā loke sahassaṃ candānaṃ, sahassaṃ suriyānaṃ2, sahassaṃ sinerupabbatarājānaṃ, sahassaṃ jambudīpānaṃ, sahassaṃ aparagoyānānaṃ sahassaṃ uttarakurūnaṃ, sahassaṃ pubbavidehānaṃ, cattāri mahāsamuddasahassāni, cattāri mahārājasahassāni, sahassaṃ cātummahārājikānaṃ, sahassaṃ tāvatiṃsānaṃ, sahassaṃ yāmānaṃ, sahassaṃ tusitānaṃ, sahassaṃ nimmāṇaratīnaṃ, sahassaṃ paranimmitavasavattīnaṃ, sahassaṃ brahmalokānaṃ, yāvatā bhikkhave sahassīlokadhātu, mahābrahmā tattha aggamakkhāyati. [PTS Page 060] [\q 60/] mahābrahmunopi kho bhikkhave attheva aññathattaṃ, atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.
 
1. Mañce machasaṃ.
2. Vijitaṃ machasaṃ
3. Sūriyānaṃ machasaṃ
 
[BJT Page 108] [\x 108/]
 
3. Hoti kho so bhikkhave samayo, yaṃ ayaṃ loko saṃvaṭṭati, saṃvaṭṭamāne bhikkhave loke yebhuyyena sattā ābhassara saṃvattanikā1 bhavanti, te tattha honti manomayā, pītibhakkhā sayaṃ pabhā antalikkhe carā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti. Saṃvaṭṭamāne bhikkhave loke ābhassarā devā aggamakkhāyanti. Ābhassarānampi kho bhikkhave devānaṃ attheva aññathattaṃ. Atthi vipariṇāmo, evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati, tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.
 
4. Dasaimāni bhikkhave kasiṇāyatanāni. Katamāni dasa: paṭhavikasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Āpokasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ. Tejokasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ. Vāyokasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ. Nīlakasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ. Pītakasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ. Lohitakasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ. Odātakasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ. Ākāsakasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ. Viññāṇakasiṇameko sañjānāti uddhaṃ adho, tiriyaṃ advayaṃ appamāṇaṃ imāni kho bhikkhave dasa kasiṇāni. Etadaggaṃ bhikkhave imesaṃ dasannaṃ kasiṇāyatanānaṃ yadidaṃ viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, evaṃsaññinopi kho bhikkhave santi sattā. Evaṃ saññīnampi bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ [PTS Page 061] [\q 61/] passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.
 
5. Aṭṭhimāni bhikkhave abhibhāyatanāni, katamāni. Aṭṭha: ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇa dubbaṇṇāni. ''Tāni abhibhuyya jānāmi passāmī''ti evaṃsaññī hoti idaṃ paṭhamaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ rūpasaññī ekobahiddhā rūpāni passati appamāṇāni suvaṇṇa dubbaṇṇāni, tāni abhibhuyya jānāmi, passāmī'ti evaṃ saññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ''tāni abhibhuyya jānāmi, passāmī'' ti evaṃ saññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.
 
1. Vantanikā sīmu.
 
[BJT Page 110] [\x 110/]
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, 'tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti idaṃ catutthaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīla nidassanāni nīla nibhāsāni seyyathāpi nāma ummā pupphaṃ1 nīlaṃ nīlavaṇṇaṃ nīladassanaṃ nīlanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāga vimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīladassanaṃ nīla nibhāsaṃ. Evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni. 'Tāni abhibhuyya jānāmi, passāmī'ti evaṃ saññī hoti, imaṃ pañcamaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni, pītanibhāsāni seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ,
Seyyathāpi vā pana taṃ vatthaṃ [PTS Page 062] [\q 62/] bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. 'Tāni abhibhuyya jānāmi, passāmī'ti evaṃ saññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitavaṇṇaṃ lohitakanidassanaṃ lohitaka nibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitaka nidassanāni lohitaka nibhāsāni tāni abhibhuyya jānāmi, passāmī'ti evaṃ saññī hoti idaṃ sattamaṃ abhibhāyatanaṃ.
 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odāta nibhāsāni.
 
1. Umā puppaṃ, machasaṃ
 
[BJT Page 112] [\x 112/]
 
Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidasasanā odātanibhāsā. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. 'Tāni abhibhuyya jānāmi, passāmī'ti evaṃsaññī hoti idaṃ aṭṭhamaṃ abhibhāyatanaṃ.
 
Imāni kho bhikkhave aṭṭha abhibhāyatanāni. Etadaggaṃ bhikkhave imesaṃ aṭṭhannaṃ abhibhāyatanānaṃ yadidaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Evaṃ saññinopi kho bhikkhave santi sattā. Evaṃ saññīnampi kho bhikkhave sattānaṃ attheva [PTS Page 063] [\q 63/] aññathattaṃ, atthi vipariṇāmo, evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.
 
6. Catasso imā bhikkhave paṭipadā. Katamā catasso: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadā. Etadaggaṃ bhikkhave imāsaṃ catunnaṃ paṭipadānaṃ yadidaṃ sukhā paṭipadā khippābhiññā. Evaṃ paṭipannāpi kho bhikkhave santi sattā. Evaṃ paṭipannānampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.
 
7. Catasso imā bhikkhave saññā, katamā catasso: parittameko sañjānāti, mahaggatameko sañjānāti, appamāṇameko sañjānāti natthi kiñcīti ākiñcaññāyatanameko sañjānāti, imā kho bhikkhave catasso saññā. Etadaggaṃ bhikkhave imāsaṃ catunnaṃ saññānaṃ yadidaṃ ''natthi kiñcī''ti ākiñcaññāyatanameko sañjānāti. Evaṃ saññinopi kho bhikkhave santi sattā. Evaṃ saññīnampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā, ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.
[BJT Page 114] [\x 114/]
 
8. Etadaggaṃ bhikkhave bāhirakānaṃ diṭṭhigatānaṃ yadidaṃ no cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissantīti. Evaṃdiṭṭhino bhikkhave etaṃ pāṭikaṅkhaṃ: yā cāyaṃ bhave appaṭikulyatā, sā cassa [PTS Page 064] [\q 64/] na bhavissati, yācāyaṃ bhavanirodhe pāṭikulyatā, sā cassa na bhavissatīti. Evaṃ diṭṭhinopi kho bhikkhave santi sattā. Evaṃ diṭṭhinampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati. Tasmiṃ nibbindanto agge virajjati, pageva hīnasmiṃ.
 
9. Santi bhikkhave eke samaṇabrāhmaṇā paramatthavisuddhiṃ paññāpenti. Etadaggaṃ bhikkhave paramatthavisuddhiṃ paññāpentānaṃ yadidaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Te tadabhiññāya tassa sacchikiriyāya dhammaṃ desenti. Evaṃ vādinopi kho bhikkhave santi sattā. Evaṃ vādīnampi kho bhikkhave sattānaṃ attheva aññathattaṃ, atthi vipariṇāmo. Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmimpi nibbindati, tasmiṃ nibbindanto agge virajjati. Pageva hīnasmiṃ.
10. Santi bhikkhave eke samaṇabrāhmaṇā paramadiṭṭhadhammanibbānavādā. Te paramadiṭṭhadhammaṃ nibbānaṃ paññāpenti. Etadaggaṃ bhikkhave paramadiṭṭhadhamma nibbānaṃ paññāpentānaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimokkho. Evaṃ vādiṃ kho maṃ bhikkhave evamakkhāyiṃ. Eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: na samaṇo gotamo kāmānaṃ pariññaṃ paññāpeti. Na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpetīti. [PTS Page 065] [\q 65/] kāmānaṃ kho ahaṃ bhikkhave pariññaṃ paññāpemi, rūpānañca pariññaṃ paññāpemi, vedanānañca pariññaṃ paññāpemi diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṃ paññāpemīti.
 
[BJT Page 116] [\x 116/]
 
10. 1. 3. 10
 
Dutiya kosala suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadī kosalo uyyodhikāya1 nivatto hoti vijitasaṅgāmo laddhādhippāyo atha kho rājā pasenadi kosalo yena ārāmo tena pāyāsi. Yāvatikā yānassabhūmi, yānena gantvā yānā paccārohitvā pattikova ārāmaṃ pāvisi. Tena kho pana samayena sambahulā bhikkhu abbhokāse caṅkamanti. Atha kho rājā pasenadī kosalo yeta te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca:
 
Kahannu kho bhante bhagavā etarahi viharati arahaṃ sammā sambuddho? Dassanakāmā hi mayaṃ bhante taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti.
 
Eso mahārāja vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭehi, vivarissati te bhagavā dvāranti.
 
Atha kho rājā pasenadī kosalo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmaṃ ca sāveti: 'rājāhaṃ bhante pasenadī kosalo, rājāhaṃ bhante pasenadī kosalo'ti.
 
Kampana tvaṃ mahārāja atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccākāraṃ karosi mettupahāraṃ upadaṃsesīti?
[PTS Page 066] [\q 66/]
Kataññutaṃ kho ahaṃ bhante kataveditaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahārāṃ upadaṃsemi.
 
1. Bhagavā hi bhante bahujanahitāya paṭipanno bahujanasukhāya, bahunojanassa ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatāya kusaladhammatāya, yampi bhante bhagavā bahujanahitāya paṭipanno bahujanasukhāya bahuno janassa ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatāya kusaladhammatāya, idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavatī evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.
 
1. Uyyodhikā machasaṃ
 
[BJT Page 118] [\x 118/]
 
2. Puna ca paraṃ bhante bhagavā sīlavā vuddhasīlo ariyasīlo kusalasīlo kusalasīlena samannāgato. Yampi bhante bhagavā sīlavā vuddhasīlo ariyasīlo kusalasīlo kusalasīlena samannāgato, imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.
 
3. Puna ca paraṃ bhante bhagavā dīgharattaṃ āraññako araññe vanapatthāni pantāni senāsanāni paṭisevati. Yampi bhante bhagavā dīgharattaṃ āraññako araññe [PTS Page 067] [\q 67/] vanapatthāni pantāni senāsanāni paṭisevati, imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.
 
4. Puna ca paraṃ bhante bhagavā santuṭṭho itarītaracīvara piṇḍapātasayanāsanagilānapaccayabhesajjaparikkhārena, yampi bhante bhagavā santuṭṭho itarītara cīvarapiṇḍapātasayanāsanagilānapaccayabhesajjaparikkhārena, imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi mettupahāraṃ upadaṃsemi.
5. Puna ca paraṃ bhante bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Yampi bhante bhagavā āhuneyyo pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, imampi kho ahaṃ bhanto atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.
 
[BJT Page 120] [\x 120/]
 
6. Puna ca paraṃ bhante bhagavā yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaṃ: appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī akicchalābhī akasiralābhī. Yampi bhante bhagavā yāyaṃ kathā abhisallekhikā ceto vivaraṇasappāyā seyyathīdaṃ: appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī, akicchalābhī akasiralābhī. Imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavatī evarūpaṃ parama nipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.
 
7. Puna ca paraṃ bhante bhagavā catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ [PTS Page 068] [\q 68/] nikāmalābhī akicchalābhī akasiralābhī. Yampi bhante bhagavā catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavatī evarūpaṃ parama nipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.
 
8. Puna ca paraṃ bhante bhagavā anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampijātiṃ, dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, visampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi bhante bhagavā anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo dasapi jātiyo, visampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi, jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi. Mettupahāraṃ upadaṃsemi.
 
[BJT Page 122] [\x 122/]
 
9. Puna ca paraṃ bhante bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāti. ''Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā [PTS Page 069] [\q 69/] micchādiṭṭhakā micchādiṭṭhakammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāya sucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhakā sammādiṭṭhakammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satteta passati cavamāno upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi bhante bhagavā dibbena cakkhunā visuddhena atikkantamānusakena yathākammūpage satte pajānāti. Imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati eva rūpaṃ paramanipaccākāraṃ karomi. Mettupahāraṃ upadaṃsemi.
 
10. Puna ca paraṃ bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccākāraṃ karomi, mettupahāraṃ upadaṃsemi.
 
Handadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti.
Yassadāni tvaṃ mahārāja kālaṃ maññasīti.
 
Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmī ti.
 
Mahāvaggo tatiyo.
 
Tatruddānaṃ:
 
Sīhādhivuttikāyena cundena kasiṇena ca
Kālī dve mahāpaññā kosalehi pare duve.
 
[BJT Page 124] [\x 124/]
[PTS Page 070] [\q 70/]
 
4. Upālivaggo
 
10. 1. 4. 1
 
Upāli suttaṃ
 
(Sāvatthi)
 
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:
 
Kati nukho bhante atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ ? Pātimokkhaṃ uddiṭṭhanti?
 
Dasa kho upāli atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ uddiṭṭhaṃ katame dasa: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsu vihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya,
 
Ime kho upāli dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭhanti.
 
10. 1. 4. 2
 
Pātimokkhaṭṭhapana suttaṃ
 
(Sāvatthi)
 
Kati nu kho bhante pātimokkhaṭṭhapanānīti?
 
Dasa kho upāli pātimokkhaṭṭhapanā katame dasa: pārājiko tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, anupasampanno tassaṃ parisāyaṃ [PTS Page 071] [\q 71/] nisinno hoti, anupasampannakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakathā vippakatā hoti, paṇḍako tassaṃ parisāyaṃ nisinno hoti, paṇḍakakathā vippakatā hoti, bhikkhunīdūsako tassaṃ parisāyaṃ nisinno hoti, bhikkhunīdūsakakathā vippakathā hoti. Ime kho upāli dasa pātimokkhaṭṭhapanāti.
[BJT Page 126] [\x 126/]
 
10. 1. 4. 3
 
Ubbāhikā suttaṃ
 
(Sāvatthi)
 
Kati hi nu kho bhante dhammehi samannāgato bhikkhu ubbāhikāya sammantitabbo hoti?
Dasahi kho upāli dhammehi samannāgato bhikkhu ubbāhikāya sammannītabbo katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampananno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso, vinaye kho pana ṭhito hoti asaṃhīro, paṭibalo hoti ubho attapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ, adhikaraṇasamuppādavūpasamakusalo [PTS Page 072] [\q 72/] hoti, adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminīpaṭipadaṃ jānāti. Imehi kho upāli dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannītabboti.
 
10. 1. 4. 4
 
Upasampadā suttaṃ
 
(Sāvatthi)
 
Katīhi nu kho bhante dhammehi samannāgatena bhikkhunā upasampādetabbanti?
 
Dasahi kho upāli dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
 
[BJT Page 128] [\x 128/] pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ, paṭibalo hoti adhicitte samādapetuṃ, paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā upasampādetabbanti.
[PTS Page 073] [\q 73/]
 
10. 1. 4. 5
 
Nissaya suttaṃ
 
(Sāvatthi)
 
Katihi nu kho bhante dhammehi samannāgatena bhikkhunā nissayo dātabboti?
 
Dasahi kho upāli dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ, paṭibalo hoti adhicitte samādapetuṃ, paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā nissayo dātabboti.
 
[BJT Page 130] [\x 130/]
 
10. 1. 4. 6
 
Sāmaṇera suttaṃ
 
(Sāvatthi)
 
Katīhi nu kho bhante dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti?
Dasahi kho upāli dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā, upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhagataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ. Paṭibalo hoti adhicitte samādapetuṃ. Paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti.
 
10. 1. 4. 7
 
Saṅghabheda suttaṃ
 
(Sāvatthi)
 
Saṅghabhedo saṅghabhedoti bhante vuccati. Kittāvatā nukho bhante saṅgho bhinno hotīti?
 
Idhūpāli bhikkhu adhammaṃ ''dhammo' ti dipenti, dhammaṃ 'adhammo' ti dīpenti, avinayaṃ 'vinayo'ti [PTS Page 074] [\q 74/] dīpenti, vinayaṃ avinayo' ti dīpenti, abhāsitaṃ alapitaṃ tathāgatena'bhāsitaṃ lapitaṃ tathāgatenā'ti dīpenti, bhāsitaṃ lapitaṃ tathāgatena 'abhāsitaṃ alapitaṃ tathāgatenā'ti dīpenti, anāciṇṇaṃ tathāgatena 'āciṇṇaṃ tathāgatenā'ti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenā'ti dīpenti, appaññattaṃ tathāgatena 'paññattaṃ tathāgatenā'ti dīpenti, paññattaṃ tathāgatena, appaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti, vavakassanti, āveni kammāni karonti, āveni pātimokkhaṃ uddisanti. Ettāvatā kho upāli saṅgho bhinno hotī ti.
 
[BJT Page 132] [\x 132/]
 
10. 1. 4. 8
 
Saṅghasāmaggi suttaṃ
 
(Sāvatthi)
 
Saṅghasāmaggi saṅghasāmaggīti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo hotī ti:
 
Idhūpāli bhikkhu adhammaṃ adhammoti dīpenti, dhammaṃ dhammo ti dīpenti, avinayaṃ avinayoti dīpenti. Vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenā ti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti, na vavakassanti, na āvenikammāni karonti, na āvenipātimokkhaṃ uddisanti. Ettāvatā kho upāli saṅgho samaggo hotī ti.
 
[BJT Page 134] [\x 134/]
[PTS Page 075] [\q 75/]
 
10. 1. 4. 9
 
Paṭhamaānanda suttaṃ
 
(Sāvatthi)
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Saṅgha bhedo saṅghabhedoti bhante vuccati, kittāvatā nu kho bhante saṅgho bhinno hotī ti.
 
Idhānanda bhikkhu adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenā ti dīpenti āciṇṇaṃ, tathāgatena anāciṇṇaṃ tathāgatenā'ti dīpenti. Appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti, vavakassanti, āvenikammāni karonti, āveni pātimokkhaṃ uddisanti. Ettāvatā kho ānanda saṅgho bhinno hoti ti.
 
Samaggaṃ pana bhante saṅghaṃ bhinditvā1 kiṃ so pasavatī ti?
Kappaṭṭhiyaṃ2 ānanda kibbisaṃ pasavatīti.
Kiṃ pana bhante kappaṭṭhiyaṃ kibbisanti?
Kappaṃ ānanda nirayamhi paccatīti.
[PTS Page 076] [\q 76/]
 
1. Āpāyiko nerayiko kappaṭṭho saṅghabhedako
Vaggarato adhammaṭṭho yogakkhemā3padhaṃsati
Saṅghaṃ samaggaṃ bhetvāna kappaṃ nirayamhi paccatīti.
 
1. Bhetvāsīmu
2. Kappaṭṭhikaṃmachasaṃ
3. Yogakkhematosīmu
 
[BJT Page 136] [\x 136/]
 
10. 1. 4. 10
 
Dutiyaānanda suttaṃ
 
(Sāvatthi)
 
Saṅghasāmaggi saṅghasāmaggīti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo hotī ti?
 
Idhānanda bhikkhu adhammaṃ adhammoti dīpenti. Dhammaṃ dhammoti dīpenti. Avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti. Abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti. Bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti. Anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti. Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti. Apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti, na vavakassanti na āvenikakammāni karonti. Na āvenipātimokkhaṃ uddisanti. Ettāvatā kho ānanda saṅgho samaggo hotīti.
Bhinnaṃ pana bhante saṅghaṃ samaggaṃ katvā kiṃ so pasavatī ti?
 
Brahmaṃ ānanda puññaṃ pasavatīti.
Kiṃ pana bhante brahmaṃ puññanti?
Kappaṃ ānanda saggamhi modatīti.
[PTS Page 077] [\q 77/]
1. Sukhā saṅghassa sāmaggi samaggānañca anuggaho
Samaggarato dhammaṭṭho yogakkhemā na dhaṃsati
Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti.
 
Upālivaggo catuttho.
 
Tatruddānaṃ:
 
Upāliṭṭhapana ubbāho upasampada nissayena ca
Sāmaṇero ca dve bhedā ānandehi pare duveti.
 
[BJT Page 138] [\x 138/]
 
5. Akkosavaggo
 
10. 1. 5. 1
 
Vivāda suttaṃ
 
(Sāvatthi)
 
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:
 
''Ko nu kho bhante hetu, ko paccayo yena saṅghe bhaṇḍanakalahaviggahavivādā uppajjanti bhikkhu ca na phāsu viharantī''ti?
 
Idhūpāli bhikkhu adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti [PTS Page 078] [\q 78/] dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Ayaṃ kho upāli hetu ayaṃ paccayo yena saṅghe bhaṇḍana kalaha viggaha vivādā uppajjanti, bhikkhu ca na phāsu viharantī ti.
 
[BJT Page 140] [\x 140/]
 
10. 1. 5. 2
 
Paṭhama vivādamūla suttaṃ
 
(Sāvatthīnidānaṃ)
 
Kati nu kho bhante vivādamūlānīti?
 
Dasa kho upāli vivādamūlāni. Katamāni dasa: idhūpāli bhikkhu adhammaṃ dhammoti dīpenti. Dhammaṃ adhammoti dīpenti. Avinayaṃ vinayoti dīpenti. Vinayaṃ avinayoti dīpenti. Abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti. Anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti. Apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Imāni kho upāli dasa vivādamūlānīti.
 
10. 1. 5. 3
 
Dutiya vivādamūla suttaṃ
 
(Sāvatthīnidānaṃ)
 
Kati nu kho bhante vivādamūlānīti?
 
Dasa kho upāli vivāda mūlānī. Katamāni dasa? Idhūpāli bhikkhu anāpattiṃ āpattīti dīpenti. Āpattiṃ anāpattīti dīpenti. Lahukaṃ āpattiṃ garukaṃ āpattīti dīpenti. Garukaṃ āpattiṃ lahukaṃ āpattīti dīpenti. Duṭṭhullaṃ apattiṃ aduṭṭhullā appattīti dīpenti. Aduṭṭhullaṃ āpattiṃ duṭṭhullāpattīti dīpenti. Sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti. Anavasesaṃ āpattiṃ sāvasesāpattīti dīpenti. Sappaṭikammaṃ [PTS Page 079] [\q 79/] āpattiṃ appaṭikammā āpattīti dīpenti. Appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti. Imāni kho upāli dasa vivādamūlānīti:
 
[BJT Page 142] [\x 142/]
 
10. 1. 5. 4
 
Kusinārā suttaṃ
 
Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Codakena bhikkhave bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo katame pañca dhammā ajjhattaṃ paccavekkhitabbā:
 
Codakena bhikkhave bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhakāyasamācāro nu khomahi, parisuddhenamhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena. Saṃvijjati nu kho me eso dhammo, udāhu no ti. No ce bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti cattāro ''iṅgha tāva āyasmā kāyikaṃ sikkhassū''ti itissa bhavanti vattāro.
 
Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ''parisuddhavacīsamācāro nu khomahi'' parisuddhenamhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati nu kho me eso dhammo, udāhu noti no ce bhikkhave bhikkhu parisuddha vacīsamācāro hoti, parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti cattāro, ''iṅgha tāva āyasmā vācasikaṃ sikkhassū''ti. Itissa bhavanti vattāro.
[PTS Page 080] [\q 80/]
 
Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ''mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghātaṃ, saṃvijjati nu kho me eso dhammo, udāhu no''ti. No ce bhikkhave bhikkhuno mettaṃ cittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ, tassa bhavanti cattāro, ''iṅgha tāva āyasmā sabrahmacārīsu mettaṃ cittaṃ paccupaṭṭhapehī''ti. Itissa bhavanti vattāro.
 
[BJT Page 144] [\x 144/]
Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ''bahussuto nu khomhi sutadharo sutasannīcayo ye te dhammā ādikalyāṇā, majjhe kalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpā me dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, saṃvijjati nu kho me eso dhammo, udāhuno''ti. No ce bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tassa bhavanti cattāro: ''iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū''ti. Itissa bhavanti vattāro,
 
Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ. ''Ubhayāni nu kho me pātimokkhāni vitthārena svāgatāni honti, suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Saṃvijjati nu kho me eso dhammo. Udāhu no''ti. No ce bhikkhave bhikkhuno ubhayāni pātimokkhāni [PTS Page 081] [\q 81/] vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Idaṃ panāyasmā ''kattha vuttaṃ bhagavatā''ti iti puṭṭho na sampāyati, tassa bhavanti cattāro: ''iṅgha tāva āyasmā vinayaṃ sikkhassū''ti itissa bhavanti vattāro. Ime pañca dhammā ajjhattaṃ paccavekkhitabbā.
 
Katame pañcadhammā ajjhattaṃ upaṭṭhapetabbā: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena. Mettacitto vakkhāmi no dosantaroti. Ime pañca dhammā ajjhattaṃ upaṭṭhapetabbā.
 
Codakena bhikkhave bhikkhunā ime pañca dhamme ajjhattaṃ paccavekkhitvā, ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabboti.
 
[BJT Page 146] [\x 146/]
 
10. 1. 5. 5
Rājantepurappavesana suttaṃ
(Sāvatthi)
 
Dasa ime bhikkhave ādīnavā rājantepurappavesane. Katame dasa:
 
1. Idha bhikkhave rājā mahesiyā saddhiṃ nisinno hoti, tatra bhikkhu pavisati, mahesī vā bhikkhuṃ disvā sitaṃ pātu karoti, bhikkhu vā mahesiṃ disvā sitaṃ pātu karoti. Tattha rañño evaṃ hoti: ''addhā imesaṃ kataṃ vā karissanti vā''ti. Ayaṃ bhikkhave paṭhamo ādīnavo rājantepurappavesane.
 
2. Puna ca paraṃ bhikkhave rājā bahukicco bahukaraṇīyo aññataraṃ itthiṃ gantvā na sarati, sā tena gabbhaṃ gaṇhāti, tattha rañño evaṃ hoti: '' na kho idha [PTS Page 082] [\q 82/] añño koci pavisati. Aññatra pabbajitena, siyā nu kho pabbajitassa kammanti. Ayaṃ bhikkhave dutiyo ādīnavo rājante purappavesane.
 
3. Puna ca paraṃ bhikkhave rañño antepure aññataraṃ ratanaṃ nassati tattha rañño evaṃ hoti: ''na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kammanti''. Ayaṃ bhikkhave tatiyo ādīnavo rājantepurappavesane.
 
4. Puna ca paraṃ bhikkhave rañño antepure abbhantarā guyhavantā bahiddhā sambhedaṃ gacchanti. Tattha rañño evaṃ hoti: ''na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kammanti. Ayaṃ bhikkhave catuttho ādīnavo rājantepurappavesane.
 
5. Puna ca paraṃ bhikkhave rañño antepure pitā vā puttaṃ pattheti, putto, vā, pitaraṃ, pattheti, tesaṃ evaṃ hoti: ''na kho idha añño koci pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kammanti, ayaṃ bhikkhave pañcamo ādīnavo rājantepurappavesane.
 
6. Puna ca paraṃ bhikkhave rājā nīcaṭṭhānīyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti: ''rājā kho pabbajitena saṃsaṭṭho, siyānu kho pabbajitassa kammanti. '' Ayaṃ bhikkhave chaṭṭho ādīnavo rājantepurappavesane.
 
[BJT Page:148] [\x 148/]
7.
Puna ca paraṃ bhikkhave rājā uccaṭṭhānīyaṃ nīce ṭhāne ṭhapeti yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti: ''rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kammanti''. Ayaṃ kho bhikkhave sattamo ādīnavo rājantepurappavesane.
 
8. Puna ca paraṃ bhikkhave rājā akāle senaṃ uyyojeti, yesaṃ taṃ amanāpaṃ, tesaṃ evaṃ hoti: ''rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kammanti. '' Ayaṃ bhikkhave aṭṭhamo ādīnavo rājantepurappavesane.
 
9. Puna ca paraṃ bhikkhave rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti, yesaṃ taṃ amanāpaṃ tesaṃ [PTS Page 083] [\q 83/] evaṃ hoti. ''Rājā kho pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kammanti. '' Ayaṃ bhikkhave navamo ādīnavo. Rājantepurappavesane.
 
10. Puna ca paraṃ bhikkhave rañño antepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ1 rajanīyāni rūpa sadda gandharasaphoṭṭhabbāni yāni na pabbajita sāruppāni. Ayaṃ bhikkhave dasamo ādīnavo rājantepurappavesane.
 
Ime kho bhikkhave dasa ādinavā rājantepurappavesaneti.
 
10. 1. 5. 6
 
Sakya suttaṃ
 
Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme atha kho sambahulā sakkyā2 upāsakā tadahuposathe yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sakye upāsake bhagavā etadavoca: ''api nu kho tumhe sakyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasathā''ti?
''Appekadā mayaṃ bhante aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāma, appekadā na upavasāmā''ti. Tesaṃ vo sakyā alābhā tesaṃ dulladdhaṃ ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasatha, taṃ kiṃ maññatha sakyā, idha puriso yena kenaci kammaṭṭhānena anāpajja3 akusalaṃ divasaṃ aḍḍhakahāpaṇe nibbiseyya, [PTS Page 084] [\q 84/] dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante,
 
1. Hatthisammadaṃ, assasammadaṃ, rathasammadaṃ, sīmu 2. Sakkyā, machasaṃ
3. Anāpapajajaṃ, sīmu.
 
[BJT Page 150] [\x 150/]
 
Taṃ kiṃ maññatha sakyā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ kahāpaṇaṃ nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante,
 
Taṃ kiṃ maññatha sakkā, idha puriso yena kenaci kammaṭṭhānena anāpajja akusalaṃ divasaṃ dve kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, tayo kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyati? Evaṃ bhante, cattāro kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante. Pañca kahāpaṇe nibbiseyya,
Dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, cha kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyati? Evaṃ bhante, satta kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, aṭṭha kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, nava kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, dasa kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, vīsati kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante, tiṃsa kahāpaṇe nibbiseyya, dakkho puriso uṭṭhānasampannoti alaṃ vacanāyāti? Evaṃ bhante. Cattārīsaṃ kahāpaṇe nibbiseyya, paññāsaṃ kahāpaṇe nibbiseyya, ''dakkho puriso uṭṭhānasampanno''ti alaṃ vacanāyāti? Evaṃ bhante,
 
Taṃ kimmaññatha sakkyā, apinu so puriso divase divase kahāpaṇasataṃ kahāpaṇasahassaṃ nibbisamāno laddhaṃ laddhaṃ nikkhipanto vassasatāyuko vassasatajīvī mahantaṃ bhogakkhandhaṃ adhigaccheyyāti? Evaṃ bhante,
 
Taṃ kiṃ maññatha sakyā, api nu so puriso bhogahetu bhoganidānaṃ bhogādhikaraṇaṃ ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhapaṭisaṃvedī vihareyyāti? No hetaṃ bhante,
 
Taṃ kissa hetu?
 
Kāmā hi bhante aniccā tucchā musā mosa dhammāti.
 
Idha kho pana vo sakkyā mama sāvako dasa vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni [PTS Page 085] [\q 85/] satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, tiṭṭhantu sakyā dasa vassāni.
 
[BJT Page 152] [\x 152/]
. Idha mama sāvako nava vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satamapi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, idha mama sāvako aṭṭha vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno,
Satta vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno
Satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno,
Cha vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, pañca vassāni appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, cattāri vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, tīṇi vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, dve vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasatasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, ekaṃ vassaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni satampi vassasahassāni ekanta sukha paṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya: so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno:
 
Tiṭṭhatu sakyā ekaṃ vassaṃ. Idha pana sāvako dasa māse appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni satampi vassasata sahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvidī vihereyya so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Tiṭṭhantu sakyā dasa māsā idha mama sāvako nava māse appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanto,
 
Aṭṭha māse appamatto ātāpi pahitatto viharanto yathā mayānusiṭṭhaṃ tathā
Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassasatāni
Ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī
Vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
Satta māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā
Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
Cha māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantapaṭisaṃvedī
Vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
Pañca māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā
Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
Cattāro māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Tayo māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
Dve māse appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā
Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
Ekaṃ māsaṃ appamatto ātāpi pahitatto viharanto yathāmayānusiṭṭhaṃ tathā
Paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
Addhamāsaṃ appamatto ātāpi pahitattoviharanto yathāmayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekantasukhapaṭisaṃvedī vihareyya, so ca bavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampivassa sahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi. Vassasatasahassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
Tiṭṭhatu sakyā addhamāso idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Tiṭṭhatu sakkyā dasa rattindivā. Idha mama sāvako nava rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Aṭṭha rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā vā apaṇṇakaṃ
Anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Satta rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno. Satampi
Vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
[PTS Page 086] [\q 86/]
Cha rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Pañca rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekantasukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Cattāro rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Tayo rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Dvo rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Ekaṃ rattindivaṃ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṃ tathā paṭipajjamāno satampi vassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasahassāni ekanta sukhapaṭisaṃvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno, satampi vassasatasahassāni ekanta sukhapaṭisaṃvedī vihareyya,
 
[BJT Page 154] [\x 154/]
 
So ca khavassa sakadāgāmī vā anāgāmī vā apaṇṇakaṃ vā sotāpanno.
 
Tesaṃ vo sakyā alābhā, tesaṃ dulladdhaṃ, ye tumhe evaṃ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasatha, appekadā na upavasathāti.
 
Ete mayaṃ bhante ajjatagge aṭṭhaṅgasamannāgataṃ uposathaṃ upavasissāmāti.
 
10. 1. 5. 7
 
Mahāli suttaṃ
 
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ atha kho mahāli licchavī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca:
 
''Ko nu kho bhante hetu, ko paccayo, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyāti?''
 
Lobho kho mahāli hetu, lobho paccayo pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā. Doso kho mahāli hetu, doso paccayo, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, moho kho mahāli hetu, moho paccayo pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, ayoniso manasikāro. Kho mahāli hetu, ayoniso manasikāro [PTS Page 087] [\q 87/] paccayo pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, micchā paṇihitaṃ kho mahāli cittaṃ hetu, micchā paṇihitaṃ cittaṃ paccayo pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, ayaṃ kho mahāli hetu, ayaṃ paccayo pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā ti.
 
[BJT Page 156] [\x 156/]
 
Ko pana bhante hetu, ko paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyāti?
 
Alobho kho mahāli hetu, alobho paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā, adoso kho mahāli hetu, adoso paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā. Amoho kho mahāli hetu, amoho paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā. Yoniso manasikāro kho mahāli hetu, yoniso manasikāro paccayo kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā. Sammāpaṇihitaṃ kho mahāli cittaṃ hetu, sammāpaṇihitaṃ cittaṃ paccayo, kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā. Ayaṃ kho mahāli hetu ayaṃ paccayo, kalyāṇassa kammassa kiriyāya, kalyāṇassa kammassa pavattiyā.
 
Ime ca kho mahāli dasa dhammā loke na saṃvijjeyyuṃ, nayidaṃ paññāyetha adhammacariyā visamacariyāti vā, dhammacariyā samacariyāti vā, yasmā ca kho mahāli ime dasa dhammā loke saṃvijjanti, tasmā paññāyati adhammacariyā visamacariyāti vā dhammacariyā samacariyāti vāti.
 
10. 1. 5. 8
 
Dasadhamma suttaṃ
 
(Sāvatthinidānaṃ)
 
Dasa ime bhikkhave dhammā pabbajitena abhiṇhaṃ paccavekkhītabbā. Katame dasa:
 
1. ''Vevaṇṇiyamhi ajjhupagato''ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ,
 
2. ''Parapaṭibaddhā me jīvikā''ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
[PTS Page 088] [\q 88/]
3. ''Añño me ākappo karaṇīyo''ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
[BJT Page 158] [\x 158/]
 
4. ''Kaccinu kho me attā sīlato na upavadatī''ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
 
5. ''Kaccinu kho maṃ anuvicca viññū sabrahmacārī sīlato na upavadantī''ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
 
6. '' Sabbehi me piyehi manāpehi nānā bhāvo vinābhāvoti'' pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
 
7. ''Kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti'' pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
 
8. ''Kathaṃ bhūtassa me rattindivā vītipatantī''ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
9. ''Kaccinu khohaṃ suññāgāre abhiramāmī''ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
10. ''Atthinu kho me uttarimanussadhammā alamariyañāṇadassana viseso adhigato sohaṃ pacchime kāle sabrahmacārīhi puṭṭho na maṅkubhavissāmī''ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.
 
Ime kho bhikkhave dasa dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā ti.
 
10. 1. 5. 9
 
Sarīraṭṭhadhamma suttaṃ
 
(Sāvatthi)
 
Dasa ime bhikkhave dhammā sarīraṭṭhā, katame dasa: sītaṃ, uṇhaṃ, jighacchā, pipāsā, uccāro, passāvo, kāyasaṃvaro, vacīsaṃvaro, ājīvasaṃvaro, ponobhaviko1 bhavasaṅkhāro. Ime kho bhikkhave dasa dhammā sarīraṭṭhā ti.
 
1. Ponobbhaviko, machasaṃ
 
[BJT Page 160] [\x 160/]
 
10. 1. 5. 10
 
Bhaṇḍana suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tena kho pana samayena [PTS Page 089] [\q 89/] sambahulā bhikkhu pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti.
 
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi. ''Kāyanuttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā''ti?
 
''Idha mayaṃ bhante pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhāna sālāyaṃ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharāmā''ti.
 
''Na kho pana idaṃ bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe bhaṇḍanajātā kalahajātā vivādāpannā, aññamaññaṃ mukhasantīhi vitudantā vihareyyātha''
 
Dasa ime bhikkhave dhammā sārāṇiyā1 piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame dasa:
 
1. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yampi bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
1. Sārāṇīyā (machasaṃ)
 
[BJT Page 162] [\x 162/]
 
2. Puna ca paraṃ bhikkhave bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevala paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā [PTS Page 090] [\q 90/] paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
3. Puna ca paraṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampi bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
4. Puna ca paraṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇāhī anusāsaniṃ yampi bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ, ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
5. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
6. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, yampi bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Ayampi dhammo sārāṇīyo, piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
[BJT Page 164] [\x 164/]
 
7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampi bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ [PTS Page 091] [\q 91/] pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati:
 
8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapāta senāsana gilānapaccaya bhesajjaparikkhārena. Yampi bhikkhave bhikkhu santuṭṭho hoti itarītara cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārena. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
9. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yampi bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati:
 
10. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato' ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampi bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
 
Ime kho bhikkhave dasadhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya ekībhāvāya saṃvattantī'ti.
 
Akkosavaggo pañcamo.
 
Tatruddānaṃ:
[PTS Page 092] [\q 92/]
 
Vivādā dve ca mūlāni kusinārā pavesane,
Sakkā mahāli dhammā ca sarīraṭṭhā ca bhaṇḍanāti.
 
Paṭhamo paṇṇāsako samatto.
 
[BJT Page 166] [\x 166/]
 
2. Dutiyo paṇṇāsako
 
1. Sacittavaggo
 
10. 2. 1. 1.
 
Sacitta suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca.
 
No ce1 kho bhikkhave bhikkhu paracittapariyāya kusalo hoti, atha 'sacittapariyāya kusalo bhavissā2mī'ti evaṃ hi vo bhikkhave sikkhitabbaṃ.
 
Kathañca bhikkhave bhikkhu sacittapariyāya kusalo hoti: seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā, pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo ''lābhā vata me paripuṇṇaṃ vata me''ti. Evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahūkārā hoti kusalesu dhammesu. Abhijjhālū [PTS Page 093] [\q 93/] nu kho bahulaṃ viharāmi, anabhijjhālū nu kho bahulaṃ viharāmi, vyāpannacitto nu kho bahulaṃ viharāmi, avyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi. Akkodhano nu kho bahulaṃ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmī ti.
 
1. No ca, sīmu
2. Bhavisasāmāti syā
 
[BJT Page 168] [\x 168/]
 
Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ''abhijjhālū bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi. Vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi. Saṃkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī''ti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva, kho tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
[PTS Page 094] [\q 94/]
 
Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ''anabhijjhālū bahulaṃ viharāmi, avyāpannacitto bahulaṃ viharāmi, vigatathīnamiddho bahulaṃ viharāmi, anuddhato bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṅkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhaviriyo bahulaṃ viharāmi. Samāhito bahulaṃ viharāmī ti. Tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo ti.
 
10. 2. 1. 2
 
Sāriputta suttaṃ
 
(Sāvatthi)
 
Tatra kho āyasmā sāriputto bhikkhu āmantesi ''āvuso bhikkhavo''ti. ''Āvuso''ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
No ce āvuso bhikkhu paracittapariyāya kusalo hoti, atha sacittapariyāya kusalo bhavissāmī''ti. Evaṃ hi vo āvuso sikkhitabbaṃ.
 
[BJT Page 170] [\x 170/]
 
Kathañca āvuso bhikkhu sacittapariyāya kusalo hoti, seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka jātiko ādāse vā parisuddhe pariyodāte acche vā udapante sakaṃ mukhanimintaṃ paccavekkhamāno, sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti, paripuṇṇo saṅkappo, ''lābhā vata me parisuddhaṃ vata me''ti. Evameva kho āvuso bhikkhuno paccavekkhanā bahūkārā hoti kusalesu dhammesu: ''abhijjhālū nu kho [PTS Page 095] [\q 95/] bahulaṃ viharāmi, anabhijjhālū nu kho bahulaṃ viharāmi, byāpannacitto nu kho bahulaṃ viharāmi, abyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi, akkodhano nu kho bahulaṃ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmī''ti.
 
Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: abhijjhālū bahulaṃ viharāmi,
, Byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṅkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī''ti. Tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhica appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi āvuso ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, eva meva kho āvuso tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
 
Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: ''anabhijjhālū bahulaṃ viharāmi, avyāpannacitto bahulaṃ viharāmi, vigatathīnamiddho bahulaṃ viharāmi, anuddhato bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṅkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhaviriyo bahulaṃ viharāmi. Samāhito bahulaṃ viharāmī''ti. Tenāvuso bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo''ti.
[PTS Page 096] [\q 96/]
[BJT Page 172] [\x 172/]
 
10. 2. 1. 3
 
Ṭhiti suttaṃ
 
(Sāvatthi)
 
Ṭhitimpāhaṃ1 bhikkhave na vaṇṇayāmi kusalesu dhammesu pageva parihāniṃ, vuddhiṃ ca kho ahaṃ bhikkhave vaṇṇayāmi kusalesu dhammesu no ṭhitiṃ no hāniṃ.
 
Kathañca bhikkhave hāni hoti kusalesu dhammesu, no ṭhiti no vuddhi. Idha bhikkhave bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena. Tassa te dhammā neva tiṭṭhanti, no vaḍḍhanti. Hānimetaṃ bhikkhave vadāmi, kusalesu dhammesu. No ṭhiti, no vuddhi.
 
Kathañca bhikkhave ṭhiti hoti kusalesu dhammesu, no hāni no vuddhi. Idha bhikkhave bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena. Tassa te dhammā neva hāyanti, no vaḍḍhanti. Ṭhitimetaṃ bhikkhave vadāmi, kusalesu dhammesu. No hāniṃ no vuddhiṃ. Evaṃ kho bhikkhave ṭhiti hoti kusalesu dhammesu no vuddhi no hāni.
 
Kathañca bhikkhave vuddhi hoti kusalesu dhammesu, no ṭhiti, no hāni, idha bhikkhave bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhānena. Tassa te dhammā neva tiṭṭhanti no hāyanti, vuddhimetaṃ bhikkhave vadāmi, kusalesu dhammesu. No ṭhitiṃ no hāniṃ, evaṃ kho bhikkhave vuddhi hoti kusalesu dhammesu no ṭhiti, no hāni.
 
No ce bhikkhave bhikkhu paracittapariyāyakusalo hoti, atha sacittapariyāyakusalo bhavissāmī''ti, evaṃ hi vo bhikkhave sikkhitabbaṃ
 
1. Ṭhitimpahaṃ, sīmu.
 

 
[BJT Page 174] [\x 174/]
 
Kathañca bhikkhave bhikkhu sacittapariyāyakusalo hoti, [PTS Page 097] [\q 97/] seyyathāpi bhikkhave itthī vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo ''lābhā vata me parisuddhaṃ vata me''ti.
 
Evameva kho bhikkhave bhikkhuno paccavekkhanā bahukārā hoti kusalesu dhammesu ''abhijjhālū nu kho bahulaṃ viharāmi anabhijjhālū nu kho bahulaṃ viharāmi' byāpannacitto nu kho bahulaṃ viharāmi, abyāpannacitto nu kho bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigata thīnamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi, akkodhano nu kho bahulaṃ viharāmi, saṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhaviriyo nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmī''ti.
 
Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: abhijjhālū bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thīnamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṃkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī''ti. Tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ [PTS Page 098] [\q 98/] pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
 
[BJT Page 176] [\x 176/]
Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca, ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya. Evameva kho bhikkhave tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ.
 
Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: 'anabhijjhālū bahulaṃ viharāmi, abyāpannacitto bahulaṃ viharāmi, vigatathīnamiddho bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṃkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhaviriyo bahulaṃ viharāmi, samāhito bahulaṃ viharāmī''ti. Tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo ti.
 
10. 2. 1. 4
 
Samatha suttaṃ
 
(Sāvatthi)
 
No ce bhikkhave bhikkhu paracittapariyāyakusalo hoti, atha ''sacittapariyāyakusalo bhavissāmī''ti evaṃ hi vo bhikkhave sikkhitabbaṃ.
 
Kathañca bhikkhave bhikkhu sacittapariyāya kusalo hoti, seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahāṇāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano [PTS Page 099] [\q 99/] hoti paripuṇṇasaṅkappo ''lābhā vata me parisuddhaṃ vata me''ti. Evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu. ''Lābhī nu khomhi ajjhattaṃ cetosamathassa, na nu khomhi lābhī ajjhattaṃ cetosamathassa, lābhī nu khomhi adhipaññādhammavipassanāya. Na nu khomhi lābhī adhipaññādhammavipassanāyā''ti.
 
[BJT Page 178] [\x 178/]
Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ''lābhīmhi ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāyā''ti. Tena bhikkhave bhikkhunā ajjhattaṃ cetosamathe patiṭṭhāya adhipaññā dhammavipassanāya yogo karaṇīyo so aparena samayena lābhiceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ''lābhīmhi adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamatassā''ti. Tena bhikkhave bhikkhunā adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.
 
Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ''na lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāyā''ti. Tena bhikkhave bhikkhunā tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ.
 
Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasse va celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave tena bhikkhunā tesaṃyeva kusalānaṃ dhammānaṃ, paṭilābhāya adhimatto chando ca [PTS Page 100] [\q 100/] vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ so aparena samayena lābhīceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
 
Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: ''lābhimhi ajjhattaṃ cetosamathassa, lābhī adhipaññādhammavipassanāyā''ti tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.
 
[BJT Page 180] [\x 180/]
 
Cīvarampahaṃ bhikkhave, duvidhena vadāmi. Sevitabbampi asevitabbampi. Piṇḍapātampahaṃ bhikkhave duvidhena vadāmi. Sevitabbampi asevitabbampi. Senāsanampahaṃ bhikkhave duvidhena vadāmi. Sevitabbampi asevitabbampi. Gāmanigamampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi. Janapadapadesampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi. Puggalampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi.
 
''Cīvarampahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi''ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā cīvaraṃ ''idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyantī''ti. Evarūpaṃ cīvaraṃ na sevitabbaṃ, tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato akusalā, dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti''ti. Eva rūpaṃ cīvaraṃ sevitabbaṃ, cīvarampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
''Piṇḍapātampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampi''ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ seveto akusalā dhammā abhivaḍḍhanti kusalā [PTS Page 101] [\q 101/] dhammā parihāyanti, evarūpo piṇḍapāto na sevitabbo. Tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī ti. Evarūpo piṇḍapāto sevitabbo. Piṇḍapātampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampī'ti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
Senāsanampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī''ti. Evarūpaṃ senāsanaṃ na sevitabbaṃ. Tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī ti. Evarūpaṃ senāsanaṃ sevitabbaṃ. Senāsanampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampī ti. Iti yaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
[BJT Page 182] [\x 182/]
 
''Gāmanigamampahaṃ bhikkhave duvidhena vadāmi, sevitabbaṃ asevitabbampīti'' iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: ''tattha yaṃ jaññā gāmanigamaṃ idaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo gāmanigamo na sevitabbo, tattha yaṃ jaññā gāmanigamaṃ imaṃ kho me gāmanigamaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantīti. Evarūpo gāmanigamo sevitabbo. Gāmanigamampāhaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
''Janapadapadesampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti'' iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā janapada padesaṃ imaṃ kho me janapadapadesaṃ sevato akusalā dhammā abhivaḍḍhanti, [PTS Page 102] [\q 102/] kusalā dhammā parihāyantīti. Evarūpo janapada padeso na sevitabbo. Tattha yaṃ jaññā janapadapadesaṃ imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. Evarūpo janapadapadeso sevitabbo. Janapadapadesampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
 
''Puggalampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti'' iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā puggalaṃ imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti. Evarūpo puggalo na sevitabbo. Tattha yaṃ jaññā puggalaṃ imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. Evarūpo puggalo sevitabbo. Puggalampahaṃ bhikkhave duvidhena vadāmi, sevitabbampi asevitabbampīti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.
 
[BJT Page 184] [\x 184/]
 
10. 2. 1. 5
 
Parihāna suttaṃ
 
(Sāvatthi)
 
Tatra kho āyasmā sāriputto bhikkhu āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
Parihānadhammo puggalo parihānadhammo puggaloti āvuso vuccati kittāvatā nu kho āvuso parihānadhammo puggalo vutto bhagavatā, kittāvatā ca pana aparihānadhammo puggalo vutto bhagavatāti?
 
Dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhuvatāyasmantaṃ yeva sāriputtaṃ paṭibhātu, etassa bhāsitassa [PTS Page 103] [\q 103/] attho. Āyasmato sāriputtassa sutvā bhikkhu dhāressantīti.
 
Tenahāvuso suṇātha, sādhukaṃ manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Kittāvatā nu kho āvuso parihānadhammo puggalo vutto bhagavatā: idhāvuso bhikkhu assutañceva dhammaṃ na suṇāti, sutā cassa dhammā sammohaṃ gacchanti. Ye cassa dhammā pubbe cetaso samphuṭṭhapubbā, te ca na samudācaranti. Aviññātañca na vijānāti. Ettāvatā kho āvuso parihānadhammo puggalo vutto bhagavatā.
 
Kittāvatā ca panāvuso aparihānadhammo puggalo vutto bhagavatā: idhāvuso
Bhikkhu assutañceva dhammaṃ suṇāti, sutā cassa dhammā na sammohaṃ gacchanti. Ye cassa dhammā pubbe cetaso sameṭṭhapubbā, te ca samudācaranti, aviññātañca vijānāti ettāvatā kho āvuso aparihānadhammo puggalo vutto bhagavatā.
 
[BJT Page 186] [\x 186/]
 
No ce āvuso bhikkhu paracittapariyāya kusalo hoti, atha sacittapariyāya kusalo bhavissāmī ti evaṃ hi vo āvuso sikkhitabbaṃ.
 
Kathañcāvuso bhikkhu sacittapariyāya kusalo hoti: seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka jātiko ādāse vā parisuddhe pariyodāte, acche vā udapatte sakaṃ mukhanimittaṃ paccacavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tassa rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti [PTS Page 104] [\q 104/] paripuṇṇasaṃkappo, lābhā vata me, parisuddhaṃ vata meti. Evameva kho āvuso bhikkhuno paccavekkhanā bahukārā hoti kusalesu dhammesu.
 
Anabhijjhālū nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no abyāpannacitto nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Vigatathīnamiddho bahulaṃ viharāmi. Saṃvijjati nu kho me eso dhammo, udāhu no. Anuddhato nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Tiṇṇavicikiccho nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Akkodhano nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, saṃvijjati nu kho me eso dhammo, udāhu no. Lābhī nu khomhi ajjhattaṃ dhammapāmujjassa, saṃvijjati nu kho me eso dhammo, udāhu no. Lābhī nu khomhi ajjhattaṃ ceto samathassa, saṃvijjati nu kho me eso dhammo, udāhu no. Lābhī nu khomhi adhipaññā dhammavipassanāya, saṃvijjati nu kho me eso dhammo, udāhu noti.
 
Sace āvuso bhikkhu paccavekkhamāno sabbepi me kusale dhamme attani na samanupassati, tenahāvuso bhikkhunā sabbesaññeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi āvuso ādittacelo vā ādittasiso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho āvuso tena bhikkhunā sabbesaññeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
 
[BJT Page 188] [\x 188/]
 
Sace panāvuso bhikkhu paccavekkhamāno ekacce kusale dhamme attani samanupassati, ekacce kusale dhamme [PTS Page 105] [\q 105/] attani na samanupassati, tenāvuso bhikkhunā ye kusale dhamme attani samanupassati, tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati, tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
 
Seyyathāpi āvuso ādittacelo vā ādittasīso vā tasse va celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho āvuso tena bhikkhunā ye kusale dhamme attani samanupassati, tesu kusalesu dhammesu patiṭṭhāya ye kusale dhamme attani na samanupassati, tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññañca karaṇīyaṃ.
 
Sace panāvuso bhikkhu paccavekkhamāno sabbe pi me kusale dhamme attani samanupassati, tenāvuso bhikkhunā sabbesuyeva imesu kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyoti.
 
10. 2. 1. 6
 
Paṭhamasaññā suttaṃ
 
(Sāvatthi)
 
Dasa imā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā katamā dasa:
 
Asubhasaññā, maraṇasaññā, āhārepaṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Imā kho bhikkhave dasasaññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.
[PTS Page 106] [\q 106/]
[BJT Page 190] [\x 190/]
 
10. 2. 1. 7
 
Dutiya saññā suttaṃ
 
(Sāvatthi)
 
Dasa imā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā katamā dasa:
 
Aniccasaññā anattasaññā maraṇasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā aṭṭhikasaññā, pulavakasaññā vinīlakasaññā vicchiddakasaññā uddhumātakasaññā.
 
Imā kho bhikkhave dasa saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.
 
10. 2. 1. 8
 
Mūlaka suttaṃ
 
(Sāvatthi)
 
Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ''kimmūlakā āvuso sabbe dhammā, kiṃ sambhavā sabbe dhammā, kiṃsamudayā sabbe dhammā kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā, kimādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammā, kiṃogadhā sabbeba dhammā, kiṃpariyosānā sabbe dhammāti?'' Evaṃ phuṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti?
 
Bhagavammūlakā no bhante dhammā, bhagavanenattikā, bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃ yeva paṭihātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhu dhāressantīti.
Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmī ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:
 
[BJT Page 192] [\x 192/]
 
Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kimmūlakā āvuso sabbe dhammā, kiṃsambhavā sabbe dhammā. Kiṃsamudayā sabbe dhammā, kiṃsamosaraṇā [PTS Page 107] [\q 107/] sabbe dhammā, kiṃpamukhā sabbe dhammā, kiṃādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammā, kiṃogadhā sabbe dhammā, kiṃpariyosānā sabbe dhammāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha:
 
Chandamūlakā āvuso sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā vedanā samosaraṇa sabbe dhammā, samādhipamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā, amatogadhā sabbe dhammā, nibbāna pariyosānā sabbe dhammāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
10. 2. 1. 9
 
Pabbajjā suttaṃ
 
(Sāvatthi)
 
Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: yathā pabbajjāparicitañca no cittaṃ bhavissati. Na vuppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassanti. Aniccasaññāparicitañca no cittaṃ bhavissati anattasaññā paricitañca no cittaṃ bhavissati. Asubhasaññāparicitañca no cittaṃ bhavissati ādīnavasaññāparicitañca no cittaṃ bhavissati. Lokassa samañca visamañca ñatvā taṃ saññāparicitañca no cittaṃ bhavissati. Lokassa sambhavañca vibhavañca ñatvā taṃ saññāparicitañca no cittaṃ bhavissati. Lokassa samudayañca atthaṅgamañca ñatvā taṃ saññāparicitañca no cittaṃ bhavissati. Pahānasaññāparicitañca no cittaṃ bhavissati. Virāgasaññāparicitañca no cittaṃ bhavissati. Nirodhasaññāparicitañca no cittaṃ bhavissatīti. [PTS Page 108] [\q 108/] evaṃ hi vo sikkhitabbaṃ.
 
[BJT Page 194] [\x 194/]
 
Yato kho bhikkhave bhikkhuno yathā pabbajjāparicitañca cittaṃ hoti. Na vuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti. Aniccasaññā paricitañca cittaṃ hoti. Anattasaññā paricitañca cittaṃ hoti. Asubhasaññā paricitañca cittaṃ hoti. Ādīnavasaññāparicitañca cittaṃ hoti. Lokassa samañca visamañca ñatvā taṃ saññāparicitañca cittaṃ hoti. Lokassa sambhavañca vibhavañca ñatvā taṃ saññāparicitañca cittaṃ hoti. Lokassa samudayañca atthaṅgamañca ñatvā taṃ saññā paricitañca cittaṃ hoti. Pahānasaññā paricitañca cittaṃ hoti. Virāgasaññā paricitañca cittaṃ hoti. Nirodhasaññā paricitañca cittaṃ hoti. Tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
10. 2. 1. 10
 
Girimānanda suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā girimānando ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Āyasmā bhante girimānando ābādhiko hoti dukkhino bāḷhagilāno. Sādhu bhante bhagavā yenāyasmā girimānando tenupasaṅkamatu anukampaṃ upādāyāti.
 
Sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā dasasaññā bhāseyyāsi, ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno dasasaññā sutvā so ābādho ṭhānaso paṭippassambheyya.
 
Katamā dasa:
[PTS Page 109] [\q 109/]
Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhiratasaññā, sabbasaṅkhāresu aniccasaññā, ānāpānasati.
[BJT Page 196] [\x 196/]
 
1. Katamācānanda aniccasaññā:
 
Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisaṃcikkhati: ''rūpaṃ aniccaṃ vedanā aniccā saññā aniccā saṅkhārā aniccā viññāṇaṃ aniccanti''. Iti imesu pañcasupādānakkhandhesu aniccānupassī viharati. Ayaṃ vuccatānanda aniccasaññā.
 
2. Katamācānanda anattasaññā:
 
Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisaṃcikkhati: ''cakkhuṃ1 anattā, rūpā2 anattā sotaṃ anattā, saddā anattā, ghānaṃ anattā, gandhā anattā, jivhā anattā, rasā anattā, kāyo anattā, phoṭṭhabbā anattā, mano anattā, dhammā anattā''ti. Iti imesu chasu ajjhattika bāhiresu āyatanesu anattānupassī viharati. Ayaṃ vuccatānanda anattasaññā.
 
3. Katamācānanda asubhasaññā:
 
Idhānanda bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: ''atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttanti'' iti imasmiṃ kāye asubhānupassī viharati, ayaṃ vuccatānanda asubhasaññā.
 
3. Katamācānanda ādīnavasaññā:
 
Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā itipaṭisañcikkhati: ''bahu dukkho kho [PTS Page 110] [\q 110/] ayaṃ kāyo bahu ādīnavo, iti imasmiṃ kāye vividhā ābādhā uppajjanti, seyyathīdaṃ: cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo
 
[BJT Page 198] [\x 198/]
 
Dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddū kaṇḍu kacchu rakhasā1 vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā, vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo''ti. Iti imasmiṃ kāye ādīnavānupassī viharati. Ayaṃ vuccatānanda ādīnavasaññā.
 
5. Katamācānanda pahānasaññā:
 
Idhānanda bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccatānanda pahānasaññā.
 
6. Katamācānanda virāgasaññā:
 
Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ''etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo, taṇhakkhayo virāgo nibbānanti. Ayaṃ vuccatānanda virāgasaññā.
 
7. Katamācānanda nirodhasaññā:
 
Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ''etaṃ santaṃ [PTS Page 111] [\q 111/] etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo, taṇhakkhayo virāgo nirodho nibbānanti''. Ayaṃ vuccatānanda nirodhasaññā.
 
1. Nakhasā machasaṃ
 
[BJT Page 200] [\x 200/]
 
8. Katamācānanda sabbaloke anabhiratasaññā:
 
Idhānanda bhikkhu ye loke upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahanto viramati na upādiyanto. Ayaṃ vuccatānanda sabbaloke anabhiratasaññā.
 
9. Katamācānanda sabbasaṅkhāresu aniccasaññā:
 
Idhānanda bhikkhu sabbasaṅkhārehi aṭṭīyati harāyati jigucchati. Ayaṃ vuccatānanda sabbasaṅkhāresu aniccasaññā.
 
10. Katamācānanda ānāpānasati:
 
Idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato va assasati, sato passasati.
 
Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passāmīti pajānāti. Sabbakāya paṭisaṃvedī assasissāmīti sikkhati. Sabbakāya paṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkāraṃ passasissāmīti sikkhati.
 
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
[BJT Page 202] [\x 202/]
 
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti [PTS Page 112] [\q 112/] sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.
 
Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Ayaṃ vuccatānanda ānāpānasati.
 
Sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā imā dasa saññā bhāseyyāsi, ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno imā dasa saññā sutvā so ābādho ṭhānaso paṭippassambheyyāti.
 
Atha kho āyasmā ānando bhagavato santike imā dasa saññā uggahetvā yenāyasmā girimānando tenupasaṅkami. Upasaṅkamitvā āyasmato girimānandassa imā dasa saññā abhāsi. Atha kho āyasmato girimānandassa imā dasa saññā sutvā so ābādho ṭhānaso paṭippassambhī, vuṭṭhāhi cāyasmā girimānando tamhā ābādhā tathā pahīno ca panāyasmato girimānandassa so ābādho ahosīti.
 
Sacittavaggo paṭhamo.
 
Tassuddānaṃ:
 
Sacitta sārīputtā ca ṭhitiñca samathena ca
Parihānā ca dve saññā mūlā pabbajitā girīti.
 
[BJT Page 204] [\x 204/]
[PTS Page 113] [\q 113/]
 
2. Yamakavaggo
 
10. 2. 2. 1
 
Avijjā suttaṃ
 
(Sāvatthi)
 
Purimā bhikkhave koṭi na paññāyati avijjāya 'ito pubbe avijjā nāhosi, atha pacchā sambhavī'ti. Evametaṃ bhikkhave vuccati, atha ca pana paññāyati 'idappaccayā avijjā'ti.
 
Avijjampahaṃ1 bhikkhave sāhāraṃ vadāmi no anāhāraṃ, ko cāhāro avijjāya: pañca nīvaraṇā tissa vacanīyaṃ. Pañcapahaṃ2 bhikkhave nīvaraṇe sāhāre vadāmi no anāhāre. Ko cāhāro pañcannaṃ nivaraṇānaṃ: tīṇi duccaritānītissa vacanīyaṃ. Tīṇipahaṃ3 bhikkhave duccaritāni sāhārāni vadāmi no anāhārāni ko cāhāro tiṇṇannaṃ duccaritānaṃ: indriyāsaṃvaro4 tissa vacanīyaṃ. Indriyāsaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ, ko cāhāro indriyāsaṃvarassa: asatāsampajañjantissa vacanīyaṃ. Asatāsampajañchampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ, ko cāhāro asatāsampajaññassa: ayoniso manasikārotissa vacanīyaṃ. Ayoniso manasikārampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ, ko cāhāro ayoniso manasikārassa: assaddhiyantissa vacanīyaṃ. Assaddhiyampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ, ko cāhāro assaddhiyassa: asaddhammasavaṇantissa vacanīyaṃ. Asaddhammasavaṇampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ, ko cāhāro asaddhammasavaṇassa: asappurisasaṃsevotissa vacanīyaṃ.
 
Iti kho bhikkhave asappurisasaṃsevo paripuro asaddhammasavaṇaṃ paripūreti. Asaddhammasavaṇaṃ paripūraṃ assaddhiyaṃ paripūreti. Assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti. Ayoniso manasikāro paripūro asatāsampajaññaṃ paripūreti. Asatāsampajaññaṃ paripūraṃ [PTS Page 114] [\q 114/] indriyāsaṃvaraṃ paripūreti. Indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti. Tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti. Pañca nīvaraṇā paripūrā avijjaṃ paripūrenti. Evametissā avijjāya āhāro hoti. Evañca pāripūri.
 
1. Avijjāhaṃ machasaṃ: avijjāpahaṃ sīmu
2. Pañcapāhaṃ machasaṃ
3. Tīṇipāhaṃ machasaṃ
4. Indriyaasaṃvaro machasaṃ
 
[BJT Page 206] [\x 206/]
 
Seyyathāpi bhikkhave upari pabbate phullaphusitake deve vassante deve galagalāyante1 taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākha paripūrā kussūbbhe2 paripūrenti, kussubbhā2 paripūrā mahāsobhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti. Evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūrī.
 
Evameva kho bhikkhave asappurisasaṃsevo paripūro asaddhammasavanaṃ paripūreti asaddhammasavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayoniso manasikāro paripūro asatā'sampajaññaṃ paripūreti, asatā'sampajaññaṃ paripūraṃ indriyā'saṃvaraṃ paripūreti, indriyā'saṃvaro paripūro tīṇi duccaritāni paripūreti. Tīṇi duccaritāni paripūrāni pañcanīvaraṇe paripūrenti, pañcanīvaraṇā paripūrā avijjaṃ paripūrenti. Evametissā avijjāya āhāro hoti. Evañca pāripūri.
 
Vijjāvimuttimpahaṃ3 bhikkhave sāhāraṃ vadāmi no anāhāraṃ. Ko cāhāro vijjāvimuttiyā: ''sattabojjhaṅgā''tissa vacanīyaṃ. Sattapahaṃ4 bhikkhave bojjhaṅge sāhāre vadāmi no anāhāre. Ko cāhāro sattannaṃ bojjhaṅgānaṃ: ''cattāro satipaṭṭhānā''tissa vacanīyaṃ. Cattāropahaṃ bhikkhave satipaṭṭhāne sāhāre vadāmi no anāhāre. Kocāhāro catunnaṃ satipaṭṭhānānaṃ: ''tīṇi sucaritānī'tissa [PTS Page 115] [\q 115/] vacanīyaṃ. Tīṇipahaṃ bhikkhave sucaritāni sāhārāni vadāmi no anāhārāni. Ko cāhāro tiṇṇannaṃ sucaritānaṃ: ''indriyasaṃvaro''tissa vacanīyaṃ. Indriyasaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro indriyasaṃvarassa: ''satisampajaññantissa'' vacanīyaṃ. Satisampajaññampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ.
 
1. Machasaṃ natthi 3. Vijjāvimuttimpāhaṃ machasaṃ.
2. Kussobebha machasaṃ. 4. Sattapāhaṃ machasaṃ.
 
[BJT Page 208] [\x 208/]
 
Ko cāhāro satisampajaññassa: ''yonisomanasikāro'' tissa vacanīyaṃ, yonisomanasikārampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ. Ko cāhāro yonisomanasikārassa: ''saddhā'' tissa vacanīyaṃ. Saddhampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ. Ko cāhāro saddhāya: ''saddhammasavanantissa'' vacanīyaṃ. Saddhammasavanampahaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro saddhammasavanassa: ''sappurisasaṃsevo''tissa vacanīyaṃ.
 
Iti kho bhikkhave sappurisasaṃsevo paripūro saddhammasavanaṃ paripūreti, saddhammasavanaṃ paripūraṃ saddhaṃ paripūreti, saddhā paripūrā yonisomanasikāraṃ paripūreti, yonisomanasikāro paripūro satisampajaññaṃ paripūreti, satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā sattabojjhaṅge paripūrenti, sattabojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti. Evametissā vijjāvimuttiyā āhāro hoti. Evañca pāripūri.
 
Seyyathāpi bhikkhave upari pabbate phullaphusitake deve vassante deve galagalāyante taṃ udakaṃ yathā ninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākha paripūrā kussubbhe2 paripūrenti, kussubbhā2 paripūrā mahāsobhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā [PTS Page 116] [\q 116/] mahāsamuddaṃ sāgaraṃ paripūrenti. Evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūrī.
 
Evameva kho bhikkhave sappurisasaṃsevo paripūro saddhammasavanaṃ paripūreti, saddhammasavanaṃ paripūraṃ saddhaṃ paripūreti, saddhā paripūrā yonisomanasikāraṃ paripūreti, yonisomanasikāro paripūro satisampajaññaṃ paripūreti, satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā sattabojjhaṅge paripūrenti, sattabojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti. Evametissā vijjāvimuttiyā āhāro hoti. Evañca pāripūrīti.
 
[BJT Page 210] [\x 210/]
 
10. 2. 2. 2
 
Taṇhā suttaṃ
 
(Sāvatthi)
 
''Purimā bhikkhave koṭi na paññāyati bhavataṇhāya, ito pubbe bhavataṇhā nāhosi, atha pacchā sambhavī1''ti. Evañcetaṃ bhikkhave vuccati, atha ca pana paññāyati ''idapaccayā bhavataṇhā''ti.
 
Bhavataṇhampahaṃ2 bhikkhave sāhāraṃ vadāmi, no anāhāraṃ, ko cāhāro bhavataṇhāya: 'avijjā'tissa vacanīyaṃ. Avijjampahaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro avijjāya: ''pañca nīvaraṇā'' tissa vacanīyaṃ. Pañcapahaṃ bhikkhave nīvaraṇe sāhāre vadāmi, no anāhāre. Ko cāhāro pañcannaṃ nīvaraṇānaṃ: ''tīṇi duccaritānī''tissa6 vacanīyaṃ. Tīṇipahaṃ bhikkhave duccaritāni sāhārāni vadāmi, no anāhārāni. Ko cāhāro tiṇṇannaṃ duccaritānaṃ: ''indriyāsaṃvaro''tissa vacanīyaṃ indriyāsaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi. No anāhāraṃ. Ko cāhāro indriyāsaṃvarassa: asatāsampajaññanti''tissa vacanīyaṃ. Asatāsampajaññampahaṃ bhikkhave sāhāraṃ vadāmi, no [PTS Page 117] [\q 117/] anāhāraṃ ko cāhāro asatā sampajaññassa: ''ayonisomanasikāro''tissa vacanīyaṃ. Ayonisomanasikārampahaṃ bhikkhave sāhāraṃ vadāmi. No anāhāraṃ ko cāhāro ayonisomanasikārassa: ''assaddhiya''ntissa vacanīyaṃ. Assaddhiyampahaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ ko cāhāro assaddhiyassa: ''asaddhammasavana''ntissa vacanīyaṃ. Asaddhammasavanampahaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro asaddhammasavanassa: asappurisasaṃsevotissa vacanīyaṃ.
 
Iti kho bhikkhave asappurisasaṃsevo paripūro asaddhammasavanaṃ paripūreti. Asaddhammasavanaṃ paripūraṃ assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti, indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañcanīvaraṇe paripūrenti. Pañcanīvaraṇā paripūrā avijjaṃ paripūrenti. Avijjā paripūrā bhavataṇhaṃ paripūreti. Evametissā bhavataṇhāya āhāro hoti, evañca pāripūri.
 
1. Sambhavīti machasaṃ
2. Bhavataṇhāmpāhaṃ machasaṃ
 
[BJT Page 212] [\x 212/]
 
Seyyathāpi bhikkhave upari pabbate phullaphusitake deve vassante deve galagalāyante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti. Evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.
 
Evameva kho bhikkhave asappurisasaṃsevo paripūro asaddhammasavanaṃ paripūreti, asaddhammasavanaṃ1 paripūraṃ [PTS Page 118] [\q 118/] assaddhiyaṃ paripūreti, assaddhiyaṃ paripūraṃ ayonisomanasikāraṃ paripūreti. Ayonisomanasikāro paripūro asatāsampajaññaṃ paripūreti, asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti, indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañcanīvaraṇe paripūrenti. Pañca nīvaraṇā paripūrā avijjaṃ paripūrenti. Avijjā paripūrā bhavataṇhaṃ paripūreti. Evametissā bhavataṇhāya āhāro hoti evaṃ ca pāripūri.
 
Vijjāvimuttimpahaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ, ko cāhāro vijjāvimuttiyā: sattabojjhaṅgātissa vacanīyaṃ. Sattapahaṃ bhikkhave bojjhaṅge sāhāre vadāmi, no anāhāre ko cāhāro sattannaṃ bojjhaṅgānaṃ: cattāro satipaṭṭhānātissa vacanīyaṃ. Cattāropahaṃ bhikkhave satipaṭṭhāne sāhāre vadāmi, no anāhāre. Ko cāhāro catunnaṃ satipaṭṭhānānaṃ: tīṇi sucaritānī'tissa vacanīyaṃ. Tīṇipahaṃ bhikkhave sucaritāni sāhārāni vadāmi, no anāhārāni, ko cāhāro tiṇṇannaṃ sucaritānaṃ: indriyasaṃvarotissa vacanīyaṃ. Indriyasaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ. Ko cāhāro indriyasaṃvarassa: satisampajaññantissa vacanīyaṃ. Satisampajaññampahaṃ bhikkhave sāhāraṃ vadāmi. No anāhāraṃ. Ko cāhāro satisampajaññassa: yonisomanasikārotissa vacanīyaṃ. Yonisomanasikārampahaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro yoniso manasikārassa: saddhātissa vacanīyaṃ: saddhampahaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro saddhāya: saddhammasavanantissa vacanīyaṃ. Saddhammasavanampahaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ. Ko cāhāro saddhammasavanassa: sappurisasaṃsevotissa vacanīyaṃ.
 
1. Asaddhammasavanā machasaṃ
 
[BJT Page 214] [\x 214/]
 
Iti kho bhikkhave sappurisasaṃsevo paripūro saddhammasavanaṃ paripūreti saddhammasavanaṃ paripūraṃ, saddhaṃ paripūreti, saddhā paripūrā yonisomanasikāraṃ paripūreti, yonisomanasikāro paripūro satisampajaññaṃ paripūreti, satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti, indriyasaṃvaro paripūro, tīṇi sucaritāni paripūreti tīṇi sucaritāni paripūrāni, cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge [PTS Page 119] [\q 119/] paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti. Evametissā vijjāvimuttiyā āhāro hoti. Evañca pāripūri.
 
Seyyathāpi bhikkhave upari pabbate phullaphusitake deve vassante deve galagalāyante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākha paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti. Evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.
 
Evameva kho bhikkhave sappurisasaṃsevo paripūro saddhammasavanaṃ paripūreti saddhammasavanaṃ paripūraṃ saddhaṃ paripūreti, saddhā paripūrā yonisomanasikāraṃ paripūreti. Yonisomanasikāro paripūro satisampajaññaṃ paripūreti, satisampajaññaṃ paripūraṃ indriyasaṃvarā paripūreti, indriyasaṃvaro paripūro, tīṇi sucaritāni paripūreti tīṇi sucaritāni paripūrāni, cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti. Evametissā vijjāvimuttiyā āhāro hoti. Evañca pāripūrīti.
 
[BJT Page 216] [\x 216/]
 
10. 2. 2. 3
 
Niṭṭhaṅgata suttaṃ
 
(Sāvatthi)
 
Ye keci bhikkhave mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā, tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā, katamesaṃ pañcannaṃ idha niṭṭhā: [PTS Page 120] [\q 120/] sattakkhattuparamassa kolaṅkolassa ekabījissa sakadāgāmissa, yo ca diṭṭheva dhamme arahā, imesaṃ pañcannaṃ idha niṭṭhā,
 
Katamesaṃ pañcannaṃ idha vihāya niṭṭhā: antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃ sotassa akaniṭṭhagāmino. Imesaṃ pañcannaṃ idha vihāya niṭṭhā. Ye keci bhikkhave mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ imesaṃ pañcannaṃ idha vihāya niṭṭhāti.
 
10. 2. 2. 4
 
Aveccappasanna suttaṃ
 
(Sāvatthi)
 
Ye keci bhikkhave mayi aveccappasannā, sabbe te sotāpannā tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā: sattakkhattuparamassa kolaṅkolassa ekabījissa sakadāgāmissa, yo ca diṭṭheva dhamme arahā imesaṃ pañcannaṃ idha niṭṭhā.
 
Katamesaṃ pañcannaṃ idha vihāya niṭṭhā: antarāparinibbāyissa upahaccaparinibbāyissa asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa uddhaṃsotassa akaniṭṭhagāmino. Imesaṃ pañcannaṃ idha vihāya niṭṭhā. Ye keci bhikkhave mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotapannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhāti.
 
[BJT Page 218] [\x 218/]
 
10. 2. 2. 5
 
Paṭhamasukha suttaṃ
 
Ekaṃ samayaṃ āyasmā sāriputto magadhesu, viharati nālakagāmake. Atha kho sāmaṇḍakāni paribbājako [PTS Page 121] [\q 121/] yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca. Kinnu kho āvuso sāriputta sukhaṃ kiṃ dukkhanti.
 
Abhinibbatti kho āvuso dukkhā, anabhinibbatti sukhā. Abhinibbattiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ. Sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo aggisamphasso daṇḍasamphasso satthasamphasso ñātipi mittāpi saṅgamma samāgamma rosenti. Abhinibbattiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.
 
Anabhinibbattiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhaṃ. Na sītaṃ na uṇhaṃ na jighacchā na pipāsā na uccāro na passāvo na aggisamphasso na satthasamphasso ñātipi mittāpi saṅgamma samāgamma na rosenti. Anabhinibbattiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhanti.
10. 2. 2. 6
 
Dutiyasukha suttaṃ
 
Ekaṃ samayaṃ āyasmā sāriputto magadhesu, viharati nālakagāmake. Atha kho sāmaṇḍakāni paribbājako yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako [PTS Page 122] [\q 122/] āyasmantaṃ sāriputtaṃ etadavoca. Kinnu kho āvuso sāriputta imasmiṃ dhamma vinaye sukhaṃ kiṃ dukkhanti.
 
1. Sāraṇīyaṃ machasaṃ
 
[BJT Page 220] [\x 220/]
 
Anabhirati kho āvuso imasmiṃ dhammavinaye dukkhā. Abhirati sukhā. Anabhiratiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ: gacchannopi sukhaṃ sātaṃ nādhigacchati. Ṭhitopi sukhaṃ sātaṃ nādhigacchati. Nisinnopi sukhaṃ sātaṃ nādhigacchati. Sayānopi sukhaṃ sātaṃ nādhigacchati. Gāmagatopi sukhaṃ sātaṃ nādhigacchati. Araññagatopi sukhaṃ sātaṃ nādhigacchati rukkhamūlagatopi sukhaṃ sātaṃ nādhigacchati. Suññāgāragatopi sukhaṃ sātaṃ nādhigacchati. Abbhokāsagatopi sukhaṃ sātaṃ nādhigacchati. Bhikkhumajjhagatopi sukhaṃ sātaṃ nādhigacchati. Anabhiratiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.
 
Abhiratiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhaṃ: gacchannopi sukhaṃ sātaṃ adhigacchati. Ṭhitopi sukhaṃ sātaṃ adhigacchati. Nisinnopi sukhaṃ sātaṃ adhigacchati. Sayānopi sukhaṃ sātaṃ adhigacchati. Gāmagatopi sukhaṃ sātaṃ adhigacchati. Araññagatopi sukhaṃ sātaṃ adhigacchati. Rukkhamūlagatopi sukhaṃ sātaṃ adhigacchati. Suññāgāragatopi sukhaṃ sātaṃ adhigacchati. Abbhokāsagatopi sukhaṃ sātaṃ adhigacchati. Bhikkhumajjhagatopi sukhaṃ sātaṃ adhigacchati. Abhiratiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhanti.
 
10. 2. 2. 7
 
Paṭhamanaḷakapāna suttaṃ
 
Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena naḷakapānaṃ nāma kosalānaṃ nigamo, tadavasari. Tatra sudaṃ bhagavā naḷakapāne viharati palāsavane, tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā bahudevarattiṃ bhikkhūnaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā āyasmantaṃ sāriputtaṃ āmantesi.
 
Vigatathīnamiddho1 kho sāriputta bhikkhusaṅgho, paṭibhātu taṃ [PTS Page 123] [\q 123/] sāriputta bhikkhūnaṃ dhammī kathā, piṭṭhi me āgilāyati, tamhaṃ āyamissāmīti. 'Evambhante'ti kho āyasmā sāriputto bhagavato paccassosi.
 
1. Vigatathīnamiddho machasaṃ.
 
[BJT Page 222] [\x 222/]
 
Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi. Pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, tatra kho āyasmā sāriputto bhikkhu āmantesi ''āvuso bhikkhavo''ti. 'Āvuso'ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Yassa kassaci āvuso saddhā natthi kusalesu dhammesu hiri1 natthi ottappaṃ natthi, viriyaṃ2 natthi, paññā natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi. Seyyathāpi āvuso kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena. Eva meva kho āvuso yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi, ottappaṃ natthi, viriyaṃ natthi, paññā natthi, kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
 
''Assaddho purisapuggalo''ti āvuso parihānametaṃ. ''Ahiriko purisapuggalo''ti āvuso parihānametaṃ. ''Anottappīpurisa puggalo''ti āvuso parihānametaṃ. ''Kusīto purisapuggalo''ti āvuso parihānametaṃ. ''Duppañño purisapuggalo'' ti āvuso parihānametaṃ. ''Kodhano purisapuggalo''ti āvuso parihānametaṃ. ''Upanāhī purisapuggalo''ti āvuso parihānametaṃ. ''Pāpicchopurisapuggalo''ti āvuso parihānametaṃ. ''Pāpamittato purisapuggalo''ti āvuso parihānametaṃ. ''Micchādiṭṭhiko purisapuggalo''ti āvuso parihānametaṃ.
 
Yassa kassaci āvuso saddhā atthi kusalesu dhammesu, hiri atthi, ottappaṃ atthi, [PTS Page 124] [\q 124/] paññā atthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Seyyathāpi āvuso juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi, ottappaṃ atthi, viriyaṃ atthi. Paññā atthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.
 
1. Hiri machasaṃ.
2. Viriya machasaṃ.
 
[BJT Page 224] [\x 224/]
 
''Saddho purisapuggalo'' ti āvuso aparihānametaṃ. ''Hirimā purisapuggalo''ti āvuso aparihānametaṃ. Ottappī purisapuggalo''ti āvuso aparihānametaṃ. ''Āraddhaviriyo purisapuggalo''ti āvuso aparihānametaṃ. Paññavā purisapuggalo''ti āvuso aparihānametaṃ. Akkodhano purisapuggalo''ti āvuso aparihānametaṃ. ''Anupanāhī purisapuggalo''ti āvuso aparihānametaṃ. ''Appiccho purisapuggalo''ti āvuso aparihānametaṃ. ''Kalyāṇamitto purisapuggalo''ti āvuso aparihānametaṃ. ''Sammādiṭṭhiko purisapuggalo''ti āvuso aparihānametanti.
 
Atha kho bhagavā paccuṭṭhāya āyasmantaṃ sāriputtaṃ āmantesi sādhu sādhu sāriputta, yassa kassaci sāriputta, saddhā natthi kusalesu dhammesu, hiri natthi, ottappaṃ natthi, viriyaṃ natthi, paññā natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
 
Seyyathāpi sāriputta kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva [PTS Page 125] [\q 125/] vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena. Evameva kho sāriputta yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi, ottappaṃ natthi, viriyaṃ natthi, paññā natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, kusalesu dhammesu, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
''Assaddho purisapuggalo''ti sāriputta parihānametaṃ, ahiriko purisapuggalo''ti sāriputta parihānametaṃ, ''anottappī purisapuggalo''ti sāriputta parihānametaṃ, ''kusīto purisapuggalo''ti sāriputta parihānametaṃ, ''duppañño purisapuggalo''ti sāriputta parihānametaṃ, ''kodhano purisapuggalo''ti sāriputta parihānametaṃ, ''upanāhī purisapuggalo''ti sāriputta parihānametaṃ. ''Pāpiccho purisapuggalo''ti sāriputta parihānametaṃ, ''pāpamitto purisapuggalo''ti sāriputta parihānametaṃ, ''micchādiṭṭhiko purisapuggalo''ti sāriputta parihānametaṃ.
 
Yassa kassaci sāriputta saddhā atthi kusalesu dhammesu, hiri atthi ottappaṃ atthi viriyaṃ atthi paññā atthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Seyyathāpi sāriputta juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena. Vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena.
 
[BJT Page 226] [\x 226/]
 
Eva meva kho sāriputta yassa kassaci saddhā atthi kusalesu dhammesu. Hiri atthi ottappaṃ atthi viriyaṃ atthi paññā atthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.
 
''Saddho purisapuggalo''ti sāriputta aparihānametaṃ, ''hirimā purisapuggalo''ti sāriputta aparihānametaṃ, ''ottappī purisapuggalo''ti sāriputta aparihānametaṃ, ''āraddhaviriyo purisapuggalo''ti sāriputta aparihānametaṃ. ''Paññavā purisapuggalo''ti sāriputta aparihānametaṃ, ''akkodhano purisapuggalo''ti sāriputta aparihānametaṃ, ''anupanāhī purisapuggalo''ti sāriputta aparihānametaṃ, ''apapiccho purisapuggalo''ti sāriputta aparihānametaṃ. ''Kalyāṇamitto purisapuggalo''ti sāriputta aparihānametaṃ, ''sammādiṭṭhiko purisapuggalo''ti sāriputta aparihānametanti.
 
10. 2. 2. 8
 
Dutiya naḷakapāna suttaṃ
 
Ekaṃ samayaṃ bhagavā naḷakapāne viharati palāsavane. Tena kho pana samayena tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā bahudevarattiṃ bhikkhūnaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā āyasmantaṃ sāriputtaṃ āmantesi.
 
Vigatathīnamiddho kho sārīputta bhikkhusaṅgho, paṭibhātu taṃ sāriputta [PTS Page 126] [\q 126/] bhikkhūnaṃ dhammīkathā, piṭṭhi me āgilāyati, tamahaṃ āyamissāmīti. ''Evaṃ bhante''ti kho āyasmā sārīputto bhagavato paccassosi.
 
Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, tatra kho āyasmā sāriputto bhikkhu āmantesi ''āvuso bhikkhave''ti. 'Āvuso'ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca.
 
[BJT Page 228] [\x 228/]
 
Yassa kassaci āvuso saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, sotāvadhānaṃ natthi kusalesu dhammesu, dhamma dhāraṇā natthi kusalesu dhammesu atthūpaparikkhā natthi kusalesu dhammesu, dhammānudhammapaṭipatti natthi kusalesu dhammesu, appamādo natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, hāniyeva kusalesu dhammesu, no vuddhi. Seyyathāpi āvuso kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena. Evameva kho āvuso yassa kassaci saddhā natthi kusalesu dhammesu. Hiri natthi kusalesu dhammesu. Ottappaṃ natthi kusalesu dhammesu. Viriyaṃ natthi kusalesu dhammesu. Paññā natthi kusalesu dhammesu. Sotāvadhānaṃ natthi kusalesu dhammesu. Dhammadhāraṇā natthi kusalesu dhammesu. Atthūpaparikkhā natthi kusalesu dhammesu. Dhammānudhammapaṭipatti natthi kusalesu dhammesu. Appamādo natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu. No vuddhi.
 
Yassa kassaci āvuso saddhā atthi kusalesu dhammesu. Hiri atthi kusalesu dhammesu. Ottappaṃ atthi kusalesu dhammesu. Viriyaṃ atthi kusalesu dhammesu. Paññā atthi kusalesu dhammesu. Sotāvadhānaṃ atthi kusalesu dhammesu. Dhammadhāraṇā atthi kusalesu dhammesu. Atthūpaparikkhā atthi kusalesu dhammesu. Dhammānudhammapaṭipatti atthi kusalesu dhammesu. Appamādo atthi kusalesu dhammesu. Tassā yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Seyyathāpi āvuso [PTS Page 127] [\q 127/] juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena vaḍḍhasi ābhāya, vaḍḍhati ārohapariṇāhena, evameva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu. Hiri atthi kusalesu dhammesu. Ottappaṃ atthi kusalesu dhammesu. Viriyaṃ atthi kusalesu dhammesu. Paññā atthi kusalesu dhammesu. Sotāvadhānaṃ atthi kusalesu dhammesu. Dhammadhāraṇā atthi kusalesu dhammesu. Atthūpaparikkhā atthi kusalesu dhammesu. Dhammānudhammapaṭipatti atthi kusalesu dhammesu. Appamādo atthi kusalesu dhammesu. Tassā yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu. No parihānīti:
 
Atha kho bhagavā paccuṭṭhāya āyasmantaṃ sāriputtaṃ āmantesi. Sādhu sādhu sāriputta yassa kassaci sāriputta, saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, sotāvadhānaṃ natthi kusalesu dhammesu, dhamma dhāraṇā natthi kusalesu dhammesu atthūpaparikkhā natthi kusalesu dhammesu, dhammānudhammapaṭipatti natthi kusalesu dhammesu, appamādo natthi kusalesu dhammesu. Tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. Seyyathāpi sāriputta kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena, evameva kho sāriputta yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu. Ottappaṃ natthi kusalesu dhammesu. Viriyaṃ natthi kusalesu dhammesu. Paññā natthi kusalesu dhammesu. Sotāvadhānaṃ natthi kusalesu dhammesu. Dhammadhāraṇā natthi kusalesu dhammesu. Atthūpaparikkhā natthi kusalesu dhammesu. Dhammānudhammapaṭipatti natthi kusalesu dhammesu. Appamādo natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu. No vuddhi.
 
[BJT Page 230] [\x 230/]
 
Yassa kassaci sāriputta saddhā atthi kusalesu dhammesu. Hiri atthi kusalesu dhammesu. Ottappaṃ atthi kusalesu dhammesu. Viriyaṃ atthi kusalesu dhammesu. Paññā atthi kusalesu dhammesu. Sotāvadhānaṃ atthi kusalesu dhammesu. Dhammadhāraṇā atthi kusalesu dhammesu. Atthūpaparikkhā atthi kusalesu dhammesu. Dhammānudhammapaṭipatti atthi kusalesu dhammesu. Appamādo atthi kusalesu dhammesu. Tassā yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Seyyathāpi sāriputta juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena, [PTS Page 128] [\q 128/] vaḍḍhati maṇḍalena vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena, evameva kho sāriputta yassa kassaci saddhā atthi kusalesu dhammesu. Hiri atthi kusalesu dhammesu. Ottappaṃ atthi kusalesu dhammesu. Viriyaṃ atthi kusalesu dhammesu. Paññā atthi kusalesu dhammesu. Sotāvadhānaṃ atthi kusalesu dhammesu. Dhammadhāraṇā atthi kusalesu dhammesu. Atthūpaparikkhā atthi kusalesu dhammesu. Dhammānudhammapaṭipatti atthi kusalesu dhammesu. Appamādo atthi kusalesu dhammesu. Tassā yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu. No parihānīti:
 
10. 2. 2. 9
 
Paṭhama kathāvatthu suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhu pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.
 
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: ''kāyanuttha bhikkhave etarahi kathāya sannisinnā sannipatitā, kāsi pana vo antarākathā vippakatāti?
 
[BJT Page 232] [\x 232/]
 
Idha mayaṃ bhante pacchābhattaṃ piṇḍapātapaṭikkantā, upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharāma. Seyyathīdaṃ:
Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti. Na kho panetaṃ bhikkhave tumhākaṃ patirūpaṃ [PTS Page 129] [\q 129/] kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe anekavihitaṃ tiracchānakathaṃ anuyuttā vihareyyātha. Seyyathīdaṃ:
Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.
 
Dasa imāni bhikkhave kathāvatthūni. Katamāni dasa: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathāti. Imāni kho bhikkhave dasakathāvatthūni.
 
Imesaṃ ce tumhe bhikkhave dasannaṃ kathāvatthūnaṃ upādāyupādāya kathaṃ katheyyātha, imesampi candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ tejasā tejaṃ pariyādiyeyyātha, ko pana vādo aññatitthiyānaṃ paribbājakānanti.
 
10. 2. 2. 10
 
Dutiyakathāvatthu suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhu pacchābhattaṃ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṃ sannisinnā sannipatitā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vāti.
 
1. Dasa imāni bhikkhave pāsaṃsāni ṭhānāni. Katamāni dasa: [PTS Page 130] [\q 130/] '']idha bhikkhave bhikkhu attanā ca appiccho hoti, appicchakathañca bhikkhūnaṃ kattā hoti. ''Appiccho bhikkhu appicchakathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhānaṃ.
 
2. Attanā ca santuṭṭho hoti. Santuṭṭhīkathañca bhikkhūnaṃ kattā ''santuṭṭho hoti, bhikkhu santuṭṭhīkathañca bhikkhūnaṃ kattā''ti. Pāsaṃsametaṃ ṭhānaṃ.
 
[BJT Page 234] [\x 234/]
 
3. Attanā ca pavivitto hoti, pavivekakathañca bhikkhūnaṃ kattā hoti. ''Pavivitto bhikkhu pavivekakathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhānaṃ.
 
4. Attanā ca asaṃsaṭṭho hoti, asaṃsaṭṭhakathañca bhikkhūnaṃ kattā hoti, asaṃsaṭṭho bhikkhu asaṃsaṭṭhakathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhānaṃ.
 
5. Attanā ca āraddhaviriyo hoti, viriyārambhakathañca bhikkhūnaṃ kattā hoti. ''Āraddhaviriyo bhikkhu viriyārambhakathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhānaṃ.
 
6. Attanā ca sīlasampanno hoti, sīlasampadākathañca bhikkhūnaṃ kattā hoti. ''Sīlasampanno bhikkhu sīlasampadākathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhānaṃ.
 
7. Attanā ca samādhisampanno hoti, samādhisampadākathañca bhikkhūnaṃ kattā hoti. ''Samādhisampanno bhikkhu samādhisampadākathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhānaṃ
 
8.
Attanā ca paññāsampanno hoti, paññāsampadākathañca bhikkhūnaṃ kattā hoti. "Paññāsampanno bhikkhu paññāsampadākathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhānaṃ.
9.
Attanā ca vimuttisampanno hoti, vimuttisampadākathañca bhikkhūnaṃ kattā hoti. ''Vimuttisampanno bhikkhu vimuttisampadākathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhānaṃ.
 
10.
Attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā hoti. 'Vimuttiñāṇadassana'sampanno bhikkhu vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā''ti pāsaṃsametaṃ ṭhanāṃ. Imāni kho bhikkhave dasa pāsaṃsāni ṭhānānīti.
 
Yamakavaggo dutiyo.
 
Tatruddānaṃ:
[PTS Page 131] [\q 131/]
 
Avijjā taṇhā niṭṭhā ca aveccadeva sukhāni ca
Naḷakapāne dve vuttā kathāvatthu apare dveti.
 

 
[BJT Page 236] [\x 236/]
 
3. Ākaṅkhavaggo
 
10. 2. 3. 1
 
Ākaṅkheyya suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhu āmantesi bhikkhavoti: bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca. Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāra gocarasampannā, aṇumattesu vajjesu bhayadassāvino samādāya sikkhatha sikkhāpadesu.
 
1. Ākaṅkheyya ce bhikkhave bhikkhu ''sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā''ti. Sīlesvevassa paripūrakārī ajjhattaṃ. Cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhenā suññāgārānaṃ.
 
2. Ākaṅkheyya ce bhikkhave bhikkhu''lābhī assaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna''nti. Sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
3. Ākaṅkheyya ce bhikkhave bhikkhu ''yesāhaṃ paribhujjhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ te kārā mahapphalā assu mahānisaṃsā''ti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
4. Ākaṅkheyya ce [PTS Page 132] [\q 132/] bhikkhave bhikkhu ''ye me petā ñātisālohitā kālakatā pasannacittā anussaranti, tesaṃ taṃ mahapphalaṃ assa mahānisaṃsa''nti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
5. Ākaṅkheyya ce bhikkhave bhikkhu ''santuṭṭho assaṃ itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenā''ti. Sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
[BJT Page 238] [\x 238/]
 
6. Ākaṅkheyya ce bhikkhave bhikkhu ''khamo assaṃ sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātānapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ. Sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assanti sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
7. Ākaṅkheyya ce bhikkhave bhikkhu ''arati rati saho assaṃ, na ca maṃ arati rati saheyya, uppannaṃ arati ratiṃ abhibhuyya abhibhuyya vihareyya''nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
8. Ākaṅkheyya ce bhikkhave bhikkhu ''bhayabherava saho assaṃ, naca maṃ bhayabheravo saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyya''nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
9. Ākaṅkheyya ce bhikkhave bhikkhu ''catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī''ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
10. Ākaṅkheyya ce bhikkhave bhikkhu ''āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva [PTS Page 133] [\q 133/] dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya''nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampanno aṇumattesu vajjesu bhayadassāvīno samādāya sikkhatha sikkhāpadesu''ti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.
 
[BJT Page 240] [\x 240/]
 
10. 2. 3. 2
 
Kaṇṭaka suttaṃ
 
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ āyasmatā ca cālena1 āyasmatā ca upacālena2 āyasmatā ca kakkaṭena3 āyasmatā ca kaṭimbena4 āyasmatā ca kaṭena5 āyasmatā ca kaṭissaṅgena6 aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.
 
Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī bhaddehi bhaddehi yānehi carapurāya7 uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhantī bhagavantaṃ dassanāya. Atha kho tesaṃ āyasmantānaṃ etadahosi: ''ime kho sambahulā abhiññātā abhiññātā licchavī bhaddehi bhaddehi yānehi carapurāya uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhanti bhagavantaṃ dassanāya. Saddakaṇṭakā kho pana jhānā vuttā bhagavatā, yannūna mayaṃ yena gosiṅgasālavanadāyo [PTS Page 134] [\q 134/] tenupasaṅkameyyāma, tattha mayaṃ appasaddā appakiṇṇā phāsuṃ8 vihareyyāmā''ti. Atha kho te āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu. Tattha te āyasmanto appasaddā appakiṇṇā phāsuṃ viharanti.
 
Atha kho bhagavā bhikkhu āmantesi: ''kahannukho bhikkhave cālo? Kahaṃ upacālo? Kahaṃ kakkaṭo? Kahaṃ kaṭimbo? Kahaṃ kaṭo? Kahaṃ kaṭisaṅgo? Kahannū kho te bhikkhave therā sāvakā gatāti?
 
Idha bhante tesaṃ āyasmantānaṃ etadahosi: ''ime kho sambahulā abhiññātā abhiññātā. Licchavī bhaddehi bhaddehi yānehi carapurāya uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhantī bhagavantaṃ dassanāya, saddakaṇṭakā kho pana jhānā vuttā bhagavatā, yannūna mayaṃ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma, tattha mayaṃ appasaddā appakiṇṇā phāsuṃ vihareyyāmā''ti. Atha kho te bhante āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu. Tattha te āyasmanto appasaddā appakiṇṇā phāsuṃ viharantīti.
 
1. Āyasamatā cālena ca machasaṃ 5. Nikaṭena machasaṃ
2. Upapalena syā. 6. Kaṭissahena machasaṃ
3. Kukkuṭena machasaṃ. 7 Parapūrāya machasaṃ pamapurarāya . Syā syā. 4. Kaṭimbhena machasaṃ. 8. Phāsu syā.
 
[BJT Page 242] [\x 242/]
 
Sādhu sādhu bhikkhave yathā te mahāsāvakā sammā byākaramānā byākareyyuṃ. Saddakaṇṭakā hi bhikkhave jhānā vuttā mayā.
 
Dasayime bhikkhave kaṇṭakā, katame dasa: pavivekārāmassa saṅghanikārāmatā kaṇṭako, asubhanimittānuyogamanuyuttassa subhanimittānuyogo kaṇṭako, indriyesu guttadvārassa visūkadassanaṃ kaṇṭako, brahmacārissa1 mātugāmopavicāro2 kaṇṭako, paṭhamassa [PTS Page 135] [\q 135/] jhānassa saddo kaṇṭako, dutiyassa jhānassa vitakkavicārā kaṇṭako3 tatiyassa jhānassa pīti kaṇṭako, catutthassa jhānassa assāsapassāsā4 kaṇṭako, saññāvedayitanirodhasamāpattiyā saññā ca vedanā ca kaṇṭako, rāgo kaṇṭako, deso kaṇṭako, moho kaṇṭako, akaṇṭakā bhikkhave viharatha, nikkaṇṭakā bhikkhave viharatha. Akaṇṭakā bhikkhave arahanto, nikkaṇṭakā bhikkhave arahanto, akaṇṭa nikkaṇṭakā bhikkhave arahantoti.
 
10. 2. 2. 3
 
Iṭṭhadhamma suttaṃ
 
(Sāvatthi)
 
Dasayime bhikkhave dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ, katame dasa:
 
Bhogā iṭṭhā kantā manāpā dullabhā lokasmiṃ, vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ, ārogyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ, brahmacariyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ, mittā iṭṭhā kantā manāpā dullabhā lokasmiṃ, bāhusaccaṃ iṭṭhaṃ kantaṃ dullabhaṃ lokasmiṃ, paññā iṭṭhā kantā manāpā dullabhā lokasmiṃ, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ, saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.
[PTS Page 136] [\q 136/]
Ime kho bhikkhave dasadhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.
 
1. Brahmacariyassa machasaṃ.
2. Mātugāmūpacāro machasaṃ.
3. Kaṇṭakā machasaṃ.
4. Asasāsapasasāso machasaṃ.
 
[BJT Page 244] [\x 244/]
 
Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ, dasadhammā paripanthā: ālassaṃ1 anuṭṭhānaṃ bhogānaṃ paripantho, amaṇḍanā abhūsaṇā2 vaṇṇassa paripantho, asappāya kiriyā ārogyassa paripantho, pāpamittatā sīlānaṃ paripantho, indriyāsaṃvaro brahmacariyassa paripantho, visaṃvādanā mittānaṃ paripantho, asajjhāya kiriyā bāhusaccassa paripantho, asussusā aparipucchā paññāya paripantho, ananuyogo apaccavekkhanā dhammānaṃ paripantho. Micchāpaṭipatti saggānaṃ paripantho.
 
Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasa dhammā paripanthā.
 
Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ dasadhammā āhārā anālassaṃ uṭṭhānaṃ bhogānaṃ āhāro. Maṇḍanāvibhūsanā vaṇṇassa āhāro. Sappāyakiriyā ārogyassa āhāro. Kalyāṇamittatā sīlānaṃ āhāro. Indriyasaṃvaro brahmacariyassa āhāro. Avisaṃvādanā mittānaṃ āhāro. Sajjhāyakiriyā bāhusaccassa āhāro. Sussusā paripucchā paññāya āhāro. Anuyogo paccavekkhanā dhammānaṃ āhāro. Sammāpaṭipatti saggānaṃ āhāro.
 
Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasadhammā āhārāti.
[PTS Page 137] [\q 137/]
 
10. 2. 3. 4
 
Vaḍḍha suttaṃ
 
(Sāvatthi)
 
Dasahi bhikkhave vaḍḍhahi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varadāyī kāyassa. Katamehi dasahi:
 
Khettavatthūhi vaḍḍhati. Dhanadhaññena vaḍḍhati. Puttadārehi vaḍḍhati. Dāsakammakāra porisehi vaḍḍhati. Catuppadehi vaḍḍhati. Saddhāya vaḍḍhati. Sīlena vaḍḍhati. Sutena vaḍḍhati. Cāgena vaḍḍhati. Paññāya vaḍḍhati. Imāhi kho bhikkhave dasahi vaḍḍhahi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhayā vaḍḍhati sārādāyī ca hoti varādāyī kāyassāti.
 
1. Ālasyaṃ machasaṃ.
2. Avibhūsaṇā machasaṃ.
 
[BJT Page 246] [\x 246/]
 
1.
 
Dhanena dhaññena ca yodha vaḍḍhati
Puttehi dārehi catuppadehi ca
Sa bhogavā hoti yasassi pūjito
Ñātīhi mittehi athopi rājuhi.
 
2.
 
Saddhāya sīlena ca yodha vaḍḍhati
Paññāya cāgena sutena cūbhayaṃ
So tādiso sappuriso vicakkhaṇo
Diṭṭheva dhamme ubhayena vaḍḍhatīti
 
10. 2. 3. 5
 
Migasālā suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho migasālā upāsikā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho migasālā upāsikā āyasmantaṃ ānandaṃ etadavoca:
 
Kathaṃ kathaṃ nāmāyaṃ bhante ānanda bhagavatā [PTS Page 138] [\q 138/] dhammo desino aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ? Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato bhagavatā vyākato sakadāgāmī satto tusitaṃ kāyaṃ uppanno'ti. Pettā pi yo me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho. Sopi kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapanno'ti.
 
Kathaṃ kathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo desino aññeyyo, yatra hi nāma brahvacārī ca abrahmacārī ca ubhosamasamagatikā bhavissanti abhisamparāyanti. Evaṃ kho panetaṃ bhagini bhagavatā byākatanti.
 
[BJT Page 248] [\x 248/]
 
Atha kho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ānando pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante migasālā upāsikā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho bhante migasālā upāsikā maṃ etadavoca:
 
Kathaṃ kathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo [PTS Page 139] [\q 139/] desino aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ? Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti. Pettāpi yo me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho. So'pi kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti.
 
Kathaṃ kathaṃ nāmāyaṃ bhante ānanda bhagavatā dhammo desino aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti, evaṃ vutte ahaṃ bhante migasālaṃ upāsikaṃ etadavocaṃ: evaṃ kho panetaṃ bhagini bhagavatā byākatanti.
 
Kā cānanda migasālā upāsikā bālā abyattā ambakā ambakapaññā1? Ke ca purisapuggalaparopariyañāṇo?
 
Dasayime ānanda puggalo santo saṃvijjamānā lokasmi. Katame dasa:
 
1. Idhānanda ekacco puggalo dussīlo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati, tassa savaṇena pi akataṃ hoti, bāhusaccena pi akataṃ hoti diṭṭhiyā pi appaṭividdhaṃ hoti, sāmayikampi2 vimuttiṃ na labhati, so kāyassabhedā parammaraṇā hānāya pareti no visesāya, hānagāmī yeca hoti no visesagāmī.
 
1.
 
Amamakā amamakapaññā machasaṃ.
Andhakā andhakapaññā syā.
 
2. Sāmāyikamapi sīmu. Machasaṃ
 
[BJT Page 250] [\x 250/]
 
2. Idha panānanda ekacco puggalo dussīlo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, [PTS Page 140] [\q 140/] yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati, tassa savaṇena,pi kataṃ hoti, bāhusaccena, pi kataṃ hoti diṭṭhiyā, pi paṭividdhaṃ hoti, sāmayikampi2 vimuttiṃ labhati, so kāyassabhedā parammaraṇā visesāya pareti, no hānāya, visesagāmī yeva hoti, no hānagāmī.
 
Tatrānanda pamāṇikā pamiṇanti 'imassāpi teva dhammā, aparassāpi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇīto'ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.
 
Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, khaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda3 puggalesu pamāṇaṃ gaṇheyyaṃ, yo vāpanassa mādiso. [PTS Page 141] [\q 141/]
 
3. Idha panānanda ekacco puggalo sīlavā hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa taṃ sīlaṃ aparisesaṃ nirujjhati, tassa savaṇena pi akataṃ hoti, bāhusaccena pi akataṃ hoti, diṭṭhiyā pi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati, so kāyassabhedā parammaraṇā hānāya pareti, no visesaṃ hānagāmī yeva hoti, no visesagāmī.
 
4. Idha panānanda ekacco puggalo sīlavā hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa taṃ sīlaṃ aparisesaṃ nirujjhati, tassa savaṇena pi kataṃ hoti, bāhusaccena pi kataṃ hoti, diṭṭhiyā pi paṭividdhaṃ hoti,
 
1. Nibbāhati bahusu.
2. Tadanantaraṃ syā.
3. Ahañcānanda sīmu. Syā.
 
[BJT Page 252] [\x 252/]
 
Sāmayikampi vimuttiṃ labhati, so kāyassabhedā parammaraṇā visesāya pareti, no hānāya. Visesagāmīyeva hoti, no hānagāmī.
 
Tatrānanda pamāṇikā pamiṇanti 'imassāpi teva dhammā, aparassāpi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇito'ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.
 
Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, khaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.
 
5.
Idha panānanda ekacco puggalo tibbarāgo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa so rāgo apariseso nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccena pi akataṃ hoti, diṭṭhiyāpi apaṭividdhaṃ hoti,
Sāmayikampi vimuttiṃ na labhati, so kāyassabhedā parammaraṇā hānāya pareti, no visesaṃ. Hānagāmī yeva hoti, no visesagāmī.
 
6. Idha panānanda ekacco puggalo tibbarāgo hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa so rāgo apariseso nirujjhati. Tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi paṭividdhaṃ hoti, sāmayikampi vimuttiṃ labhati. So [PTS Page 142] [\q 142/] kāyassa bhedā parammaraṇā visesāya pareti no hānāya, visesagāmīyeva hoti no hānagāmī.
 
Tatrānanda pamāṇikā pamiṇanti 'imassāpi teva dhammā, aparassāpi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇito'ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.
 
Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, byaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.
 
7.
Idha panānanda ekacco puggalo kodhano hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa so kodho apariseso nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmī.
 
1. Sāmayikamapi, machasaṃ.
 
[BJT Page 254] [\x 254/]
 
8. Idha panānanda ekacco puggalo kodhano hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti. Yatthassa so kodho apariseso nirujjhati, tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi paṭividdhaṃ hoti, sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya pareti no hānāya, visesagāmīyeva hoti no hānagāmī.
 
Tatrānanda pamāṇikā pamiṇanti 'imassāpi teva dhammā, aparassāpi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇito'ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.
 
Tatrānanda yvāyaṃ puggalo dussīlo hoti. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūkaṃ pajānāti. Yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati. Tassa savaṇena'pi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyā'pi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati, ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hi ānanda puggalaṃ dhammasoto nibbaha1ti. Tadantaraṃ2 ko jāneyya aññatra tathāgatena. Tasmātihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha, byaññatihānanda puggalo puggalesu pamāṇaṃ gaṇhanto, ahaṃ cānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.
 
9.
Idha panānanda ekacco puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati, tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmī.
 
10. Idha panānanda ekacco puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati,
Tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi [PTS Page 143] [\q 143/] paṭividdhaṃ
Hoti, sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya pareti no hānāya. Visesagāmīyeva hoti no hānagāmī.
 
Tatrānanda pamāṇikā pamiṇanti ''imassapi teva dhammā, aparassapi teva dhammā. Kasmā nesaṃ eko hīno eko paṇīto''ti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.
 
Tatrānanda yvāyaṃ puggalo uddhato hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti. Yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati. Tassa savaṇenapi kataṃ hoti, bāhusaccenapi kataṃ hoti, diṭṭhiyāpi paṭividdhaṃ hoti, sāmayikampi vimuttiṃ labhati.
 
[BJT Page 256] [\x 256/]
 
Ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hetaṃ ānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ1 ko jāneyya aññatra tathāgatena. Tasmā tihānanda mā puggalesu pamāṇikā ahuvattha, mā puggalesu pamāṇaṃ gaṇhittha. Khaññatihānanda puggalesu pamāṇaṃ gaṇhanto. Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.
 
Kā cānanda migasālā upāsikā bālā abyattā ambakā ambakapaññā, ke ca purisapuggalaparopariye ñāṇe. Ime kho ānanda dasapuggalā santo saṃvijjamānā lokasmi.
 
Yathārūpena ānanda sīlena purāṇo samannāgato ahosi, tathārūpena sīlena isidatto samannāgato abhavissa, nayidha purāṇo isidattassa gatimpi aññassa. [PTS Page 144] [\q 144/] yathārūpāya ca ānanda paññāya isidatto samannāgato ahosi, yathārūpāya paññāya purāṇo samannāgate abhavissa, nayidha isidatto purāṇassa gatimpi aññassa. Iti kho ānanda ime puggalā ubho ekaṅgahīnāti.
 
10. 2. 3. 6
 
Tayodhamma suttaṃ
 
(Sāvatthi)
 
Tayo me bhikkhave dhammā loke na saṃvijjeyyuṃ, na tathāgato loke uppajjeyya arahaṃ sammāsambuddho, na tathāgatappavedito dhammavinayo loke dippeyya. Katame tayo:
 
Jāti ca jarā ca maraṇañca. Ime kho bhikkhave tayo dhammā loke na saṃvijjeyyuṃ, na tathāgato loke uppajjeyya arahaṃ sammāsambuddho, na tathāgatappavedito dhammavinayo leke dippeyya. Yasmā ca kho bhikkhave ime tayo dhammā loke saṃvijjanti, tasmā tathāgato loke uppajjati arahaṃ sammāsambuddho. Tasmā tathāgatappavedito dhammavinayo loke dippati.
 
1. Tayome bhikkhave dhammā appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. Katame tayo: rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.
 
1. Tadanantaraṃ naṃ sīmu.
2. Kahaṃ machasaṃ,
 
[BJT Page 258] [\x 258/]
 
2. Tayome bhikkhave dhamme appahāya abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. Katame tayo: sakkāyadiṭṭhiṃ appahāya vicikicchaṃ appahāya sīlabbataparāmāsaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ.
[PTS Page 145] [\q 145/]
 
3. Tayome bhikkhave dhamme appahāya abhabbo sakkāyadiṭṭhiṃ pahātuṃ, vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ. Katame tayo: ayonisomanasikāraṃ appahāya kummaggasevanaṃ appahāya cetaso līnattaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo sakkāya diṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ.
 
4. Tayome bhikkhave dhamme appahāya abhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. Katame tayo:' muṭṭhasaccaṃ appahāya asampajaññaṃ appahāya cetaso vikkhepaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ.
 
5. Tayome bhikkhave dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. Katame tayo: ariyānamadassanakamyataṃ appahāya ariyadhammassa asotukamyataṃ appahāya upārambhacittaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ.
 
6. Tayome bhikkhave dhamme appahāya abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. Katame tayo: uddhaccaṃ appahāya asaṃvaraṃ appahāya dussīlyaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ.
[PTS Page 146] [\q 146/]
 
7. Tayome bhikkhave dhamme appahāya abhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. Katame tayo: assaddhiyaṃ appahāya avadaññutaṃ appahāya kosajjaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo uddhaccaṃ pahātuṃ. Asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ.
 
[BJT Page 260] [\x 260/]
 
8. Tayo me bhikkhave dhamme appahāya abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ. Katame tayo: anādariyaṃ appahāya dovacassataṃ appahāya pāpamittataṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ.
 
9. Tayo me bhikkhave dhamme appahāya abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ. Katame tayo: ahirikaṃ appahāya anottappaṃ appahāya pamādaṃ appahāya. Ime kho bhikkhave tayo dhamme appahāya abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ.
 
10. Ahirikoyaṃ bhikkhave anottappī1 pamatto hoti, so pamatto samāno abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittaṃ pahātuṃ, so pāpamitto samāno abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ, so kusīto samāno abhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ, so dussīlo samāno abhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ, upārambhacittataṃ pahātuṃ, so upārambhacitto samāno abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ so [PTS Page 147] [\q 147/] vikkhitta citto samāno abhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ, so līnacitto samāno abhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ, so vicikiccho samāno abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ, so rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.
 
1. Tayo me bhikkhave dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. Katame tayo: rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.
 
2.
Tayo me bhikkhave dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. Katame tayo: sakkāyadiṭṭhiṃ pahāya vicikicchaṃ pahāya sīlabbataparāmāsaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ.
 
1. Anottāpī machasaṃ.
 
[BJT Page 262] [\x 262/]
 
3. Tayome bhikkhave dhamme pahāya bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ. Katame tayo: ayonisomanasikāraṃ pahāya kummaggasevanaṃ pahāya cetaso līnattaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo sakkāya diṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbataparāmāsaṃ pahātuṃ.
 
4. Tayome bhikkhave dhamme pahāya bhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. Katame tayo: muṭṭhasaccaṃ pahāya asampajaññaṃ pahāya cetaso vikkhepaṃ pahāya. Ime kho bhikkhave
Tayo dhamme pahāya bhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ.
[PTS Page 148] [\q 148/]
 
5. Tayome bhikkhave dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. Katame tayo: ariyānamadassanakamyataṃ pahāya ariyadhammassa asotukamyataṃ pahāya upārambhacittataṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ.
 
6. Tayome bhikkhave dhamme pahāya bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. Katame tayo: uddhaccaṃ pahāya asaṃvaraṃ pahāya dussīlyaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ
Pahātuṃ upārambhacittataṃ pahātuṃ.
 
7. Tayome bhikkhave dhamme pahāya bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. Katame tayo: assaddhiyaṃ pahāya avadaññutaṃ pahāya kosajjaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo uddhaccaṃ pahātuṃ.
Asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ.
 
8. Tayome bhikkhave dhamme pahāya bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ. Katame tayo: anādariyaṃ pahāya dovacassataṃ pahāya pāpamittataṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ.
 
[BJT Page 264] [\x 264/]
 
9. Tayo me bhikkhave dhamme pahāya bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ. Katame tayo: ahirikaṃ pahāya anottappaṃ pahāya pamādaṃ pahāya. Ime kho bhikkhave tayo dhamme pahāya bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ.
 
10. Hirimāyaṃ bhikkhave ottappī appamatto hoti, so appamatto samāno bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ. So kalyāṇamitto [PTS Page 149] [\q 149/] samāno bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ. So āraddhaviriyo samāno bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ. So sīlavā samāno bhabbo ariyānamadassanakamyataṃ pahātuṃ ariyadhammassa asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ. So anupārambhacitto samāno bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ. So avikkhittacitto samāno bhabbo ayonisomanasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ. So alīnacitto samāno bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ, sīlabbataparāmāsaṃ pahātuṃ. So avicikiccho samāno bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ. So rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātunti.
 
10. 2. 3. 7
 
Kāka suttaṃ
 
(Sāvatthi)
 
Dasahi bhikkhave asaddhammehi samannāgato kāko. Katamehi dasahi: dhaṃsī ca pagabbho ca tintino ca mahagghaso ca luddo ca akāruṇiko ca dubbalo ca oravitā ca muṭṭhassatī ca necayiko1ca. Imehi kho bhikkhave dasahi asaddhammehi samannāgato kāko.
 
Evameva kho bhikkhave dasahi asaddhammehi samannāgato pāpabhikkhu. Katamehi dasahi: dhaṃsī ca pagabbho ca tintino ca mahagghaso ca luddo ca akāruṇiko ca dubbalo ca oravitā ca muṭṭhassatī ca necayiko ca. Imehi kho bhikkhave dasahi asaddhammehi samannāgato pāpabhikkhūti.
 
1. Nerasīko sīmu.
 

 
[BJT Page 266] [\x 266/]
[PTS Page 150] [\q 150/]
 
10. 2. 3. 8
 
Nigaṇṭha suttaṃ
 
(Sāvatthi)
 
Dasahi bhikkhave asaddhammehi samannāgatā nigaṇṭhā. Katamehi dasahi: assaddhā bhikkhave nigaṇṭhā, dussīlā bhikkhave nigaṇṭhā, ahirikā bhikkhave nigaṇṭhā, anottappino bhikkhave nigaṇṭhā, asappurisambhattino bhikkhave nigaṇṭhā, attukkaṃsakaparavambhakā bhikkhave nigaṇṭhā, sandiṭṭhiparāmāsā ādhānagāhī duppaṭinissaggino bhikkhave nigaṇṭhā, kuhakā bhikkhave nigaṇṭhā, pāpicchā bhikkhave nigaṇṭhā, micchādiṭṭhikā bhikkhave nigaṇṭhā. Imehi kho bhikkhave dasahi asaddhammehi samannāgatā nigaṇṭhāti.
 
10. 2. 3. 9
 
Āghātavatthu suttaṃ
 
(Sāvatthi)
 
Dasa imāni bhikkhave āghātavatthūni. Katamāni dasa: anatthamme acarīti āghātaṃ bandhati, anattamme caratīti āghātaṃ bandhati, anatthamme carissatīti āghātaṃ bandhati. Piyassa me manāpassa anatthaṃ acarīti āghātaṃ bandhati, anatthaṃ caratīti āghātaṃ bandhati, anatthaṃ carissatīti āghātaṃ bandhati. Appiyassa me amanāpassa atthaṃ acari āghātaṃ bandhati, atthaṃ carati āghātaṃ bandhati, atthaṃ carissatīti āghātaṃ bandhati, aṭṭhāne ca kuppati. Imāni kho bhikkhave dasa āghātavatthūnīti.
 
10. 2. 3. 10
 
Āghātapaṭivinaya suttaṃ
 
(Sāvatthi)
 
Dasa ime bhikkhave āghātapaṭivinayā. Katame dasa: anatthamme acari, taṃ kutettha labbhāti āghātaṃ [PTS Page 151] [\q 151/] paṭivineti. Anatthamme carati, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthamme carissati,taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ acari, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anattaṃ carati, taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthaṃ carissati, taṃ kutettha labbhāti āghātaṃ paṭivineti.
Appiyassa me amanāpassa atthaṃ acari taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa atthaṃ carati taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissati taṃ kutettha labbhāti āghātaṃ paṭivineti. Aṭṭhāne ca na kuppati. Ime kho bhikkhave dasa āghāta paṭivinayāti.
 
Ākaṅkhavaggo tatiyo.
 
Tatruddānaṃ
 
Ākaṅkho kaṇṭako iṭṭhāvaḍḍhī ca migasālāyā1
Abhabbo ceva kākoca nigaṇṭhā dve ca vatthūnīti2
 
1 . Migasālāya machasaṃ 2. Āsākati machasaṃ
 
[BJT Page 268] [\x 268/]
 
10. 2. 4. 1
 
Bāhuna suttaṃ
 
Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atha kho āyasmā bāhuno1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bāhuno bhagavantaṃ etadavoca:
 
Katihi nu kho bhante dhammehi tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharitīti ? [PTS Page 152] [\q 152/]
 
Dasahi kho pana bāhuna dhammehi tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Katamehi dasahi: rūpena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Vedanāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Saññāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Saṅkhārehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Viññāṇena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Jātiyā kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Jarāya kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Maraṇena kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Dukkhehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Kilesehi kho bāhuna tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharati.
 
Seyyathāpi bāhuna uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma tiṭṭhati anupalittaṃ udakena. Emameva kho bāhuna imehi dasahi dhammehi tathāgato nissaṭṭho visaṃyutto vippamutto vimariyādīkatena cetasā viharitīti.
10. 2. 4. 2
 
Ānanda suttaṃ
 
(Sāvatthi)
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 
1. Cāhano machasaṃ
 
[BJT Page 270] [\x 270/]
 
1. So vatānanda bhikkhu assaddho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
2. So vatānanda bhikkhu dussīlo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
3. So vatānanda bhikkhu appassuto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
4. So vatānanda bhikkhu dubbaco samāno imasmiṃ dhammavinaye [PTS Page 153] [\q 153/] vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
5. So vatānanda bhikkhu pāpamitto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
6. So vatānanda bhikkhu kusīto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
7. So vatānanda bhikkhu muṭṭhassati samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
8. So vatānanda bhikkhu asantuṭṭho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
9. So vatānanda bhikkhu pāpiccho samāno imasmiṃ dhammavinaye vuddhiṃ virūlhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
10. So vatānanda bhikkhu micchādiṭṭhiko samāno imasmiṃ dhammavinaye vuddhiṃ virūlhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
[BJT Page 272] [\x 272/]
 
So vatānanda bhikkhu imehi dasahi dhammehi samannāgato imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
1. So vatānanda bhikkhu saddho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
2. So vatānanda bhikkhu sīlavā samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
3. So vatānanda bhikkhu bahussuto sutadharo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
4. So vatānanda bhikkhu suvaco samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
5. So vatānanda bhikkhu kalyāṇamitto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
6. So vatānanda bhikkhu āraddhaviriyo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
7. So vatānanda bhikkhu upaṭṭhitasati samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ [PTS Page 154] [\q 154/] āpajjissatīti ṭhānametaṃ vijjati.
 
8. So vatānanda bhikkhu santuṭṭho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
9. So vatānanda bhikkhu appiccho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
[BJT Page 274 [\x 274/] 10.] So vatānanda bhikkhu sammādiṭṭhiko samāno imasmiṃ dhamma vinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
 
So vatānanda bhikkhu imehi dasahi dhammehi samannāgato imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti.
 
10. 2. 4. 3
 
Puṇṇiya suttaṃ
 
(Sāvatthi)
 
Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇiyo bhagavantaṃ etadavoca: ''ko nu kho bhante, hetu, ko paccayo, yena appekadā tathāgataṃ dhammadesanā paṭibhāti, appekadā nappaṭibhātī?''Ti.
 
Saddho ca puṇṇiya bhikkhu hoti, no ca upasaṅkamitā, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca, evaṃ tathāgataṃ dhammadesanā paṭibhāti.
 
Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca, no ca payirupāsitā payirupāsitā ca, no ca paripucchitā, paripucchitā ca, noca ohitasoto dhammaṃ suṇāti, ohitasoto ca dhammaṃ suṇāti, no ca sutvā dhammaṃ dhāreti, sutvā ca dhammaṃ dhāreti, no ca dhatānaṃ dhammānaṃ atthaṃ upaparikkhati. Dhatānañca dhammānaṃ atthaṃ upaparikkhati, no ca [PTS Page 155] [\q 155/] atthamaññāya dhamma maññāya dhammānudhammapaṭipanno hoti. Atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Na ca tāva tathāgataṃ dhammadesanā paṭibhāti.
 
[BJT Page 276] [\x 276/]
 
Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca, ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti. Dhatānañca dhammānaṃ atthaṃ upaparikkhati. Atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ tathāgataṃ dhammadesanā paṭibhāti. Imehi kho puṇṇiya, dasahi dhammehi samannāgato ekantapaṭibhānaṃ tathāgataṃ dhammadesanā hotīti.
 
10. 2. 4. 4.
 
Byākaraṇa suttaṃ
 
(Sāvatthi)
 
Tatra kho āyasmā mahāmoggallāno bhikkhu āmantesi 'āvuso bhikkhavo1'ti. Āvuso'ti kho te bhikkhu āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca:
 
Idhāvuso bhikkhu aññaṃ byākaroti ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī''ti. Tamenaṃ tathāgato vā [PTS Page 156] [\q 156/] tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati, samanugāhati, samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati, vipinaṃ2 āpajjati. Anayaṃ āpajjati. Byasanaṃ āpajjati. Anayabyasanaṃ āpajjati.
 
Tamenaṃ tathāgato vā, tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti:
 
1. Āvuso bhikkhave machasaṃ
2. Vicinaṃ machasaṃ, vijinaṃ sīmu
 
[BJT Page 278] [\x 278/]
 
''Kinnukho ayamāyasmā aññaṃ byākaroti khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī''ti.
 
1. Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpatti kusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti: kodhano kho pana ayamāyasmā, kodhapariyuṭṭhitena cetasā bahulaṃ viharati, kodhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
2. Upanāhī kho pana ayamāyasmā, upanāhapariyuṭṭhitena cetasā bahulaṃ viharati, upanāhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
3. Makkhī kho pana ayamāyasmā, makkhapariyuṭṭhitena cetasā bahulaṃ viharati, makkhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
4. Palāsī kho pana ayamāyasmā, palāsapariyuṭṭhitena cetasā bahulaṃ viharati, palāsapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
5. Issukī kho pana ayamāyasmā, issāpariyuṭṭhitena cetasā bahulaṃ viharati, issāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
6. Maccharī kho pana ayamāyasmā, maccherapariyuṭṭhitena cetasā bahulaṃ viharati, maccherapariyuṭṭhānaṃ [PTS Page 157] [\q 157/] kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
7. Saṭho kho pana ayamāyasmā, sāṭheyyapariyuṭṭhitena cetasā bahulaṃ viharati, sāṭheyyapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
8. Māyāvī kho pana ayamāyasmā, māyāpariyuṭṭhitena cetasā bahulaṃ viharati, māyāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
[BJT Page 280] [\x 280/]
 
9. Pāpiccho kho pana ayamāyasmā icchāpariyuṭṭhitena cetasā bahulaṃ viharati, icchāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
10. Muṭṭhassati1 kho pana ayamāyasmā uttarikaraṇīye oramattakena visesādhigamena antarāvosānaṃ āpanno, antarāvosānagamanaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. So vatāvuso bhikkhu ime dasadhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti.
10. 2. 4. 5
 
Katthī suttaṃ
 
Ekaṃ samayaṃ bhagavā mahācundo cetīsu viharati sahajātiyaṃ. Tatra kho āyasmā mahācundo bhikkhu āmantesi 'āvuso bhikkhavo'ti āvusoti kho te bhikkhu āyasmato mahācundassa paccassosuṃ. Āyasmā mahācundo etadavoca:
 
Idhāvuso bhikkhu katthī hoti vikatthi adhigamesu ''ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ [PTS Page 158] [\q 158/] ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī''ti.
 
1. Sati machasaṃ
 
[BJT Page 282] [\x 282/]
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanugāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vipinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti, kinnu kho ayamāyasmā katthi hoti vikatthi adhigamesu ''ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī''ti.
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti.
 
1. Dīgharattaṃ kho pana ayamāyasmā, khaṇḍakārī chiddakārī sabalakārī kammāsakārī na sannatakārī na sannatavuttī sīlesu dussīlo kho panāyamāyasmā, dussīlyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
2. Assaddho kho pana ayamāyasmā, assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
3. Appassuto kho pana ayamāyasmā, anācāro, appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
[PTS Page 159] [\q 159/]
 
4. Dubbaco kho pana ayamāyasmā, dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
5. Pāpamitto kho pana ayamāyasmā, pāpamitto kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
6. Kusīto kho pana ayamāyasmā, kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
[BJT Page 284] [\x 284/]
7.
Muṭṭhassati kho pana ayamāyasmā, muṭṭhasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
8. Kuhako kho pana ayamāyasmā, kohaññaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
9. Dubbharo kho pana ayamāyasmā, dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
10. Duppañño kho pana ayamāyasmā, duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Seyyathāpi āvuso sahāyako sahāyakaṃ evaṃ vadeyya: yadā te samma dhanena dhanakaraṇīyaṃ assa, yācissasi1 maṃ dhanaṃ, dassāmi te dhananti. So kismicideva dhanakaraṇīye samuppanne sahāyako sahāyakaṃ evaṃ vadeyya:
 
''Attho me samma dhanena, dehi me dhananti''. So evaṃ vadeyya: ''tena hi samma idha khanāhī''ti. So tatra khananto nādhigaccheyya, so evaṃ vadeyya: ''alikaṃ maṃ samma avaca, tucchakaṃ maṃ samma avaca ''idha khanāhī''ti. So evaṃ vadeyya ''nāhaṃ taṃ samma alikaṃ avacaṃ, tucchakaṃ avacaṃ, tena hi samma idha khanāhī''ti. So tatrapi khananto nādhigaccheyya, so evaṃ vadeyya ''alikaṃ maṃ samma avaca, tucchakaṃ maṃ samma avaca 'idha khanāhī'ti. So evaṃ vadeyya ''nāhaṃ taṃ samma alikaṃ avacaṃ, na tucchakaṃ avacaṃ, tena hi samma idha khanāhī, ti. So tatrapi khananto nādhigaccheyya, so evaṃ vadeyya ''alikaṃ maṃ samma avaca, tucchakaṃ maṃ samma avaca 'idha khanāhī'ti. So evaṃ vadeyya ''nāhaṃ taṃ samma alikaṃ avacaṃ, tucchakaṃ avacaṃ, tena hi samma idha khanāhī''ti. So tatrapi khananto nādhigaccheyya, so evaṃ vadeyya ''alikaṃ maṃ samma avaca, tucchakaṃ maṃ samma avaca 'idha khanāhī''ti. So evaṃ vadeyya ''nāhaṃ taṃ samma alikaṃ avacaṃ, tucchakaṃ [PTS Page 160] [\q 160/] avacaṃ, api ca ahameva ummādaṃ pāpuṇiṃ cetaso vipariyāya''nti.
 
1. Sāceyyāsi machasaṃ
 
[BJT Page 286] [\x 286/]
 
Evameva kho āvuso bhikkhu katthī vikatthī adhigamesu ''ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhāhāmipi. Ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī''ti.
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyi samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanugāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti, kinnu kho āyamāyasmā katthī hoti vikatthī adhigamesu ''ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī''ti.
 
1. Tamenaṃ tathāgato vā tathāgata sāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti: [PTS Page 161] [\q 161/] dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na sannatakārī na santatavutti sīlesu. Dussīlo kho ayamāyasmā, dussīlyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
2. Assaddho kho pana ayamāyasmā, assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
1. Samanuggāhati machasaṃ
 
[BJT Page 288] [\x 288/]
 
3. Appassuto kho pana ayamāyasmā anācāro, appasaccaṃ kho pata tathāgatappavedite dhammavinaye parihānametaṃ.
 
4. Dubbaco kho pana ayamāyasmā, dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
5. Pāpamitto kho pana ayamāyasmā, pāpamitto kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
6. Kusīto kho pana ayamāyasmā, kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
7. Muṭṭhassati kho pana ayamāyasmā, muṭṭhasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
8. Kuhako kho pana ayamāyasmā, kohaññaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
9. Dubbharo kho pana ayamāyasmā, dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
10. Duppañño kho pana ayamāyasmā, duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. So vatāvuso bhikkhu ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjatīti ṭhānametaṃ vijjatīti.
10. 2. 4. 6
 
Adhimāna suttaṃ
 
Ekaṃ samayaṃ āyasmā mahākassapo rājagahe viharati vephavane kalandakanivāpe. Tatra kho āyasmā [PTS Page 162] [\q 162/] mahākassapo bhikkhū āmantesi 'āvuso bhikkhavo'2ti. Āvuso'ti kho te bhikkhu āyasmato mahākassapassa paccassosuṃ. Āyasmā mahākassapo etadavoca:
 
1. Kuhanā sīmu
2. Bhikkhavetī machasaṃ.
 
[BJT Page 290] [\x 290/]
 
Idhāvuso bhikkhu aññaṃ byākaroti ''khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī''ti. Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanugāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati, vipinaṃ āpajjati, anayaṃ āpajjati, byasanaṃ āpajjati, anayabyasanaṃ āpajjati.
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti ''kiṃ nu kho ayamāyasmā aññaṃ byākaroti 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī''ti.
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti.
 
Adhimāniko kho ayamāyasmā adhimānasacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī adhimānena aññaṃ byākaroti 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī''ti.
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti ''kinnu kho ayamāyasmā nissāya adhimāniko adhimānasacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī adhimānena aññaṃ byākaroti 'khīṇā [PTS Page 163] [\q 163/] jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī'ti. ''
 
[BJT Page 292] [\x 292/]
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti.
 
Bahussuto kho pana ayamāyasmā sutadharo sutasannicayo, ye te dhammā ādikalyāṇā, majjhekalyāṇā, pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tasmā ayamāyasmā adhimāniko adhimāna sacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī adhimānena aññaṃ byākaroti 'khīṇā jāti vusitaṃ brahmacariyaṃ katakaraṇīyaṃ nāparaṃ itthattāyāti pajānāmī'ti.
 
Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti, abhijjhālū kho pana ayamāyasmā abhijjhāpariyuṭṭhitena cetasā bahulaṃ viharati, abhijjhāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Byāpanno kho pana ayamāyasmā byāpādapariyuṭṭhitena cetasā bahulaṃ viharati, byāpādapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Thīnamiddho kho pana ayamāyasmā thīnamiddhapariyuṭṭhitena cetasā bahulaṃ viharati, thīnamiddhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Uddhato kho pana ayamāyasmā uddhaccapariyuṭṭhitena cetasā bahulaṃ viharati, uddhaccapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Vicikiccho kho pana ayamāyasmā vicikicchāpariyuṭṭhitena cetasā bahulaṃ viharati, vicikicchāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
[BJT Page 294] [\x 294/]
 
Kammārāmo kho pana ayamāyasmā kammarato kammārāmataṃ anuyutto. [PTS Page 164] [\q 164/] kammārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Bhassārāmo kho pana ayamāyasmā bhassarato bhassārāmataṃ anuyutto, bhassārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Niddārāmo kho pana ayamāyasmā niddārato niddārāmataṃ anuyutto. Niddārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Saṅgaṇikārāmo kho pana ayamāyasmā. Saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, saṅgaṇikārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
Muṭṭhassati kho pana ayamāyasmā uttariṃ karaṇīye oramattakena visesādhigamena antarāvosānaṃ āpanno. Antarāvosānagamanaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
 
So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
 
So vatāvuso bhikkhu ime dasadhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti:
 
10. 2. 4. 7
 
Adhikaraṇika suttaṃ
 
(Sāvatthi)
 
Tatra kho bhagavā kalandakaṃ1 bhikkhuṃ ārabbha bhikkhū āmantesi 'bhikkhavo'ti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
1. Idha bhikkhave bhikkhu adhikaraṇiko hoti, adhikaraṇasamathassa na vaṇṇavādī. Yampi bhikkhave bhikkhu adhikaraṇiko hoti, adhikaraṇasamathassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
 
1. Kālaḍakataṃ machasaṃ, kālaka bhikkhuṃ syā.
 
[BJT Page 296] [\x 296/]
[PTS Page 165] [\q 165/]
 
2. Puna ca paraṃ bhikkhave bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī. Yampi bhikkhave bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
3. Puna ca paraṃ bhikkhave bhikkhu pāpiccho hoti, icchā vinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
 
4. Puna ca paraṃ bhikkhave bhikkhu kodhano hoti, kodhavinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu kodhano hoti, kodhavinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
 
5. Puna ca paraṃ bhikkhave bhikkhu makkhī hoti, makkha vinayassa na vaṇṇavādī, yampi bhikkhave bhikkhu makkhī hoti, makkhavinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
 
6. Puna ca paraṃ bhikkhave saṭho hoti, sāṭheyya vinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu saṭho hoti, sāṭheyyavinayassa na vaṇṇavādī ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
 
7. Puna ca paraṃ bhikkhave bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī, yampi bhikkhave bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
[PTS Page 166] [\q 166/]
 
8. Puna ca paraṃ bhikkhave bhikkhu dhammānaṃ na nisāmakajātiyo hoti dhamma nisantiyā na vaṇṇavādī. Yampi bhikkhave bhikkhu dhammānaṃ na nisāmakajātiyo hoti, dhamma nisantiyā na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
 
298.
 
9. Puna ca paraṃ bhikkhave bhikkhu na paṭisallāno hoti, paṭisallānassa na vaṇṇavādī yampi bhikkhave bhikkhu na paṭisallāno hoti, paṭisallānassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
 
10. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīnaṃ na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī. Yampi bhikkhave bhikkhu na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī, ayampi dhammo na piyattāya, na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.
 
Evarūpassa bhikkhave bhikkhuno kiñcāpi evaṃ icchā uppajjeyya: 'aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti'. Atha kho naṃ sabrahmacārī na ceva sakkaronti, na garukaronti, na mānenti, na pūjenti, taṃ kissahetu:
Tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.
Seyyathāpi bhikkhave assakhaluṅkassa kiñcāpi evaṃ icchā uppajjeyya: aho vata maṃ manussā ājānīyaṭṭhāne ṭhapeyyuṃ, ājānīyahe janañca bhojeyyuṃ, ājānīyaparimajjanañca parimajjeyyunti''. Atha kho naṃ manussā na ceva ājānīyaṭṭhāne ṭhapenti, na ca ājānīyabhojanaṃ bhojenti, na ca ājānīyaparimajjanaṃ parimajjanti. [PTS Page 167] [\q 167/] taṃ kissa hetu: tathā hissa bhikkhave viññū manussā tāni sāṭheyyāni, kūṭeyyāni jimbheyyāni vaṅkeyyāni appahīnāni samanupassanti. Evameva kho bhikkhave evarūpassa bhikkhuno kiñcāpi evaṃ icchā uppajjeyya: ''aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti''. Atha kho naṃ sabrahmacārī na ceva sakkaronti, na garukaronti, na mānenti, na pūjenti. Taṃ kissa hetu: tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.
 
1. Idha pana bhikkhave bhikkhu na adhikaraṇiko hoti, adhikaraṇasamathassa vaṇṇavādī. Yampi bhikkhave bhikkhu na adhikaraṇiko hoti, adhikaraṇasamathassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
[BJT Page 300] [\x 300/]
 
2. Puna ca paraṃ bhikkhave bhikkhu sikkhākāmo hoti, sikkhāsamādānassa vaṇṇavādī, yampi bhikkhave bhikkhu sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
3. Puna ca paraṃ bhikkhave bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī, yampi bhikkhave bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
4. Puna ca paraṃ bhikkhave bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī yampi bhikkhave bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
5. Puna ca paraṃ bhikkhave bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī. Yampi bhikkhave bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
[PTS Page 168] [\q 168/]
6. Puna ca paraṃ bhikkhave bhikkhu asaṭho hoti, sāṭheyya vinayassa vaṇṇavādī. Yampi bhikkhave bhikkhu asaṭho hoti, sāṭheyyavinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
7. Puna ca paraṃ bhikkhave bhikkhu amāyāvī hoti, māyāvinayassa vaṇṇavādī. Yampi bhikkhave amāyāvī hoti, māyāvinayassa vaṇṇavādī ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
8. Puna ca paraṃ bhikkhave bhikkhu dhammānaṃ nisāmakajātiyo hoti, dhammanisantiyā vaṇṇavādī. Yampi bhikkhave bhikkhu dhammānaṃ nisāmakajātiyo hoti, dhammanisantiyā vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
9. Puna ca paraṃ bhikkhave bhikkhu paṭisallīno hoti, paṭisallānassa vaṇṇavādī, yampi bhikkhave bhikkhu paṭisallīno hoti, paṭisallānassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
 
[BJT Page 302] [\x 302/]
 
10. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīnaṃ paṭisanthārako hoti, paṭisanthārakassa vaṇṇavādī. Yampi bhikkhave bhikkhu paṭisanthārako hoti, paṭisanthārakassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya, sāmaññāya ekībhāvāya saṃvattati.
 
Evarūpassa bhikkhave bhikkhuno kiñcāpi na evaṃ icchā uppajjeyya, ''aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ, māneyyuṃ pūjeyyunti''. Atha kho naṃ sabrahmacārī sakkaronti, garukaronti, mānenti, pūjenti, taṃ kissa hetu: tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassanti.
 
Seyyathāpi bhikkhave bhaddassa assājānīyassa kiñcāpi na evaṃ icchā uppajjeyya: ''aho vata maṃ manussā ājānīyaṭṭhāne ṭhapeyyuṃ ājānīyabhojananañca bhojeyyuṃ, ājānīyaparimajjanañca parimajjeyyunti'', atha kho naṃ manussā ājānīyaṭṭhāne ṭhapenti, ājānīyabhojanañca [PTS Page 169] [\q 169/] bhojentī, ājānīyaparimajjanañca parimajjanti. Taṃ kissa hetu: tathā hissa bhikkhave viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni pahīnāni samanupassanti.
 
Evameva kho bhikkhave evarūpassa bhikkhuno kiñcāpi na evaṃ icchā uppajjeyya: ''aho vata maṃ sabrahmacārī sakkareyyuṃ, garukareyyuṃ, māneyyuṃ, pūjeyyunti'', atha kho naṃ sabrahmacārī sakkaronti, garukaronti, mānenti, pūjenti taṃ kissa hetu: tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassantīti.
 
10. 2. 4. 8
 
Akkosakasuttaṃ
 
(Sāvatthi)
 
Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, aṭṭhānametaṃ anavakāso1 yaṃ so dasannaṃ byasanānaṃ aññataraṃ byasanaṃ na nigaccheyya. Katamesaṃ dasannaṃ:
 
1. Ṭhānametaṃ avakāso yaṃ so dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyya machasaṃ
 
[BJT Page 304] [\x 304/]
 
Anadhigataṃ nādhigacchati, adhigatā parihāyanti, saddhammassa na vodānayanti. 1 Saddhammesu vā adhimāniko hoti, anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Yo so bhikkhave bhikkhu akkosaparibhāsako ariyūpavādī sabrahmacārīnaṃ. Ṭhānametaṃ avakāso, yaṃ so imesaṃ dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyyāti. [PTS Page 170] [\q 170/]
 
10. 2. 4. 9
 
Kokālika suttaṃ
 
(Sāvatthi)
 
Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca: ''pāpicchā bhante sāriputta moggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā''ti.
 
Mā hevaṃ kokālika, mā hevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti.
 
Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: ''kiñcāpi me bhante bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā''ti.
 
Mā hevaṃ kokālika mā hevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti.
 
1. Na vodāyanti machasaṃ, na vodānanti sīmu.
 
[BJT Page 306] [\x 306/]
 
Tatiyampi kho1 kokāliko bhikkhu bhagavantaṃ etadavoca: ''kiñcāpi me bhante bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā''ti.
 
Mā hevaṃ kokālika, mā hevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti.
 
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantasseva kokālikassa bhikkhuno sāsapamattāhi piḷakāhi sabbo kāyo phuṭo ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ. Muggamattiyo hutvā kalāyamattiyo ahesuṃ. Kalāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ. Kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ. Āmalakamattiyo hutvā beluvasalāṭukamattiyo ahesuṃ. Beluvasalāṭukamattiyo hutvā billamattiyo ahesuṃ. Billamattiyo hutvā pabhijjiṃsu. [PTS Page 171] [\q 171/] pubbañca lohitañca pagghariṃsu. Svāssudaṃ kadalipattesu seti macchova visagilito.
 
Atha kho tudu pacceka brahmā2 yena kokāliko bhikkhu tenupasaṅkami, upasaṅkamitvā vehāse ṭhatvā kokālikaṃ bhikkhuṃ etadavoca: ''pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputta moggallānā''ti.
 
Kosi tvaṃ āvusoti?
Ahaṃ tudu paccekabrahmāti.
 
Nanu tvaṃ āvuso bhagavatā anāgāmī vyākato, atha kiṃ carahi idhāgato? Passa yāvañca te idaṃ aparaddhanti.
 
Atha kho tudu paccekabrahmā kokālikaṃ bhikkhuṃ gāthāhi ajjhabhāsi:
 
1.
 
Purisassa hi jātassa kuṭhārī jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.
 
2.
 
Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
 
1. Tatiyampi kho bhikkhave machasaṃ.
2. Turupacecaka brahmā machasaṃ. Tudipacecakabrahmā syā.
 
[BJT Page 308] [\x 308/]
 
3.
 
Appamatto1 ayaṃ kali yo akkhesu dhanaparājayo,
Sabbassāpi sahāpi attanā ayameva mahantataro2 kali
Yo sugatesu manaṃ padosaye
 
4.
 
Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni
Yamariyagarahī nirayaṃ upetī, vācaṃ manañca paṇidhāya pāpakanti''.
[PTS Page 172] [\q 172/]
 
Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi, kālakato ca kokāliko bhikkhu padumanirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā.
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: ''kokāliko bhante bhikkhu kālakato, kālakato ca bhante kokāliko bhikkhu padumanirayaṃ uppanno sāriputtamoggallānesu cittaṃ āghātetvā''ti. Idamavoca brahmā sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi. Imaṃ bhikkhave rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
 
Ekamantaṃ ṭhito kho bhikkhave brahmā sahampati maṃ etadavoca: ''kokāliko bhante bhikkhu kālakato, kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno, sāriputtamuggallānesu cittaṃ āghātetvā''ti. Idamavoca bhikkhave brahmā sahampati idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
Dīghaṃ evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ''kīvanukho bhante padume niraye āyuppamāṇanti''. Dīghaṃ kho bhikkhu padume niraye āyuppamāṇaṃ, na taṃ sukaraṃ saṅkhātuṃ ''ettakāni [PTS Page 173] [\q 173/] vassānī''ti vā ''ettakāni vassasatānī''ti vā ''ettakāni vassasahassānī''ti vā ''ettakāni vassa satasahassānī''ti vāti.
 
1. Appamattako machasaṃ.
2. Mahattataro machasaṃ.
3. Padusaye machasaṃ.
 
[BJT Page 310] [\x 310/]
 
Sakkā pana bhante upamaṃ kātunti.
 
''Sakkā bhikkhū''ti bhagavā avoca.
 
Seyyathāpi bhikkhu vīsatikhāriko kosalako tilavāho, tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya, khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, natveva eko abbudo nirayo.
 
Seyyathāpi bhikkhu vīsati abbudā nirayā evameko nirabbudo nirayo. Seyyathāpi bhikkhu vīsati nirabbudā nirayā evameko ababo nirayo, seyyathāpi bhikkhu vīsati ababā nirayā evameko ahaho nirayo. Seyyathāpi bhikkhu vīsati ahahā nirayā evameko aṭaṭo nirayo. Seyyathāpi bhikkhu vīsati aṭaṭā nirayā evameko kumudo nirayo. Seyyathāpi bhikkhu vīsati kumudā nirayā evameko sogandhiko nirayo. Seyyathāpi bhikkhu vīsati sogandhikā nirayā evameko uppalako nirayo. Seyyathāpi bhikkhu vīsati uppalakā nirayā eva mevako puṇḍarīko nirayo. Seyyathāpi bhikkhu vīsati puṇḍarikā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti.
 
Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā.
[PTS Page 174] [\q 174/]
 
1.
 
Purisassa hi jātassa kuṭhārī jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.
 
2.
 
Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
 
[BJT Page 312] [\x 312/]
 
3.
 
Appamatto ayaṃ kali yo akkhesu dhanaparājayo,
Sabbassāpi sahāpi attanā ayameva mahantataro kali
Yo sugatesu manaṃ padosaye.
 
4.
 
Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni
Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakanti.
 
10. 2. 4. 10
 
Khīṇāsavabala suttaṃ
 
(Sāvatthi)
 
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: ''kati nu kho sāriputta khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti 'khīṇā me āsavā'ti''
 
Dasa bhante khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti ''khīṇā me āsavā''ti.
 
Katamāni dasa:
 
1. Idha bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti.
[PTS Page 175] [\q 175/]
 
Yampi bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti ''khīṇā me āsavā''ti.
 
2. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti ''khīṇā me āsavā''ti.
 
[BJT Page 314] [\x 314/]
 
3. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ1 nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi. Yampi bhante khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ''khīṇā me āsavā''ti.
 
4. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ''khīṇā me āsavā'ti.
 
5. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ''khīṇā me āsavā'ti.
 
6. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ''khīṇā me āsavā'ti.
 
7. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti
Subhāvitāni. Yampi bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti
Subhāvitāni, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ''khīṇā me āsavā'ti.
 
8. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno pañcabalāni bhāvitāni honti
Subhāvitāni. [PTS Page 176] [\q 176/] yampi bhante khīṇāsavassa bhikkhuno pañcabalāni bhāvitāni honti
Subhāvitāni, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ''khīṇā me āsavā'ti.
 
9. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti
Subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti
Subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ''khīṇā me āsavā'ti.
 
10. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, ''khīṇā me āsavā'ti.
 
Imāni kho bhante dasa khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti ''khīṇā me āsavā''ti.
 
Theravaggo catuttho.
 
Tatruddānaṃ:
 
Bāhuno ānando ca puṇṇiyo ca byakaraṇaṃ,
Katthi aññādhikaraṇaṃ kokāliko ca balāni cā1 ti.
 
1.
Vicekaṭṭhaṃ, machasaṃ.
 
1.
Vāhanānando puṇaṇiyo byākaraṃ katthimāniko,
Napiyakekā sakokāli khīṇāsavabalenacāti machasaṃ.
 
[BJT Page 316] [\x 316/]
 
10. 2. 5. 1
 
Kāmabhogī suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
[PTS Page 177] [\q 177/]
 
Dasa ime gahapati kāmabhogī santo saṃvijjamāno lokasmiṃ. Katame dasa.
 
1. Idha gahapati ekacco kāmabhogī adhammena bhoge pariyesati sāhasena. Adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti pīneti na saṃvibhajati na puññāni karoti.
 
2. Idha pana gahapati ekacco kāmabhogī adhammena bhoge pariyesati sāhasena. Adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.
 
3. Idha pana gahapati ekacco kāmabhogī adhammena bhoge pariyesati sāhasena. Adhammena bhoge pariyesitvā sāhasena, attānaṃ sukheti pīneti, saṃvibhajati, puññāni karoti.
 
4. Idha pana ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi. Dhammādhammena bhogepariyesitvā sāhasena pi asāhasena pi na attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.
 
5. Idha pana ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi. Dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.
 
6. Idha pana ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi. Dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi attānaṃ sukheti pīneti, saṃvibhajati, puññāni karoti.
 
[BJT Page 318] [\x 318/]
 
7. Idha pana ekacco kāmabhogī dhammena bhege pariyesati asāhasena. Dhammena bhege pariyesitvā asāhasena na attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.
 
8.
Idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati, asāhasena. Dhammena bhoge pariyesitvā [PTS Page 178] [\q 178/] asāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti.
 
9. Idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti, saṃvibhajati, puññāni karoti. Te ca bhoge gathito mucchito ajjhāpanno ānādīnava dassāvī anissaraṇapañño paribhuñjati.
 
10. Idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti, saṃvibhajati, puññāni karoti. Te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
 
1. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena, na attānaṃ sukheti, pīneti, na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī tīhi ṭhānehi gārayho: 'adhammena bhoge pariye sati sāhasenā'ti iminā paṭhamena ṭhānena gārayho. 'Na attānaṃ sukheti pīneti'ti iminā dutiyena ṭhānena gārayho na saṃvibhajati, na puññāni karotī'ti iminā tatiyena ṭhānena gārayho ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi gārayho.
 
[BJT Page 320] [\x 320/]
 
2. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti, pīneti, na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā paṭhamena ṭhānena gārayho. , Attānaṃ sukheti pīnetī'ti iminā eketa ṭhānena pāsaṃso. 'Na saṃvibhajati, na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi gārayho. Iminā ekena ṭhānena pāsaṃso.
[PTS Page 179] [\q 179/]
 
3. Tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti, pīneti, saṃvibhajati, puññāni karoti, ayaṃ gahapati kāmabhogī ekena ṭhānena gārayho, dvīhi ṭhānehi pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā ekena ṭhānena gārayho. , Attānaṃ sukheti pīnetī'ti iminā paṭhameta ṭhānena pāsaṃso. Saṃvibhajati, puññāni karotī, ti iminā dutiyena ṭhānena pāsaṃso. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaṃso.
 
4. Tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi, dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi na attānaṃ sukheti pīneti na saṃvibhajati, na puññāni karoti, ayaṃ gahapati kāmabhogī ekena ṭhānena pāsaṃso, tīhi ṭhānehi gārayho. 'Dhammena bhoge pariyesati asāhasenā'ti iminā ekena ṭhānena pāsaṃso. 'Adhammena bhoge pariyesati sāhasenā'ti iminā paṭhamena ṭhānena gārayho, 'na attānaṃ sukheti pīnetī'ti iminā dutiyena ṭhāne gārayho. 'Na saṃvibhajati, na puññāni karotī'ti iminā tatiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena pāsaṃso. Imehi tīhi ṭhānehi gārayho.
[BJT Page 322] [\x 322/]
 
5. Tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi, dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi, attānaṃ sukheti pīneti na saṃvibhajati na puññāni karoti. Ayaṃ gahapati kāmabhogī dvīhi ṭhānehi pāsaṃso: dvīhi ṭhānehi gārayho: 'dhammena bhoge pariyesati asāhasenā'ti iminā paṭhamena ṭhānena pāsaṃso. Adhammena bhoge pariyesati sāhasenā'ti iminā paṭhamena ṭhanena gārayho, 'attānaṃ sukheti pīnetī'ti iminā dutiyena ṭhānena pāsaṃso. Na saṃvibhajati, na puññāni karotī'ti iminā dutiyena ṭhānena gārayho. [PTS Page 180] [\q 180/] ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi pāsaṃso, imehi dvīhi ṭhānehi gārayho.
 
6. Tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasena pi asāhasena pi dhammādhammena bhoge pariyesitvā sāhasena pi asāhasena pi, attānaṃ sukheti pīneti, saṃvibhajati puññāni karoti. Ayaṃ gahapati kāmabhogī tīhi ṭhānehi pāsaṃso: ekena ṭhānena gārayho: 'dhammena bhoge pariyesati asāhasenā'ti iminā paṭhamena ṭhānena pāsaṃso. Adhammena bhoge pariyesati sāhasenā'ti iminā ekena ṭhānena gārayho, 'attānaṃ sukheti pīnetī'ti iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati, puññāni karotī'ti iminā tatiyena ṭhānena pāsaṃso. Ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi pāsaṃso, iminā ekena ṭhānena gārayho.
 
7. Tatra gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti ayaṃ gahapati kāmabhogī ekena ṭhānena pāsaṃso: dvīhi ṭhānehi gārayho: dhammena bhoge pariyesati asāhasenā'ti iminā ekena ṭhānena pāsaṃso. 'Na attānaṃ sukheti pīnetī'ti, iminā paṭhamena ṭhānena gārayho. 'Na saṃvibhajati, na puññāni karotī'ti iminā dutiyena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī iminā ekena ṭhānena pāsaṃso. Imehi dvīhi ṭhānehi gārayho.
 
[BJT Page 324] [\x 324/]
 
8. Tatra gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti, na saṃvibhajati, na puññāni karoti ayaṃ gahapati kāmabhogī dvīhi ṭhānehi pāsaṃso: ekena ṭhānena gārayho: dhammena bhoge pariyesati asāhasenā'ti iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīnetī'ti, iminā dutiyena ṭhānena pāsaṃso. Na saṃvibhajati na puññāni karotī'ti iminā enena ṭhānena gārayho. [PTS Page 181] [\q 181/]
Ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi pāsaṃso. Iminā ekena ṭhānena gārayho.
 
9. Tatra gahapati, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti, pīneti saṃvibhajati, puññāni karoti, teca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati. Ayaṃ gahapati, kāmabhogī tīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho: 'dhammena bhoge pariyesati asāhasenā'ti iminā paṭhamena ṭhānena pāsaṃso, 'attānaṃ sukheti pīnetī'ti iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati puññāni karotī'ti iminā tatiyena ṭhānena pāsaṃso. 'Te ca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjatī'ti, iminā ekena ṭhānena gārayho. Ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi pāsaṃso. Iminā ekena ṭhānena gārayho.
 
10. Tatra gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati, asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti saṃvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhāpanno, ādīnavadassāvī nissaraṇa pañño paribhuñjati. Ayaṃ gahapati, kāmabhogī catūhi ṭhānehi pāsaṃso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīnetī'ti iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati, puññāni karotī'ti iminā tatiyena ṭhānena pāsaṃso te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatī'ti, iminā catutthena ṭhānena pāsaṃso.
 
[BJT Page 326] [\x 326/]
 
Ayaṃ gapahati kāmabhogī imehi catūhi ṭhanehi pāsaṃso.
 
Ime kho gahapati dasa kāmabhogī santo saṃvijjamānā lokasmiṃ. Imesaṃ kho gahapati dasannaṃ kāmabhogīnaṃ yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena. [PTS Page 182] [\q 182/] dhammena bhoge pariyesitvā asāhasena, attānaṃ sukheti pīneti. Saṃvibhajati puññāni karoti, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa pañño paribhuñjati, ayaṃ imesaṃ dasannaṃ kāmabhogīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.
 
Seyyathāpi gahapati gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, eva meva kho gagapati imesaṃ dasannaṃ kāmabhogīnaṃ yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīneti saṃvibhajati, puññāni karoti, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa pañño paribhuñjati. Ayaṃ imesaṃ dasannaṃ kāmabhogīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavarocāti.
 
10. 2. 5. 2
 
Bhaya suttaṃ
 
(Sāvatthi)
 
Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:
 
Yato kho gahapati ariyasāvakassa pañcabhayāni verāni vūpasantāni honti, catūhi sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, ākaṅkhamāno attanāva attānaṃ vyākareyya:
 
[BJT Page 328] [\x 328/]
 
Khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpanno hamasmī, avinipāta dhammo niyato sambodhi parāyanoti. Katamāni pañca bhayāni verāni vūpasantāni honti:
[PTS Page 183] [\q 183/]
 
Yaṃ gahapati, pāṇātipātī pāṇātipātappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasannaṃ hoti.
 
Yaṃ gahapati adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.
 
Yaṃ gahapati kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
Samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesumicchācārā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, kāmese micchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.
 
Yaṃ gahapati musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, musāvādā
Paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vupasannaṃ hoti.
 
Yaṃ gahapati surāmeraya majjapamādaṭṭhāyī surāmeraya majjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmeraya majjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmeraya majjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasannaṃ hoti.
Taṃ bhayaṃ veraṃ vūpasannaṃ hoti. Imāni pañcabhayāni verāni vūpasantāni honti.
 
Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti:
 
Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā''ti. Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī''ti.
 
[BJT Page 330] [\x 330/]
 
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvaka saṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā''ti.
 
Ariyakantehi sīlehi samannāgato [PTS Page 184] [\q 184/] hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi imehi catūhi sotāpattiyaṅgehi samannāgato hoti.
 
Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho:
 
Idha gahapati ariyasāvako itipaṭisaṃcikkhati: ''iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇa paccayā nāma rūpaṃ, nāmarūpa paccayā saḷāyatanaṃ, saḷāyatana paccayā phasso, phassa paccayā vedanā, vedanā paccayā taṇhā, taṇhā paccayā upādānaṃ, upādāna paccayā bhavo bhava paccayā jāti, jāti paccayā jarāmaraṇaṃ sokaparidevadukkha domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
Avijjāyatveva asesavirāga nirodhā saṅkhāra nirodho, saṅkhāra nirodhā viññāṇa nirodho, viññāṇa nirodhā nāmarūpa nirodho, nāmarūpa nirodhā saḷāyatana nirodho, saḷāyatana nirodhā phassa nirodho, phassa nirodhā vedanā nirodho, vedanā nirodhā taṇhā nirodho, taṇhā nirodhā upādāna nirodho, upādāna nirodhā bhava nirodho, bhava nirodhā jāti nirodho, jāti nirodhā jarā maraṇaṃ sokaparidevadukkha domanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭi viddho.
[BJT Page 332] [\x 332/]
 
Yato kho gahapati ariyasāvakassa imāni pañcabhayāni verāni vūpasantāni honti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ vyākareyya: ''khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpanno hamasmi avinipāta dhammo niyato sambodhiparāyanoti.
[PTS Page 185] [\q 185/]
 
10. 2. 5. 3
 
Kiṃdiṭṭhika suttaṃ
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme atha kho anāthapiṇḍiko gahapati divā divassa sāvatthiyā nikkhami. Bhagavantaṃ dassanāya. Atha kho anāthapiṇḍikassa gahapatissa etadahosi: ''akālo kho tāva bhagavantaṃ dassanāya, patisallīno bhagavā, mano bhāvanīyā nampi bhikkhūnaṃ akālo dassanāya, patisallīnā manobhāvanīyā bhikkhu. Yannūnāhaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti''. Atha kho anāthapiṇḍiko gahapati yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami.
 
Tena kho pana samayena aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddā mahāsaddā anekavihitaṃ tiracchāna kathaṃ kathentā nisinnā honti. Addasaṃsu kho te aññatitthiyā parībbājakā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ, disvā aññamaññaṃ saṇṭhapesuṃ: ''appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ anāthapiṇḍiko gahapati āgacchati samaṇassa gotamassa sāvako, yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro anāthapiṇḍiko gahapati. Appasaddakāmā kho pana te āyasmanto appasadda vinītā appasaddassa vaṇṇavādino. Appeva nāma appasaddaṃ parisaṃviditvā upasaṃkamitabbaṃ maññeyyā''ti. Atha kho te aññatitthiyā paribbājakā tuṇhī ahesuṃ.
 
[BJT Page 334] [\x 334/]
 
Atha kho anāthapiṇḍiko gahapati yena te aññatitthiyā paribbājakā tenupasaṅkami. Upasaṅkamitvā tehi: aññatitthiyehi paribbājakehi saddhiṃ sammodi, sammodanīyaṃ kathaṃ [PTS Page 186] [\q 186/] sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ te aññatitthiyā paribbājakā etadavocuṃ: ''vadehi gahapati kindiṭṭhiko samaṇo gotamo''ti. ''Na kho ahaṃ bhante bhagavato sabbaṃ diṭṭhiṃ jānāmī''ti.
 
Iti kira tvaṃ gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi, vadehi gahapati kiṃ diṭṭhikā bhikkhū''ti. ''Bhikkhū nampi kho ahaṃ bhante na sabbaṃ diṭṭhiṃ jānāmī''ti.
Iti kira tvaṃ gahapati, na samaṇassa gotamassa sabbaṃ diṭṭhiṃ jānāsi, na pi bhikkhūnaṃ sabbaṃ diṭṭhiṃ jānāsi, vadehi gahapati, kiṃ diṭṭhikosi tvanti'' etaṃ kho bhante amhehi na dukkaraṃ vyākātuṃ ''yaṃ diṭṭhikā mayanti''. Iṅgha tāva āyasmanto yathāsakāni diṭṭhigatāni byākarontu, pacchāpetaṃ amhehi na dukkaraṃ bhavissati byākātuṃ sandiṭṭhikā mayanti.
 
Evaṃ vutte aññataro paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca: ''sassato loko, idameva saccaṃ, moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti, aññataropi paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca: ''asassato loko, idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. Aññataropi kho paribbājako anāthapiṇḍikaṃ gahapatiṃ etadavoca: 'antavā loko' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Anantavā loko' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Taṃ jīvaṃ taṃ sarīraṃ' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Aññaṃ jīvaṃ, aññaṃ sarīraṃ' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Hotī tathāgato parammaraṇā' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Na hoti tathāgato parammaraṇā' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Hoti ca na hoti ca tathāgato parammaraṇā' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti, neva hoti, na na hoti tathāgato parammaraṇā', idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti.
 
[BJT Page 336] [\x 336/]
 
Evaṃ vutte anāthapiṇḍiko gahapati te paribbājake etadavoca: yvāyaṃ bhante, āyasmā evamāha: 'sassato loko, ida meva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ [PTS Page 187] [\q 187/] gahapatī'ti, imassāyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā, paratoghosappaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva so1 āyasmā allīno tadeva so1 āyasmā ajjhūpagato.
 
Yopāyaṃ bhante, āyasmā evamāha: asassato loko, ida meva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī'ti, imassapi2 āyasmato3 diṭṭhi attano vā ayoniso manasikārahetu uppannā paratoghosappaccayā4 vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā, yaṃ kho pana kiñcī bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva so1 āyasmā allīno tadeva so āyasmā ajjhupagato.
 
Yo pāyaṃ bhante āyasmā evamāha: 'anantavā loko' idameva saccaṃ
Moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Taṃ jīvaṃ taṃ sarīraṃ' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Aññaṃ jīvaṃ, aññaṃ sarīraṃ' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Hotī tathāgato parammaraṇā' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Na hoti tathāgato parammaraṇā' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. 'Hoti ca na hoti ca tathāgato parammaraṇā' idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti, neva hoti, na na hoti tathāgato parammaraṇā', idameva saccaṃ moghamaññanti'' evaṃ diṭṭhiko ahaṃ gahapatī''ti. Imassapi āyasmato diṭṭhi attano vā ayoniso manasikārahetu uppannā, paratoghosappaccayā vā. Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā.
 
Yaṃ kho pana kiñci bhūtaṃ saṃkhataṃ cetayitaṃ paṭiccasamuppannaṃ, tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeveso āyasmā allīno, tadeveso āyasmā ajjhupagatoti.
[PTS Page 188] [\q 188/]
 
Evaṃ vutte te paribbājakā anāthapiṇḍikaṃ gahapatiṃ etadavocuṃ: byākatāni kho gahapati amhehi sabbeheva yathāsakāni diṭṭhigatāni, vadehi gahapati, kiṃ diṭṭhikosi tvanti'.
 
1. Tadeveso machasaṃ.
2. Imassāpi machasaṃ
3. Ayamāyasmato machasaṃ.
4. Paraghosappaccayā vā sīmu.
 
[BJT Page 338] [\x 338/]
 
Yaṃ kho bhante kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ, tadaniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ taṃ netaṃ mama, neso hamasmi, na me so attāti evaṃdiṭṭhiko ahaṃ bhanteti.
 
Yaṃ kho gahapati kiñci bhūtaṃ saṅkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadeva tvaṃ gahapati allīno, tadeva tvaṃ gahapati ajjhupagatoti.
Yaṃ kho bhante kiñci bhūtaṃ saṃkhataṃ cetayitaṃ paṭiccasamuppannaṃ tadaniccaṃ, yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ netaṃ mama, neso'hamasmi' na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ tassa ca uttariṃ nissaraṇaṃ yathābhūtaṃ pajānāmīti. Evaṃ te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu.
 
Atha kho anāthapiṇḍiko gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.
 
Sādhu sādhu gahapati, evaṃ kho te gahapati moghapurisā kālena kālaṃ sahadhammena suniggahītaṃ niggahetabbāti. Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya saṃdassesi, samādapesi samuttejesi sampahaṃsesi. Atha kho anāthapiṇḍiko gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito [PTS Page 189] [\q 189/] uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
Atha kho bhagavā acirapakkante anāthapiṇḍike gahapatimhi bhikkhū āmantesi. Yopi so bhikkhave bhikkhu vassasatūpasampanno imasmiṃ dhammavinaye, sopi evamevaṃ aññatitthiye paribbājake sahadhammena suniggahitaṃ nigganheyya yathā taṃ anāthapiṇḍikena gahapatinā niggahītāti.
 
[BJT Page 340] [\x 340/]
 
10. 2. 5. 4
 
Vajjiyamāhita suttaṃ
 
Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggārāya pokkharaṇiyā tīre, atha kho vajjiyamāhito gahapati divā divassa campāyā nikkhami bhagavantaṃ dassanāya. Atha kho vajjiyamāhitassa1 gahapatissa etadahosi: akālo kho tāva bhagavantaṃ dassanāya, patisallīno bhagavā, manobhāvanīyānampi bhikkhūnaṃ akālo dassanāya, patisallānā manobhāvanīyā bhikkhu. Yannū nāhaṃ aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti.
 
Atha kho vajjiyamāhito gahapati yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Tena kho pana samayena aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddā mahāsaddā anekavihitaṃ tiracchānakathaṃ kathentā nisinnā honti.
 
Addasaṃsu2 kho te aññatitthiyā paribbājakā vajjiyamāhitaṃ gahapatiṃ duratova āgacchantaṃ. Disvā aññamaññaṃ saṇṭhapesuṃ appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ vajjiyamāhito gahapati āgacchati, samaṇassa gotamassa sāvako, yāvatā kho [PTS Page 190] [\q 190/] pana samaṇassa gotamassa sāvakā gihī odātavasanā campāyaṃ paṭivasanti, ayaṃ tesaṃ aññataro. Vajjiyamāhito gahapati appasaddakāmā kho pana te ayasmanto appasaddavinītā appasaddassa vaṇṇavādino appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti.
 
Atha kho te aññatitthiyā paribbājakā tuṇhī ahesuṃ. Atha kho vajjiyamāhito gahapati yena te paribbājakā tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho vajjiyamāhitaṃ gahapatiṃ te paribbājakā etadavocuṃ:
 
''Saccaṃ kira gahapati samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī'ti?
 
1. Vajajiyāmahitassa sīmu.
2. Adadasāsuṃ sīmu.
 
[BJT Page 342] [\x 342/]
 
Na kho bhante bhagavā sabbaṃ tapaṃ garahati, na pi sabbaṃ tapassiṃ lūkhājiviṃ ekaṃsena upakkosati upavadati. Gārayhaṃ kho pana bhante bhagavā garahati, pāsaṃsiyaṃ pasaṃsati, gārayhaṃ kho pana bhante bhagavā garahanto, pāsaṃsīyaṃ1 pasaṃsanto vibhajjavādo bhagavā. Na so bhagavā ettha ekaṃsavādoti.
 
Evaṃ vutte aññataro paribbājako vajjiyamāhitaṃ gahapatiṃ etadavoca:
 
''Āgamehi tvaṃ gahapati yassa tvaṃ samaṇassa gotamassa vaṇṇaṃ bhāsasi so samaṇo gotamo venayiko appaññattikotī.
 
Etthapāhaṃ bhante āyasmante vakkhāmi sahadhammena idaṃ kusalanti bhante bhagavatā paññattaṃ, idaṃ akusalanti bhante bhagavatā paññattaṃ. Iti kusalākusalaṃ bhagavā paññāpayamāno sappaññattiko bhagavā, na so bhagavā venayiko appaññattikoti.
Evaṃ vutte te paribbājakā [PTS Page 191] [\q 191/] tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyante appaṭibhānā nisīdiṃsu. Atha kho vajjiyamāhito gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vajjiyamāhito gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
 
Sādhu sādhu gahapati. Evaṃ kho te gahapati moghapurisā kālena kālaṃ sahadhammena suniggahitaṃ niggahetabbā. Nāhaṃ gahapati sabbaṃ tapaṃ tapitabbanti vadāmi, . Na panāhaṃ gahapati sabbaṃ tapaṃ na tapitabbanti vadāmi. Nāhaṃ gahapati sabbaṃ samādānaṃ samādātabbanti2 vadāmi. Na panāhaṃ gahapati sabbaṃ samādānaṃ na samādātabbanti vadāmi. Nāhaṃ gahapati sabbaṃ padhānaṃ padahitabbanti vadāmi. Na panāhaṃ gahapati sabbaṃ padhānaṃ na padahitabbanti vadāmi. Nāhaṃ gahapati sabbo paṭinissaggo paṭinissajitabboti vadāmi. Na panāhaṃ gahapati sabbo paṭinissaggo na paṭinissajitabboti vadāmi. Nāhaṃ gahapati sabbā vimutti vimuccitabbāti vadāmi, na panāhaṃ gahapati sabbā vimutti na vimuccitabbāti vadāmi.
 
1. Pasaṃsitabbaṃ machasaṃ pasaṃ siyaṃ sīmu.
2. Samāditababanati machasaṃ
 
[BJT Page 344] [\x 344/]
 
Yaṃ hi gahapati tapaṃ tapato akusalā dhammā abhivaḍḍhanti, . Kusalā dhammā parihāyanti, evarūpaṃ tapaṃ na tapitabbanti vadāmi. Yañcakhvāssa gahapati tapaṃ tapato akusalā dhammā parihāyanti kusalā [PTS Page 192] [\q 192/] dhammā abhivaḍḍhanti, evarūpaṃ tapaṃ tapitabbanti vadāmi.
 
Yaṃ hi gahapati samādānaṃ samādiyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ samādānaṃ na samāditabbanti vadāmi, yañcakhvāssa gahapati samādānaṃ samādiyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ samādānaṃ samāditabbanti vadāmi.
 
Yaṃ hi gahapati padhānaṃ padahato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ padhānaṃ na padahitabbanti vadāmi. Yañcakhvāssa gahapati padhānaṃ padahato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ padhānaṃ padahitabbanti vadāmi.
Yaṃ gahapati paṭinissaggaṃ paṭinissajjayato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo paṭinissaggo paṭinissajitabboti vadāmi. Yañcakhvāssa gahapati paṭinisaggaṃ paṭinisajjayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo paṭinissaggo na paṭinissajitabboti vadāmi.
 
Yaṃ hi gahapati vimuttiṃ vimuccayato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpā vimutti na vimuccitabbati vadāmi. Yañcakhvāssa gahapati vimuttiṃ vimuccayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpā vimutti vimuccitabbāti vadāmīti.
 
Atha kho vajjiyamāhito gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
[BJT Page: 346 [\x 346/] ]
 
Atha kho bhagavā acirapakkante vajjiyamāhite gahapatimhi bhikkhu āmantesi yo pi so bhikkhave bhikkhu dīgharattaṃ apparajakkho imasmiṃ dhammavinaye, so pi evameva aññatitthiye paribbājake sahadhammena suniggatahiṃ niggaṇheyya yathā taṃ vajjiyamāhitena gahapatinā niggahītāti.
[PTS Page 193] [\q 193/]
 
10. 2. 5. 5
 
Uttiya suttaṃ
 
Atha kho uttiyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uttiyo paribbājako bhagavantaṃ etadavoca:
 
Kinnukho bho gotama sassato loko, idameva saccaṃ moghamaññanti?
 
Avyākataṃ kho evaṃ uttiya mayā 'sassato loko, idameva saccaṃ, moghamaññanti'?
 
Kīṃ pana bho gotama 'asassato loko, ida meva saccaṃ moghamaññanti'?
 
Etampi kho uttiya avyākataṃ mayā 'asassato loko, idameva saccaṃ moghamaññanti'?
 
Kinnū kho bho gotama antavā loko, idameva saccaṃ moghamaññanti? Taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti? Aññaṃ jīvaṃ, aññaṃ sarīraṃ idameva saccaṃ moghamaññanti? Hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti? Hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ moghamaññanti? Neva hoti na nahoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti?
 
Etampi kho uttiya avyākataṃ mayā 'neva hoti na nahoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti.
 
[BJT Page 348] [\x 348/]
 
Kinnu kho bho gotama sassato loko idameva saccaṃ moghamaññanti iti puṭṭho samāno 'avyākataṃ kho etaṃ uttiya mayā sassato loko idameva saccaṃ moghamaññanti' vadesi.
 
Kimpana bho gokama asassato loko idameva saccaṃ moghamaññani iti puṭṭho samāno etampi kho uttiya avyākataṃ mayā 'asassato loko idameva saccaṃ moghamaññanti'' vadesi.
 
Kinnū kho bho gotama antavā loko idameva saccaṃ moghamaññanti iti puṭṭho samāno 'etampi kho uttiya abyākataṃ mayā antavā loko idameva saccaṃ moghamaññanti vadesi. Anantavā loko idameva saccaṃ moghamaññanti iti puṭṭho samāno 'etampi kho uttiya abyākataṃ mayā anantavā loko idameva saccaṃ moghamaññanti vadesi. Taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti iti puṭṭho [PTS Page 194] [\q 194/] samāno 'etampi kho uttiya abyākataṃ mayā taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi. Aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti iti puṭṭho samāno 'etampi kho uttiya abyākataṃ mayā aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi. Hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti iti puṭṭho samāno 'etampi kho uttiya abyākataṃ mayā hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi. Na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti iti puṭṭho samāno 'etampi kho uttiya abyātaṃ mayā na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti' vadesi. Hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ moghamaññanti iti puṭṭho samāno 'etampi kho uttiya abyākataṃ mayā hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ moghamaññanti' vadesi. Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti iti puṭṭho samāno 'etampi kho uttiya abyākataṃ mayā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi. Atha kiñcarahi bhotā gotamena vyākatanti?
 
Abhiññāya kho ahaṃ uttiya sāvakānaṃ dhammaṃ desemi sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa saccikiriyāyāti.
 
Yaṃ panetaṃ bhavaṃ gotamo abhiññāya abhiññāya sāvakānaṃ dhammaṃ deseti sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya sabbo vā tena loko nīyissati1 upaḍḍho vā tibhāgo vā ti? Evaṃ vutte bhagavā tuṇhī ahosi.
 
Atha kho āyasmato ānandassa etadahosi: 'māhevaṃ kho uttiyo paribbājako pāpakaṃ diṭṭhigataṃ paṭilabhi. 'Sabbasāmukkaṃsikaṃ vata me samaṇo gotamo pañhaṃ puṭṭho saṃsādeti, no vissajjeti, na nūna visahatī'ti. Tadassa uttiyassa paribbājakassa dīgharattaṃ ahitāya dukkhāyā'ti.
 
1. Nīyati machasaṃ nīyyāyati syā
 
[BJT Page 350] [\x 350/]
 
Atha kho āyasmā ānando uttiyaṃ paribbājakaṃ etadavoca: tena hāvuso uttiya upamate karissāmi. Upamāya pi idhekacce viññū purisā bhāsitassa atthaṃ ājānanti.
Seyyathāpi āvuso uttiya rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ1 daḷhapākāratoraṇaṃ ekadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā, [PTS Page 195] [\q 195/] ñātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāra nikkamanamattampi, no ca khavassa evaṃ ñāṇaṃ hoti: ettakā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vāti. Atha khvassa evamettha hoti: ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā dvārena pavisanti ca nikkhamanti cāti.
 
Evameva kho āvuso uttiya na taṃ tathāgatassa evaṃ ussukkataṃ hoti 'sabbo vā tena loko nīyissati, upaḍḍho vā tibhāgo vā'ti. Atha kho evamettha tathāgatassa hoti: ye kho keci lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā, sabbe te pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supaṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā evamete lokamhā nīyiṃsu vā nīyanti vā nīyissanti vā'ti.
 
Yadeva kho tvaṃ āvuso uttiya bhagavantaṃ pañhaṃ apucchi2 tadevetaṃ paññaṃ bhagavantaṃ aññena pariyāyena apucchi. Tasmā te taṃ bhagavā na vyākāsīti.
[PTS Page 196] [\q 196/]
 
10. 2. 5. 6
 
Kokanada suttaṃ
 
Ekaṃ samayaṃ āyasmā ānando rājagahe viharati tapodārāme. Atha kho āyasmā ānando rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcītuṃ, tapode3 gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Kokanadopi kho paribbājako rattiyā paccūsasamayaṃ paccupaṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcītuṃ. Addasā kho kokanado paribbājako āyasmantaṃ ānandaṃ dūrato va āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca:
 
1. Daḷahuddhāpaṃ machasaṃ 3. Tapodāya syā. [Pts.]
2. Āpucachī: sī. Mu.
 
[BJT Page 352] [\x 352/]
 
Ko' ttha1 āvusoti?
 
Ahamāvuso, bhikkhūti.
 
Katamesaṃ āvuso bhikkhūnanti?
 
Samaṇānaṃ āvuso sakyaputtiyānanti.
 
Puccheyyāma mayaṃ āyasmantaṃ kiñcideva desaṃ sace āyasmā okāsaṃ karoti pañhassa veyyākaraṇāyāti.
 
Pucchāvuso, sutvā vedissāmāti.
 
Kinnu kho bho 'sassato loko idameva saccaṃ moghamaññanti' evaṃ diṭṭhi bhavanti?
Na kho ahaṃ āvuso evaṃ diṭṭhi 'sassato loko idameva saccaṃ moghamañña'nti.
Kimpana bho asassato loko idameva saccaṃ, moghamañña'nti evandiṭṭhi bhavanti?
Na kho ahaṃ āvuso, evandiṭṭhi 'asassato loko idameva saccaṃ, moghamañña'nti.
 
Kinnu kho bho, antavā loko idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Anantavā loko idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Hoti tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Na hoti tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Hoti ca na ca [PTS Page 197] [\q 197/] hoti ca tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti? Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti?
 
Na kho ahaṃ āvuso, evaṃdiṭṭhi 'neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti.
 
Tenahi bhavaṃ na jānāti na passatīti? Na kho ahaṃ āvuso na jānāmi, na passāmi, jānāmahaṃ āvuso passāmī ti.
 
1.
 
Kevattha āvusoti machasaṃ.
Kotettha āvusoti sīmu. Kavattha [pts.]
 
[BJT Page 354] [\x 354/]
 
Kinnu kho bho sassato loko, idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno 'na kho ahaṃ āvuso evandiṭṭhi sassato loko ida meva saccaṃ moghamaññanti' vadesi.
 
Kinnu kho bho asassato loko, idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno 'na kho ahaṃ āvuso evandiṭṭhi asassato loko ida meva saccaṃ moghamaññanti' vadesi.
 
Kinnu kho bho antavā loko ida meva saccaṃ, moghamaññanti evaṃ diṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi antavā loko, idameva saccaṃ moghamaññanti vadesi. Anantavā loko ida meva saccaṃ, moghamaññanti evaṃ diṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi anantavā loko, idameva saccaṃ moghamaññanti vadesi. Taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi taṃ jīvaṃ taṃ śarīraṃ, idameva saccaṃ moghamaññanti vadesi. Aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ, moghamaññanti evaṃ diṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti vadesi. Hoti tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi. Na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti vadesi. Hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ, moghamaññanti evandiṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi hoti ca na hoti ca tathāgato parammaraṇā, ida meva saccaṃ moghamaññanti vadesi. Neva hoti, na na hoti tathāgato parammaraṇā ida meva saccaṃ, moghamaññanti evaṃ diṭṭhi bhavanti iti puṭṭho samāno na kho ahaṃ āvuso evandiṭṭhi neva hoti na na hoti tathāgato parammaraṇā, ida meva saccaṃ moghamaññanti vadesi.
 
Tena hi bhavaṃ na jānāti na passatī ti iti puṭṭho samāno na kho ahaṃ āvuso na jānāmi na passāmi, jānāmahaṃ āvuso passāmī ti vadesi. Yathā kathampanāvuso imassa bhāsitassa attho daṭṭhabboti?
 
Sassato loko, idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Asassato loko idameva saccaṃ, moghamaññanti kho āvuso diṭṭhigatametaṃ. Antavā loko idameva saccaṃ, moghamaññanti kho āvuso diṭṭhigatametaṃ. Anantavā loko idameva saccaṃ, moghamaññanti kho āvuso diṭṭhigatametaṃ. Taṃ jīvaṃ taṃ śarīraṃ idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Aññaṃ jīvaṃ aññaṃ śarīraṃ idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti kho āvuso diṭṭigatametaṃ. Hoti ca na hoti ca tathāgato parammaraṇā idameva saccaṃ moghamaññanti kho āvuso diṭṭhigatametaṃ. Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ [PTS Page 198] [\q 198/] moghamaññanti kho āvuso diṭṭhigatametaṃ.
 
1. Diṭaṭhiṭaṭhāna adhiṭaṭhāna pariyuṭaṭhāna samuṭhavāna samugghāto sīmu, [pts.]
 
[BJT Page 356] [\x 356/]
 
Yāvatā āvuso diṭṭhigatā yāvatā diṭṭhiṭṭhānaṃ diṭṭhādhiṭṭhānaṃ diṭṭhi pariyuṭṭhānaṃ diṭṭhisamuṭṭhānaṃ diṭṭhisamugghāto. Tamahaṃ jānāmi, tamahaṃ passāmi tamahaṃ jānanto tamahaṃ passanto kyāhaṃ vakkhāmī 'najānāmi, na passāmī'ti. 'Jānāhaṃ āvuso passāmī'ti.
 
Ko nāmo āyasmā? Kathañca panāyasmantaṃ sabrahmacārī jānantī ti?
 
Ānandoti kho me āvuso nāmaṃ, ānandoti ca pana maṃ sabrahmacārī jānantī ti.
Mahācariyena vata kira bhotā saddhiṃ mantayamānā na jānimha 'āyasmā ānando'ti. Sace hi mayaṃ sañjāneyyāma 'āyasmā ānando'ti ettakampi no nappaṭibhāseyya. Khamatu ca me āyasmā ānandoti.
 
10. 2. 5. 7
 
Āhuneyya suttaṃ
 
Dasahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi dasahi:
 
Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvara saṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
 
Bahussuto hoti sutadharo sutasannīcayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ [PTS Page 199] [\q 199/] sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
 
Kalyāṇamitto ca hoti kalyāṇasahāyo kalyāṇasampavaṅko.
 
Sammādiṭṭhiko hoti sammādassanena samannāgato.
 
[BJT Page 358] [\x 358/]
 
Anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime pi candima suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.
 
Dibbāya sotadhātuya visuddhāya atikkantamānusakāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre ca santike ca,
 
Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Savuttaraṃ vā cittaṃ savuttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
 
Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo [PTS Page 200] [\q 200/] pañcapi jātiyo dasapi jātiyo, visampi jātiyo tiṃsampi jātiyo, cattārīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭa vivaṭṭakappe amutrāsiṃ, evaṃ nāmo, evaṃ gotto, evaṃ vaṇṇo, evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra upapādiṃ. Tatupāsiṃ evannāmo evaṃgotto, evaṃvaṇṇo evamāhāro evaṃ sukha dukkha paṭisaṃvedī, evamāyu pariyanto. So tato cuto idhūpapannoti iti sākāraṃ savuddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati.
 
[BJT Page 360] [\x 360/]
 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhi kamma samādānā, te kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Imevā pana bhonto sattā kāyasucaritena samannāgatā, vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā sugatiṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
[PTS Page 201] [\q 201/]
 
Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
 
10. 2. 5. 8
 
Thera suttaṃ
 
Dasahi bhikkhave dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati. Phāsuyeva viharati. Katamehi dasahi:
 
Thero hoti rattaññū cirapabbajito. Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdho. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppa vattīni suvinicchitāni suttaso anubyañjanaso adhikaraṇa samuppāda vūpasame kusalo hoti. Dhammakāmo hoti piyasamudācāro, abhidhamme abhivinaye uḷārapāmujjo, santuṭṭho hoti.
 
[BJT Page 362] [\x 362/]
 
Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Pāsādiko hoti abhikkante paṭikkante. Susaṃvuto antaragharepi nisajjāya, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Imehi kho bhikkhave dasahi dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati phāsuyeva viharatīti.
 
10. 2. 5. 9
 
Upāli suttaṃ
 
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ [PTS Page 202] [\q 202/] nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: icchāmahaṃ bhante araññe vanapatthāni pantāni senāsanāni paṭisevitunti.
Durabhisambhavāni kho upāli araññe vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno. Ye kho upāli evaṃ vadeyya: 'ahaṃ samādhiṃ alabhamāno *araññe vanapatthāni pantāni senāsanāni paṭisevissā mi'ti. Tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā1 uppilavissativā.
* Araññavanapatanāni machasaṃ
1. Upalavisasativā machasaṃ
 
[BJT Page 364] [\x 364/]
 
Seyyathāpi upāli mahā udakarahado, atha āgaccheyya hatthināgo sattaratano vā aṭṭharatano vā. Tassa evamassa: 'yannūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasandhopikampi khiḍḍaṃ kīḷeyyaṃ, piṭṭhisandhopikampī khiḍḍaṃ kīḷeyyaṃ. Kaṇṇasandhopikampi khiḍḍaṃ kīḷitvā piṭṭhisandhopikampi khiḍḍaṃ kīḷitvā nahātvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkhameyya'nti. So udakarahadaṃ ogāhetvā kaṇṇasandhopikampi khiḍḍaṃ kīḷeyya. Piṭṭhisandhopikampi khiḍḍaṃ kīḷeyya. Kaṇṇasandhopikampi khiḍḍaṃ kīḷitvā piṭṭhisandhopikampi khiḍḍaṃ kīḷitvā nahātvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyya. Taṃ kissahetu: mahāhupāli attabhāvo gambhīre gādhaṃ vindati,
 
Atha āgaccheyya saso vā biḷāro vā. Tassa eva massa: ko cāhaṃ, ko ca hatthināgo? Yannūnāhaṃ imaṃ udakarahadaṃ ogāhetvā kaṇṇasandhopikampi khiḍḍaṃ kīḷeyyaṃ piṭṭhisandhopikampi khiḍḍaṃ [PTS Page 203] [\q 203/] kīḷeyyaṃ kaṇṇasandhopikampi khiḍḍaṃ kīḷitvā piṭṭhisandhopikampi khiḍḍaṃ kīḷitvā nahātvā ca pivitvā ca paccuttaritvā yena kāmaṃ pakkameyyanti. Sotaṃ udakarahadaṃ1 sahasā appaṭisaṅkhāya pakkhandeyya.
 
Tassetaṃ pāṭikaṅkhaṃ saṃsīdissati vā uppilavissati vā taṃ kissahetu: paritto hupāli attabhāvo gambhīre gādhaṃ na vindati. Evameva kho upāli yo evaṃ vadeyya: ahaṃ samādhiṃ alabhamāno araññe vanapatthāni pattāni senāsanāni paṭisevissāmī ti. Tassetaṃ pāṭikaṅkhaṃ, saṃsīdissati vā uppilavissati vā.
 
Seyyathāpi upāli daharo kumāro mando uttānaseyyako sakena muttakarīsena kīḷati, taṃ kiṃ maññasi upāli, nanvāyaṃ kevalā paripūrā bālakiḍḍāti? Evaṃ bhante.
Sa kho so upāli kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni bhavanti. Seyyathīdaṃ: vaṅkakaṃ, 2 ghaṭikaṃ, mokkhacikaṃ, ciṅgulakaṃ pattāḷhakaṃ, ratakaṃ dhanukaṃ, tehi kīḷati. Taṃ kiṃ maññasi upāli. Nanvāyaṃ khiḍḍā purimāya khiḍḍāya abhikkantatarā ca paṇītatarā cāti? Evaṃ bhante.
 
1. Upasaṃyitvā sahasā appacisaṃkhāya sīmu.
2. Vaṅka sīmu [pts.]
 
[BJT Page 366] [\x 366/]
 
Sakho so upāli kumāro aparena samayena vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgibhūto parivāreti cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi, ghāṇaviññeyyehi gandhehi, jivhāviññeyyehi rasehi, kāya viññeyyehi [PTS Page 204] [\q 204/] phoṭṭhabbehi iṭṭhehi kantehi manāpehi piya rūpehi kāmūpasaṃhitehi rajanīyehi, taṃ kiṃ maññasi upāli, nanvāyaṃ khiḍḍā purimāhi khiḍḍāhi abhikkantatarā ca paṇītatarā cāti?
 
Evaṃ bhante
 
Idhaṃ kho pana vo upāli tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā: so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevala paripuṇṇaṃ pariśuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati sutto vā aññatarasmiṃ vā kule paccājāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati, so tena saddhāpaṭilābhena samannāgato itipaṭisaṃcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekanta parisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihita daṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena suci bhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti [PTS Page 205] [\q 205/] ārācārī virato methunā gāmadhammā, musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa, pisunaṃvācaṃ pahāya pisuṇāyavācāya paṭivirato hoti.
 
[BJT Page 368] [\x 368/]
 
Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti. Rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato hoti uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhañña paṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthīkumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭa sūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavā paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyya pahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā paṭivirato [PTS Page 206] [\q 206/] hoti. Ukkoṭana vañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasāhakārā paṭivirato hoti.
 
So santuṭṭho hoti kāyapārihārikena cīvarena kucchipārihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi pakkhīsakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyapārihārikena cīvarena kucchipārihārikena piṇḍapātena yena yeneva pakkamati, samādāyeva pakkamati so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti:
 
[BJT Page 370] [\x 370/]
 
So cakkhunā rūpaṃ disvā na nimittaggāhī hotī nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī, yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phūsitvā na nimittagāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyendriyaṃ, kāyendriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti. Uccāra passāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. .
 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca [PTS Page 207] [\q 207/] ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vicittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ so araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
372 So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Vyāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, vyāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vīgata thīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasannacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
 
So iminā pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalī karaṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti?
 
Evaṃ bhante.
 
Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.
 
Puna ca paraṃ upāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā ti?
 
Evaṃ bhante.
 
Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā [PTS Page 208] [\q 208/] araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.
 
Puna ca paraṃ upāli bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati taṃ kiṃ maññasi upāli nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītatarocā ti?
 
Evaṃ bhante.
 
[BJT Page 374] [\x 374/]
 
Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni panthāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.
 
Puna ca paraṃ upāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, taṃ kiṃ maññasi upāli nanvāyaṃ viharo purimehi vihārehi abhikkantataro ca paṇītataro cā ti?
 
Evaṃ bhante.
 
Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.
 
Puna ca paraṃ upāli bhikkhu sabbaso rūpa saññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantaro ca paṇītataro cāti?
 
Evaṃ bhante.
 
Imampi kho upāli, mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.
 
Puna ca paraṃ upāli bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati: taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti? Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī ti ākiñcaññāyatanaṃ upasampajja viharati. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti?
 
Sabbaso ākiñcaññāyatanaṃ samatikkamma 'santametaṃ, paṇītameta'nti [PTS Page 209] [\q 209/] nevasaññānāsaññāyatanaṃ upasampajja viharati, taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cāti?
 
Evaṃ bhante.
 
Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti.
 
[BJT Page 376] [\x 376/]
 
Puna ca paraṃ upāli bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Taṃ kiṃ maññasi upāli, nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā ti?
 
Evaṃ bhante.
 
Imampi kho upāli mama sāvakā attani dhammaṃ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti. No ca kho tāva anuppattasadatthā viharanti. Iṅgha tvaṃ upāli, saṅghe viharāhi, saṅghe te viharato phāsu bhavissatī ti.
 
10. 2. 5. 10
 
Bhabbābhabba suttaṃ
 
Dasa ime bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ katame dasa:
 
Rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ mānaṃ.
 
Ime kho bhikkhave dasa dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
 
Dasayime bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ katame dasa:
 
Rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ mānaṃ.
 
Ime kho bhikkhave dasa dhamme pahāya bhabbo arahattaṃ sacchikātunti.
[PTS Page 210] [\q 210/]
 
Upālivaggo pañcamo.
 
Tatruddānaṃ:
 
Kāmabhogī veraṃ diṭṭhivajja uttiyā ubho
Kokanado āhuniyo: thero upāli abhabboti.
 
Dutiyo paṇṇāsako niṭṭhito.
 
[BJT Page 378] [\x 378/]
 
Tatiyo paṇṇāsako
 
10. 3. 1. 1
 
Samaṇasaññā suttaṃ
 
Tisso imā bhikkhave samaṇasaññā bhāvitā bahulīkatā sattadhamme paripūrenti. Katamā tisso:
 
Vevaṇṇīyamhi ajjhupagato, paṭapaṭibaddhā me jīvikā, añño me ākappo karaṇīyoti. Imā kho bhikkhave tisso samaṇasaññā bhāvitā bahulīkatā sattadhamme paripūrenti. Katame satta:
 
Niccaṃ santatakārī1 hoti santatavutti2 sīlesu, anabhijjhālū hoti. Avyāpajjho hoti. Anatimānī hoti sikkhākāmo [PTS Page 211] [\q 211/] hoti, idamatthantissa hoti jīvitaparikkhāresu āraddhaviriyo ca viharati. Imā kho bhikkhave tisso samaṇaññā bhāvitā bahulīkatā ime satta dhamme paripūrentī ti.
 
10. 3. 1. 2
 
Bojjhaṅga suttaṃ
 
Sattime bhikkhave bojjhaṅgā bhāvitā bahulīkatā tisso vijjā paripūrenti. Katame satta:
 
Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo samādhisambojjhaṅgo, upekkhāsambojjhaṅgo, ime kho bhikkhave sattabojjhaṅgā bhāvitā bahulīkatā tisso vijjā paripūrenti. Katamā tisso:
 
Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo, cattārīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭa vivaṭṭakappe amutrāsiṃ, evaṃnāmo evaṃgotto evaṃ vaṇṇo, evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto. Evaṃvaṇṇo evamāhāro evaṃ sukha dukkha paṭisaṃvedī, evamāyu pariyanto. So tato cuto idhupapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
1.
Sanatakārī hoti. Machasaṃ. Aṭṭhakathā.
Satatakārīhoti syā. [Pts.]
 
2.
Satatavutti syā. [Pts.]
 
3.
Āraddha viriyoca machasaṃ.
 
[BJT Page 380] [\x 380/]
 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
 
Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Ime kho bhikkhave satta bojjhaṅgā bhāvitā bahulīkatā imā tisso vijjā paripūrentī ti.
 
10. 3. 1. 3
 
Micchatta suttaṃ
 
Micchattaṃ bhikkhave āgamma virādhanā hoti, no ārādhanā. Kathañca bhikkhave micchattaṃ āgamma virādhanā hoti no ārādhanā:
 
Micchādiṭṭhikassa bhikkhave micchāsaṃkappo pahoti, micchāsaṅkappassa micchāvācā pahoti, micchāvācassa [PTS Page 212] [\q 212/] micchākammanto pahoti, micchākammantassa micchā ājīvo pahoti, micchāājīvassa micchāvāyāmo pahoti, micchāvāyāmassa micchāsati pahoti, micchāsatissa micchāsamādhi pahoti, micchāsamādhissa micchāñāṇaṃ pahoti, micchāñāṇissa1 micchāvimutti pahoti. Evaṃ kho bhikkhave micchattaṃ āgamma virādhanā hoti no ārādhanā.
 
Sammattaṃ bhikkhave āgamma ārādhanā hoti, no virādhanā kathañca bhikkhave sammattaṃ āgamma ārādhanā hoti, no virādhanā:
 
Sammādiṭṭhikassa bhikkhave sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammā ājīvo pahoti, sammā ājīvassa sammāvāyāmo pahoti, sammā vāyāmassa sammāsati pahoti, sammāsatissa sammā samādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa2 sammāvimutti pahoti. Evaṃ kho bhikkhave sammattaṃ āgamma ārādhanā hoti no virādhanā ti.
 
1. Micchāñāṇassa. [Pts.]
2. Sammāñāṇassa. [Pts.]
 
[BJT Page 382] [\x 382/]
 
10. 3. 1. 4
 
Bīja suttaṃ
 
Micchādiṭṭhikassa bhikkhave purisa puggalassa micchā saṃkappassa micchā vācassa micchā kammantassa micchā ājīvassa micchā vāyāmassa micchā satissa micchā samādhissa micchā ñāṇissa micchā vimuttissa yañceva1 kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ2, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā, aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi3 bhikkhave pāpikā.
 
Seyyathāpi bhikkhave nimbabījaṃ vā kosātakī bījaṃ tittakālābu bījaṃ vā allāya paṭhaviyā nikkhittaṃ [PTS Page 213] [\q 213/] yañceva1 paṭhavirasaṃ upādiyati. Yañca āporasaṃ upādiyati. Sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattanti. Taṃ kissa hetu: bījaṃ hi bhikkhave pāpakaṃ.
 
Evameva kho bhikkhave micchādiṭṭhikassa purisa puggalassamicchā saṃkappassa micchā vācassa micchā kammantassamicchā ājīvassamicchā vāyāmassa micchā satissa micchā samādhissa micchā ñāṇissa micchā vimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā, aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave pāpikā.
 
Sammādiṭṭhikassa bhikkhave purisapuggalassa sammā saṃkappassa sammā vācassa sammā kammantassa sammā ājīvassa sammā vāyāmassa sammā satissa sammā samādhissa sammā ñāṇissa sammā vimuttissa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā, yā ca patthanā yo ca paṇidhi, ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi4 bhikkhave bhaddikā.
 
1. Yañca, machasaṃ. 3. Diṭṭhi hissa machasaṃ
2. Samādinnaṃ. [Pts. 4.] Diṭṭhihihissa machasaṃ,
 
[BJT Page 384] [\x 384/]
 
Seyyathāpi bhikkhave, ucchubījaṃ vā sāḷi bījaṃ vā muddikā bījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ sātattāya madhurattāya asecanakattāya saṃvattati. Taṃ kissa hetu: bījaṃ hi bhikkhave bhaddakaṃ.
 
Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa sammā saṃkappassa sammāvācassa sammākammantassa [PTS Page 214] [\q 214/] sammā ājīvassa sammā vāyāmassa sammā satissa sammā samādhissa sammā ñāṇassa sammā vimuttissa yañceva kāyakammaṃ yathādiṭṭhī samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhī samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhī samattaṃ samādinnaṃ, yā ca cetanā, yā ca patthanā yo ca paṇidhi, ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.
 
10. 3. 1. 5
 
Vijjā suttaṃ
 
Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā. Anvadeva ahirikaṃ anottappaṃ. Avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhikassa micchāsaṅkappo pahoti. Micchā saṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchā kammantatassa micchā ājīvo pahoti. Micchā ājīvassa micchāvāyāmo pahoti. Micchā vāyāmassa micchāsati pahoti. Micchā satissa micchāsamādhi pahoti. Micchā samādhissa micchāñāṇaṃ pahoti. Micchāñāṇissa micchāvimutti pahoti.
 
[BJT Page 386] [\x 386/]
 
Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā. Anvadeva hirotappaṃ. Vijjāgatassa bhikkhave viddasuno sammādiṭṭhi pahoti. Sammā diṭṭhikassa sammā saṅkappo pahoti, sammā saṅkappassa sammāvācā pahoti. Sammā vācassa sammā kammanto pahoti. Sammā kammantassa sammā ājīvo pahoti. Sammā ājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammā samādhi pahoti. Sammāsamādhissa sammā ñāṇaṃ pahoti. Sammāñāṇassa sammā vimutti pahotī'ti [PTS Page 215] [\q 215/]
 
10. 3. 1. 6
 
Nijjara suttaṃ
 
(Sāvatthi)
 
Dasa imāni bhikkhave nijjaravatthūni. Katamāni dasa:
 
1. Sammādiṭṭhikassa bhikkhave micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
2. Sammāsaṃkappassa bhikkhave micchāsaṅkappo nijjiṇṇo hoti. Ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammā saṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
3. Sammāvācassa bhikkhave micchāvācā nijjiṇṇo hoti. Ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
4. Sammākammantassa bhikkhave micchākammanto nijjiṇṇo hoti, ye ca micchākammanta paccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
5. Sammā ājīvassa bhikkhave micchāājīvo nijjiṇṇo hoti. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāājīva paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
[BJT Page 388] [\x 388/]
 
6. Sammāvāyāmassa bhikkhave micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇā honti. Sammāvāyāma paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
7. Sammā satissa bhikkhave micchā sati nijjiṇṇā hoti. Ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāsati paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
8. Sammā samādhissa bhikkhave micchā samādhi nijjiṇṇo hoti. Ye ca micchā samādhi paccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāsamādhipaccayā ca aneke [PTS Page 216] [\q 216/] kusalā dhammā bhavanā pāripūriṃ gacchanti.
 
9. Sammā ñāṇassa bhikkhave micchā ñāṇaṃ nijjiṇṇaṃ hoti. Ye ca micchāñāṇa paccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhavanā pāripūriṃ gacchanti.
 
10. Sammāvimuttissa bhikkhave micchāvimutti nijjiṇṇā hoti. Yeca micchivimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvimutti paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Imāni kho bhikkhave dasanijjarāvatthunī ti.
 
10. 3. 1. 7
 
Dhovana suttaṃ
 
(Sāvatthi)
 
Atthi bhikkhave dakkhiṇesu janapadesu dhovanaṃ nāma tattha hoti annampi pānampi khajjampi bhojjampi leyyampi peyyampi naccampi gitampi vāditampi. Atthetaṃ bhikkhave dhovanaṃ, netaṃ natthiti vadāmi. Tañca kho etaṃ bhikkhave dhovanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha saṃhitaṃ, na nibbidāya na virāgāya na nirodhāya na upasamayā na abhiññāya na sambodhāya na nibbānāya saṃvatta ti.
 
[BJT Page 390] [\x 390/]
 
Ahañca kho bhikkhave ariyaṃ dhovanaṃ desissāmī. Yaṃ dhovanaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī ti. Evaṃ bhante ti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:
 
Katamañca taṃ bhikkhave ariyaṃ dhovanaṃ yaṃ dhovanaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya [PTS Page 217] [\q 217/] abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti.
 
Sammādiṭṭhikassa bhikkhave micchādiṭṭhi niddhotā hoti, ye ca micchā diṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhavanā pāripūriṃ gacchanti
 
Sammāsaṅkappassa bhikkhave micchāsaṅkappo niddhoto hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvācassa bhikkhave micchāvācā niddhotā hoti, ye ca sammāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto niddhoto hoti, ye ca micchākammanta paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā ājīvassa bhikkhave micchāājīvo niddhoto hoti, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vāyāmassa bhikkhave micchāvāyāmo niddhoto hoti, ye ca micchāvāyāma paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāvāyāma paccayāca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa bhikkhave micchāsati niddhotā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa bhikkhave micchāsamādhi niddhoto hoti, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇassa bhikkhave micchāñāṇaṃ niddhotaṃ hoti, ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vimuttissa bhikkhave micchāvimutti niddhotā hoti. Ye ca micchāvimutti paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhotā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
[BJT Page 392] [\x 392/]
 
Idaṃ kho taṃ bhikkhave ariyaṃ dhovanaṃ, yaṃ dhovanaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassu pāyāsehi parimuccantī ti.
[PTS Page 218] [\q 218/]
 
10. 3. 1. 8
 
Tikicchaka suttaṃ
 
Tikicchakā bhikkhave virecanaṃ denti pittasamuṭṭhānānampi ābādhānaṃ paṭighātāya, semhasamuṭṭhānānampi ābādhānaṃ paṭighātāya, vātasamuṭṭhānānampi ābādhānaṃ paṭighātāya, atthetaṃ bhikkhave virecanaṃ netaṃ natthi ti vadāmi. Tañca kho etaṃ bhikkhave virecanaṃ sampajjatipi, virajjatipi.
 
Ahañca kho bhikkhave ariyaṃ virecanaṃ desissāmi, yaṃ virecanaṃ sampajjatiyeva no vipajjati, yaṃ virecanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā soka parideva dukkhadomanassupāyāsehi parimuccanti. Taṃ sunātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamañca taṃ bhikkhave ariyaṃ virecanaṃ, yaṃ virecanaṃ āgamma jāti dhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassu pāyāsehi parimuccanti:
 
Sammādiṭṭhikassa bhikkhave micchādiṭṭhi viritto hoti, ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammādiṭṭhi paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
[BJT Page 394] [\x 394/]
 
Sammāsaṅkappassa bhikkhave micchāsaṃkappo viritto hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāsaṅkappa paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvācassa bhikkhave micchāvācā virittā hoti, ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto viritto hoti, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammākammanta paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāājīvassa bhikkhave micchāājīvo viritto hoti, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāājīva paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvāyāmassa bhikkhave micchāvāyāmo virito hoti, ye ca micchāvāyāmapaccayā anete pāpatā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāvāyāma paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa bhikkhave micchāsati virittā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāsati paccayā ca aneke kusalā dhammā bhāvakā pāripūriṃ gacchanti. [PTS Page 219] [\q 219/] sammāsamādhissa bhikkhave micchāsamādhi viritto hoti, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāsamādhi paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇissa bhikkhave micchāñāṇaṃ virittaṃ hoti, ye ca micchāñāṇa paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa virittā honti. Sammāñāṇa paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvimuttissa bhikkhave micchāvimutti virittā hoti, ye ca micchāvimutti paccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa virittā honti. Sammāvimutti paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Idaṃ kho taṃ bhikkhave ariyaṃ virecanaṃ, yaṃ virecanaṃ sampajjati. Yeca no vipajjati. Yaṃ virecanaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti. Maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī ti.
 
10. 3. 1. 9
 
Vamana suttaṃ
 
Tikicchakā bhikkhave vamanaṃ denti, pittasamuṭṭhānānaṃ ābādhānaṃ paṭighātāya, semhasamuṭṭhānānampi ābādhānaṃ paṭighātāya, vātasamuṭṭhānānampi ābādhānaṃ paṭighātāya, atthetaṃ bhikkhave vamanaṃ, netaṃ natthi ti vadāmi. Tañca kho etaṃ bhikkhave vamanaṃ sampajjatipi, vipajjatipi.
 
Ahañca kho bhikkhave ariyaṃ vamanaṃ desissāmi, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Taṃ sunātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
[BJT Page 396] [\x 396/]
 
Katamañca taṃ bhikkhave ariyaṃ vamanaṃ: yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, [PTS Page 220] [\q 220/] sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti.
 
Sammādiṭṭhikassa bhikkhave micchādiṭṭhi vantā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.
 
Sammāsaṅkappassa bhikkhave micchāsaṅkappo vanto hoti ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vācassa, bhikkhave micchāvācā vantā hoti ye ca micchāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti. Te tassa vantā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto vanto hoti ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammākammantapaccayā aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā ājīvassa bhikkhave micchāājīvo vanto hoti ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvāyāmassa bhikkhave micchāvāyāmo vanto hoti ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa
Bhikkhave micchāsati vantā hoti ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa bhikkhave micchāsamādhi vanto hoti ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇissa bhikkhave micchāñāṇaṃ vantaṃ hoti ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa vantā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvimuttissa bhikkhave micchāvimutti vantā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa vantā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Idaṃ kho taṃ bhikkhave ariyaṃ vamanaṃ, yaṃ vamanaṃ sampajjatiyeva no vipajjati, yaṃ vamanaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī ti.
 
10. 3. 1. 10
 
Niddhamaniya suttaṃ
 
Dasa ime bhikkhave niddhamaniyā dhammā. Katame dasa:
 
Sammādiṭṭhikassa bhikkhave micchādiṭṭhi niddhantā hoti. Ye ca micchā diṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti, sammādiṭṭhi paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ [PTS Page 221] [\q 221/] gacchanti.
 
[BJT Page 398] [\x 398/]
 
Sammāsaṅkappassa bhikkhave micchāsaṅkappo niddhanto hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāvācassa bhikkhave micchāvācā niddhantā hoti, ye ca sammāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammākammantassa bhikkhave micchākammanto niddhanto hoti, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā ājīvassa bhikkhave micchāājīvo niddhanto hoti, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vāyāmassa bhikkhave micchāvāyāmo niddhanto hoti, ye ca micchāvāyāma paccayā aneke pāpakā akusalā dhammā samabhavanti, te cassa niddhantā honti, sammā vāyāma paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsatissa bhikkhave micchāsati niddhantā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāsamādhissa bhikkhave micchā samādhi niddhanto hoti, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammāñāṇissa bhikkhave micchāñāṇaṃ niddhantā hoti, ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te tassa niddhantā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Sammā vimuttissa bhikkhave micchāvimutti niddhantā hoti. Ye ca micchāvimutti paccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa niddhantā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ime kho bhikkhave dasa niddhamaniyā dhammā ti.
 
10. 3. 1. 11
 
Aseka suttaṃ
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca.
 
Asekho asekho tī bhante vuccati, kittāvatā nu kho bhante bhikkhu asekho hotī ti?
 
Idha bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammā kammantena samannāgato hotī, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammā vimuttiyā samannāgato hoti. Evaṃ kho bhikkhu, bhikkhu asekho hotī ti.
[PTS Page 222] [\q 222/]
[BJT Page 400] [\x 400/]
 
10. 3. 1. 12
 
Asekhiyadhamma suttaṃ
 
Dasa ime bhikkhave asekhiyā dhammā. Katame dasa:
 
Asekhā sammādiṭṭhi, asekho sammāsaṅkappo, asekhā sammāvācā, asekho sammākammanto, asekho sammāājīvo, asekho sammā vāyāmo, asekho sammāsati, asekho sammāsamādhi, asekhā sammā ñāṇaṃ, asekhā sammāvimutti. Ime kho bhikkhave dasa asekhiyā dhammāti.
 
Samaṇasaññāvaggo paṭhamo.
 
Tassuddānaṃ:
 
Saññā bojjhaṅgā micchattaṃ
Bījaṃ vijjāya nijjarā
Dhovanañca tikicchā ca
Niddhamanaṃ dve asekhāti.
 
[BJT Page 402] [\x 402/]
 
Tatiyo paṇṇāsako
 
2. Paccorohaṇīvaggo
 
10. 3. 2. 1
 
Paṭhama adhamma suttaṃ
 
Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
 
Katamo ca bhikkhave adhammo ca anattho ca: micchādiṭṭhi micchā saṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. [PTS Page 223] [\q 223/] ayaṃ vuccati bhikkhave adhammo ca anattho ca.
 
Katamo ca bhikkhave dhammo ca attho ca: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave dhammo ca attho ca.
 
Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttanti.
 
10. 3. 2. 2
 
Dutiya adhamma suttaṃ
 
Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ:
 
Katamo ca bhikkhave adhammo, katamo ca dhammo, katamo ca anattho katamo ca attho.
 
1. Micchādiṭṭhi bhikkhave adhammo, sammādiṭṭhi dhammo. Ye ca micchādiṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho.
 
[BJT Page 404] [\x 404/]
 
2. Micchāsaṅkappo bhikkhave adhammo, sammāsaṅkappo dhammo. Ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
3. Micchāvācā bhikkhave adhammo, sammāvācā dhammo, ye ca micchāvācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
4. Micchākammanto bhikkhave adhammo, sammākammanto dhammo. Ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, [PTS Page 224] [\q 224/] ayaṃ anattho. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
5. Micchāājīvo bhikkhave adhammo, sammāājīvo dhammo. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
6. Micchāvāyāmo bhikkhave adhammo, sammāvāyāmo dhammo. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti. Ayaṃ anattho. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
7. Micchāsati bhikkhave adhammo, sammāsati dhammo. Ye ca micchāsati paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
8. Micchāsamādhi bhikkhave adhammo, sammāsamādhi dhammo. Ye ca micchā samādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho.
 
9. Micchāñāṇaṃ bhikkhave adhammo, sammāñāṇaṃ dhammo. Ye ca micchā ñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho.
 
[BJT Page 406. [\x 406/] ]
10. Micchāvimutti bhikkhave adhammo, sammāvimutti dhammo. Ye ca micchā vimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti. Ayaṃ attho.
 
Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabbanti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.
 
10. 3. 2. 3
 
Tatiya adhamma suttaṃ
 
Adhammo ca bhikkhave veditabbo, dhammo ca. Anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho [PTS Page 225] [\q 225/] tathā paṭipajjitabbanti. Idamavoca bhagavā idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
 
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: ''idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho ''adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba''nti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
 
Atha kho tesaṃ bhikkhūnaṃ etadahosi: 'ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
 
[BJT Page 408] [\x 408/]
 
Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ puccheyyāma, yathā no āyasmā ānando vyākarissati, tathā naṃ dhāressāmā''ti.
 
Atha kho te bhikkhu yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitavā āyasmatā ānandena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te bhikkhu āyasmantaṃ ānandaṃ etadavocuṃ:
 
Idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, 'adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho, tathā paṭipajjitabbanti'. Tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato etadahosi: 'idaṃ kho no āvuso bhagavā [PTS Page 226] [\q 226/] saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabbanti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. Tesaṃ no āvuso amhākaṃ etadahosi: ''ayaṃ kho āyasmā ānando satthū ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ puccheyyāma, yathā no āyasmā ānando vyākarissati tathā naṃ dhāreyyāmā''ti. Vibhajitu āyasmā ānandoti.
 
[BJT Page 410] [\x 410/]
 
Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rūkkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkammakhandhaṃ sākhā palāse sāraṃ pariyesitabbaṃ maññeyya, evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atiyitvā1 amhe etamatthaṃ paṭipucchitabbaṃ maññatha. Sohāvuso bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṃ tumhe bhagavantaṃ yeva upasaṅkamitvā [PTS Page 227] [\q 227/] etamatthaṃ puccheyyātha, yathā vo bhagavā vyākareyya tathā naṃ dhāreyyathā ti.
 
Addhāvuso ānanda bhagavā jānaṃ jānāti, passaṃ passati. Cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi tathāgato. So ceva panetassa kālo ahosi yaṃ mayaṃ bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyāma, yathā no bhagavā vyākareyya tathā naṃ dhāreyyāma. Api ca āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabirahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā ānando agaru karitvāti.
 
Tena hāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmī ti. Eva māvusoti kho te bhikkhu āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:
 
Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho 'adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba''nti.
 
1. Atisītvā machasaṃ.
 
[BJT Page 412] [\x 412/]
 
Katamo cāvuso adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho:
 
''Micchādiṭṭhi āvuso adhammo sammādiṭṭhi dhammo. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Micchāsaṅkappo āvuso adhammo, sammāsaṅkappo dhammo, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, aya attho. Micchāvācā āvuso adhammo, sammāvācā [PTS Page 228] [\q 228/] dhammo, ye ca micchāvācāpaccayā ca aneke akusalā dhammā sambhavanti. Ayaṃ anattho. Micchākammanto āvuso adhammo, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāājīvo āvuso adhammo, sammā ājīvo dhammo, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micachāvāyāmo āvuso adhammo, sammāvāyāmo dhammo, ye ca micchāvāyāmapaccayā aneke pāpākā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāsati āvuso adhammo, sammāsati dhammo, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāsamādhi āvuso adhammo, sammā samādhi dhammo, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsamādhipaccayā aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāñāṇaṃ āvuso adhammo, sammā ñāṇaṃ dhammo, ye ca micchāñāṇaṃpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāñāṇaṃpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāvimutti āvuso adhammo, sammāvimuttidhammo, ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho 'adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba''nti. Imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkamānā ca pana tumhe āvuso bhagavantaṃyeva upasaṅkamitvā etamatthaṃ puccheyyātha. Yathā vo bhagavā vyākaroti. Tathā naṃ dhāreyyathāti.
 
'Evamāvuso'ti kho te bhikkhu āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:
 
[BJT Page 414] [\x 414/]
 
''Yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho ''adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba'nti. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi: ''idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā [PTS Page 229] [\q 229/] vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho 'adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabba'nti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā''ti. Tesaṃ no bhante amhākaṃ etadahosi: ''ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūnamayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmā ānandaṃ etamatthaṃ puccheyyāma, yathā no āyasmā ānando vyākarissati, tathā naṃ dhāressāmāti.
 
Atha kho mayaṃ bhante yenāyasmā ānando tenupasaṃkamimha, upasaṃkamitvā āyasmantaṃ ānandaṃ etamatthaṃ apucchimha. Tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho suvibhatto''ti.
 
Sādhu sādhu bhikkhave paṇḍito bhikkhave ānando, mahāpañño bhikkhave ānando. Mamañcepi tumhe bhikkhave upasaṃkamitvā etamatthaṃ puccheyyātha, ahampi cetaṃ atthaṃ evameva vyākareyyaṃ, yathā taṃ ānandena vyākataṃ. Eso cetassa attho, evañca naṃ dhāreyyāthāti.
 
[BJT Page 416] [\x 416/]
 
10. 3. 2. 4
 
Ajita suttaṃ
 
Atha kho ajito paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ [PTS Page 230] [\q 230/] nisīdi. Ekamantaṃ nisinno kho ajito paribbājako bhagavantaṃ etadavoca:
 
Amhākaṃ bho gotama paṇḍito nāma sabrahmacārī. Tena pañcamattāni cittaṭṭhānasatāni cintitāni, yehi aññatitthiyā upāraddhā1 pajānanti upāraddhambhāti. 2
 
Atha kho bhagavā bhikkhu āmantesi: dhāretha no tumhe bhikkhave paṇḍitavatthūnīti?
 
Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantīti.
 
Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti.
 
Evambhanteti kho te bhikkhu bhagavato paccassosuṃ.
 
Bhagavā etadavoca:
 
Idha bhikkhave ekacco adhammikena vādena adhammikaṃ vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddā mahāsaddā hoti. Paṇḍito vata bho, paṇḍito vata bhoti.
 
1. Upāraddhāvajānanti machasaṃ
2. Uparaddhasmāti machasaṃ
 
[BJT Page 418] [\x 418/]
 
Idha pana bhikkhave ekacco adhammikena vādena dhammikaṃ ca vādaṃ adhammikañca vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho, paṇḍito vata bho'ti.
 
Idha pana bhikkhave ekacco dhammikena vādena dhammikaṃ ca vādaṃ adhammikañca vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca [PTS Page 231] [\q 231/] adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddā mahāsaddā hoti 'paṇḍito vata bho, paṇḍito vata bho''ti. *
 
Idha pana bhikkhave ekacco dhammikena vādena dhammikaṃ vādaṃ abhiniggaṇhāti, abhinippīḷeti. Tena ca dhammikaṃ parisaṃ rañjeti. Tena ca sā dhammikā parisā uccāsaddā mahāsaddā hoti paṇḍito vata bho, paṇḍito vata bho'ti.
 
Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthaṃ ca viditvā atthañca, yathā dhammo yathā attho paṭipajjitabbaṃ.
 
Katamo ca bhikkhave adhammo, katamo ca dhammo: katamo ca anattho, katamo ca attho:
 
Micchādiṭṭhi bhikkhave adhammo, sammādiṭṭhi dhammo, ye ca micchādiṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti ayaṃ attho.
 
Micchāsaṅkappo bhikkhave adhammo, sammāsaṅkappo dhammo, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, aya attho. Micchāvācā bhikkhave adhammo, sammāvācā dhammo, ye ca micchāvācāpaccayā ca aneke akusalā dhammā sambhavanti. Ayaṃ anattho. Micchākammanto bhikkhave adhammo, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
*Marammapotthakesu etāni deva baṇḍāni na dissante
 
[BJT Page 420] [\x 420/]
 
Micchāājīvo bhikkhave adhammo, sammā ājīvo dhammo, ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho.
 
Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micachāvāyāmo bhikkhave adhammo, sammāvāyāmo dhammo, ye ca micchāvāyāmapaccayā aneke pāpākā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāsati bhikkhave adhammo, sammāsati dhammo, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāsamādhi bhikkhave adhammo, sammā samādhi dhammo, ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāsamādhipaccayā aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāñāṇaṃ bhikkhave adhammo, sammā ñāṇaṃ dhammo, ye ca micchāñāṇaṃpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāñāṇaṃpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Micchāvimutti bhikkhave adhammo, sammāvimutti dhammo, ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho. Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, [PTS Page 232] [\q 232/] anatthañca viditvā atthañca yathā dhammo, yathā attho tathā paṭipajjitabbanti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.
 
10. 3. 2. 5
 
Saṅgārava suttaṃ
 
Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca:
 
''Kiṃ nu kho bho gotama orimaṃ tīraṃ, kiṃ pārimaṃ tīra''nti?
 
Micchādiṭṭhi kho brāhmaṇa orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ. Micchāsaṅkappo orimaṃ tīraṃ, sammāsaṅkappo pārimaṃ tīraṃ. Micchāvācā orimaṃ tīraṃ, sammāvācā pārimaṃ tīraṃ. Micchākammanto orimaṃ tīraṃ sammākammanto pārimaṃ tīraṃ. Micchā ājīvo orimaṃ tīraṃ, sammā ājīvo pārimaṃ tīraṃ. Micchāvāyāmo orimaṃ tīraṃ, sammā vāyāmo pārimaṃ tīraṃ. Micchāsati orimaṃ tīraṃ, sammāsati pārimaṃ tīraṃ. Micchāsamādhi orimaṃ tīraṃ, sammāsamādhi pārimaṃ tīraṃ. Micchāñāṇaṃ orimaṃ tīraṃ, sammāñāṇaṃ pārimaṃ tīraṃ. Micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīraṃ. Idaṃ kho brāhmaṇa orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
 
[BJT Page 422] [\x 422/]
 
1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvati.
 
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
 
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma viveke yattha dūramaṃ.
 
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
[PTS Page 233] [\q 233/]
5. Yesaṃ sambodhi aṅgesu sammācittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutīmanto te loke parinibbutā ti.
 
10. 3. 2. 6
 
Orimatīra suttaṃ
 
Orimañca kho bhikkhave tīraṃ desissāmi, pārimañca tīraṃ. Taṃ suṇātha. Sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamañca bhikkhave orimaṃ tīraṃ, katamañca pārimaṃ tīraṃ:
 
Micchādiṭṭhi bhikkhave orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ. Micchāsaṅkappo orimaṃ tīraṃ, sammāsaṅkappo pārimaṃ tīraṃ. Micchāvācā orimaṃ tīraṃ, sammāvācā pārimaṃ tīraṃ. Micchākammanto orimaṃ tīraṃ sammākammanto pārimaṃ tīraṃ. Micchā ājīvo orimaṃ tīraṃ, sammā ājīvo pārimaṃ tīraṃ. Micchāvāyāmo orimaṃ tīraṃ, sammā vāyāmo pārimaṃ tīraṃ. Micchāsati orimaṃ tīraṃ, sammāsati pārimaṃ tīraṃ. Micchāsamādhi orimaṃ tīraṃ, sammāsamādhi pārimaṃ tīraṃ. Micchāñāṇaṃ orimaṃ tīraṃ, sammāñāṇaṃ pārimaṃ tīraṃ. Micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīraṃ. Idaṃ kho bhikkhave orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
 

 
[BJT Page 424] [\x 424/]
 
1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvati.
 
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
 
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma viveke yattha dūramaṃ.
 
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
 
5. Yesaṃ sambodhi aṅgesu sammācittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutīmanto te loke parinibbutā ti.
 
10. 3. 2. 7
 
Paṭhama paccorohaṇī suttaṃ
 
Tena kho pana samayena jāṇussoṇī1 brāhmaṇo tadahuposathe sīsaṃ2nahāto navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ [PTS Page 234] [\q 234/] ādāya bhagavato avidūre ekamantaṃ ṭhito hoti.
 
Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃ nahātaṃ navaṃ khoma yugaṃ nivatthaṃ allaṃ kusamuṭṭhiṃ ādāya avidūre ekamantaṃ ṭhitaṃ. Disvā jāṇussoṇiṃ brāhmaṇaṃ etadavoca:
 
Kiṃ nu kho tvaṃ brāhmaṇa, tadahuposathe sīsaṃ nahāto navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhito? Kiṃ navajja brāhmaṇakulassāti?
 
Paccorohaṇī bho gotama, ajja brāhmaṇakulassāti.
 
Yathākathaṃ pana brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hotī ti?
 
1. Jānussoṇī machasaṃ
2. Sīsaṃ nahāto machasaṃ sīsanahāto syā.
 
[BJT Page: 426 [\x 426/] ]
 
Idha bho gotama, brāhmaṇā tadahuposathe sīsaṃ nahātā navaṃ khomayugaṃ nivatthā allena gomayena paṭhaviṃ opuñchitvā haritehi kusehi pattharitvā antarā ca velaṃ antarā ca aggvvvyāgāraṃ seyyaṃ kappenti. Te taṃ rattiṃ tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti ''paccorohāma bhavantaṃ, paccorohāma bhavanta''nti. Pahūtena ca sappitelena navanītena aggiṃ santappenti. Tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti. Evaṃ kho bho gotama, brāhmaṇānaṃ paccorohaṇī hotīti.
 
Aññathā kho brāhmaṇa, brāhmaṇānaṃ paccorohaṇī aññathā ca pana ariyassa vinaye paccorohaṇī hotī ti.
 
Yathākathaṃ pana bho gotama, ariyassa vinaye paccorohaṇī hotīti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathā ariyassa vinaye paccorohaṇī hotīti.
 
Tena hi brāhmaṇa, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.
 
Evaṃ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi, bhagavā etadavoca: [PTS Page 235] [\q 235/]
 
Idha brāhmaṇa, ariyasāvako itī paṭisañcikkhati: ''micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcā''ti, so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati, micchādiṭṭhiyā paccorohati.
 
Micchāsaṅkappassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāsaṅkappaṃ pajahati, micchāsaṅkappā paccorohati.
 
Micchāvācāya kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvācaṃ pajahati. Micchāvācāya paccorohati.
 
Micchākammantassa kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcāti. So iti paṭisaṅkhāya micchākammantaṃ pajahati. Micchākammantā paccorohati.
 
[BJT Page 428] [\x 428/]
 
Micchāājīvassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāājīvaṃ pajahati. Micchāājīvā paccorohati.
 
Micchāvāyāmassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvāyāmaṃ pajahati. Micchā vāyāmā paccorohati.
 
Micchāsatiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsatiṃ pajahati. Micchāsatiyā paccorohati.
 
Micchāsamādhissa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsamādhiṃ pajahati. Micchāsamādhimhā paccorohati.
 
Micchāñāṇassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāñāṇaṃ pajahati. Micchāñāṇā paccorohati.
 
Micchāvimuttiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvimuttiṃ pajahati. Micchāvimuttiyā paccorohati.
 
Evaṃ kho brāhmaṇa, ariyassa vinaye paccorohaṇī hotīti.
 
Aññathā bho gotama, brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hotīti. Imissā ca kho bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇi kalaṃ nāgghati soḷasiṃ.
[PTS Page 236] [\q 236/]
 
Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhinti'2ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
[BJT Page 430] [\x 430/]
 
10. 3. 2. 8
 
Dutiya paccorohaṇī suttaṃ
 
Ariyaṃ kho bhikkhave paccorohaṇiṃ desissāmi. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Katamā ca bhikkhave ariyā paccorohaṇī:
 
Idha bhikkhave ariyasāvako itī paṭisañcikkhati: ''micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcā''ti, so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati, micchādiṭṭhiyā paccorohati.
 
Micchāsaṅkappassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāsaṅkappaṃ pajahati, micchāsaṅkappā paccorohati.
 
Micchāvācāya kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvācaṃ pajahati. Micchāvācāya paccorohati.
 
Micchākammantassa kho pāpako vipāko diṭṭhe ceva dhamme, abhisamparāyañcāti. So iti paṭisaṅkhāya micchākammantaṃ pajahati. Micchākammantā paccorohati.
 
Micchāājīvassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāājīvaṃ pajahati. Micchāājīvā paccorohati.
 
Micchāvāyāmassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvāyāmaṃ pajahati. Micchā vāyāmā paccorohati.
 
Micchāsatiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsatiṃ pajahati. Micchāsatiyā paccorohati.
 
Micchāsamādhissa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsamādhiṃ pajahati. Micchāsamādhimhā paccorohati.
 
Micchāñāṇassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāñāṇaṃ pajahati. Micchāñāṇā paccorohati.
 
Micchāvimuttiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvimuttiṃ pajahati. Micchāvimuttiyā paccorohati.
 
Ayaṃ vuccati bhikkhave ariyā paccorohaṇīti.
 
10. 3. 2. 9
 
Pubbaṅgama suttaṃ
 
Suriyassa bhikkhave udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave kusalānaṃ dhammānaṃ etaṃ pubbaṅgamaṃ, etaṃ pubbanimittaṃ, yadidaṃ sammādiṭṭhi. Sammādiṭṭhissa1 bhikkhave sammā saṅkappo pahoti. Sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammāsamādhi [PTS Page 237] [\q 237/] pahoti. Sammāsamādhissa sammāñāṇaṃ pahoti. Sammāñāṇissa sammāvimutti pahotīti.
 
1. Sammādiṭṭhikassa machasaṃ
 
[BJT Page 432] [\x 432/]
 
10. 3. 2. 10
 
Āsavakkhaya suttaṃ
 
Dasa ime bhikkhave dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattanti. Katame dasa:
 
Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammā vāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti.
 
Ime kho bhikkhave dasa dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattantīti.
 
Paccorohaṇīvaggo dutiyo.
 
Tassuddānaṃ:
 
Tayo adhammā ajito saṅgāravo ca orimaṃ
Dve ceva paccorohaṇī pubbaṅgamaṃ āsavo cāti.
 
[BJT Page 434] [\x 434/]
 
3. Parisuddhavaggo
 
10. 3. 3. 1
 
Paṭhama suttaṃ
 
Dasa ime bhikkhave dhammā parisuddhā pariyodātā nāññatra sugatavinayā katame dasa:
 
Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā parisuddhā pariyodātā nāññatra sugatavinayāti.
 
10. 3. 3. 2
 
Dutiya suttaṃ
 
Dasa ime bhikkhave dhammā anuppannā uppajjanti, nāññatra sugatavinayā. Katame dasa: [PTS Page 238] [\q 238/] sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā anuppannā uppajjanti nāññatra sugatavinayāti.
 
10. 3. 3. 3
 
Tatiya suttaṃ
 
Dasa ime bhikkhave dhammā mahapphalā mahānisaṃsā nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasa dhammā mahapphalā mahānisaṃsā nāññatra sugatavinayāti.
 
10. 3. 3. 4
 
Catuttha suttaṃ
 
Dasa ime bhikkhave dhammā rāgavinayapariyosānā honti, dosavinaya pariyosānā honti, mohavinayapariyosānā honti, nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyamo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā rāgavinayapariyosānā honti, dosavinayapariyosānā honti, mohavinayapariyosānā honti, nāññatra sugatavinayāti.
 
[BJT Page 436] [\x 436/]
 
10. 3. 3. 5
 
Pañcama suttaṃ
 
Dasa ime bhikkhave dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti, ime kho bhikkhave dasadhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayāti.
 
10. 3. 3. 6
 
Chaṭṭhama suttaṃ
 
Dasa ime bhikkhave dhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayā, katame dasa: [PTS Page 239] [\q 239/] sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā anuppannā uppajjanti, nāññatra sugatavinayāti.
 
10. 3. 3. 7
 
Sapata suttaṃ
 
Dasa ime bhikkhave dhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā, nāññatra sugatavinayāti.
 
10. 3. 3. 8
 
Aṭṭhama suttaṃ
 
Dasa ime bhikkhave dhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti, dosavinayapariyosānā honti, mohavinayapariyosānā honti, nāññatra sugatavinayā katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā rāgavinayapariyosānā honti, dosavinayapariyosānā honti, mohavinayariyosānā honti, nāññatra sugatavinayāti.
 
[BJT Page 438] [\x 438/]
 
10. 3. 3. 9
 
Navama suttaṃ
 
Dasa ime bhikkhave dhammā bhāvitā dhammā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasadhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti, nāññatra sugatavinayāti.
[PTS Page 240] [\q 240/]
10. 3. 3. 10
 
Dasama suttaṃ
 
Dasa ime bhikkhave micchattā. Katame dasa: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ime kho bhikkhave dasa micchattāti.
 
10. 3. 3. 11
 
Ekādasama suttaṃ
 
Dasa ime bhikkhave sammattā. Katame dasa: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ime kho bhikkhave dasa sammattāti.
 
Parisuddhavaggo tatiyo.
 
[BJT Page: 440 [\x 440/] ]
 
4. Sādhuvaggo
 
10. 3. 4. 1
 
Sādhu suttaṃ
 
Sādhuñca vo bhikkhave desissāmi, asādhuñca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamañca bhikkhave āsādhuṃ1: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto miccāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ vicchāvimutti. Idaṃ vuccati bhikkhave asādhuṃ1.
 
Katamañca bhikkhave sādhuṃ:1 [PTS Page 241] [\q 241/] sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Idaṃ vuccati bhikkhave sādhunti.
 
10. 3. 4. 2
 
Ariyadhamma suttaṃ
 
Ariyadhammañca vo bhikkhave desissāmi2 anariyadhammañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave anariyo dhammo. Micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave anariyo dhammo.
 
Katamo ca bhikkhave ariyo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave ariyo dhammoti.
 
10. 3. 4. 3
 
Kusala suttaṃ
 
Kusalañca3 vo bhikkhave desissāmi2 akusalañca. 4 Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamañca bhikkhave akusalaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Idaṃ vuccati bhikkhave akusalaṃ.
 
Katamañca bhikkhave kusalaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Idaṃ vuccati bhikkhave kusalanti.
 
1. Asādhu machasaṃ 3. Akusalañca machasaṃ
2. Desessāmi machasaṃ 4. Kusalañca machasaṃ
 
[BJT Page 442] [\x 442/]
 
10. 3. 4. 4
 
Attha suttaṃ
 
Atthañca vo bhikkhave desissāmi anatthañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave anattho: [PTS Page 242] [\q 242/] micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave anattho.
 
Katamo ca bhikkhave attho: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave atthoti.
 
10. 3. 4. 5
 
Dhamma suttaṃ
 
Dhammañca vo bhikkhave desissāmi, adhammañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ: bhagavā etadavoca:
 
Katamo ca bhikkhave adhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave adhammo.
 
Katamo ca bhikkhave dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave dhammoti.
 
10. 3. 4. 6
 
Sāsava suttaṃ
 
Sāsavañca vo bhikkhave dhammaṃ desissāmi, anāsavañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave sāsavo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave sāsavo dhammo.
 
Katamo ca bhikkhave anāsavo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave anāsavo dhammoti.
 
10. 3. 4. 7
 
Sāvajja suttaṃ
 
Sāvajjañca kho bhikkhave dhammaṃ desissāmi, anavajjañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave sāvajjo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave sāvajjo dhammo.
 
Katamo ca bhikkhave anavajjo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave anavajjo dhammoti.
[PTS Page 243] [\q 243/]
[BJT Page 444] [\x 444/]
 
10. 3. 4. 8
 
Tapanīya suttaṃ
 
Tapanīyañca vo bhikkhave dhammaṃ desissāmi, atapanīyañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave tapanīyo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave katamo ca tapanīyo dhammo.
 
Bhikkhave atapanīyo dhammo: sammā diṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave atapanīyo dhammoti.
 
10. 3. 4. 9
 
Ācayagāmī suttaṃ
 
Ācayagāmiñca vo bhikkhave desissāmi, apacayagāmiñca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave ācayagāmī dhammo: micchādiṭṭhi micachāsaṅkappo micchāvācā micacchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave ācayagāmī dhammo.
 
Katamo ca bhikkhave apacayagāmī dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave apacayagāmī dhammoti.
 
10. 3. 4. 10
 
Dukkhudraya suttaṃ
 
Dukkhudrayañca vo bhikkhave dhammaṃ desissāmi, sukhudrayañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave dukkhudrayo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave dukkhudrayo dhammo.
 
Katamo ca bhikkhave sukhudrayo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukhudrayo dhammoti.
[PTS Page 244] [\q 244/]
10. 3. 4. 11
 
Dukkhavipāka suttaṃ
 
Dukkhavipākañca vo bhikkhave dhammaṃ desissāmi, sukhavipākañca, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave dukkhavipāko dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave dukkhavipāko dhammo.
 
Katamo ca bhikkhave sukha vipāko dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukhavipāko dhammoti.
 
Sādhuvaggo catuttho.
[BJT Page 446] [\x 446/]
 
5. Ariyavaggo
 
10. 3. 5. 1
 
Ariyamagga suttaṃ
 
Ariyamaggañca vo bhikkhave1 desissāmi, anariyamaggañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave anariyamaggo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave anariyo maggo.
 
Katamo ca bhikkhave ariyo maggo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave ariyo maggoti.
 
10. 3. 5. 2
 
Sukkamagga suttaṃ
 
Sukkamaggañca2 vo bhikkhave1 desissāmi kaṇhamaggañca3. [PTS Page 245] [\q 245/] katamo ca bhikkhave kaṇhamaggo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave kaṇhamaggo.
 
Katamo ca bhikkhave sukkamaggo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sukkamaggoti.
 
10. 3. 5. 3
 
Saddhamma suttaṃ
 
Saddhammañca vo bhikkhave desissāmi, asaddhammañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asaddhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave asaddhammo.
 
Katamo ca bhikkhave saddhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave saddhammoti.
 
1. Bhikkhave dhammaṃ machasaṃ
2. Sukkamaggañca machasaṃ
3. Kaṇhamaggañca machasaṃ
 
[BJT Page 448] [\x 448/]
 
10. 3. 5. 4
 
Sappurisadhamma suttaṃ
 
Sappurisadhammañca vo bhikkhave desissāmi, asappurisadhammañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asappurisadhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave asappurisadhammoti.
 
Katamo ca bhikkhave sappurisadhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sappurisadhammoti.
 
10. 3. 5. 5
 
Uppādetabba suttaṃ
 
Uppādetabbañca vo bhikkhave dhammaṃ desissāmi, na uppādetabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave na uppādetabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na uppādetabbo dhammo.
[PTS Page 246] [\q 246/]
Katamo ca bhikkhave uppādetabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave uppādetabbodhammoti.
 
10. 3. 5. 6
 
Āsevitabba suttaṃ
 
Āsevitabbañca vo bhikkhave dhammaṃ desissāmi, na sevitabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave na sevitabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na sevitabbo dhammo.
 
Katamo ca bhikkhave āsevitabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave āsevitabbo dhammoti.
 
10. 3. 5. 7
 
Bhāvetabba suttaṃ
 
Bhāvetabbañca vo bhikkhave dhammaṃ desissāmi, na bhāvetabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave na bhāvetabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na bhāvetabbo dhammo.
 
Katamo ca bhikkhave bhāvetabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave bhāvetabbo dhammoti.
 
[BJT Page 450] [\x 450/]
 
10. 3. 5. 8
 
Bahulīkattabba suttaṃ
 
Bahulīkattabbañca1 vo bhikkhave dhammaṃ desissāmi, na bahulīkattabbañca1. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave na bahulīkattabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na bahulīkattabbo dhammo.
 
Katamo ca bhikkhave bahulīkattabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave bahulīkattabbo dhammoti.
[PTS Page 247] [\q 247/]
 
10. 3. 5. 9
 
Anussaritabba suttaṃ
 
Anussaritabbañca vo bhikkhave dhammaṃ desissāmi, nānussaritabbañca1. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave nānussaritabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave nānussaritabbo dhammo.
 
Katamo ca bhikkhave anussaritabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave anussaritabbo dhammoti.
 
10. 3. 5. 10
 
Sacchikātabba suttaṃ
 
Sacchikātabbañca vo bhikkhave dhammaṃ desissāmi, na sacchikātabbañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave na sacchikātabbo dhammo: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti. Ayaṃ vuccati bhikkhave na sacchikātabbo dhammo.
 
Katamo ca bhikkhave sacchikātabbo dhammo: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Ayaṃ vuccati bhikkhave sacchikātabbo dhammoti.
 
Ariyavaggo pañcamo.
 
Tatiyo paṇṇāsako.
 
1. Kātabbañca machasaṃ
 
[BJT Page 452] [\x 452/]
 
Catuttha paṇṇāsako
 
Puggalavaggo
 
10. 4. 1. 1
 
Sevitabba suttaṃ
 
Dasahi bhikkhave dhammehi samannāgato puggalo na sevitabbo. Katamehi dasahi: [PTS Page 248] [\q 248/] micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na sevitabbo.
 
Dasahi bhikkhave dhammehi samannāgato puggalo sevitabbo, katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sevitabboti.
 
10. 4. 1. 2 12
 
Bhajitabbādi suttāni
 
2. Dasahi bhikkhave samannāgato puggalo na bhajitabbo. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo na bhajitabboti.
 
Dasahi bhikkhave samannāgato puggalo bhajitabbo, katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo bhajitabboti.
 
3. Dasahi bhikkhave samannāgato puggalo na payirupāsitabbo. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo na payirupāsitabboti.
 
Dasahi bhikkhave samannāgato puggalo payirupāsitabbo, katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo payirupāsitabboti.
 
4. Dasahi bhikkhave samannāgato puggalo na pujjo hoti. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo na pujjo hotiti.
 
Dasahi bhikkhave samannāgato puggalo pujjo hoti, katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo pujjo hotīti.
 
5. Dasahi bhikkhave samannāgato puggalo na pāsaṃso hoti. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo na pāsaṃso hotīti.
 
Dasahi bhikkhave samannāgato puggalo pāsaṃso hoti, katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo pāsaṃso hotīti.
 
6. Dasahi bhikkhave samannāgato puggalo agāravo hoti. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo agāravo hoti.
 
Dasahi bhikkhave samannāgato puggalo sagāravo hoti, katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo sagāravo hotīti.
 
[BJT Page 454] [\x 454/]
 
7. Dasahi bhikkhave samannāgato puggalo appatisso1 hoti. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo appatisso hoti.
 
Dasahi bhikkhave samannāgato puggalo sappatisso2 hoti, katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo sappatisso hotīti.
 
8. Dasahi bhikkhave samannāgato puggalo nārādhako hoti. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo nārādhako hoti.
 
Dasahi bhikkhave dhammehi samannāgato puggalo ārādhako hoti, katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo ārādhako hotīti.
 
9. Dasahi bhikkhave samannāgato puggalo na visujjhati. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo na visujjhati.
 
Dasahi bhikkhave samannāgato puggalo visujjhati. Katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo visujjhatīti.
 
10. Dasahi bhikkhave samannāgato puggalo mānaṃ nādhibhoti. Katamehi dasahi:
Micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo mānaṃ nādhibhoti.
 
Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ adhibhoti. Katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo mānaṃ adhibhotīti.
[PTS Page 249] [\q 249/]
11. Dasahi bhikkhave samannāgato puggalo paññāya na vaḍḍhati. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo paññāya na vaḍḍhati.
 
Dasahi bhikkhave samannāgato puggalo paññāya vaḍḍhati. Katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo paññāya vaḍḍhatīti.
 
12. Dasahi bhikkhave samannāgato puggalo bahuṃ apuññaṃ pasavati. Katamehi dasahi: micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micacchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti. Imehi kho bhikkhave dasahi samannāgato puggalo bahuṃ apuññaṃ pasavati.
 
Dasahi bhikkhave samannāgato puggalo bahuṃ puññaṃ pasavati. Katamehi dasahi: sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavatīti.
 
Puggalavaggo paṭhamo.
 
1. Appatikkho sīmu. 2. Sappatikkho sīmu.
 
[BJT Page 456] [\x 456/]
 
Jāṇussoṇi vaggo
 
10. 4. 2. 1
 
Brāhmaṇa paccorohaṇī suttaṃ
 
Tena kho pana samayena jāṇussoṇi brāhmaṇo tadahuposathe sīsaṃ nahāto1 navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya bhagavato avidūre ekamantaṃ ṭhito hoti.
 
Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃ nahātaṃ2 navaṃ khomayugaṃ nivatthaṃ allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhitaṃ disvā jāṇussoṇiṃ brāhmaṇaṃ etadavoca:
 
Kiṃ nu kho tvaṃ brāhmaṇa tadahuposathe sīsaṃ nahāto navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya ekamantaṃ ṭhito, kintvajja3 brāhmaṇa brāhmaṇa kulassāti. 4 Paccorohaṇī bho gotama ajja brāhmaṇa kulassā'ti.
[PTS Page 250] [\q 250/]
Yathā kathaṃ pana brāhmaṇa brāhmaṇānaṃ paccorohaṇī hotīti?
 
Idha bho gotama brāhmaṇā tadahuposathe sīsaṃ nahātā navaṃ khomayugaṃ nivatthā allena gomayena paṭhaviṃ opuñchitvā5 haritehi kusehi pattharitvā antarā ca velaṃ antarā ca aggvvvyāgāraṃ seyyaṃ kappenti, te taṃ rattiṃ tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti ''paccorohāma bhavantaṃ paccorohāma bhavanta''nti. Pahūtena ca sappitelena navanītena aggiṃ santappenti. Tassā ca rattiyā tena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti. Evaṃ kho bho gotama brāhmaṇānaṃ paccorohaṇī hotīti.
 
Aññathā kho brāhmaṇa brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hotīti.
 
Yathā kathaṃ pana bho gotama ariyassa vinaye paccorohaṇī hotīti, sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotīti.
 
1. Nahāto machasaṃ.
2. Nahātaṃ machasaṃ.
3. Kinavajjabrāhmaṇakulassāti machasaṃ.
4. Kulassāti pucchi sīmu.
5. Opuñjitvā machasaṃ.
 
[BJT Page 458] [\x 458/]
 
Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evambhoti kho jāṇussoṇī brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
 
Idha brāhmaṇa ariyasāvako iti paṭisaṃcikkhati: pāṇātipātassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So itipaṭisaṅkhāya pāṇātipātaṃ pajahati, pāṇātipātā paccorohati, adinnādānassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya adinnādānaṃ pajahati, adinnādānā paccorohati. Kāmesu micchācārassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāmesu micchācāraṃ pajahati, kāmesu micchācārā paccorohati. Musāvādassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti [PTS Page 251] [\q 251/] paṭisaṅkhāya musāvādaṃ pajahati, musāvādā paccorohati, pisunāya vācāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pisunaṃ vācaṃ pajahati. Pisunāya vācāya paccorohati. Pharusāya vācāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pharusaṃ vācaṃ pajahati, pharusāya vācāya paccorohati, samphappalāpassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya samphappalāpaṃ pajahati, samphappalāpā paccorohati, abhijjhāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya abhijjhaṃ pajahati. Abhijjhāya paccorohati. Vyāpādassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya vyāpādaṃ pajahati, vyāpādā paccorohati, micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati, micchādiṭṭhiyā paccorohati, evaṃ kho brāhmaṇa ariyassa vinaye paccorohaṇī hotīti.
 
Aññathā bho gotama brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hotīti. Imissā ca bho gotama ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇī kalaṃ nāgghati soḷasiṃ.
 
Abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
[BJT Page 460] [\x 460/]
 
10. 4. 2. 2
 
Ariyapaccorohaṇī suttaṃ
 
Ariyaṃ vo bhikkhave paccorohaṇiṃ desissāmi, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: [PTS Page 252] [\q 252/]
 
Idha bhikkhave ariyasāvako iti paṭisañcikkhati, pāṇātipātassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pāṇātipātaṃ pajahati. Pāṇātipātā paccorohati, adinnādānassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya adinnādānaṃ pajahati, adinnādānā paccorohati. Kāmesu micchācārassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāmesu micchācāraṃ pajahati, kāmesu micchācārā paccorohati. Musāvādassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya musāvādaṃ pajahati, musāvādā paccorohati, pisunāya vācāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pisunaṃ vācaṃ pajahati. Pisunāya vācāya paccorohati. Pharusāya vācāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya pharusaṃ vācaṃ pajahati, pharusāya vācāya paccorohati, samphappalāpassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya samphappalāpaṃ pajahati, samphappalāpā paccorohati, abhijjhāya kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya abhijjhaṃ pajahati. Abhijjhāya paccorohati. Vyāpādassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya vyāpādaṃ pajahati, vyāpādā paccorohati, micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti, so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati, micchādiṭṭhiyā paccorohati, ayaṃ vuccati bhikkhave ariyā paccoroṇīti.
 
10. 4. 2. 3
 
Saṅgārava suttaṃ
 
Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca: kinnū kho bho gotama orimaṃ tīraṃ? Kiṃ pārimaṃ tīranti?
 
Pāṇātipāto kho brāhmaṇa orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānaṃ kho brāhmaṇa orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesu micchācāro kho brāhmaṇa orimaṃ tīraṃ, kāmesu micchācārā veramaṇī pārimaṃ tiraṃ. Musāvādo orimaṃ tiraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisunāvācā orimaṃ tīraṃ pisunāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tiraṃ, pharusāya vācāya veramaṇī pārimaṃ tiraṃ. Samphappalāpo orimaṃ tiraṃ, samphappalāpā veramaṇī pārimaṃ tiraṃ. Abhijjhā orimaṃ tīraṃ. Anabhijjhā pārimaṃ tīraṃ. Vyāpādo orimaṃ tīraṃ, avyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ, idaṃ kho brāhmaṇa orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
 
[BJT Page 462] [\x 462/]
[PTS Page 253] [\q 253/]
 
1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānu dhāvatī,
 
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
 
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito
Okā anokaṃ āgamma viveke yattha dūramaṃ.
 
4. Tatrābhiratimiccheyya hitvā kāme akiñcano
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
 
5. Yesaṃ sambodhi aṅgesu sammā cittaṃ subhāvitaṃ
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutīmanto te loke parinibbutā ti.
 
Saṅgārava suttaṃ tatiyaṃ.
 
10. 4. 2. 4
 
Orimatīra suttaṃ
 
Orimañca vo bhikkhave tiraṃ desissāmi, pārimañca tīraṃ, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca: katamañca bhikkhave orimaṃ tīraṃ? Katamañca pārimaṃ tīraṃ?
 
Pāṇātipāto kho bhikkhave orimaṃ tīraṃ, pāṇātipātā veramaṇī pārimaṃ tīraṃ. Adinnādānā orimaṃ tīraṃ, adinnādānā veramaṇī pārimaṃ tīraṃ. Kāmesu micchācāro orimaṃ tīraṃ, kāmesu micchācārā veramaṇī pārimaṃ tīraṃ. Musāvādo orimaṃ tīraṃ, musāvādā veramaṇī pārimaṃ tīraṃ. Pisuṇā vācā orimaṃ tīraṃ, pisuṇāya vācāya veramaṇī pārimaṃ tīraṃ. Pharusā vācā orimaṃ tīraṃ, pharusāya vācāya veramaṇī pārimaṃ tīraṃ. Samphappalāpo orimaṃ tīraṃ, samphappalāpā veramaṇī pārimaṃ tīraṃ. Abhijjhā orimaṃ tīraṃ, anabhijjhā pārimaṃ tīraṃ. Vyāpādo orimaṃ tīraṃ, avyāpādo pārimaṃ tīraṃ. Micchādiṭṭhi orimaṃ tīraṃ, sammā diṭṭhi pārimaṃ tīraṃ. Idaṃ kho bhikkhave orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.
 
1. Appakā te manussesu ye janā pāragāmino athāyaṃ itarā pajā tīramevānudhāvati
 
[BJT Page 464] [\x 464/]
[PTS Page 254] [\q 254/]
 
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
 
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito
Okā anokaṃ āgamma viveke yattha dūramaṃ.
 
4. Tatrābhiratimiccheyya hitvā kāme akiñcano
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
 
5. Yesaṃ sambodhi aṅgesu sammā cittaṃ subhāvitaṃ
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutīmanto te loke parinibbutā ti.
 
10. 4. 2. 5
 
Paṭhama adhamma suttaṃ
 
Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
 
Katamo ca bhikkhave adhammo ca anattho ca.
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisunāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave adhammo ca anattho ca.
 
Katamo ca bhikkhave dhammo ca attho ca:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhi, ayaṃ vuccati bhikkhave dhammo ca attho ca.
 
Adhammo ca bhikkhave veditabbo anattho ca, dhammo ca veditabbo attho ca, adhammañca viditvā anatthañca dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttanti.
 
[BJT Page 466] [\x 466/]
[PTS Page 255] [\q 255/]
 
10. 4. 2. 6
 
Dutiya adhamma suttaṃ
 
Adhammo ca bhikkhave veditabbo, dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.
 
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, ''adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammaṃ ca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabbanti.
 
Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti?
 
Atha kho tesaṃ bhikkhūnaṃ etadahosi:
 
Ayaṃ kho āyasmā mahā kaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahā kaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahā kaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahā kaccānaṃ etamatthaṃ puccheyyāma. Yathā no āyasmā mahākaccāno vyākarissati, tathā naṃ dhāressāmāti.
 
Atha kho te bhikkhu yenāyasmā mahākaccāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā mahā kaccānena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ mahā kaccānaṃ etadavocuṃ:
 
[BJT Page 468] [\x 468/]
 
''Idaṃ kho no āvuso kaccāna bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, ''adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca [PTS Page 256] [\q 256/] viditvā dhammañca anatthañca viditvā atthañca yathā dhammo yathā attho, tathā paṭipajjitabbanti''. Tesaṃ no āvuso acirapakkantassa bhagavato etadahosi: ''idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. ''Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca anatthañca viditvā atthañca yathā dhammo, yathā attho, tathā paṭipajjitabbanti. ''
 
Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā''ti tesaṃ no āvuso amhākaṃ etadahosi:
 
Ayaṃ kho āyasmā mahā kaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahā kaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūnamayaṃ yenāyasmā mahā kaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahā kaccānaṃ etamatthaṃ puccheyyāma. Yathā no āyasmā mahākaccāno vyākarissati, tathā naṃ dhāressāmā''ti. Vibhajanāyasmā mahākaccāno ti.
 
Seyyāthāpi āvuso puriso sāratthiko sāragavesi sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ, atikkamma khandhaṃ, sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya, evaṃ sampadamidaṃ. Āyasmantaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. Sohāvuso bhagavā jānaṃ jānāti, passaṃ passati. Cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṃ tumhe [PTS Page 257] [\q 257/] bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyātha. Yathā kho1 bhagavā vyākareyya, tathā naṃ dhāreyyāthā ti.
 
1. Yathā no, sīmu,
 
[BJT Page 470] [\x /]
 
Addhā āvuso kaccāna bhagavā jānaṃ jānāti, passaṃ passati, cakkhu bhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato. So ceva panetassa kālo ahosi: yaṃ mayaṃ bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyāma, yathā no bhagavā vyākareyya, tathā naṃ dhāreyyāma, apicāyasmā mahā kaccāno satthu ceva saṃvaṇṇato, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoticāyasmā mahā kaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahā kaccāno agaruṃ karitvā1ti.
 
Tenahāvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 'Evamāvuso'ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahā kaccāno etadavoca:
Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, ''adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthaṃ ca viditvā atthañca yathā dhammo, yathā attho, tathā paṭipajjitabbanti. ''
 
Katamo cāvuso adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho:
 
Pāṇātipāto āvuso adhammo, pāṇātipātā veramaṇī dhammo, ye ca pāṇātipāta paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pāṇātipātā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Adinnādānaṃ āvuso adhammo, adinnādānā veramaṇī dhammo, yeca adinnādānapaccayā [PTS Page 258] [\q 258/] aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, adinnādānā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
1. Agaru karitvāti sīmu.
 
[BJT Page 472] [\x 472/]
 
Kāmesu micchācāro āvuso adhammo, kāmesu micchācārā veramaṇī dhammo, ye ca kāmesu micchācārapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Kāmesu micchācārā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Musāvādo āvuso adhammo, musāvādā veramaṇī dhammo. Yeca musāvāda paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, musāvādā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti ayaṃ attho.
 
Pisunā vācā āvuso adhammo, pisunāya vācāya veramaṇī dhammo, ye ca pisunā vācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pisunāya vācāya veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Pharusā vācā āvuso adhammo, pharusāya vācāya veramaṇī dhammo, ye ca pharusavācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pharusāya vācāya veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Samphappalāpo āvuso adhammo, samphappalāpā veramaṇī dhammo, ye ca samphappalāpa paccayā aneke pāpakā akusalā dhammo sambhavanti, ayaṃ anattho. Samphappalāpā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ, gacchanti, ayaṃ attho.
 
Abhijjhā āvuso adhammo, anabhijjhā dhammo, ye ca abhijjhāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, anabhijjhā paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Vyāpādo āvuso adhammo, avyāpādo dhammo, ye ca vyāpādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, avyāpāda paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Micchādiṭṭhi āvuso adhammo sammādiṭṭhi dhammo, ye ca micchādiṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho, sammā diṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
[BJT Page 474] [\x 474/]
 
Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena [PTS Page 259] [\q 259/] atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho 'adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho, tathā paṭipajjitabbanti''. Imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi, ākaṅkhamānā ca pana tumhe āvuso bhagavantaṃ yeva upasaṅkamitvā etamatthaṃ puccheyyātha, yathā no1 bhagavā vyākaroti tathā naṃ dhāreyyāthāti.
 
Evamāvusoti kho te bhikkhu āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:
 
Yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, ''adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo yathā attho tathā paṭipajjitabbanti''. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi: ''idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho ''adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca adhammañca viditvā dhammañca anatthañca viditvā attañca yathā dhammo yathā attho tathā paṭipajjitabbanti. ''
 
Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ vibhajeyyā''ti. Tesaṃ no bhante amhākaṃ etadahosi:
 
''Ayaṃ kho āyasmā mahā kaccāno satthuceva sammantiko sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa [PTS Page 260] [\q 260/] uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ puccheyyāma yathā no āyasmā mahākaccāno vyākarissati tathā naṃ dhāressammā''ti. Atha kho mayaṃ bhante yenāyasmā mahākaccāno tenupasaṅkamimhā. Upapasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ pucchimhā: tesaṃ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi vyañjanehi attho suvibhattoti.
 
1. Co machasaṃ.
 
[BJT Page 476] [\x 476/]
 
Sādhu sādhu bhikkhave, paṇḍito bhikkhave mahākaccāno, mahāpañño bhikkhave mahākaccāno, maṃ cepi tumhe bhikkhave upasaṅkamitvā etamatthaṃ puccheyyātha ahampi cetaṃ evamevaṃ vyākareyyaṃ yathā taṃ mahākaccānena vyākataṃ. Eso cevetassa attho, evaṃ ca naṃ dhāreyyāthāti.
 
10. 4. 2. 7
 
Tatiya adhamma suttaṃ
 
Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca, adhammañca viditvā dhammañca, anatthañca viditvā atthañca, yathā dhammo, yathā attho tathā paṭipajjitabbaṃ.
 
Katamo ca bhikkhave adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho, pāṇātipāto bhikkhave adhammo, pāṇātipātā veramaṇī dhammo, ye ca pāṇātipātapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pāṇātipātā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Adinnādānaṃ bhikkhave adhammo, adinnādānā veramaṇī dhammo, yeca adinnādānapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, adinnādānā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Kāmesu micchācāro [PTS Page 261] [\q 261/] bhikkhave adhammo, kāmesu micchācārā veramaṇī dhammo, ye ca kāmesu micchācārapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Kāmesu micchācārā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Musāvādo bhikkhave adhammo, musāvādā veramaṇī dhammo. Yeca musāvāda paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, musāvādā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti ayaṃ attho.
 
Pisunā vācā bhikkhave adhammo, pisunāya vācāya veramaṇī dhammo, ye ca pisunā vācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pisunāya vācāya veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Pharusā vācā bhikkhave adhammo, pharusāya vācāya veramaṇī dhammo, ye ca pharusavācā paccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho. Pharusāya vācāya veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Samphappalāpo bhikkhave adhammo, samphappalāpā veramaṇī dhammo, ye ca samphappalāpa paccayā aneke pāpakā akusalā dhammo sambhavanti, ayaṃ anattho. Samphappalāpā veramaṇī paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ, gacchanti, ayaṃ attho.
 
Abhijjhā bhikkhave adhammo, anabhijjhā dhammo, ye ca abhijjhāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, anabhijjhā paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Vyāpādo bhikkhave adhammo, avyāpādo dhammo, ye ca vyāpādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho, avyāpāda paccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
Micchādiṭṭhi bhikkhave adhammo sammādiṭṭhi dhammo, ye ca micchādiṭṭhi paccayā aneke pāpakā akusalā dhammā sambhavanti ayaṃ anattho, sammā diṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti, ayaṃ attho.
 
''Adhammo ca bhikkhave veditabbo dhammo ca, anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho, tathā paṭipajjitabbanti''. Iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttanti.
 
[BJT Page 478] [\x 478/]
 
10. 4. 2. 8
 
Kammanidānasuttaṃ
 
Pāṇātipātampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Adinnādānampahaṃ bhikkhave kividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Kāmesu micchācārampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Musāvādampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Pisuṇaṃvācampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Pharusaṃvācampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Samphappalāpampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Abhijjhampahaṃ [PTS Page 262] [\q 262/] bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi. Vyāpādampahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukamapi mohahetukampi. Micchādiṭṭhimpahaṃ bhikkhave tividhaṃ vadāmi lobhahetukampi dosahetukampi mohahetukampi.
 
Iti kho bhikkhave lobho kammanidānasambhavo, doso kammanidānasambhavo, moho kammanidānasambhavo. Lobhakkhayā kammanidānasaṅkhayo, dosakkhayā kammanidānasaṅkhayo, mohakkhayā kammanidānasaṅkhayoti.
 
10. 4. 2. 9
 
Saparikkamana suttaṃ
 
Saparikkamano ayaṃ bhikkhave dhammo, nāyaṃ dhammo aparikkamano. Kathañca bhikkhave saparikkamano ayaṃ dhammo, nāyaṃ dhammo aparikkamano:
 
Pāṇātipātissa bhikkhave pāṇātipātā veramaṇī parikkamanaṃ hoti. Adinnādānassa bhikkhave adinnādānā veramaṇī parikkamanaṃ hoti. Kāmesu micchācārissa1 bhikkhave kāmesu micchācārā veramaṇī parikkamanaṃ hoti. Musāvādissa2 bhikkhave musāvādā veramaṇī parikkamanaṃ hoti.
 
1. Kāmesu miccachācārassa, sī. Mu.
2. Musāvādassa, sī. Mu.
 
[BJT Page 480] [\x 480/]
 
Pisunāvācassa bhikkhave pisunāvācā veramaṇī parikkamanaṃ hoti. Pharusāvācassa bhikkhave pharusāya vācāya veramaṇī parikkamanaṃ hoti. Samphappalāpissa1 bhikkhave samphappalāpā veramaṇī parikkamanaṃ hoti. Abhijjhālussa bhikkhave anabhijjhā parikkamanaṃ hoti. Vyāpannassa2 bhikkhave avyāpādo parikkamanaṃ hoti. Micchādiṭṭhikassa3 bhikkhave sammā diṭṭhi parikkamanaṃ hoti.
 
Evaṃ kho bhikkhave, saparikkamano ayaṃ dhammo nāyaṃ dhammo aparikkamanoti.
[PTS Page 263] [\q 263/]
10. 4. 2. 10
 
Cunda suttaṃ
 
Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā pāvāyaṃ4 viharati cundassa kammāra puttassa ambavane. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundaṃ kammāraputtaṃ bhagavā etadavoca: kassa no tvaṃ cunda soceyyāni roceyyāsīti5?
 
Brāhmaṇā bhante pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārakā6 udakorohakā soceyyāni paññāpenti. Tesāhaṃ soceyyāni rocemīti.
 
Yathā kathaṃ pana cunda, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyānī paññāpentīti?
 
Idha bhante brāhmaṇā pacchā bhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā te sāvake7 evaṃ samādapenti: ''ehi tvaṃ ambho purisa, kālasseva8 uṭṭhahantova9 sayanamhā paṭhaviṃ āmaseyyāsi, no ce paṭhaviṃ āmaseyyāsi allāni gomayāni āmaseyyāsi, no ce allāni gomayāni āmaseyyāsi haritāni tiṇāni āmaseyyāsi.
 
1. Samphappalāpassa sīmu 5. Rocesīti machasaṃ.
2. Vyāpanana cittassa machasaṃ 6. Aggiparicārikā machasaṃ.
3. Micchādiṭṭhissa machasaṃ. 7. Sāvakaṃ machasaṃ, sīmu.
4. Vāpāyaṃ machasaṃ. 8. Sakālasseva syā.
9. Uṭṭhahanto syā.
 
[BJT Page 482] [\x 482/]
 
No ce haritāni tiṇāni āmaseyyāsi aggiṃ paricareyyāsi, no ce aggiṃ paricareyyāsi pañjaliko ādiccaṃ namasseyyāsi, no ce pañjaliko ādiccaṃ namasseyyāsi sāyatatiyakaṃ udakaṃ oroheyyāsīti. Evaṃ kho bhante brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārakā udakorohakā soceyyāni paññāpenti. Tesāhaṃ soceyyāni rocemīti.
 
Aññathā kho cunda brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārakā udakorohakā soceyyāni paññāpenti. Aññathā ca [PTS Page 264] [\q 264/] pana ariyassa vinaye soceyyaṃ hotīti.
 
Yathā kathaṃ pana bhante ariyassa vinaye soceyyaṃ hoti? Sādhu me bhante bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye soceyyaṃ hotīti.
 
Tena hi cunda suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhanteti kho cundo kammāraputto bhagavato paccassosī. Bhagavā etadavoca:
 
Tividhaṃ kho cunda kāyena asoceyyaṃ hoti, catubbidhaṃ vācāya asoceyyaṃ hoti, tividhaṃ manasā asoceyyaṃ hoti.
 
Kathañca cunda tividhaṃ kāyena asoceyyaṃ hoti:
 
1. Idha cunda ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahaṭe1 niviṭṭho adayāpanno sabbapāṇa bhūtesu.
 
2. Adinnādāyī hoti yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vaṃ, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti,
 
3. Kāmesu micchācārī hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi. Tathārūpāsu cārittaṃ āpajjitā hoti,
 
Evaṃ kho cunda kāyena asoceyyaṃ hoti.
 
1. Hatapahate, machasaṃ.
 
[BJT Page 484] [\x 484/]
 
Kathañca cunda catubbidhaṃ vācāya asoceyyaṃ hoti:
 
4. Idha cunda ekacco musāvādī hoti sabhāgato1 vā parisagato2 vā ñātimajjha gato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ''ehambho purisa yaṃ jānāsi taṃ vadehī'ti'. So ajānaṃ vā āha 'jānāmī'ti, jānaṃ vā āha 'na jānāmī' ti apassaṃ vā āha 'passāmī'ti. * Passaṃ vā āha 'na passāmī'ti. Iti [PTS Page 265] [\q 265/] attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
 
5. Pisunāvāco hoti ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusavāco hoti yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho cunda catubbidhaṃ vācāya asoceyyaṃ hoti. Kathañca cunda tividhaṃ manasā asoceyyaṃ hoti:
 
8. Idha cunda ekacco abhijjhālū hoti yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti, ''aho vata yaṃ parassa taṃ mama assāti. 3
 
9. Vyāpannacitto hoti paduṭṭhamanasaṅkappo ''ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā''ti. 4
 
10. Micchādiṭṭhiko hoti viparītadassano, ''natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paroloko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī''ti.
 
Evaṃ kho cunda tividhaṃ manasā asoceyyaṃ hotīti.
 
1. Sabhaggato machasaṃ.
2. Parisaggato machasaṃ.
3. Aho vatāyaṃ parassa taṃ mama assāti. Sīmu. *So ajānaṃ vā ahaṃ jānāmīti, jānaṃ vā ahaṃ na jānāmīti, apassaṃ vā ahaṃ passāmīti, passā vā ahaṃ na passāmīti. [Pts.]
4. Mā vā ahesunti, machasaṃ.
 
[BJT Page 486] [\x 486/]
[PTS Page 266] [\q 266/]
 
Ime kho cunda dasa akusalakammapathā. Imehi kho cunda dasahi akusalehi kammapathehi samannāgato kālasseva vuṭṭhahantova sayanambhā paṭhaviñcepi āmasati asuciyeva hoti. No cepi paṭhaviṃ āmasati asuciyeva hoti, allāni cepi gomayāni āmasati asuciyeva hoti, no cepi allāni gomayāni āmasati asuciyeva hoti, haritāni cepi tiṇāni āmasati asuciyeva hoti, no cepi haritāni tiṇāni āmasati asuciyeva hoti, aggiñcepi paricarati asuciyeva hoti, no cepi aggiṃ paricarati asuciyeva hoti, pañjaliko cepi ādiccaṃ namassati asuciyeva hoti, no cepi pañjaliko ādiccaṃ namassati asuciyeva hoti, sāyatatiyakañcepi udakaṃ orohati asuciyeva hoti, no cepi sāyatatiyakaṃ udakaṃ orohati asuciyeva hoti.
 
Taṃ kissa hetu?
 
Ime cunda dasa akusalakammapathā asuciyeva1 honti, asucikaraṇā ca. Imesaṃ pana cunda dasannaṃ akusalānaṃ kammapathānaṃ samannāgamanahetu nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā pana aññāpi2 kāci duggatiyo.
Tividhaṃ kho cunda kāyena soceyyaṃ hoti, catubbidhaṃ vācāya soceyyaṃ hoti, tividhaṃ manasā soceyyaṃ hoti.
 
Kathaṃ cunda tividhaṃ kāyena soceyyaṃ hoti:
 
1. Idha cunda ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
 
2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā4 dhammarakkhitā sassāmikā saparidaṇḍā [PTS Page 267] [\q 267/] antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
 
Evaṃ kho cunda tividhaṃ kāyena soceyyaṃ hoti.
 
1. Asuci cecava syā.
2. Yā vā panaññāpi machasaṃ.
3. Duggati hoti syā.
4. Gotatarakkhitā dhammarakkhitā machasaṃ.
 
[BJT Page 488] [\x 488/]
 
Kathañca cunda catubbidhaṃ vācāya soceyyaṃ hoti:
 
4. Idha cunda ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, ''ehambho purisa yaṃ jānāsi, taṃ vadehī''ti so ajānaṃ vā āha 'na jānāmī'ti, 'jānaṃ vā āha jānāmī'ti, apassaṃ vā āha 'na passāmī'ti, passaṃ vā āha 'passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
 
5. Pisunā vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya. Na amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇaṃ vācaṃ bhāsitā hoti.
 
6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
Evaṃ kho cunda catubbidhaṃ vācāya soceyyaṃ hoti.
 
Kathañca cunda tividhaṃ manasā soceyyaṃ hoti:
 
8. Idha cunda ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ nābhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti.
 
9. Avyāpannacitto hoti appaduṭṭhamanasaṃkappo, ''ime sattā averā avyāpajjā anīghā sukhī attānaṃ pariharantu''ti.
1. Taṃ anabhijjhitā hoti machasaṃ.
2. Ime sattā avaro hontu avyāpajjhā anīghā sukhī attānaṃ pariharantu machasaṃ.
 
[BJT Page 490] [\x 490/]
 
10. Sammādiṭṭhiko [PTS Page 268] [\q 268/] hoti aviparītadassano, ''atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ lokā atthi paro loko, atthi mātā, atthi pitā, atthi satto opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṃ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī''ti.
 
Evaṃ kho cunda tividhaṃ manasā soceyyaṃ hoti.
 
Ime kho cunda dasa kusalakammapathā.
 
Imehi kho dasahi kusalakammapathehi samannāgato kālasseva uṭṭhahantova sayanambhā paṭhaviṃ cepi āmasati, suciyeva hoti. No cepi paṭhaviṃ āmasati, suci yeva hoti. Allāni cepi gomayāni āmasati suciyeva hoti. No cepi allāni gomayāni āmasati, suciyeva hoti. Haritāni cepi tiṇāni āmasati, suciyeva hoti no cepi haritāni tiṇāni āmasati, suciyeva hoti aggiñcepi paricarati, suciyeva hoti. No cepi aggiṃ paricarati, suciyeva hoti pañjaliko cepi ādiccaṃ namassati, suciyeva hoti. No cepi pañjaliko ādiccaṃ namassati, suciyeva hoti. Sāyatatiyakañcepi udakaṃ orohati, suciyeva hoti. No cepi sāyatatiyakaṃ udakaṃ orohati, suciyeva hoti.
 
Taṃ kissa hetu.
 
Ime cunda dasa kusalakammapathā suciyeva honti, sucikaraṇā ca imesañca pana cunda dasannaṃ kusalānaṃ kammapathānaṃ samannāgamanahetu devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyoti.
 
Evaṃ vutte cundo kammāraputto bhagavantaṃ etadavoca:
 
Abhikkantaṃ bhante abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
[PTS Page 269] [\q 269/]
 
10. 4. 2. 11
 
Jāṇussoṇī suttaṃ
 
Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca:
 
[BJT Page 492] [\x 492/]
 
Mayamassu bho gotama brāhmaṇā nāma dānāni dema saddhāni karoma: ''idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantu'ti. Kacci taṃ bho gotama dānaṃ petānaṃ ñātisālohitānaṃ upakappati? Kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjanti ti?
 
Ṭhāne kho brāhmaṇa upakappati, no aṭṭhāneti.
 
Katamañca1 bho gotama ṭhānaṃ? Katamaṃ aṭṭhānanti?
 
Idha brāhmaṇa ekacco pāṇātipātī hoti, adinnādāyī hoti kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so kāyassabhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.
 
Idha pana brāhmaṇa ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti. So kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
 
Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya [PTS Page 270] [\q 270/] vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti. So kāyassa bhedā parammaraṇā manussānaṃ sahavyataṃ upapajjati. Yo manussānaṃ āhāro tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
 
1. Kathamañca pana machasaṃ.
 
[BJT Page 494] [\x 494/]
 
Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti. So kāyassa bhedā parammaraṇā devānaṃ sahavyataṃ upapajjati. Yo devānaṃ āhāro tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
 
Idha pana brāhmaṇa ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, parusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā petti visayaṃ upapajjati. Yo pettivesayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti. Tena so tattha tiṭṭhati. Yaṃ vā panassa anuppavecchanti2 mittā vā amaccā vā ñāti vā sālohitā vā, tena so tattha yāpeti. Tena so tattha tiṭṭhati. Idaṃ kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī ti.
 
Sace pana bho gotama so peto ñātisālohito taṃ ṭhānaṃ anuppanno hoti, ko taṃ dānaṃ paribhuñjatīti?
 
Aññepissa brāhmaṇa petā ñāti sālohitā taṃ ṭhānaṃ anupapattā honti. Te taṃ dānaṃ paribhuñjantī ti.
 
Sace pana bho gotama so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā hontī. Ko taṃ dānaṃ paribhuñjatī ti?
 
Aṭṭhānaṃ kho etaṃ brāhmaṇa, anavakāso yaṃ taṃ ṭhānaṃ vicittaṃ assa iminā dīghena addhunā yadidaṃ [PTS Page 271] [\q 271/] petehi ñāti sālohitehi. Api ca brāhmaṇa dāyakopi anipphalo hoti.
 
Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti? Aṭṭhānepi kho ahaṃ brāhmaṇa parikappaṃ vadāmi
 
1. Yattha ṭhitassa taṃdānaṃ upakappati machasaṃ.
2. Mittāmaccā vā ñātisālohitā vā machasaṃ
 
[BJT Page 496] [\x 496/]
 
Idha brāhmaṇa ekacco pāṇātipātī hoti. Adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā hatthinaṃ sahavyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.
 
Yaṃ kho brahmaṇa idha pāṇātipātī, adinnādāyī, kāmesu micchācārī, musāvādī, pisunavāco, pharusavāco, samphappalāpī, abhijjhālū, vyāpannacitto, micchādiṭṭhiko, tena so kāyassabhedā parammaraṇā hatthīnaṃ sahavyataṃ upapajjati. Yaṃ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti annassa pānassa mālā nānālaṃkārassa.
 
Idha brāhmaṇa ekacco pāṇātipātī hoti. Adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā assānaṃ sahavyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.
 
Idha brāhmaṇa ekacco pāṇātipātī hoti. Adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā gunnaṃ sahavyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.
 
Idha brāhmaṇa ekacco pāṇātipātī hoti. Adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, so dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā kukkurānaṃ sahavyataṃ upapajjati. So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.
 
Yaṃ kho brahmaṇa idha pāṇātipātī, adinnādāyī, kāmesu micchācārī, musāvādī, pisunavāco, pharusavāco, samphappalāpī, abhijjhālū, [PTS Page 272] [\q 272/] vyāpannacitto, micchādiṭṭhiko, so tena kāyassabhedā parammaraṇā kukkurānaṃ sahavyataṃ upapajjati. Yaṃ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.
 
[BJT Page 498] [\x 498/]
 
Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti. So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā manussānaṃ sahavyataṃ upapajjati. So tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ.
 
Yaṃ kho brāhmaṇa idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusā yavācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko, tena so kāyassa bhedā parammaraṇā manussānaṃ sahavyataṃ upapajjati, yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Tena so tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ.
 
Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko hoti. So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So kāyassa bhedā paraṃ maraṇā devānaṃ sahavyataṃ upapajjati. So tattha [PTS Page 273] [\q 273/] lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ.
 
Yaṃ kho brāhmaṇa idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhiko. Tena so kāyassa bhedā paraṃ maraṇā devānaṃ sahavyataṃ upapajjati. Yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, tena so tattha lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ. Api ca brāhmaṇa, dāyako pi anipphalo ti.
 
Acchariyaṃ bho gotama, abbhūtaṃ bho gotama, yāvañcidaṃ bho gotama alameva dānāni dātuṃ, alaṃ saddhāni kātuṃ, yatrahi nāma dāyako pi anipphalo hoti.
 
Eva metaṃ brāhmaṇa, evametaṃ brāhmaṇa, 1 dāyakopi hi brāhmaṇa anipphalo2 hoti.
 
Abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Jāṇussoṇīvaggo dutiyo.
 
1. Eva metaṃ brāhmaṇa machasaṃ.
2. Anipphaloti machasaṃ.
 
[BJT Page 500] [\x 500/]
 
3. Sādhuvaggo
 
10. 4. 3. 1
 
Sādhu suttaṃ
 
Sādhuñca vo bhikkhave desissāmi, asādhuñca, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ [PTS Page 274] [\q 274/] bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamañca bhikkhave asādhu1:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Idaṃ vuccati bhikkhave asādhu2.
 
Katamañca bhikkhave sādhu3:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhi.
 
Idaṃ vuccati bhikkhave sādhūti.
 
10. 4. 3. 2
 
Ariyadhamma suttaṃ
 
Ariyadhammañca vo bhikkhave desissāmi, anariyadhammañca taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:
Katamo ca bhikkhave anariyo dhammo:
 
Pāṇātipāto micchādiṭṭhi. Ayaṃ vuccati bhikkhave anariyo dhammo.
 
Katamo ca bhikkhave ariyo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhi.
 
Ayaṃ vuccati bhikkhave ariyo dhammoti.
 
1. Asādhuṃ sīmu.
2. Asādhuṃ sīmu.
3. Sādhuṃ sīmu.
 
[BJT Page 502] [\x 502/]
 
10. 4. 3. 3
 
Kusala suttaṃ
 
Kusalañca vo bhikkhave desissāmi, akusalañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamañca bhikkhave akusalaṃ:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Idaṃ vuccati bhikkhave akusalaṃ.
[PTS Page 275] [\q 275/]
 
Katamañca bhikkhave kusalaṃ:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Idaṃ vuccati bhikkhave kusalanti.
 
10. 4. 3. 4
 
Attha suttaṃ
 
Atthañca vo bhikkhave desissāmi, anatthañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave anattho:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave anattho.
 
Katamo ca bhikkhave attho:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhīti.
 
Ayaṃ vuccati bhikkhave attho ti.
 
10. 4. 3. 5
 
Dhamma suttaṃ
 
Dhammañca vo bhikkhave desissāmi, adhammañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave adhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave adhammo.
 
Katamo ca bhikkhave dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave dhammo ti.
 
[BJT Page 504] [\x 504/]
 
10. 4. 3. 6
 
Sāsavadhamma suttaṃ
 
Sāsavañca vo bhikkhave dhammaṃ desissāmi, anāsavañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave sāsavo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave sāsavo dhammo.
[PTS Page 276] [\q 276/]
Katamo ca bhikkhave anāsavo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave anāsavo dhammo ti.
 
10. 4. 3. 7
 
Sāvajja suttaṃ
 
Sāvajjañca vo bhikkhave dhammaṃ desissāmi, anavajjañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave sāvajjo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave sāvajjo dhammo.
 
Katamo ca bhikkhave anavajjo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave anavajjo dhammo ti.
 
10. 4. 3. 8
 
Tapanīya suttaṃ
 
Tapanīyañca vo bhikkhave dhammaṃ desissāmi, atapanīyañca. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave tapanīyo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave tapanīyo dhammo.
 
Katamo ca bhikkhave atapanīyo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave atapanīyo dhammo ti.
 
[BJT Page 506] [\x 506/]
 
10. 4. 3. 9
 
Ācayagāmī suttaṃ
 
Ācayagāmiñca vo bhikkhave dhammaṃ desissāmi, apacayagāmiñca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave ācayagāmī dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave ācayagāmī dhammo.
[PTS Page 277] [\q 277/]
 
Katamo ca bhikkhave apacayagāmī dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave apacayagāmī dhammo ti.
 
10. 4. 3. 10
 
Dukkhudraya suttaṃ
 
Dukkhudrayañca vo bhikkhave dhammaṃ desissāmi, sukhudrayañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave dukkhudrayo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave dukkhudrayo dhammo.
 
Katamo ca bhikkhave sukhudrayo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave sukhudrayo dhammo ti.
 
10. 4. 3. 11
 
Dukkhavipāka suttaṃ
 
Dukkhavipākañca vo bhikkhave dhammaṃ desissāmi, sukhavipākañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave dukkhavipāko dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave dukkhavipāko dhammo.
 
Katamo ca bhikkhave sukhavipāko dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave sukhavipāko dhammo ti.
 
Sādhuvaggo tatiyo.
 
[BJT Page 508] [\x 508/]
[PTS Page 278] [\q 278/]
 
4. Ariyamaggavaggo
 
10. 4. 4. 1
 
Ariyamagga suttaṃ
 
Ariyamaggañca vo bhikkhave desissāmi, anariyamaggañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave anariyo maggo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave anariyo maggo.
 
Katamo ca bhikkhave ariyo maggo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave ariyo maggo ti.
 
10. 4. 4. 2
 
Kaṇhamagga suttaṃ
 
Kaṇhamaggañca vo bhikkhave desissāmi, sukkamaggañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave kaṇho maggo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave kaṇho maggo.
 
Katamo ca bhikkhave sukko maggo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave sukko maggo ti.
 
10. 4. 4. 3
 
Saddhamma suttaṃ
 
Saddhammañca vo bhikkhave desissāmi, asaddhammañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asaddhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave asaddhammo.
 
Katamo ca bhikkhave saddhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave saddhammo ti.
 
[BJT Page 510] [\x 510/]
[PTS Page 279] [\q 279/]
 
10. 4. 4. 4
 
Sappurisadhamma suttaṃ
 
Sappurisadhammañca vo bhikkhave desissāmi, asappurisadhammañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave asappurisadhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave asappurisadhammo.
 
Katamo ca bhikkhave sappurisadhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave sappurisadhammo ti.
 
10. 4. 4. 5
 
Uppādetabbadhamma suttaṃ
 
Uppādetabbañca vo bhikkhave dhammaṃ desissāmi, na uppādetabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave na uppādetabbo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave na uppādetabbo dhammo.
 
Katamo ca bhikkhave uppādetabbo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave uppādetabbo dhammoti.
 
10. 4. 4. 6
 
Āsevitabbadhamma suttaṃ
 
Āsevitabbañca vo bhikkhave dhammaṃ desissāmi, nāsevitabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave nāsevitabbo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave nāsevitabbo dhammo.
 
Katamo ca bhikkhave āsevitabbo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave āsevitabbo dhammoti.
 
[BJT Page 512] [\x 512/]
[PTS Page 280] [\q 280/]
 
10. 4. 4. 7
 
Bhāvetabbadhamma
 
Bhāvetabbañca vo bhikkhave dhammaṃ desissāmi, nabhāvetabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave nabhāvetabbo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave na bhāvetabbo dhammo.
 
Katamo ca bhikkhave bhāvetabbo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave bhāvetabbo dhammoti.
 
10. 4. 4. 8
 
Bahulīkātabbadhamma
 
Bahulīkātabbañca vo bhikkhave dhammaṃ desissāmi, nabahulīkātabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave na bahulīkātabbo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave na bahulīkātabbo dhammo.
 
Katamo ca bhikkhave bahulīkātabbo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave bahulīkātabbo dhammoti.
 
10. 4. 4. 9
 
Anussaritabbadhamma
 
Anussaritabbañca vo bhikkhave dhammaṃ desissāmi, nānussaritabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave nānussaritabbo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave nānussaritabbo dhammo.
 
Katamo ca bhikkhave anussaritabbo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave anussaritabbo dhammoti.
 
[BJT Page 514] [\x 514/]
[PTS Page 281] [\q 281/]
 
10. 4. 4. 10
 
Sacchikātabbadhamma suttaṃ
 
Sacchikātabbañca vo bhikkhave dhammaṃ desissāmi, na sacchikātabbañca. Taṃ suṇātha, sādhukaṃ masikarotha, bhāsissāmī'ti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Katamo ca bhikkhave na sacchikātabbo dhammo:
 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. Ayaṃ vuccati bhikkhave na sacchikātabbo dhammo.
 
Katamo ca bhikkhave sacchikātabbo dhammo:
 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, avyāpādo, sammādiṭṭhī.
 
Ayaṃ vuccati bhikkhave sacchikātabbo dhammoti.
 
Ariyamagga vaggo catuttho.
 
[BJT Page 516] [\x 516/]
 
5. Aparapuggala vaggo
 
10. 4. 5. 1 12
 
Sevitabbādi dvādasa suttāni
 
Dasahi bhikkhave dhammehi samannāgato puggalo na sevitabbo, katamehi dasahi:
 
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na sevitabbo,
 
Dasahi bhikkhave dhammehi samannāgato puggalo sevitabbo. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya [PTS Page 282] [\q 282/] paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sevitabboti.
 
2. Dasahi bhikkhave dhammehi samannāgato puggalo na bhajitabbo, katamehi dasahi:
 
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na bhajitabbo,
 
Dasahi bhikkhave dhammehi samannāgato puggalo bhajitabbo. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bhajitabboti.
 
3. Dasahi bhikkhave dhammehi samannāgato puggalo na payirupāsitabbo, katamehi dasahi:
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na payirupāsitabbo,
 
Dasahi bhikkhave dhammehi samannāgato puggalo payirupāsitabbo, katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo payirupāsitabboti.
 
4. Dasahi bhikkhave dhammehi samannāgato puggalo na pujjo hoti, katamehi dasahi:
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pujjo hoti.
 
Dasahi bhikkhave dhammehi samannāgato puggalo pujjo hoti. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pujjo hoti ti.
 
5. Dasahi bhikkhave dhammehi samannāgato puggalo na pāsaṃso hoti, katamehi dasahi:
 
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pāsaṃso hoti.
 
Dasahi bhikkhave dhammehi samannāgato puggalo pāsaṃso hoti. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pāsaṃso hoti ti.
 
6. Dasahi bhikkhave dhammehi samannāgato puggalo agāravo hoti, katamehi dasahi:
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo agāravo hoti.
 
Dasahi bhikkhave dhammehi samannāgato puggalo sagāravo hoti. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hotīti.
Sāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sagāravo hoti ti.
 
7. Dasahi bhikkhave dhammehi samannāgato puggalo appatisso hoti, katamehi dasahi:
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo appatisso hoti.
 
Dasahi bhikkhave dhammehi samannāgato puggalo sappatisso2 hoti. Katamehi dasahi:
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sappatisso hotiti.
 
8. Dasahi bhikkhave dhammehi samannāgato puggalo nārādhako hoti, katamehi dasahi:
 
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo nārādhako hoti.
 
Dasahi bhikkhave dhammehi samannāgato puggalo ārādhako hoti. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo ārādhako hotīti.
 
9. Dasahi bhikkhave dhammehi samannāgato puggalo na visujjhati, katamehi dasahi:
 
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na visujjhati.
 
Dasahi bhikkhave dhammehi samannāgato puggalo visujjhati. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo visujjhatīti.
 
10. Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ nābhibhoti, katamehi dasahi:
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ nābhibhoti.
 
Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ anabhibhoti, katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ anabhibhotīti.
 
11. Dasahi bhikkhave dhammehi samannāgato puggalo paññāya na vaḍḍhati, katamehi dasahi:
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchāchārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya na vaḍḍhati.
 
Dasahi bhikkhave dhammehi samannāgato puggalo paññāya vaḍḍhati, katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya vaḍḍhatīti.
 
1. Pisuṇavāco machasaṃ.
2. Appatikkohoti pe sappatikkho, sīmu.
 
[BJT Page 518] [\x 518/]
 
12. Dasahi bhikkhave dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati, katamehi dasahi:
 
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhiko hoti, imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati
 
Dasahi bhikkhave dhammehi samannāgato puggalo bahuṃ puññaṃ pasavati, katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā diṭṭhiko hoti,
 
Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavatīti.
 
Puggalavaggo pañcamo.
 
Catuttho paṇṇāsako.
 
[BJT Page 520] [\x 520/]
[PTS Page 283] [\q 283/]
 
Paṇṇāsātireka suttāni
 
1. Karajakāyavaggo
 
10. 5. 1. 1
 
Paṭhamaniraya suttaṃ
 
(Sāvatthi)
 
Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:
 
1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
 
2. Adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.
 
4. Musāvādī hoti sabhāgato1 vā parisagato vā ñāti majjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāhi, taṃ vadehī'ti. So ajānaṃ vā āha 'jānāmī'ti. Jānaṃ vā āha 'na jānāmī'ti apassaṃ vā āha, 'passāmī'ti passaṃ vā āha, na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
 
5. Pisunāvāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusāvāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti.
 
1. Sabhāgato vā hoti parisaggato vā machasaṃ,
 
[BJT Page 522] [\x 522/]
 
7. Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. [PTS Page] [\q /]
 
8. Abhijjhālū hoti yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ abhijjhitā hoti, 'ahovata1 yaṃ parassa taṃ mama assā'ti.
 
9. Byāpannacitto hoti paduṭṭhamanasaṅkappo, 'ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti''.
 
10. Micchādiṭṭhiko hoti viparītadassano, 'natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā. Natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi:
 
1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
 
2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
 
1. Vatāyaṃ sīmu,
 
[BJT Page 524] [\x 524/]
 
4. Musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, ''ehambho purisa, yaṃ jānāhi, taṃ vadehī''ti. So ajānaṃ vā āha: 'na jānāmī'ti. Jānaṃ vā āha, 'jānāmī'ti, apassaṃ vā āha 'na passāmī'ti. Passaṃ vā āha, 'passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na [PTS Page 285] [\q 285/] sampajānamusā bhāsitā hoti.
 
5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagga nandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā tā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
8. Anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, ''aho vata yaṃ parassa taṃ mama assā''ti.
 
9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, 'ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu''ti.
 
[BJT page 526 10.] Sammādiṭṭhiko diṭṭhiko hoti aviparītadassano, 'atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
10. 5. 1. 2
 
Dutiyaniraya suttaṃ
 
Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:
 
1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho
Adayāpanno sabbapāṇabhūtesu.
 
2. Adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.
 
4. Musāvādī hoti sabhāgato1 vā parisagato vā ñāti majjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāhi, taṃ vadehī'ti. So ajānaṃ vā āha 'jānāmī'ti. Jānaṃ vā āha 'na jānāmī'ti apassaṃ vā āha, 'passāmī'ti passaṃ vā āha, na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
 
5. Pisunāvāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusāvāco hoti, [PTS Page 286] [\q 286/] yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.
 
8. Abhijjhālū hoti yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ abhijjhitā hoti, 'ahovata1 yaṃ parassa taṃ mama assā'ti.
 
9. Byāpannacitto hoti paduṭṭhamanasaṅkappo, 'ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti''.
 
10. Micchādiṭṭhiko hoti viparītadassano, 'natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā. Natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi:
 
[BJT Page 528] [\x 528/]
 
1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
 
2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
 
4. Musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, ''ehambho purisa, yaṃ jānāhi, taṃ vadehī''ti. So ajānaṃ vā āha: 'na jānāmī'ti. Jānaṃ vā āha, 'jānāmī'ti, apassaṃ vā āha 'na passāmī'ti. Passaṃ vā āha, 'passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
 
5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
8. Anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, ''aho vata yaṃ parassa taṃ mama assā''ti.
 
9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, 'ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu''ti.
 
10. Sammā diṭṭhiko hoti aviparītadassano, 'atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
10. 5. 1. 3
 
Mātugāma suttaṃ
 
Dasahi bhikkhave dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:
[PTS Page 287] [\q 287/]
 
Pāṇātipātī hoti adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunā vāco hoti, pharusā vāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpanna citto hoti, micchā diṭṭhiko hoti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgato mātugāmo yathābhataṃ nikkhitte evaṃ niraye.
 
[BJT Page 530] [\x 530/]
 
Dasahi bhikkhave dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ saggeti.
 
10. 5. 1. 4
 
Upāsikā suttaṃ
 
Dasahi bhikkhave dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye. Katamehi dasahi:
 
Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācāriṇī hoti, musāvādinī hoti, pisunāvācā hoti, pharusāvācā hoti, samphappalāpinī hoti, abhijjhālūnī hoti, byāpanna cittā hoti, micchādiṭṭhikā hoti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.
 
Dasahi bhikkhave dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge. Katamehi dasahi:
 
Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, pisunāya vācāya paṭiviratā hoti, pharusāya vācāya paṭiviratā hoti, samphappalāpā paṭiviratā hoti, anabhijjhālū hoti, abyāpannacittā hoti, sammādiṭṭhikā hoti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ saggeti.
 
[BJT Page 532] [\x 532/]
[PTS Page 288] [\q 288/]
 
10. 5. 1. 5
 
Visārada suttaṃ
 
Dasahi bhikkhave dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhāvasati. Katamehi dasahi:
 
Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācārinī hoti, musāvādinī hoti, pisunāvācā hoti, pharusavācā hoti, samphappalāpinī hoti, abhijjhālūnī hoti, byāpanna cittā hoti, micchādiṭṭhikā hoti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhāvasati.
 
Dasahi bhikkhave dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasati. Katamehi dasahi:
 
Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, pisunāya vācāya paṭiviratā hoti, pharusāya vācāya paṭiviratā hoti, samphappalāpā paṭiviratā hoti, anabhijjhālunī hoti, abyāpannacittā hoti, sammādiṭṭhikā hoti.
 
Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasatīti.
 
10. 5. 1. 6
 
Saṃsappaniya pariyāya suttaṃ
 
Saṃsappaniyapariyāyaṃ vo bhikkhave desissāmi taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
Katamo ca so bhikkhave saṃsappanīyapariyāyo dhamma pariyāyo:
 
Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyadā bhavanti.
 
[BJT Page 534] [\x 534/]
[PTS Page 289] [\q 289/]
 
Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu, so saṃsappati kāyena, saṃsappati vācāya, saṃsappati manasā, tassa jimhaṃ kāyakammaṃ hoti, jimhaṃ vacīkammaṃ, jimhaṃ manokammaṃ, jimhā gati, jimhupapatti. Jimhagatikassa kho panāhaṃ bhikkhave jimhupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, ye vā ekantadukkhā nirayā, yā vā saṃsappajātikā tiracchānayoni.
 
Katamā ca sā bhikkhave saṃsappajātikā tiracchānayoni: abhivicchikā, satapadī, nakulā, biḷārā, mūsikā, ulūkā, ye vā panaññe pi keci tiracchāna yonikā sattā manusse disvā saṃsappanti. Iti kho bhikkhave bhūtā bhūtassa upapatti hoti, yaṃ karoti, tena upapajjati, upapannametaṃ phassā phusanti. Evaṃpahaṃ bhikkhave kammadāyādā sattā ti vadāmi.
 
Idha pana bhikkhave ekacco adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
Kāmesu micchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.
 
Musāvādī hoti sabhāgato1 vā parisagato vā ñāti majjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāhi, taṃ vadehī'ti. So ajānaṃ vā āha 'jānāmī'ti. Jānaṃ vā āha 'na jānāmī'ti apassaṃ vā āha, 'passāmī'ti passaṃ vā āha, na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
 
Pisunavāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganadī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti.
 
Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.
 
Abhijjhālū hoti yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ abhijjhitā hoti, 'ahovata1 yaṃ parassa taṃ mama assā'ti.
 
Byāpannacitto hoti paduṭṭhamanasaṅkappo, 'ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti''.
 
Micchādiṭṭhiko hoti viparītadassano,
 
'Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī''ti. So saṃsappati kāyena, saṃsappati vācāya, saṃsappati manasā, tassa jimhaṃ kāyakammaṃ hoti, jimhaṃ vacīkammaṃ, jimhaṃ manokammaṃ, jimhā gati, [PTS Page 290] [\q 290/] jimhupapatti.
 
Jimhagatikassa kho panāhaṃ bhikkhave jimhupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, ye vā ekantadukkhā nirayā, yā vā saṃsappajātikā tiracchānayoni.
 
1. Saṃ sappati pariyāyaṃ aṭṭhakathā
 
[BJT Page 536] [\x 536/]
 
Katamā ca sā bhikkhave saṃsappajātikā tiracchānayoni: ahīvicchikā, satapadī, nakulā, biḷārā, mūsikā, ulūkā, ye vā panaññe pi keci tiracchānayonikā sattā manusse disvā saṃsappanti. Iti kho bhikkhave bhūtā bhūtassa upapatti hoti, yaṃ karoti, tena upapajjati, upapannametaṃ phassā phusanti. Evaṃpahaṃ bhikkhave kammadāyādā sattā ti vadāmi.
 
Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavanti.
 
Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihita daṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So na saṃsappati kāyena, na saṃsappati vācāya na saṃsappati manasā. Tassa ujuṃ kāya kammaṃ hoti, ujuṃ vacīkammaṃ, ujuṃ mano kammaṃ, uju gati, ujūpapatti. Ujugatikassa kho panāhaṃ bhikkhave ujūpapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, ye vā ekantasukhā saggā, yāni vā pana tāni uccakulāni khattiyamahāsāḷakulāni vā brāhmaṇamahāsāḷakulāni vā gahapati mahāsāḷakulāni vā aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūta cittūpakaraṇāni pahūtadhanadhaññāni.
 
Iti kho bhikkhave bhūtā bhūtassa upapatti hoti yaṃ karoti, tena upapajjati, upapannametaṃ phassā phussanti. Evaṃpahaṃ bhikkhave kammadāyādā sattāti vadāmi.
 
Idha pana bhikkhave ekacco adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
[PTS Page 291] [\q 291/]
 
Musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, ''ehambho purisa, yaṃ jānāhi, taṃ vadehī''ti. So ajānaṃ vā āha: 'na jānāmī'ti. Jānaṃ vā āha, 'jānāmī'ti, apassaṃ vā āha 'na passāmī'ti. Passaṃ vā āha, 'passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
 
Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggarāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
 
Anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, ''aho vata yaṃ parassa taṃ mama assā''ti.
 
Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, 'ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu''ti.
 
Sammādiṭṭhiko hoti aviparītadassano:
 
1. Ujuṃ machasaṃ.
 
[BJT Page 538] [\x 538/]
 
Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi, paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti. So na saṃsappati kāyena, na saṃsappati vācāya, na saṃsappati manasā, tassa ujuṃ kāya kammaṃ hoti, ujuṃ vacīkammaṃ, ujuṃ mano kammaṃ, ujugati, ujupapatti.
 
Ujugatikassa kho panāhaṃ bhikkhave ujupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi. Ye vā ekantasukhā saggā, yāni vā pana tāni uccākulāni khattiyamahāsāḷa kulāni vā, brāhmaṇa mahāsāḷakulāni vā gahapati mahāsāḷa kulāni vā, aḍḍhāni mahaddhanāni mahā bhogāni pahuta jātarūparajatāni pahutacittūpakaraṇāni, pahutadhanadhaññāni, iti kho bhikkhave bhūtā bhūtassa upapatti, hoti yaṃ karoti, tena upapajjati upapannamenaṃ phassā phusanti. Evaṃpahaṃ bhikkhave kammadāyādā sattāti vadāmi.
 
Kammassakā bhikkhave sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā yaṃ kammaṃ karonti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavanti.
 
Ayaṃ kho so bhikkhave saṃsappaniyapariyāyo dhamma pariyāyoti.
[PTS Page 292] [\q 292/]
 
10. 5. 1. 7
 
Paṭhamasañcetanika suttaṃ
 
Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe va dhamme upapajje1 vā apare vā pariyāye. Na tve vāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.
 
1. Upapajjaṃ vā sī. Mu. Majasaṃ
[BJT Page 540] [\x 540/]
 
Tatra bhikkhave tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. Catubbidhā vacīkammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. Tividhā mano kammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti.
 
Kathañca bhikkhave tividhākāyakammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti:
 
1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
 
2. Adinnādāyī hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācārī hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.
 
Evaṃ kho bhikkhave tividhā kāya kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
 
Kathañca bhikkhave catubbidhā vacī kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti.
[PTS Page 293] [\q 293/]
 
4. Idha bhikkhave ekacco musāvādī hoti, sabhāgato vā1 parisagato vā1 ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, ''ehambho purisa yaṃ jānāsi taṃ vadehī''ti. So ajānaṃ vā āha 'jānāmī'ti. Jānaṃ vā āha 'na jānāmi' ti. Apassaṃ vā āha, 'passāmī'ti, passaṃ vā āha, 'na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
 
1. Sabhagagato vā parisagagato vā machasaṃ
 
[BJT Page 542] [\x 542/]
 
5. Pisunavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandi vaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusavāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpī hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādi anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.
 
Evaṃ kho bhikkhave catubbidhā vacīkammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
 
Kathañca bhikkhave tividhāmano kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
 
8. Idha bhikkhave ekacco abhijjhālū hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti: aho vata yaṃ1 parassa taṃ mamassā''ti.
 
9. Vyāpannacitto hoti paduṭṭhamanasaṃkappo 'ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti.
 
10. Micchādiṭṭhiko hoti viparītadassano, natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, [PTS Page 294] [\q 294/] natthi loke samaṇabrāhmaṇā samaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
 
Evaṃ kho bhikkhave tividhā mano kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
 
1. Vatāyaṃ sīmu.
 
[BJT Page 544] [\x 544/]
 
Tividha kāyakammantasandosabyāpatti akusalasañcetanikā hetu vā bhikkhave, sattā kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
 
Catubbidhavacīkammantasandosabyāpatti akusalasañcetanikā hetu vā bhikkhave, sattā kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
 
Tividhamano kammantasandosabyāpatti akusalasañcetanikā hetu vā bhikkhave, sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
 
Seyyathāpi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti, suppatiṭṭhitāyeva patiṭṭhāti, evameva kho bhikkhave tividha kāyakammantasandosabyāpatti akusalasañcetanikā hetu vā sattā kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Tividha mano kammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ nirayaṃ upapajjanti.
 
Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe va dhamme upapajje vā apare vā pariyāye.
 
Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.
 
Tatra bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti, catubbidhā vacīkammanta sampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti, tividhā manokammantasampatti [PTS Page 295] [\q 295/] kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
[BJT Page 546] [\x 546/]
 
Kathañca bhikkhave tividhā kāyakammantasampatti kulasañcetanikā sukhudrayā sukhavipākā hoti.
 
1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
 
2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
 
Evaṃ kho bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
Kathañca bhikkhave catubbidhā vacīkammanta sampatti kusalasañcetanikā sukhudrayā sukha vipākā hoti:
 
4. Idha bhikkhave ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ''ehambho purisa, yaṃ jānāhi, taṃ vadehī''ti. So ajānaṃ vā āha: 'na jānāmī'ti. Jānaṃ vā āha, 'jānāmī'ti, apassaṃ vā āha 'na passāmī'ti. Passaṃ vā āha, 'passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
 
5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā [PTS Page 296] [\q 296/] sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
[BJT Page 548] [\x 548/]
 
6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho bhikkhave catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
Kathañca bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti:
 
8. Idha bhikkhave ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, ''aho vata yaṃ parassa taṃ mama assā''ti.
 
9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, 'ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu''ti.
 
10. Sammādiṭṭhiko hoti aviparītadassano, 'atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti.
 
Evaṃ kho bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
Tividhakāyakammantasampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Catubbidhavacīkammantasampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Tividha mano kammanta sampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
 
[BJT Page 550] [\x 550/]
 
Seyyathāpi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃ yeva patiṭṭhāti. Evameva kho bhikkhave tividha kāyakammantasampatti [PTS Page 297] [\q 297/] kusalasañcetanikā hetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
 
Catubbidhavacīkammantasampatti kusalasañcetanikā hetu vā sattākāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
 
Tividha manokammantasampatti kusalasañcetanikā hetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
 
Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe vā dhamme, upapajje vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassa antakiriyaṃ vadāmīti.
 
10. 5. 1. 8
 
Dutiya sañcetanika suttaṃ
 
Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe vā dhamme, upapajje vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassa antakiriyaṃ vadāmī.
 
Tatra bhikkhave tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. Catubbidhā vācākammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti. Tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti.
 
Kathañca bhikkhave tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti:
 
1. Idha bhikkhave ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
 
2. Adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācārī hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.
 
Evaṃ kho bhikkhave tividhā kāya kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
 
[BJT Page 552] [\x 552/]
 
Kathañca bhikkhave catubbidhā vacīkammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkha vipākā hoti.
 
Idha bhikkhave ekacco musāvādī hoti, sabhāgato vā1 parisagato vā1 ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, ''ehambho purisa yaṃ jānāsi taṃ vadehī''ti. So ajānaṃ vā āha 'jānāmī'ti. Jānaṃ vā āha 'na jānāmi' ti. Apassaṃ vā āha, 'passāmī'ti, passaṃ vā āha, 'na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
 
Pisunavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandi vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
 
Samphappalāpī hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādi anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. [PTS Page 298] [\q 298/]
 
Evaṃ kho bhikkhave catubbidhā vacīkammanta sandosa byāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
 
Kathañca bhikkhave tividhāmano kammanta sando sabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
 
Idha bhikkhave ekacco abhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ taṃ abhijjhatā hoti: aho vata yaṃ1 parassa taṃ mamassā''ti.
 
Vyāpannacitto hoti paduṭṭhamanasaṃkappo 'ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti.
 
Micchādiṭṭhiko hoti viparītadassano, natthidinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā samaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
 
Evaṃ kho bhikkhave tividhā mano kammanta sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
 
Tividha kāyakammantasandosabyāpatti akusalasañcetanikāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Tividhamanokammantasandosabyāpatti akusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
 
Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā byantībhāvaṃ vadāmi. Tañca kho diṭṭhe vā dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.
 
Tatra bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. Catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti. Tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
Kathañca bhikkhave tividhā kāyakammantasampatti kulasañcetanikā sukhudrayā sukhavipākā hoti.
1. Idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
 
2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
 
Evaṃ kho bhikkhave tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
Kathañca bhikkhave catubbidhā vacīkammanta sampatti kusalasañcetanikā sukhudrayā sukha vipākā hoti:
 
4. Idha bhikkhave ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ''ehambho purisa, yaṃ jānāhi, taṃ vadehī''ti. So ajānaṃ vā āha: 'na jānāmī'ti. Jānaṃ vā āha, 'jānāmī'ti, apassaṃ vā āha 'na passāmī'ti. Passaṃ vā āha, 'passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
 
5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho bhikkhave catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
[BJT Page 554] [\x 554/]
 
[PTS Page 299] [\q 299/]
 
Kathañca bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti:
 
8. Idha bhikkhave ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, ''aho vata yaṃ parassa taṃ mama assā''ti.
 
9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, 'ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu''ti.
 
10. Sammā diṭṭhiko hoti aviparītadassano, 'atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti.
 
Evaṃ kho bhikkhave tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
Tividhakāyakammantasampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Catubbidhavacīkammantasampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Tividha mano kammanta sampatti kusalasañcetanikā hetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
 
Seyyathāpi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃ yeva patiṭṭhāti. Evameva kho bhikkhave tividha kāyakammantasampatti kusalasañcetanikā hetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
 
Catubbidhavacīkammantasampatti kusalasañcetanikā hetu vā sattākāyassa bhedā parammaraṇāsugatiṃ saggaṃ lokaṃ upapajjanti.
 
Tividha manokammantasampatti kusalasañcetanikā hetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
 
Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ vyantībhāvaṃ vadāmi. Tañca kho diṭṭhe vā dhamme, upapajje vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassa antakiriyaṃ vadāmīti.
 
10. 5. 1. 9
 
Karajakāya suttaṃ
 
Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā1 vyantībhāvaṃ vadāmi. Tañce kho diṭṭhe vā dhamme upapajje2 vā apare vā pariyāye. Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhassantakiriyaṃ vadāmi.
 
Sa kho so bhikkhave ariyasāvako evaṃ vigatābhijjho vigatavyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya4 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
 
So evaṃ pajānāti: ''pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ. Etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ. Yaṃ kho pana kiñci pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati. Na taṃ tatrāvatiṭṭhatī'ti.
[PTS Page 300] [\q 300/]
Taṃ kiṃ maññatha bhikkhave daharatagge ce so ayaṃ5 kumāro mettaṃ ceto vimuttiṃ bhāveyya, api nu kho pāpakammaṃ kareyyāti? No hetaṃ bhante.
 
1. Appaṭisaṃveditvā machasaṃ 4. Sabbatthatāya sī. Mu
2. Upapajjaṃ vā sīmu. Machasaṃ 5. Ce ayaṃ syā.
3. Tathā catutthiṃ machasaṃ
 
[BJT Page 556] [\x 556/]
 
Akarontaṃ kho pana pāpakammaṃ api nu kho dukkhaṃ phuseyyāti?
 
No hetaṃ bhante, akarontaṃ hi bhante pāpakammaṃ kuto dukkhaṃ phusissatī ti.
 
Bhāvetabbā kho panāyaṃ bhikkhave mettācetovimutti itthiyā vā bhikkhave purisena vā. Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo. Cittantaro bhikkhave macco. So evaṃ pajānāti: ''yaṃ kho me 1idha kiñcī pubbe iminā karajakāyena pāpakammaṃ kataṃ, sabbaṃ taṃ idha vedanīyaṃ, na taṃ anugaṃ bhavissatī''ti.
 
Evaṃ bhāvitā kho bhikkhave mettācetovimutti anāgāmitāya saṃvattati, idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.
 
Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Muditā sahagatena cetasā ekaṃ disaṃ pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
 
So evaṃ pajānāti, ''pubbe kho me idaṃ cittaṃ appamāṇaṃ parittaṃ ahosi abhāvitaṃ, etarahi pana me idaṃ cittaṃ subhāvitaṃ. Yaṃ kho pana me kiñci pamāṇakataṃ [PTS Page 301] [\q 301/] kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī''ti.
 
Taṃ kiṃ maññatha bhikkhave daharatagge ce so ayaṃ kumāro upekkhaṃ cetovimuttiṃ bhāveyya, api nu kho pāpakammaṃ kareyyāti?
 
No hetaṃ bhante.
 
Akarontaṃ kho pana pāpakammaṃ api nu kho dukkhaṃ phuseyyāti?
 
No hetaṃ bhante.
 
Akarontaṃ hi bhante pāpakammaṃ kuto dukkhaṃ phusissatī ti.
 
1. Idaṃ machasaṃ
 
[BJT Page 558] [\x 558/]
 
Bhāvetabbā kho panāyaṃ bhikkhave upekkhā cetovimutti itthiyā vā purisena vā. Itthiyā vā bhikkhave purisassa vā nāyaṃ kāyo ādāya gamanīyo. Cittantaro ayaṃ bhikkhave macco. So evaṃ pajānāti: ''yaṃ kho me idha kiñci pubbe iminā karajakāyena pāpakammaṃ kataṃ, sabbaṃ taṃ idha vedaniyaṃ. Na taṃ anugaṃ bhavissatī ti. Evaṃ bhāvitā kho bhikkhave upekkhā cetovimutti anāgāmitāya saṃvatta ti. Idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato ti,
 
10. 5. 1. 10
 
Adhammacariyā suttaṃ
 
Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:
 
Ko nu kho bho gotama hetu, ko paccayo, yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī ti?
 
Adhammacariyā visamacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.
 
Ko pana bho gotama hetu, ko paccayo, yenamidhekacce sattā kāyassa [PTS Page 302] [\q 302/] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti?
 
Dhammacariyā samacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
 
1. Sāraṇīyaṃ, machasaṃ
 
[BJT Page 560] [\x 560/]
 
Na kho ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
 
Tena hi brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi bhāsissāmīti.
 
Evaṃ hoti kho so brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
 
Tividhā1 kho brāhmaṇa, kāyena adhammacariyā visamacariyā hoti. Catubbidhā2 vācāya adhammacariyā visamacariyā hoti. Tividhā manasā adhammacariyā visamacariyā hoti.
 
Kathañca brāhmaṇa, tividhā1 kāyena adhammacariyā visamacariyā hoti:
 
1. Idha brāhmaṇa ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
 
2. Adinnādāyī hoti. Yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācārī hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālā gulaparikkhittāpi, tathā rūpāsu cārittaṃ āpajjitā hoti.
 
Evaṃ kho3 brāhmaṇa, tividhā kāyena adhammacariyā visamacariyā hoti.
 
Kathañca brāhmaṇa catubbidhā2 vācāya adhammacariyā visamacariyā hoti.
 
4. Idha brāhmaṇa ekacco musāvādī hoti, sabhāgato vā1 parisagato vā1 ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho, ''ehambho purisa yaṃ jānāsi taṃ vadehī''ti. So ajānaṃ vā āha 'jānāmī'ti. Jānaṃ vā āha 'na jānāmi' ti. Apassaṃ vā āha, 'passāmī'ti, passaṃ vā āha, 'na passamī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
 
5. Pisunavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusavāco hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpī hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.
 
Evaṃ kho3 brāhmaṇa, catubbidhā vācāya adhammacariyā visamacariyā hoti.
 
Kathañca brāhmaṇa tividhā1 manasā adhammacariyā visamacariyā hoti:
 
8. Idha brāhmaṇa ekacco abhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ taṃ abhijjhitā hoti: aho vata yaṃ1 parassa taṃ mamassā'ti.
 
9. Vyāpannacitto hoti paduṭṭhamanasaṃkappo 'ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti.
 
10. Micchādiṭṭhiko hoti viparītadassano, 'natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
 
Evaṃ kho3 brāhmaṇa, tividhā manasā adhammacariyā visamacariyā hoti.
 
Evaṃ adhammacariyā visamacariyā hetu kho brāhmaṇa, evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
 
Tividhā1 kho brāhmaṇa, kāyena dhammacariyā samacariyā hoti. Catubbidhā2 vācāya dhammacariyā samacariyā hoti. Tividhā manasā dhammacariyā samacariyā hoti.
 
1. Tividhaṃ. Sīmu.
2. Catubbidhaṃ. Sīmu.
3. Evaṃ brāhmaṇa, machasaṃ
 
[BJT Page 562] [\x 562/]
 
Kathañca brāhmaṇa, tividhā kāyena dhammacariyā samacariyā hoti:
 
1. Idha brāhmaṇa ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
 
2. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
 
3. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhātu rakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
[PTS Page 303] [\q 303/]
 
Evaṃ kho brāhmaṇa, tividhā kāyena dhammacariyā samacariyā hoti.
 
Kathañca brāhmaṇa catubbidhā vācāya dhammacariyā samacariyā hoti:
 
4. Idha brāhmaṇa ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto
 
Sakkhipuṭṭho ''ehambho purisa, yaṃ jānāhi, taṃ vadehī''ti. So ajānaṃ vā āha: 'na jānāmī'ti. Jānaṃ vā āha, 'jānāmī'ti, apassaṃ vā āha 'na passāmī'ti. Passaṃ vā āha, 'passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
 
5. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti. Na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.
 
6. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
 
7. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho bhikkhave catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
 
Kathañca brāhmaṇa tividhā manasā dhammacariyā samacariyā hoti:
 
8. Idha brāhmaṇa ekacco anabhijjhālū hoti, yaṃ taṃ parassa paracittūpakaraṇaṃ, taṃ anabhijjhitā hoti, ''aho vata yaṃ parassa taṃ mama assā''ti.
 
9. Abyāpannacitto hoti appaduṭṭhamanasaṅkappo, 'ime sattā averā hontu avyāpajjā anīghā sukhī attānaṃ pariharantu''ti.
 
10. Sammā diṭṭhiko hoti aviparītadassano, 'atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā, sammā paṭipannā, yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti.
 
Evaṃ kho brāhmaṇa, tividhā manasā dhammacariyā samacariyā hoti.
 
Evaṃ dhammacariyā samacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantī ti.
 
Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Karajakāyavaggo paṭhamo.
 
[BJT Page. 564 [\x 564/] ]
10. Sāmaññavaggo
 
10. 5. 2. 1
 
Paṭhama suttaṃ
 
Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi:
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti. Micchādiṭṭhiko hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
[PTS Page 304] [\q 304/]
 
Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi:
 
Pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Anabhijjhālū hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. Imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
10. 5. 2. 2
 
Dutiya suttaṃ
 
Visatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi visatiyā:
 
Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti.
 
[BJT Page 566] [\x 566/]
 
Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti. Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
 
Vīsatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi vīsatiyā,
 
Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisunāya vācāya paṭivirato hoti, parañca pisunāya vācāya veramaṇiyā samādapeti. Attanā [PTS Page 305] [\q 305/] ca pharusāya vācāya paṭivirato hoti, parañca pharusāyā vācāya veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā
Ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti.
 
Imehi kho bhikkhave vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
[BJT Page 568] [\x 568/]
 
10. 5. 2. 3
 
Tatiya suttaṃ
 
Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tiṃsāya:
 
Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti. Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti. Pisunāya vācāya ca samanuñño hoti, attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti. Attanā ca vyāpanna citto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti. Imehi kho bhikkhave tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.
 
Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tiṃsāya:
[PTS Page 306] [\q 306/]
 
Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Pāṇātipātā veramaṇiyā ca samanuñño hoti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti. Attanā ca kāmesu micchācāri paṭivirato hoti. Parañca kāmesu micchācārā veramaṇiyā samādapeti, kāmesu micchācārā veramaṇiyā ca samanuñño hoti.
 
[BJT Page 570] [\x 570/]
 
Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti. Attanā ca pisunāya vācāya paṭivirato hoti, parañca pisunāya vācāya veramaṇiyā samādapeti, pisunāya vācāya veramaṇiyā ca samanuñño hoti. Attanā ca pharusāya vācāya paṭivirato hoti, parañca parusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca samanuñño hoti. Attanā ca anabhijjhālū hoti parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti. Attanā ca abyāpanna citto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, imehi kho bhikkhave tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
10. 5. 2. 4
 
Catuttha suttaṃ
 
Cattārisāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi cattārisāya:
 
Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Pāṇātipāte ca samanuñño hoti. Pāṇātipātassa ca vaṇṇaṃ bhāsati. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṃ bhāsati. Attanā ca kāmesu micchācārī hoti. Parañca kāmesu micchācāre samādapeti. [PTS Page 307] [\q 307/] kāmesu micchācāre ca samanuñño hoti, kāmesu micchācārassa ca vaṇṇaṃ bhāsati.
 
Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṃ bhāsati. Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti, pisunāya vācāya samanuñño hoti. Pisunāya ca vācāya vaṇṇaṃ bhāsati.
 
[BJT Page 572] [\x 572/]
 
Attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti. Pharusāya vācāya ca vaṇṇaṃ bhāsati. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati. Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati. Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde samanuñño hoti, vyāpādassa ca vaṇṇaṃ bhāsati. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Micchādiṭṭhiyā ca samanuñño hoti. Micchādiṭṭhiyā ca vaṇṇaṃ bhāsati. Imehi kho bhikkhave cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
Cattārīsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi cattārīsāya:
 
Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Kāmesu micchācārā veramaṇiyā ca samanuñño hoti. Kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhāsati.
 
Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati. Attanā ca [PTS Page 308] [\q 308/] pisunāya vācāya paṭivirato hoti, parañca pisunāya vācāya veramaṇiyā samādapeti, pisunāya vācāya veramaṇiyā ca samanuñño hoti, pisunāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.
 
[BJT Page 574] [\x 574/]
 
Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca samanuñño hoti. Samphappalāpā ca veramaṇiyā vaṇṇaṃ bhāsati. Attanā ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti. Anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati. Attanā ca avyāpannacitto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti, avyāpādassa ca vaṇṇaṃ bhāsati. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati, imehi kho bhikkhave cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
 
10. 5. 2. 5.
Pañcamādi suttāni
Dasahi bhikkhave dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati pe akkhataṃ anupahataṃ attānaṃ pariharati pe
10. 5. 2. 6.
Vīsatiyā bhikkhave pe
10. 5. 2. 7.
Tiṃsāya bhikkhave pe
10. 5. 2. 8.
Cattārīsāya bhikkhave dhammehi samannāgato khataṃ upahataṃ attānā pariharati pe akkhataṃ anupahataṃ attānaṃ pariharati.
 
[BJT Page 576] [\x 576/]
 
10. 5. 2. 9.
Dasahi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ [PTS Page 309] [\q 309/] nirayaṃ upapajjati. Pe idhekacco kāyassa bhedā parammaraṇā sugati saggaṃ lokaṃ upapajjati.
10. 5. 2. 10.
Vīsatiyā bhikkhave pe
10. 5. 2. 11.
Tiṃsāya bhikkhave pe
10. 5. 2. 12.
Cattārīsāya bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati pe idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
10. 5. 2. 13.
Dasahi bhikkhave dhammehi samannagato bālo veditabbo pepaṇḍito veditabbo pe
10. 5. 2. 14.
Vīsatiyā bhikkhave pe
10. 5. 2. 15.
Tiṃsāya bhikkhave pe
10. 5. 2. 16.
Cattārīsāya bhikkhave dhammehi samannagato bālo veditabbo pe paṇḍito veditabbo pe imehi kho bhikkhave cattārīsāya dhammehi samannāgato paṇḍito veditabboti.
 
Sāmaññavaggo dutiyo
 
[BJT Page 578] [\x 578/]
Rāgādipeyyālaṃ
10. 5. 3. 1.
Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: asubhasaññā maraṇasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññā, rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbā [PTS Page 310] [\q 310/]
.
10. 5. 3. 2.
Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: aniccasaññā anattasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā aṭṭhikasaññā pulavakasaññā1 vinīlakasaññā vipubbakasaññā vicchiddakasaññā uddhumātakasaññā. Rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbāti.
10. 5. 3. 3.
Rāgassa bhikkhave abhiññāya dasadhammā bhāvetabbā. Katame dasa: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimutti. Rāgassa bhikkhave abhiññāya ime dasadhammā bhāvetabbāti.
10. 5. 3. 46.
Rāgassa bhikkhave pariññāya pe
10. 5. 3. 79
Rāgassa bhikkhave parikkhayāya pe
10. 5. 3. 1012
Rāgassa bhikkhave pahānāya pe
 
1. Pulavakasaññā machasaṃ.
[BJT Page 580 [\x 580/] 10. 5. 3. 1315]
Rāgassa bhikkhave khayāya pe
10. 5. 3. 1618
Rāgassa bhikkhave vayāya pe
10. 5. 3. 1921
Rāgassa bhikkhave virāgāya pe
10. 5. 3. 2224
Rāgassa bhikkhave nirodhāya pe upasamāya pe*
10. 5. 3. 2527
Rāgassa bhikkhave cāgāya pe
10. 5. 3. 2830
Rāgassa bhikkhave paṭinissaggāya pe ime dasadhammā bhāvetabbāti.
10. 5. 3. 3160
Dosassa bhikkhave pe
10. 5. 3. 90
Mohassa bhikkhave pe
10. 5. 3. 120
Kodhassa bhikkhave pe
10. 5. 3. 150
Upanāhassa bhikkhave pe
10. 5. 3. 180
Makkhassa bhikkhave pe
*'Upasamāyā'ti padaya dakanipātādisu rāgapeyyāle adissamānattā aṭṭhāna patipatti maññe,
 
[BJT Page 582] [\x 582/]
10. 5. 3. 210
Palāsassa bhikkhave pe
10. 5. 3. 240
Issāya bhikkhave pe
10. 5. 3. 270
Macchariyassa bhikkhave pe
10. 5. 3. 300
Māyāya bhikkhave pe
10. 5. 3. 330
Sāṭheyyassa bhikkhave pe
10. 5. 3. 360
Thambhassa bhikkhave pe
10. 5. 3. 390
Sārambhassa bhikkhave pe
10. 5. 3. 420.
Mānassa bhikkhavepe
10. 5. 3. 450.
Atimānassa bhikkhave pe
10. 5. 3. 480
Madassa bhikkhave pe
10. 5. 3. 510
Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pekhayāya pe vayāya pe virāgāya penirodhāya pe upasamāya pe cāgāya pepaṭinissaggāya ime dasadhammā bhāvetabbāti.
Rāgādipeyyālaṃ niṭṭhitaṃ.
Dasanipāto niṭṭhito.
[PTS Page 311] [\q 311/]
 
Ekādasako nipāto
 
Namo tassa bhagavato arahato sammā sambuddhassa
 
1. Nissayavaggo
 
11. 1. 1.
 
Kimatthiya suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Kimatthiyāni bhante kusalāni sīlāni kimānisaṃsānīti. Avippaṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsānīti.
 
Avippaṭisāro pana bhante kimatthiyo kimānisaṃsoti? Avippaṭisāro kho ānanda pāmojjattho1 pāmojjānisaṃso.
 
Pāmojjaṃ1 pana bhante kimatthiyaṃ kimānisaṃsanti: pāmojjaṃ kho ānanda pītatthaṃ pītānisaṃsaṃ.
 
Pīti pana bhante kimatthiyā kimānisaṃsāti. Pīti kho ānanda passaddhatthā passaddhānisaṃsā.
 
Passaddhi pana bhante kimatthiyā kimānisaṃsāti? Passaddhi kho ānanda sukhatthā sukhānisaṃsā.
 
Sukhaṃ pana bhante kimatthiyaṃ kimānisaṃsanti? Sukhaṃ kho ānanda samādhatthaṃ samādhānisaṃsaṃ.
 
1. Pāmujjattho pāmujjānisaṃso sī. Mu
 
[BJT Page 586] [\x 586/]
 
Samādhi pana bhante kimattho kimānisaṃsoti? Samādhi kho ānanda yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso.
 
Yathābhūtañāṇadassanaṃ pana bhante kimatthiyaṃ kimānisaṃsanti? Yathābhūtañāṇadassanaṃ kho ānanda nibbindanatthaṃ nibbidānisaṃsaṃ.
 
Nibbidā pana bhante kimattho kimānisaṃsoti? Nibbidā kho ānanda virāgatthā [PTS Page 312] [\q 312/] virāgānisaṃsā.
Virāgo kho ānanda vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃsoti.
 
Iti kho ānanda kusalāni sīlāni avippaṭisāratthāni, avippaṭisārānisaṃsāni. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Pīti passaddhatthā passaddhānisaṃsā. Passaddhi sukhatthā sukhānisaṃsā. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Yathābhūtañāṇadassanā nibbindatthaṃ nibbidānisaṃsaṃ, nibbidā virāgatthā virāgānisaṃsā, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Iti kho ānanda kusalāni sīlāni anupubbena aggāya parentīti.
 
11. 1. 2.
 
Na cetanākaraṇīya suttaṃ
 
Sīlavato bhikkhave sīlasamapannassa na cetanāya karaṇīyaṃ 'avippaṭisāro me uppajjatū'ti. Dhammatā kho esā bhikkhave yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati.
 
Avippaṭisārissa1 bhikkhave na cetanāya karaṇīyaṃ 'pāmojjaṃ me uppajjatū'ti. Dhammatā esā bhikkhave yaṃ avippaṭisārissa1 pāmojjaṃ uppajjati.
 
1. Avippaṭisārassa machasaṃ
 
[BJT Page 588] [\x 588/]
 
Pamuditassa bhikkhave na cetanāya karaṇīyaṃ. Pīti me uppajjatū'ti dhammatā esā bhikkhave yaṃ pamuditassa pīti uppajjati.
 
Pītamanassa bhikkhave na cetanāya karaṇīyaṃ 'kāyo me passambhatūti. Dhammatā esā bhikkhave pītamanassa kāyo passambhati.
 
Passaddhakāyassa bhikkhave na cetanāya karaṇīyaṃ 'sukhaṃ vediyāmī'ti. Dhammatā esā bhikkhave yaṃ passaddhakāyassa sukhaṃ uppajjati.
 
Sukhino bhikkhave na cetanāya karaṇīyaṃ 'cittaṃ me samādhīyatū'ti. Dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati.
 
Samāhitassa bhikkhave na cetanāya karaṇīyaṃ 'yathābhūtaṃ1 pajānāmi, passāmī'ti. Dhammatā [PTS Page 313] [\q 313/] esā bhikkhave yaṃ samāhito yathābhūtaṃ pajānāti passati1.
 
Yathābhūtaṃ bhikkhave jānato passato na cetanāya kāraṇīyaṃ 'nibbindāmī'ti. Dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati.
 
Nibbinnassa2 bhikkhave na cetanāya karaṇīyaṃ 'virajjāmī'ti dhammatā esā bhikkhave yaṃ nibbinno3 virajjati.
 
Virattassa bhikkhave na cetanāya karaṇīyaṃ 'vimuttiñāṇadassanaṃ sacchikaromī'ti. Dhammatā esā bhikkhave yaṃ viratto vimuttiñāṇadassanaṃ sacchikaroti.
 
Iti kho bhikkhave virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Nibbidā virāgatthā virāgānisaṃsā. Yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ. Samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso. Sukhaṃ samādhatthaṃ samādhānisaṃsaṃ. Passaddhi sukhatthā sukhānisaṃsā. Pīti passaddhatthā passaddhānisaṃsā.
 
1. Jānāmi. Jānāti machasaṃ 2. Nibbindassa sīmu 3. Nibbindo sīmu
 
[BJT Page 590] [\x 590/]
 
Pāmojjaṃ pītatthaṃ pītānisaṃsaṃ. Avippaṭisāro pāmojjattho pāmojjānisaṃso. Kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni.
 
Iti kho bhikkhave dhammā ca dhamme1 abhisandenti. Dhammā ca dhamme paripūrenti apārā pāraṅgamanāyāti. 2
 
11. 1. 3
 
Paṭhama upanisasuttaṃ
 
Dussīlassa bhikkhave sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhi vipantassa [PTS Page 314] [\q 314/] hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi bhikkhave rukkho sākhāpalāsavipanto tassa papaṭikāpi na pāripūriṃ3 gacchati. Tacopi na pāripūriṃ gacchati, pheggupi na pāripūriṃ gacchati sāropi na pāripūriṃ gacchati.
 
Evameva kho bhikkhave dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti. Pītiyā asati pītivipannassa hatūpanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
1. Dhammā dhamme machasaṃ. 2. Aparāparaṃgamanāyati sīmu 3. Paripūriṃ machasaṃ.
 
[BJT Page 592] [\x 592/]
 
Sīlavato bhikkhave sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojja sampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāya sati nibbidāsampannassa upanisasampannā hoti virāgo. Virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi bhikkhave rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho bhikkhave sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.
[PTS Page 315] [\q 315/]
11. 1. 4
 
Dutiya upanisasuttaṃ
 
Tatra kho āyasmā sāriputto bhikkhu āmantesi 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Dussīlassa āvuso sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhi vipantassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
[BJT Page 594] [\x 594/]
 
Seyyathāpi āvuso rukkho sākhāpalāsavipanno tassa papaṭikāpi na pāripūriṃ gacchati, tacopi na pāripūriṃ gacchati, pheggupi na pāripūriṃ gacchati, sāropi na pāripūriṃ gacchati. Evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipannassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojja sampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāya sati [PTS Page 316] [\q 316/] nibbidāsampannassa upanisasampannā hoti virāgo. Virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.
 
11. 1. 5
 
Tatiya upanisasuttaṃ
 
Tatra kho āyasmā ānando bhikkhu āmantesi 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhu āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:
 
Dussīlassa āvuso sīlavipantassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipantassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipantassa hatupanisā hoti pīti. Pītiyā asati pītivipantassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhi vipantassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatupanisā hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
[BJT Page 596] [\x 596/]
 
Seyyathāpi āvuso rukkho sākhāpalāsavipanno tassa papaṭikāpi na pāripūriṃ gacchati, tacopi na pāripūriṃ gacchati, pheggupi na pāripūriṃ gacchati, sāropi na pāripūriṃ gacchati. Evameva kho āvuso dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro,
Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatupanisā hoti pīti. Pītiyā asati pītivipannassa hatupanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
 
Sīlavato āvuso sīlasampannassa upanisasampanno hoti avippaṭisāro. Avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati [PTS Page 317] [\q 317/] pāmojja sampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā. Nibbidāya sati nibbidāsampannassa upanisasampannā hoti virāgo. Virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
 
Seyyathāpi āvuso rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati. Evameva kho āvuso sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ. Pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti. Pītiyā sati pītisampannassa upanisasampannā hoti passaddhi. Passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ. Sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.
 
11. 1. 6
Vyasana suttaṃ
 
Yo so bhikkhave bhikkhu akkosakaparibhāsako1 ariyūpavādī2 sabrahmacārīnaṃ aṭṭhānametaṃ anavakāso yaṃ so ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyya. Katamesaṃ ekādasannaṃ:
 
1. Akkosako paribhāsako machasaṃ.
2. Ariyupavādo machasaṃ
 
[BJT Page 598] [\x 598/]
 
Anadhigataṃ nādhigacchati, adhigataṃ1 parihāyati, saddhammassa na vodāyati, saddhammesu vā adhimāniko hoti. Anabhirato vā brahmacariyaṃ carati, aññataraṃ vā [PTS Page 318] [\q 318/] saṅkiliṭṭhaṃ āpattiṃ āpajjati. Sikkhaṃ vā paccakkhāya hīnāyāvattati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, aṭṭhānametaṃ anavakāso yaṃ so imesaṃ ekādasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyyāti.
 
11. 1. 7
Paṭhama saññā suttaṃ
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa.
 
Na idha loke idha lokasaññī assa, na paraloke paralokasaññī assa. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
1. Adhigatā sīmu
* Siṃhala potvvv nvvväti koṭasakvvv mvvv sūtrayehi mula eyi.
 
[BJT Page 600] [\x 600/]
 
Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke [PTS Page 319] [\q 319/] paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Idhānanda bhikkhu evaṃ saññī hoti: ''etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna''nti. Evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā
Neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
[BJT Page 602] [\x 602/]
 
Atha kho āyasmā ānando bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca:
 
Siyā nu kho āvuso sāriputta bhikkhuno tathārūpo samādhipaṭilābho yathāneva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Siyā āvuso ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Yathākathaṃ panāvuso sāriputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Idhāvuso ānanda bhikkhu evaṃ saññī hoti: 'etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna''nti, evaṃ kho āvuso ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññā nāsaññāyatanasaññīassa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Acchariyaṃ āvuso, abbhutaṃ āvuso, yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsaṃdissati samessati na viggahissati, yadidaṃ aggapadasmiṃ.
 
[BJT Page 604] [\x 604/]
 
Idānāhaṃ āvuso bhagavantaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Bhagavāpi me eteheva padehi etehi byañjanehi etamatthaṃ vyākāsi, seyyathāpi āyasmā sāriputto. Acchariyaṃ āvuso, abbhutaṃ āvuso, yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsaṃdissati, samessati, na viggahissati, yadidaṃ
Aggapadasminti.
 
11. 1. 8
Manasikāra suttaṃ
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 320] [\q 320/] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
 
Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho, yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na paṭhaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idha lokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya, manasi ca pana kareyyāti.
 
[BJT Page 606] [\x 606/]
 
Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho, yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na paṭhaviṃ manasi kareyya, na āpaṃ [PTS Page 322] [\q 322/] manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idha lokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya, manasi ca pana kareyyāti.
 
Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na paṭhaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idha lokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya, manasi ca pana kareyyāti.
 
Idhānanda bhikkhu evaṃ manasi karoti: ''etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna''nti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na paṭhaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idha lokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya, manasi ca pana kareyyāti.
 
[BJT Page 608] [\x 608/]
 
11. 1. 9
Sandha suttaṃ
 
Ekaṃ samayaṃ bhagavā nādike viharati [PTS Page 323] [\q 323/] giñjakāvasathe atha kho āyasmā sandho1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sandhaṃ bhagavā etadavoca:
 
Ājānīyajjhāyitaṃ sandhajhāya2, mā khaluṅkajjhāyitaṃ. Kathañca khaluṅkajjhāyitaṃ hoti:
 
Assakhaluṅko hi sandha doṇiyā3 baddho 'yavasaṃ yavasanti' jhāyati, taṃ kissa hetu: na hi sandha assakhaluṅkassa doṇiyā, baddhassa evaṃ hoti, kiṃ nu kho maṃ ajja assadammasārathī kāraṇaṃ kāressati? Kimassāhaṃ patikaromī'ti? So doṇiyā baddho 'yavasaṃ yavasanti, jhāyati.
 
Evameva kho sandha idhekacco purisakhaluṅko araññagatopi rukkhakamūlagatopi suññāgāragatopi kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So kāmarāgaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati, apajjhāyati. Vyāpādapariyuṭṭhitena cetasā viharati thīnamiddhapariyuṭṭhitena cetasā viharati uddhaccakukkuccapariyuṭṭhitena cetasā viharati vicikicchāpariyuṭṭhitena cetasā viharati vicikicchā paretena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. So vicikicchaṃ yeva antaraṃ karitvā jhāyati pajjhāyati [PTS Page 324] [\q 324/] nijjhāyati apajjhāyati. So paṭhavimpi nissāya jhāyati, āpampi nissāya jhāyati, tejampi nissāya jhāyati, vāyampi nissāya jhāyati, ākāsānañcāyatanampi nissāya jhāyati, viññāṇañcāyatanampi nissāya jhāyati, ākiñcaññāyatanampi nissāya jhāyati, nevasaññānāsaññāyatanampi nissāya jhāyati, idha lokampi nissāya paralokampi nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya jhāyati. Evaṃ kho sandha purisakhaluṅkajjhāyitaṃ hoti.
 
1. Saddho machasaṃ. 2. Jhāyatha sīmu. 3. Bandho syā,
 
[BJT Page 610] [\x 610/]
 
Kathañca sandha ājānīyajjhāyitaṃ hoti: bhadro hi sandha assājānīyo doṇiyā baddho na yavasaṃ yavasanti jhāyati. Taṃ kissa hetu: bhadrassa hi sandha assājānīyassa doṇiyā baddhassa evaṃ hoti: kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati? Kimassāhaṃ patikaromī'ti? So doṇiyā baddho na yavasaṃ yavasanti jhāyati. Bhadrohi sandha assājānīyo yathā iṇaṃ yathā baddhaṃ1 yathā jāniṃ yathā kaliṃ, evaṃ patodassa ajjhoharaṇaṃ samanupassati.
 
Evameva kho sandha bhadro purisājānīyo araññagatopi rukkhamūlagatopi suññāgāragatopi na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti.
 
Na vyāpādapariyuṭṭhitena cetasā viharati na vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena, uppannāya ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti. Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchā paretena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. So. 6Neva paṭhaviṃ nissāya jhāyati. Na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na [PTS Page 325] [\q 325/] idha lokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā. Tampi nissāya na jhāyati, jhāyati ca pana evaṃ jhāyiñca pana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:
 
Namo te purisājañña na mo te purisuttama
Yassa te nābhijānāma yampi nissāya jhāyasī ti.
 
Evaṃ vutte āyasmā sandho bhagavantaṃ etadavoca:
 
1. Bandhaṃ machasaṃ.
 
[BJT Page 612] [\x 612/]
 
Kathaṃ jhāyī pana bhante bhadro1 purisa jānīyo jhāyati, so neva paṭhaviṃ nissāya jhāyati. Na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya
Jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idha lokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā. Tampi nissāya jhāyati, jhāyati ca pana kathaṃ jhāyiñca pana bhante bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:
 
Namo te purisājañña namo te purisuttama
Yassa te nābhijānāma yampi nissāya jhāyasī ti.
 
Idha sandha bhadrassa purisajānīyassa paṭhaviyā1 paṭhavisaññā vibhūtā hoti, āpasmiṃ āposaññā vibhūtā hoti, tejasmiṃ tejosaññā vibhūtā hoti, vāyasmiṃ vāyosaññā vibhūtā hoti, ākāsānañcāyatane ākāsānañcāyatanasaññā vibhūtā hoti, viññāṇañcāyatane viññāṇañcāyatanasaññā [PTS Page 326] [\q 326/] vibhūtā hoti, ākiñcaññāyatane ākiñcaññāyatanasaññā vibhūtā hoti, nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññā vibhūtā hoti, idha loke idhalokasaññā vibhūtā hoti, paraloke paralokasaññā vibhūtā hoti. Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi saññā vibhūtā hoti evaṃ jhāyī kho sandha bhadro purisājānīyo neva paṭhaviṃ nissāya jhāyati, na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ānāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idhalokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya na jhāyati, jhāyati ca pana evaṃ jhāyiñca pana sandha bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:
 
Namo te purisājañña namo te purisuttama
Yassa te nābhijānāma yampi nissāya jhāyasīti.
 
1. Paṭhaviyaṃ machasaṃ.
 
[BJT Page 614] [\x 614/]
 
11. 1. 10
Moranivāpa suttaṃ
 
Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ katamehi tīhi: asekhena sīlakkhandhena asekhena samādhikkhandhena asekhena paññākkhandhena. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu [PTS Page 327] [\q 327/] accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.
 
Aparehipi bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi: iddhipāṭihāriyena, ādesanāpāṭihāriyena anusāsanīpāṭihāriyena. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.
 
Aparehipi bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ, katamehi tīhi: sammādiṭṭhiyā, sammāñāṇena, sammā vimuttiyā imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī, accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.
 
[BJT Page 616] [\x 616/]
 
Dvīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi dvīhi: vijjāya ca caraṇena ca. Imehi kho bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.
 
Brahmuna pesā bhikkhave sanaṃkumārena gāthā bhāsitā:
 
Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino
Vijjācaraṇasampanno so seṭṭho devamānuseti.
 
Sā kho panesā bhikkhave brahmunā sanaṃkumārena gāthā sugītā, no duggītā subhāsitā no dubbhāsitā, [PTS Page 328] [\q 328/] atthasaṃhitā no anatthasaṃhitā anumatā mayā. Ahampi bhikkhave evaṃ vadāmi.
 
Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino
Vijjācaraṇasampanno so seṭṭho devamānuseti.
 
Nissayavaggo paṭhamo.
 
Tatruddānaṃ:
 
Kimatthiyā cetanā tayo upanisā vyasanena ca
Dve saññā manasikāro sandho moranivāpakanti.
 
[BJT Page: 618 [\x 618/] ]
 
2. Anussativaggo
 
11. 2. 1
Mahānāma suttaṃ
 
Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sambahulā bhikkhu bhagavato cīvarakammaṃ karonti, 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Assosi kho mahānāmo sakko sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:
 
Sutaṃ me taṃ bhante 'sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabbanti?
[PTS Page 329] [\q 329/]
 
Sādhu sādhu mahānāma, etaṃ kho mahānāma tumhākaṃ patirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha, 'tesaṃ no bhante nānā vihārehi viharataṃ kenassa vihārena vihātabba''nti.
 
Saddho kho mahānāma ārādhako hoti no assaddho, āraddhaviriyo ārādhako hoti, no kusīto: upaṭṭhitasatī ārādhako hoti, no muṭṭhassatī: samāhito ārādhako hoti, no asamāhito paññavā ārādhako hoti no duppañño. Imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya chadhamme uttariṃ bhāveyyāsi.
 
Idha tvaṃ mahānāma tathāgataṃ anussareyyāsi, 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
 
1. Kena syā
 
[BJT Page 620] [\x 620/]
 
Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Tathāgataṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampanno viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno buddhānussatiṃ bhāveti.
 
Puna ca paraṃ tvaṃ mahānāma dhammaṃ anussareyyāsi, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ [PTS Page 330] [\q 330/] cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Dhammaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampanno viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno dhammānussatiṃ bhāveti.
 
Puna ca paraṃ tvaṃ mahānāma saṅghaṃ anussareyyāsi, 'supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.
 
[BJT Page 622] [\x 622/]
 
Yasmiṃ mahānāma samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Saṅghaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampanno viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno saṅghānussatiṃ bhāveti.
 
Puna ca paraṃ tvaṃ mahānāma attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Yasmiṃ mahānāma samaye ariyasāvako sīlaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na [PTS Page 331] [\q 331/] mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vedivayati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno sīlānussatiṃ bhāveti.
 
Puna ca paraṃ tvaṃ mahānāma attano cāgaṃ anussareyyāsi, 'lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato'ti.
 
[BJT Page 624] [\x 624/]
 
Yasmiṃ mahānāma samaye ariyasāvako cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti. Cāgaṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno cāgānussatiṃ bhāveti.
 
Puna ca paraṃ tvaṃ mahānāma devatā anussareyyāsi, 'santi devā cātummahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmāṇaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ yathā rūpāya saddhāya samannāgatā tā devatā ito cutā tattha [PTS Page 332] [\q 332/] uppannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā devatā ito cutā tattha uppannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā, tā devatā ito cutā tattha upapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjatī''ti.
 
Yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati. Sabyāpajjhāya pajāya abyāpajjho viharati dhammasotasamāpanno devatānussatiṃ bhāvetī'ti.
 
[BJT Page 626] [\x 626/]
 
11. 2. 2
Dutiya mahānāma suttaṃ
 
Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme, tena kho pana samayena mahānāmo sakko gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti.
 
Assosi kho mahānāma sakko 'sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti, niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. [PTS Page 333] [\q 333/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:
 
Sutaṃ metaṃ bhante, 'sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti 'niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabbanti?
 
Sādhu sādhu mahānāma, etaṃ kho mahānāma tumhākaṃ patirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha, 'tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabba'nti.
 
Saddho kho mahānāma ārādhako hoti no assaddho, āraddhaviriyo ārādhako hoti no kusīto, upaṭṭhitasati ārādhako hoti no muṭṭhassati. Samāhito ārādhako hoti no asamāhito, paññavā ārādhako hoti no duppañño. Imesu kho tvaṃ mahānāma pañcasu dhammesu patiṭṭhāya cha dhamme uttariṃ bhāveyyāsi.
 
[BJT Page 628] [\x 628/]
 
Idha tvaṃ mahānāma tathāgataṃ anussareyyāsi 'itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti. Yasmiṃ samaye mahānāma ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Imaṃ kho tvaṃ mahānāma buddhānussatiṃ gacchantopi bhāveyyāsi, ṭhitopi bhāveyyāsi, nisinnopi bhāveyyāsi, sayānopi bhāveyyāsi, kammantaṃ adiṭṭhahantopi bhāveyyāsi, puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsi.
[PTS Page 334] [\q 334/]
Puna ca paraṃ tvaṃ mahānāma dhammaṃ anussareyyāsi, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti, dhammaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno dhammānussatiṃ bhāveti.
 
Puna ca paraṃ tvaṃ mahānāma saṅghaṃ anussareyyāsi, 'supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.
 
Puna ca paraṃ tvaṃ mahānāma attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Yasmiṃ mahānāma samaye ariyasāvako sīlaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītamanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya sampatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotasamāpanno sīlānussatiṃ bhāveti.
 
Puna ca paraṃ tvaṃ mahānāma attano cāgaṃ asussareyyāsi, 'lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato'ti.
 
Puna ca paraṃ tvaṃ mahānāma devatā anussareyyāsi, 'santi devā cātummahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmāṇaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ.
 
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpo cāgo saṃvijjati. Paññāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjatīti.
 
Yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītamanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati, imaṃ kho tvaṃ mahānāma devatānussatiṃ gacchantopi bhāveyyāsi, ṭhitopi bhāveyyāsi, nisinnopi bhāveyyāsi, sayānopi bhāveyyāsi, kammantaṃ adhiṭṭhahantopi bhāveyyāsi, puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsīti.
 
[BJT Page 630] [\x 630/]
 
11. 2. 3
Nandiya suttaṃ
 
Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme tena kho pana samayena bhagavā sāvatthiyaṃ vassāvāsaṃ upagantukāmo hoti. Assosi kho nandiyo sakko ''bhagavā kira sāvatthiyaṃ vassāvāsaṃ upagantukāmo''ti. Atha kho nandiyassa [PTS Page 335] [\q 335/] sakkassa etadahosi: yannūnāhampi sāvatthiyaṃ vassāvāsaṃ upagaccheyyaṃ, tattha kammantaññeva adhiṭṭhahissāmi, bhagavantañca lacchāmi kālena kālaṃ dassanāyāti.
 
Atha kho bhagavā sāvatthiyaṃ vassāvāsaṃ upagañchi. Nandiyopi kho sakko sāvatthiyaṃ vassāvāsaṃ upagañchi. Tattha kammantañceva adhiṭṭhāsi. Bhagavantañca labhi kālena kālaṃ dassanāya.
 
Tena kho pana samayena sambahulā bhikkhu bhagavato cīvarakammaṃ karonti ''niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī''ti. Assosi kho nandiyo sakko ''sambahulā kira bhikkhu bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī''ti. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca: sutaṃ metaṃ bhante 'sambahula kira bhikkhu bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī'ti. Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabbanti. ?
 
Sādhu sādhu nandiya, etaṃ kho nandiya tumhādisānaṃ1 patirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha 'tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabba''nti.
 
1. Tumhākaṃ sīmu.
 
[BJT Page 632] [\x 632/]
 
Saddho kho nandiya ārādhako hoti. No assaddho sīlavā ārādhako hoti no dussīlo. Āraddhaviriyo ārādhako hoti no kusīto. Upaṭṭhitasati ārādhako hoti no muṭṭhassati. Samāhito ārādhako hoti no asamāhito, paññavā ārādhako hoti no duppañño. Imesu kho te nandiya chasu dhammesu patiṭṭhāya pañcasu dhammesu ajjhattaṃ sati upaṭṭhāpetabbā.
 
Idha tvaṃ nandiya tathāgataṃ anussareyyāsi: ''itipi [PTS Page 336] [\q 336/] so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā''ti. Iti kho te nandiya tathāgataṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.
 
Puna ca paraṃ tvaṃ nandiya dhammaṃ anussareyyāsi, 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī ti. Iti kho te nandiya dhammaṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.
 
Puna ca paraṃ tvaṃ nandiya kalyāṇamitte anussareyyāsi, 'lābhā vata me suladdhaṃ vata me, yassa me kalyāṇamittā anukampakā atthakāmā ovādakā anusāsakā''ti. Iti kho te nandiya kalyāṇamitte ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.
 
Puna ca paraṃ tvaṃ nandiya attano cāgaṃ anussareyyāsi, 'lābhā vata me, suladdhaṃ vata me yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato'ti. Iti kho te nandiya cāgaṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.
 
Puna ca paraṃ tvaṃ nandiya devatā anussareyyāsi 'yā devatā atikkammeva kabaliṅkārāhārabhakkhānaṃ1 devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā, tā karaṇīyaṃ attano na samanupassanti, katassa vā paticayaṃ. '
 
1. Kabaliṅkārabhakkhānaṃ sīmu. Syā [pts]
 
[BJT Page 634] [\x 634/]
 
Seyyathāpi nandiya bhikkhu asamayavimutto karaṇīyaṃ attano na samanupassati, katassa vā paticayaṃ, evameva kho nandiya yā tā devatā atikkammeva kabaliṅkārāhārabhakkhānaṃ devānaṃ sahavyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā, tā karaṇīyaṃ [PTS Page 337] [\q 337/] attano na samanupassanti katassa vā paticayaṃ. Iti kho te nandiya devatā ārabbha ajjhattaṃ sati upaṭṭhāpetabbā. Imehi kho nandiya ekādasahi dhammehi samannāgato ariyasāvako pajahateva pāpake akusale dhamme, na upādiyati.
 
Seyyathāpi nandiya kumbho nikkujjo1 vamateva udakaṃ, no vantaṃ pacchā vamati. Seyyathā vā2 pana nandiya sukkhe tiṇadāye aggimukko3 ḍahaṃ yeva gacchati, no daḍḍhaṃ paccudāvattati.
 
Eva meva kho nandiya imehi ekādasahi dhammehi samannāgato ariyasāvako pajahate va pāpake akusale dhamme, na upādiyatīti.
 
11. 2. 4
Subhūti suttaṃ
 
Atha kho āyasmā subhūti saddhena bhikkhunā saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmantaṃ subhūti bhagavā etadavoca:
 
Konāmo ayaṃ4 subhūti bhikkhūti?
 
''Saddho nāmāyaṃ bhante bhikkhu saddhassa2 upāsakassa putto saddhā agārasmā anagāriyaṃ pabbajito''ti.
 
Kacci panāyaṃ subhūti saddho bhikkhu saddhassa5 upāsakassa putto saddhā agārasmā anagāriyaṃ pabbajito sandissati saddhāpadānesūti?
 
1. Nikujjo machasaṃ, 2. Seyyathāpi cā machasaṃ 3. Aggimutto sīmu 4. Ko nāmāyaṃ machasaṃ. Ko nāmo ayaṃ sīmu. Ko nāma ayaṃ syā. 5. Sudattassa machasaṃ
 
[BJT Page 636] [\x 636/]
 
Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā saddhassa saddhāpadānāni bhāseyya. Idānāhaṃ jānissāmi yadi vāyaṃ bhikkhu sandissati saddhāpadānesu yadi vā no'ti.
 
Tena hi subhūti suṇāhi, sādhukaṃ manasikarohi bhāsissāmīti.
 
Evaṃ bhante ti kho āyasmā subhūti bhagavato paccassosi. Bhagavā etadavoca:
[PTS Page 338] [\q 338/]
 
1. Idha subhūti bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yampi subhūti bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, idampi subhūti saddhassa saddhāpadānaṃ hoti.
 
2. Puna ca paraṃ subhūti bhikkhu bahussuto hoti sutadharo sutasannīcayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathā rūpāssa dhammā bahussutā honti dhatā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā, yampi subhūti bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathā rūpāssa dhammā bahussutā honti dhatā, vacasā, paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā, idampi saddhassa saddhāpadānaṃ hoti.
 
3. Puna ca paraṃ subhūti, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampi subhūti bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, idampi subhūti saddhassa saddhāpadānaṃ hoti.
 
4. Puna ca paraṃ subhūti, bhikkhu suvaco hoti sovacassa karaṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ, yampi subhūti bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Idampi subhūti saddhassa saddhāpadānaṃ hoti.
 
[BJT Page 638] [\x 638/]
 
5. Puna ca paraṃ subhūti, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni, kiṅkaraṇīyāni tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi subhūti bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tatthadakkho hoti analaso tatrūpāyāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Idampi subhūti saddhassa saddhāpadānaṃ hoti.
[PTS Page 339] [\q 339/]
 
6. Puna ca paraṃ subhūti, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampi subhūti bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Idampi subhūti saddhassa saddhāpadānaṃ hoti.
 
7. Puna ca paraṃ subhūti bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampi subhūti bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idampi subhūti saddhassa saddhāpadānaṃ hoti.
 
8. Puna ca paraṃ subhūti bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukha vihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī yampi subhūti bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhamma sukha vihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Idampi subhūti saddhassa saddhāpadānaṃ hoti.
 
9. Puna ca paraṃ subhūti, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ
 
[BJT Page 640] [\x 640/]
 
Evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyu pariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti. Iti sākāraṃ sa uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi subhūti [PTS Page 340] [\q 340/] bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tīsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutāsiṃ. Evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādi, tatrāpāsiṃ evaṃnāmo evaṃ gotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sa uddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati. Idampi subhūti saddhassa saddhāpadānaṃ hoti.
 
10. Puna ca paraṃ subhūti, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti, ''ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā na bhonto sattā kāyasucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammā diṭṭhikā sammādiṭṭhikammasamādānā, ke kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāti. Yampi subhūti, bhikkhu dibbena cakkhunā visuddhena atikantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāti. Idampi subhūti saddhassa saddhāpadānaṃ hoti.
 
11. Puna ca paraṃ subhūti, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi subhūti, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idampi subhūti saddhassa saddhāpadānaṃ hotī ti.
 
[BJT Page 642] [\x 642/]
 
Evaṃ vutte āyasmā subhūti bhagavantaṃ etadavoca: yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti tāni imassa bhikkhuno, ayañca bhikkhu etesu sandissati. Ayaṃ bhante bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. [PTS Page 341] [\q 341/]
 
Ayaṃ bhante bhikkhu bahussuto hoti sutadharo sutasannīcayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
 
Ayaṃ bhante bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.
 
Ayaṃ bhante bhikkhu suvaco hoti, sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ.
 
Ayaṃ bhante bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ, alaṃ saṃvidhātuṃ.
 
Ayaṃ bhante bhikkhu dhammakāmo hoti, piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo.
 
Ayaṃ bhante bhikkhu āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
 
Ayaṃ bhante bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
 
Ayaṃ bhante bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ. Ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jāti sahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ. Evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkha paṭisaṃvedī evamāyu pariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ. Evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
[BJT Page 644] [\x 644/]
 
Ayaṃ bhante bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti, ''ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāya sucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā''ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāti.
 
Ayaṃ bhante bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññā vimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
 
Yānimāni bhante bhagavatā saddhassa saddhāpadānāni bhāsitāni saṃvijjanti, tāni imassa bhikkhuno. Ayañca bhikkhu etesu sandissatī ti.
 
Sādhu sādhu subhūti, tena hi tvaṃ subhūti iminā saddhena bhikkhunā saddhiṃ vihareyyāsi. Yadā ca tvaṃ subhūti ākaṅkheyyāsi tathāgataṃ dassanāya iminā ca saddhena bhikkhunā saddhiṃ upasaṅkameyyāsi tathāgataṃ dassanāyā ti.
[PTS Page 342] [\q 342/]
 
11. 2. 5
Mettānisaṃsa suttaṃ
 
Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa:
 
Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati. Manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggī vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hoti.
 
Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti.
 
[BJT Page 646] [\x 646/]
 
11. 2. 6
Aṭṭhakanāgara suttaṃ
 
Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluva gāmake. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭalīputtaṃ anuppatto hoti kenaci deva karaṇīyena. Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: kahaṃ nu kho bhante āyasmā ānando etarahi viharati? Dassanakāmā hi mayaṃ bhante āyasmantaṃ ānandanti. Eso gahapati āyasmā ānando vesāliyaṃ viharati beluvagāmake ti.
 
Atha kho dasamo gahapati aṭṭhakanāgaro pāṭalīputte taṃ karaṇīyaṃ tīretvā yena vesāli beluvagāmako yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro [PTS Page 343] [\q 343/] āyasmantaṃ ānandaṃ etadavoca:
 
''Atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhīṇaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
 
''Atthi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
 
[BJT Page 648] [\x 648/]
 
''Katamo ca pana bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ muccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
 
Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: ''idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā lokā.
 
''Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
[PTS Page 344] [\q 344/]
 
Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: ''idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ tatiyaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: ''idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti sukhaṃ catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisaṃcikkhati: ''idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti: so tattha ṭhito āsavānaṃ khayaṃ pāpunāti. No ce āsavānaṃ khayaṃ pāpunāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
''Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
 
[BJT Page 650] [\x 650/]
 
Puna ca paraṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ''ayampi kho mettā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti'' pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
''Ayampi kho gahapati tena bhagavatā jānatā [PTS Page 345] [\q 345/] passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
 
Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati:
''Ayampi kho karuṇā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti'' pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
Puna ca paraṃ gahapati bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati:
 
''Ayampi kho muditā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti'' pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
Puna ca paraṃ gahapati bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ pharitvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ''ayampi kho upekkhā ceto vimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhammanti'' pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
''Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
 
[BJT Page 652] [\x 652/]
 
Puna ca paraṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No [PTS Page 346] [\q 346/] ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
''Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
 
Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodha dhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ
Pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
Puna ca paraṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodha dhammanti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti, no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
 
''Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto tattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati. Aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī''ti.
 
[BJT Page 654] [\x 654/]
 
Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca: seyyathāpi bhante ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya. Evameva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakideva ekādasannaṃ1 amatadvārānaṃ alatthaṃ savaṇāya. Seyyathāpi bhante purisassa agāraṃ ekādasadvāraṃ, [PTS Page 347] [\q 347/] so tasmiṃ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ.
 
Evameva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti. Kiṃ panāhaṃ āyasmato ānandassa pūjaṃ na karissāmīti.
 
Atha kho dasamo gahapati aṭṭhakanāgaro vesālikañca pāṭalīputtakañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi. Ekamekañca bhikkhuṃ pacceka dussayugena acchādesi āyasmantañca ānandaṃ ticīvarena. Āyasmatā ca ānandassa pañcasataṃ vihāraṃ kārāpesīti.
 
11. 2. 7
Gopālaka suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ2. Katamehi ekādasahi. Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā3 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti. Na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. Ye te usabhā gopitaro goparināyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ, phātikattuṃ2.
 
1. Ekādasa amatadvārāni machasaṃ. 2. Phātiṃkātuṃ, machasaṃ. Phātikātuṃ syā. [Pts 3.] Sārethā. Machasaṃ.
 
[BJT Page 656] [\x 656/]
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi:
[PTS Page 348] [\q 348/]
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā1 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therārattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
1. Sāretā majasaṃ
[BJT Page 658] [\x 658/]
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati2.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena [PTS Page 349] [\q 349/] gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānendriyaṃ, ghānendriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇamenaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyendriyaṃ, kāyendriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
1. Yatvādhikaraṇametaṃ sīmu 2. Cakkhundriye saṃvaraṃ nāpajjati machasaṃ.
 
[BJT Page 660] [\x 660/]
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: [PTS Page 350] [\q 350/] idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca.Na mettaṃ mano kammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tena atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako rūpaññū hoti. Lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī hoti, ye te usabhā gopitaro goparināyakā, te atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhamma vinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ katamehi ekādasahi:
 
[BJT Page 662] [\x 662/]
[PTS Page 351] [\q 351/]
 
Idha bhikkhave bhikkhu rūpaññū hoti lakkhaṇa kusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, gocarakusalo hoti, sāvasesadohī hoti, ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāya rūpantī yathābhūtaṃ pajānāti, evaṃ kho bhikkhave bhikkhū rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti: idha bhikkhave bhikkhu 'kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ pajānāti, evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byāntīkaroti, anabhāvaṃ gameti, uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati.
 
Ghānenana ghandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyendriyaṃ, kāyendriye saṃvaraṃ āpajjati.
 
Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa [PTS Page 352] [\q 352/] saṃvarāya āpajjati. Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti.
 
[BJT Page 664] [\x 664/]
5. Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti: idha bhikkhave bhikkhu yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti ? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ evaṃ kho bhikkhave bhikkhu pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti
 
10. Kathañca bhikkhave bhikkhu sāvasesadohī hoti: idha bhikkhave bhikkhu saddhā gahapatikā abhiṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ jānāti paṭiggahanāya. [PTS Page 353] [\q 353/] evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti.
 
[BJT Page 666] [\x 666/]
 
Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Mettaṃ manokammaṃ paccacupaṭṭhāpeti āvī ceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te atireka pūjāya pūjetā hoti.
 
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitunti.
 
11. 2. 8
Paṭhama samādhi suttaṃ
 
(Sāvatthi)
Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:
 
Siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?
 
Siyā bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, [PTS Page 354] [\q 354/] na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
[BJT Page 668] [\x 668/]
 
Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?
 
Idha bhikkhave bhikkhu evaṃsaññī hoti: ''etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti''. Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
11. 2. 9
Dutiya samādhi suttaṃ
 
(Sāvatthi)
Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Siyā nu kho bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ [PTS Page 355] [\q 355/] paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?
 
[BJT Page 670] [\x 670/]
 
Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaññe va paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressantīti.
 
Tena hi bhikkhave suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evambhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:
 
Siyā bhikkhave bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?
 
Idha bhikkhave bhikkhu evaṃsaññī hoti: ''etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti''. Evaṃ kho bhikkhave siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī [PTS Page 356] [\q 356/] assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
11. 2. 10
Tatiya samādhi suttaṃ
 
(Sāvatthi)
Atha kho sambahulā bhikkhu yenāyasmā sāriputto tenupasaṅkamiṃsu, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ sāriputtaṃ etadavocuṃ.
 
[BJT Page 672] [\x 672/]
 
Siyānu kho āvuso sāriputta bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?
 
Siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Yathā kathampana āvuso sāriputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?
[PTS Page 357] [\q 357/]
Idhāvuso bhikkhu evaṃsaññī hoti: ''etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti''. Evaṃ kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
11. 2. 11
Catuttha samādhi suttaṃ
 
(Sāvatthi)
Tatra kho āyasmā sāriputto bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Siyānu kho āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
[BJT Page 674] [\x 674/]
 
Dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃ yeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhu dhāressantīti.
 
Tenahāvuso suṇātha sādhukaṃ [PTS Page 358] [\q 358/] manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Yathā kathampana āvuso sāriputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti?
 
Idhāvuso bhikkhu evaṃsaññī hoti: ''etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhāra samatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti''. Evaṃ kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idha loke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.
 
Anussativaggo dutiyo.
 
Tatraddānaṃ:
Dve mahānāmā ca nandiyena subhūtinā ca mettā,
Dasamo dve ca gopālo cattāro ca samādhināti.
[PTS Page 359] [\q 359/]
 
[BJT Page 676] [\x 676/]
11. 3. 1
3. Sāmañña vaggo
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ.
 
11. 03. 02
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ dukkhānupassī viharituṃ.
 
11. 03. 03
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ anattānupassī viharituṃ.
 
11. 03. 04
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ khayānupassī viharituṃ.
 
11. 03. 05
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ vayānupassī viharituṃ.
 
11. 03. 06
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ virāgānupassī viharituṃ.
 
11. 03. 07
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ nirodhānupassī viharituṃ.
 
11. 03. 08
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvuta viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ.
 
11. 3. 9
 
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ aniccānupassī viharituṃ.
 
11. 3. 10
 
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ dukkhānupassī viharituṃ.
 
11. 3. 11
 
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ anattānupassī viharituṃ.
 
11. 3. 12
 
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ khayānupassī viharituṃ.
11. 3. 13
 
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ vayānupassī viharituṃ.
 
11. 3. 14
 
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkha ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ virāgānupassī viharituṃ.
 
11. 3. 15
 
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ nirodhānupassī viharituṃ.
 
11. 3. 16
 
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo sotasmiṃ paṭinissaggānupassī viharituṃ.
 
11. 3. 17
 
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ aniccānupassī viharituṃ.
 
11. 3. 18
 
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ dukkhānupassī viharituṃ.
 
11. 3. 19
 
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ anattānupassī viharituṃ.
 
11. 3. 20
 
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ khayānupassī viharituṃ.
 
11. 3. 21
 
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ vayānupassī viharituṃ.
 
11. 3. 22
 
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ virāgānupassī viharituṃ.
 
11. 3. 23
 
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkha therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ nirodhānupassī viharituṃ.
11. 3. 24
 
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo ghāṇasmiṃ paṭinissaggānupassī viharituṃ.
 
11. 3. 25
 
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya aniccānupassī viharituṃ.
 
11. 3. 26
 
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjha domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya dukkhānupassī viharituṃ.
 
11. 3. 27
 
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya anattānupassī viharituṃ.
 
11. 3. 28
 
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya khayānupassī viharituṃ.
 
11. 3. 29
 
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya vayānupassī viharituṃ.
 
11. 3. 30
 
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya virāgānupassī viharituṃ.
 
11. 3. 31
 
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tasa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya nirodhānupassī viharituṃ.
 
11. 3. 32
 
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo jivhāya paṭinissaggānupassī viharituṃ.
 
11. 3. 33
 
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ aniccānupassī viharituṃ.
 
11. 3. 34
 
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ dukkhānupassī viharituṃ.
11. 3. 35
 
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ anattānupassī viharituṃ.
 
11. 3. 36
 
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ khayānupassī viharituṃ.
 
11. 3. 37
 
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ vayānupassī viharituṃ.
 
11. 3. 38
 
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ virāgānupassī viharituṃ.
 
11. 3. 39
 
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ nirodhānupassī viharituṃ.
 
11. 3. 40
 
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ paṭinissaggānupassī viharituṃ.
 
11. 3. 41
 
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hota anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ aniccānupassī viharituṃ.
 
11. 3. 42
 
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ dukkhānupassī viharituṃ.
 
11. 3. 43
 
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ anattānupassī viharituṃ.
 
11. 3. 44
 
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ khayānupassī viharituṃ.
 
11. 3. 45
 
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ vayānupassī viharituṃ.
 
11. 3. 46
 
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ virāgānupassī viharituṃ.
 
11. 3. 47
 
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ nirodhānupassī viharituṃ.
 
11. 3. 48
 
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo manasmiṃ paṭinissaggānupassī viharituṃ.
 
11. 3. 49
 
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu aniccānupassī viharituṃ.
 
11. 03. 50
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu dukkhānupassī viharituṃ.
 
11. 03. 51
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu anattānupassī viharituṃ.
 
11. 03. 52
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakka adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu khayānupassī viharituṃ.
 
11. 03. 53
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu vayānupassī viharituṃ.
 
11. 03. 54
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu virāgānupassī viharituṃ.
 
11. 03. 55
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu nirodhānupassī viharituṃ.
 
11. 03. 56
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na kā na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvuta viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atirekapūjāya pūjetā ho ti. Imehi kho bhikkhave bhikkhu ekādasahi dhammehi samannāgato bhikkhu abhabbo rūpesu paṭinissaggānupassī viharituṃ.
 
11. 3. 57
 
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu aniccānupassī viharituṃ.
 
11. 3. 58
 
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu dukkhānupassī viharituṃ.
 
11. 3. 59
 
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu anattānupassī viharituṃ.
 
11. 3. 60
 
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu khayānupassī viharituṃ.
 
11. 3. 61
 
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu vayānupassī viharituṃ.
 
11. 3. 62
 
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkha ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu virāgānupassī viharituṃ.
 
11. 3. 63
 
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu nirodhānupassī viharituṃ.
 
11. 3. 64
 
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo saddesu paṭinissaggānupassī viharituṃ.
 
11. 3. 65
 
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na tittha jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.
 
11. 3. 66
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvara nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.
 
11. 3. 67
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.
 
11. 3. 68
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.
 
11. 3. 69
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā
Rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.
 
11. 3. 70
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindri na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.
 
11. 3. 71
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkha therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnaña mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.
11. 3. 72
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.
 
11. 3. 73
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesa kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu aniccānupassī viharituṃ.
 
11. 3. 74
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjha domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu dukkhānupassī viharituṃ.
 
11. 3. 75
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu anattānupassī viharituṃ.
 
11. 3. 76
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkha yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu khayānupassī viharituṃ.
 
11. 3. 77
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu vayānupassī viharituṃ.
 
11. 3. 78
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhata kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu virāgānupassī viharituṃ.
 
11. 3. 79
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tasa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu nirodhānupassī viharituṃ.
 
11. 3. 80
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo rasesu paṭinissaggānupassī viharituṃ.
 
11. 3. 81
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu aniccānupassī viharituṃ.
 
11. 3. 82
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu dukkhānupassī viharituṃ.
11. 3. 83
 
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu anattānupassī viharituṃ.
 
11. 3. 84
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesa kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu khayānupassī viharituṃ.
 
11. 3. 85
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu vayānupassī viharituṃ.
 
11. 3. 86
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu virāgānupassī viharituṃ.
 
11. 3. 87
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo kāyasmiṃ phoṭṭhabbesu viharituṃ.
 
11. 3. 88
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pīta jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo phoṭṭhabbesu paṭinissaggānupassī viharituṃ.
 
11. 3. 89
Aniccānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu aniccānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hota anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresa desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu aniccānupassī viharituṃ.
 
11. 3. 90
Dukkhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu dukkhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu dukkhānupassī viharituṃ.
 
11. 3. 91
Anattānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu anattānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu anattānupassī viharituṃ.
 
11. 3. 92
Khayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu khayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu khayānupassī viharituṃ.
 
11. 3. 93
Vayānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu vayānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu vayānupassī viharituṃ.
 
11. 3. 94
Virāgānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu virāgānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu virāgānupassī viharituṃ.
 
11. 3. 95
Nirodhānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu nirodhānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadhara mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu nirodhānupassī viharituṃ.
 
11. 3. 96
Paṭinissaggānupassanā suttaṃ
 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: idha bhikkhave gopālako na rūpaññu hoti, na lakkhaṇa kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohi ca hoti, ye te usabhā gopitaro goparināyakā te na atirekapūjāya pūjetā hoti, imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.
 
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu paṭinissaggānupassī viharituṃ.
Katamehi ekādasahi:
 
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā te na atireka pūjāya pūjetā hoti.
 
1. Kathañca bhikkhave bhikkhu na rūpaññū hoti: idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ taṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhū na rūpaññū hoti.
 
2. Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti: idha bhikkhave bhikkhu, kamma lakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
 
3. Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti, na anabhāvaṃ gameti. Uppannūppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
 
4. Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
 
Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati.
 
Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati.
 
Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati.
 
Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, 'yatvādhikaraṇametaṃ1 kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpanā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati.
 
Manasādhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati, manindriyaṃ manindriye saṃvaraṃ nāpajjati. Evaṃ bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
 
5. Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti: idha bhikkhave bhikkhu na yathāsutaṃ yathāpariyantaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
 
6. Kathañca bhikkhave bhikkhu na titthaṃ jānāti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṃkamitvā na paripucchati, na paripañhati, 'idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti. Anekavivihitetasu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
 
7. Kathañca bhikkhave bhikkhu na pītaṃ jānāti: idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.
 
8. Kathañca bhikkhave bhikkhu na vīthiṃ jānāti: idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.
 
9. Kathañca bhikkhave bhikkhu na gocarakusalo hoti: idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.
 
10. Kathañca bhikkhave bhikkhu anavasesadohī hoti: idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Tatra bhikkhu mattaṃ na jānāti paṭiggahanāya, evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.
 
11. Kathañca bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅgha pitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Idha bhikkhave bhikkhu ye te bhikkhu therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca. Na mettaṃ manokammaṃ pacacupaṭṭhāpeti āvīceva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghaparināyakā, te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo dhammesu paṭinissaggānupassī viharituṃ.
 
11. 3. 97144
Cakkhuviññāṇe pe sotaviññāṇe pe ghānaviññāṇe pejivhāviññāṇe pe kāyaviññāṇe pe manoviññāṇe pe
11. 3. 145192
Cakkhusamphasse pe sotasamphasse pe ghāṇasamphasse pe jivhāsamphasse pe kāyasamphasse pe manosamphasse pe
11. 3. 193240
Cakkhusamphassajāya vedanāya pe sotasamphassajāya vedanāya pe ghāṇasamphassajāya vedanāya pe jivhāsamphassajāya vedanāya pe kāyasamphassajāya vedanāya pemanosamphassajāya vedanāya pe
11. 3. 241288
Rūpasaññāya pe saddasaññāya pe gandhasaññāya pe rasasaññāya pe phoṭṭhabba [PTS Page 360] [\q 360/] saññāya pe dhammasaññāya pe
11. 3. 289 336
Rūpasañcetanāya pe saddasañcetanāya pe gandhasañcetanāya pe rasasañcetanāya pephoṭṭhabbasañcetanāya pe dhammasañcetanāya pe
11. 3. 337 384
Rūpataṇhāya pe saddataṇhāya pe gandha taṇhāya pe rasataṇhāya pe phoṭṭhabba taṇhāya pe dhammataṇhāya pe
11. 3. 285432
Rūpavitakke pe saddavitakke pe gandhavitakke pe rasavitakke pe phoṭṭhabbavitakke pe dhammavitakke pe
678
11. 3. 433480
Rūpavicāre pe saddavicārepe gandhavicāre perasavicārepe phoṭṭhabbavicāre pe dhammavicāre pe aniccānupassī viharituṃ pe dukkhānupassī viharituṃ pe anattānupassī viharaītuṃ pe khayānupassī viharituṃ pe vayānupassī viharituṃ pe virāgānupassī viharituṃ pe nirodhānupassī viharituṃ pe paṭinissaggānupassī viharitunti.
11. 3. 481 960
Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ, phātikattuṃ. Katamehi ekādasahi: idha bhikkhave gopālako rūpaññū hoti pe
Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo cakkhusmiṃ aniccānupassī viharituṃ pe paṭinissaggānupassī viharitunti.
Sāmaññavaggo tatiyo.
 
[BJT Page 682. [\x 682/] ] Rāgādipeyyālo
11. 4. 1
Rāgassa bhikkhave abhiññāya ekādasadhammā bhāvetabbā. Katame ekādasa: paṭhamaṃ jhāṇaṃ, dutiyaṃ jhāṇaṃ, tatiyaṃ jhāṇaṃ, catutthaṃ jhāṇaṃ, mettācetovimutti, karuṇācetovimutti, muditācetovimutti upekkhācetovimutti, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ, rāgassa bhikkhave abhiññāya ime ekādasadhammā bhāvetabbāti.
11. 4. 210
Rāgassa bhikkhave pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime ekādasadhammā bhāvetabbāti.
[PTS Page 361] [\q 361/]
11. 4. 11170
Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pepalāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pesārambhassa pe mānassa pe atimānassa pe madassa pepamāssa abhiññāya pe pariññāya pe parikkhayāya pepahānānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pecāgāya pe paṭinissaggāya ime ekādasadhammā bhāvetabbāti.
Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.
Rāgādipeyyālo niṭṭhito.
 
Nava suttasahassāni bhīyo pañcasatāni ca,
Sattapaññāsasuttāni 1 aṅguttarasamāyutāti.
 
Ekādasanipāto niṭṭhito.
Aṅguttaranikāyo samatto.
1. Sattapaññāsasuttā machasaṃ.
*****************************************