Dhp_utf8
[CPD Classification 2.5.2]
[PTS Vol Dh - ] [\z Dhp /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Dh - ] [\z Dhp /] [\w I /]
[BJT Page 026] [\x 26/]
Suttantapiṭake
Khuddakanikāyo
(Dutiyo gantho)
9. Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati 9
Dhammapadapāḷi
 
Namo tassa bhagavato arahato sammāsambuddhassa.
 
1. Yamakavaggo.
 
1. Manopubbaṅgamā dhammā manoseṭṭhā manomayā 1
Manasā ce paduṭṭhena bhāsati vā karoti vā
Tato naṃ dukkhamanveti cakkaṃ'va vahato padaṃ.
 
2. Manopubbaṅgamā dhammā manoseṭṭhā manomayā 2
Manasā ce pasannena bhāsati vā karoti vā
Tato naṃ sukhamanveti chāyā'va anapāyinī.
 
3. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me 3
Ye taṃ upanayhanti veraṃ tesaṃ na sammati.
 
4. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me 4
Ye taṃ na upanayhanti veraṃ tesūpasammati.
 
[PTS Page 002] [\q 2/]
5. Na hi verena verāni sammantīdha kudācanaṃ 5
Averena ca sammanti esa dhammo sanantano.
 
6. Pare ca na vijānanti mayamettha yamāmase 6
Ye ca tattha vijānanti tato sammanti medhagā.
 
7. Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ 7
Bhojanambhi amattaññuṃ kusītaṃ hīnavīriyaṃ
Taṃ ve pasahati māro vāto rukkhaṃ'va dubbalaṃ.
 
3 Ākrośanmāmavocanmāma jayanmāmahāpayat
Atra ye upanahyante vairaṃ teṣāṃ na śāmyati.
4 Ākrośanmāmavocanamāmajayanmāmahāpayat
Atra ye nopanahyante vairaṃ teṣāṃ praśāmyati.
(Mūlasarvāstivādivinaya. Kośāmbakavastu)
5 Na hi vaireṇa vairāṇi śāmyantīha kadācana
Kṣāntyā vairāṇi śāmyanti eṣa dharma: sanātana: .
6 Pare'tra na vijānanti vayamatrodyamāmahe
Atra ye tu vijānanti teṣāṃ śāmyanti medhakā: .
(Mūlasarvāstivādivinaya. Kośāmbakavastu)
 
[BJT Page 28] [\x 28/]
8. Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ 8
Bhojanambhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ
Taṃ ve nappasahati māro vāto selaṃ'va pabbataṃ.
 
9. Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati 9
Apeto damasaccena na so kāsāvamarahati.
 
10. Yo ca vantakasāvassa sīlesu susamāhito10
Upeto damasaccena sa ve kāsāvamarahati.
 
11. Asāre sāramatino sāre cāsāradassino11
Te sāraṃ nādhigacchanti micchāsaṃkappagocarā.
 
12. Sārañca sārato ñatvā asārañca asārato12
Te sāraṃ adhigacchanti sammāsaṃkappagocarā.
 
13. Yathāgāraṃ ducchannaṃ vuṭṭhi samativijjhati13
Evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.
 
[PTS Page 003] [\q 3/]
14. Yathāgāraṃ succhannaṃ vuṭṭhi na samativijjhati14
Evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati.
 
15. Idha socati pecca socati pāpakārī ubhayattha socati15
So socati so vihaññati disvā kamma kiliṭṭhamattano.
 
16. Idha modati pecca modati katapuñño ubhayattha modati16
So modati so pamodati disvā kamma visuddhimattano.
 
17. Idha tappati pecca tappati pāpakārī ubhayattha tappati17
Pāpaṃ me katanti tappati bhiyyo tappati duggatiṃ gato.
 
18. Idha nandati pecca nandati pāpakārī ubhayattha nandati18
Pāpaṃ me katanti nandati bhiyyo nandati suggatiṃ gato.
 
[BJT Page 30] [\x 30/]
19. Bahumpi ce sahitaṃ bhāsamāno19
Na takkaro hoti naro pamatto
Gopo'va gāvo gaṇayaṃ paresaṃ
Na bhāgavā sāmaññassa hoti.
 
20. Appampi ce sahitaṃ bhāsamāno20
Dhammassa hoti anudhammacārī
Rāgañca dosañca pahāya mohaṃ
Sammappajāno suvimuttacitto
Anupādiyāno idha vā huraṃ vā
Sa bhāgavā sāmaññassa hoti.
 
Yamakavaggo paṭhamo.
 
[PTS Page 004] [\q 4/]
2. Appamādavaggo.
 
1. Appamādo amatapadaṃ pamādo maccuno padaṃ21
Appamattā na mīyanti ye pamattā yathā matā.
 
2. Etaṃ visesato ñatvā appamādamhi paṇḍitā22
Appamāde pamodanti ariyānaṃ gocare ratā.
 
3. Te jhāyino sātatikā niccaṃ daḷhaparakkamā23
Phusanti dhīrā nibbāṇaṃ yogakkhemaṃ anuttaraṃ.
 
4. Uṭṭhānavato satimato sucikammassa nisammakārino24
Saññatassa ca dhammajīvino appamattassa yaso'bhivaḍḍhati.
 
5. Uṭṭhānenappamādena saññamena damena ca25
Dīpaṃ kayirātha medhāvī yaṃ ogho nābhikīrati.
 
1 Apramādo hyamṛtapadaṃ pramādo mṛtyuna: padam
Apramattā na bīrayante ye pramattā: sadā mṛtā: .
(Udānavarga-apramādavarga. [V. 6]
Apramadu amatapada pramadu macuno pada
Apramata na miyati ye pramata yadha mutu. (Prā. Dha. )
2 Etad viśeṣato gñatvā hyapramādasya paṇaḍita:
Apramāde pramodata nityamārya: svagocaram.
(Udānavarga-apramādavarga. [V. 10]
Eta viśeṣadha ñatva apramadasa panito
Apramadi pramodia ariana goyari rato. (Prā. Dha. )
4 Utthānavata: smṛtātmana: śucicittasya niśamyacāriṇa:
Saṃyatasya hi dharmajīvino hyapramattasya yaśo'bhivardhati.
(Udānavarga-apramādavarga. [V. 6]
Uṭhanamato samtimato suyikamasa niśmacarino
Sañata hi dhamajīvino apramatasa yaśidhavaḍhati. (Prā. Dha. [A. 3](8)
5 Utthānenāpramādena saṃyamena damena ca
Dvīpaṃ karoti medhāvi tamoghonābhimardati.
(Udāna-apramāda. [V. 5]
Uṭhanena apramadena sañamena damena ca
Divu karoti medhavi ya jara nabhimardati. (Prā. Dha. [A. 3](7)
 
[BJT Page 32] [\x 32/]
6. Pamādamanuyuñjanti bālā dummedhino janā26
Appamādañca medhāvi dhanaṃ seṭṭhaṃ'va rakkhati.
 
7. Mā pamādamanuyuñjetha mā kāmarati santhavaṃ27
Appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ.
 
8. Pamādaṃ appamādena yadā nudati paṇḍito28
Paññāpāsādamāruyha asoko sokiniṃ pajaṃ
Pabbataṭṭho'va bhummaṭṭhe dhīro bāle avekkhati.
 
[PTS Page 005] [\q 5/]
9. Appamatto pamattesu suttesu bahujāgaro29
Abalassaṃ'va sīghasso hitvā yāti sumedhaso.
 
10. Appamādena maghavā devānaṃ seṭṭhataṃ gato30
Appamādaṃ pasaṃsanti pamādo garahito sadā.
 
11. Appamādarato bhikkhu pamāde bhaya dassivā31
Saṃyojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati.
 
12. Appamādarato bhikkhu pamāde bhaya dassivā32
Abhabbo parihāṇāya nibbāṇasseva santike.
 
Appamādavaggo dutiyo.
 
6 Pramada anuyujati bala drumedhino jana
Apramada tu medhavi dhana śeṭhi va rachati. (Prā. Dha. [A. 4](14)
Pramādamanuvartante bālādurmedhaso janā:
Apramādaṃ tu medhāvī dhanaṃ śreṣṭhī va rakṣate.
(Udānavarga-apramādavarga. [V. 10]
7 Pramādaṃ nānuyujyeta na kāmaratisaṃstavam
Apramatta: sadādhyāyī prāpanute paramaṃ sukhaṃ.
(Udānavarga. [Iv. V. 11]
Na i pramada samayu aprati asava chayi
Apramato hi jhayatu pranoti paramu sukhu. (Prā. Dha. )
Apramadi pramodiya ma gāmarati sambhamu
Apramato hi jhayatu viśeṣa adhigachati. (Prā. Dha. )
8 Pramādamapramādena yadā nudati paṇḍita:
Pragñāprasādamāruhya tvaśoka: śokinīṃ prajām
Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate.
(Udāna-apramāda. [V. 4]
Pragñāprasādamāruhyāśocya: śocato janān
Bhūmiṣṭhāniva ślaiastha: sarvān prāgño'nupaśyati.
(Yogabhāṣya. [T](40)
Pramada apramadena yada nudati panitu
Praña prasada aruyu aśoka śoino jana
Pravataṭhova bhumaṭha dhīru bala avechati. (Prā. Dha. [A 3](15)
9 Apramatu pramateṣu suteṣu baho jagaru
Abalaśa va bhadraśu hatva yati sumedhasu.
10 Apramadaṃ praśaṃsanti pramādo garhita: sadā
Apramādena maghavān devānāṃ śreṣṭhatāṃ gata: .
(Udānavarga. [Iv. V. 24]
Apramadena makaha devana samidhi gatu
Apramada pragjhati pramadu garahitu sada. (Prā. Dha. [A 3](17)
11 Apramādarato bhikṣu: pramāde bhayadarśaka:
Durgādudadharata ātmānaṃ paṅkasanna iva kuñjara: .
(Udānavarga apramāda. 13)
12 Apramada ratu yo bhikhu pramadi bhayadarśi vā abhavu parihanae nivanaseva satii.
(Prā. Dha. [B. 32]
 
[BJT Page 34] [\x 34/]
3. Cittavaggo.
 
1. Phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ33
Ujuṃ karoti medhāvī usukāro'va tejanaṃ.
 
2. Vārijo'va thale khitto okamokata ubbhato34
Pariphandatidaṃ cittaṃ māradheyyaṃ pahātave.
 
3. Dunniggahassa lahuno1 yatthakāmanipātino35
Cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ.
 
[PTS Page 006] [\q 6/]
4. Sududdasaṃ sunipunaṃ yatthakāmanipātinaṃ36
Cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ.
 
5. Dūraṅgamaṃ ekacaraṃ asarīraṃ kuhāsayaṃ37
Ye cittaṃ saññamessanti mokkhanti mārabandhanā.
 
6. Anavaṭṭhitacittassa saddhammaṃ avijānato38
Paripalavapasādassa paññā na paripūrati.
 
7. Anavassutacittassa ananavāhatacetaso39
Puññapāpapahīṇassa natthi jāgarato bhayaṃ.
 
8. Kumbhūpamaṃ kāyamimaṃ viditvā nagarūpamaṃ cittamidaṃ ṭhapetvā40
Yodhetha māraṃ paññāyudhena jitañca rakkhe anivesano siyā.
 
9. Aciraṃ vatayaṃ kāyo paṭhaviṃ adhisessati41
Chuddho apetaviññāṇo niratthaṃ'va kaliṅgaraṃ.
 
10. Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ42
Micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare.
 
1 Spandanaṃ capalaṃ cittaṃ dūrakṣaṃ durnivāraṇam
Sṛjuṃ karoti medhāvī iṣukāra iva tejanam.
(Udānavarga-citta. 8)
Druraja drunivaraṇa. (Prā. Dha. [A. 8]
2 Vārija iva sthale kṣipatamokādoghāt samuddhṛta:
Pariṣpandati vai cittaṃ māradheyaṃ prahātavai.
(Udānavarga. [V. 2]
5 Duragama ekacara aśarira guhaśaya
Ye cita sañameśati mocati marabhatana. (Prā. Dha. )
6 Anavasthīta cittasya saddharma mavijānata:
Pariplavalrasādasya pragñā na paripūryate. (Udānavarga. 31. [V. 28]
Anavaṭṭhita citasa (prā. Dha. [A. 1]
7 Anavaśuta citasa (prā. Dha. [A. 4]
9 Ayirena vata i kayu padhavi. . . . Siti
Ruchu. . . . Ciñana niratha ba kaḍīgaru (prā. Dha. [C VO](14)
Aviraṃ vata kāyo'yaṃ pṛthivīmadhiśeṣyati
Śunyavyapetavigñāno nirastaṃ vā kaḍaṃgaram. (Udāna varga. [V. 35]
 
[BJT Page 36] [\x 36/]
11. Na taṃ mātā pitā kayirā aññe vā pi ca ñātakā43
Sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare.
 
Cittavaggo tatiyo.
 
[PTS Page 007] [\q 7/]
Pupphavaggo.
 
1. Ko imaṃ paṭhaviṃ vicessati[a 44]
*Yamalokañca imaṃ sadevakaṃ
Ko dhammapadaṃ sudesitaṃ
Kusalo pupphamiva pacessati.
 
2. Sekho paṭhaviṃ vicessati45
Yamalokañca imaṃ sadevakaṃ
Sekho dhammapadaṃ sudesitaṃ
Kusalo pupphamiva pacessati.
 
3. Pheṇūpamaṃ kāyamimaṃ viditvā
Marīcidhammaṃ abhisambudhāno
Chetvāna mārassa papupphakāni[b]
Adassanaṃ maccurājassa gacche.
 
4. Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ47
Suttaṃ gāmaṃ mahogho'va maccu ādāya gacchati.
 
5. Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ48
Atittaṃ yeva kāmesu antako kurute vasaṃ.
 
6. Yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ49
Paḷeti rasamādāya evaṃ gāme munī care.
 
7. Na paresaṃ vilomāni na paresaṃ katākataṃ50
Attano'va avekkheyya katāni akatāni ca.
 
[PTS Page 008] [\q 8/]
8. Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ51
Evaṃ subhāsitā vācā aphalā hoti akubbato.
 
9. Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ52
Evaṃ subhāsitā vācā saphalā hoti pakubbato.
 
1 *(Yamaloka ji) ita sadevaka
Ko dhamapada sudeśita kuśala puṣaviva payeṣiti (prā. Dha. [C. 1]
2 Budhu pradha. . . . Ṣiti yamaloka ji eta sadevaka.
Budhu dhamapada sudesita kuśala puṣaciva payeṣiti (prā. Dha. [C. 2]
[A] vijessati iti bahūsu.
[B] sapupphakākānīti kesuci.
4 Suptaṃ vyāghraṃ mahogho vā mṛtyurādāya gacchati. Saṃcinvānakamevainaṃ kāmānamavitṛptanam.
(Śāntiparva. 9939. Mahābhārata. )
5 Puṣpāṇīva vicinvantamanyatragatamānasam. Anavāpteṣu kāmeṣu
Mṛtyurabhyeti mānavam. (Śāntiparva. 6540. Mahābhārata. )
 
[BJT Page 38] [\x 38/]
10. Yathāpi ppupharāsimhā kayirā mālākuṇe bahū53
Evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ.
 
11. Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vā54
Satañca gandho paṭivātameti sabbā disā sappuriso pavāti.
 
12. Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī55
Etesaṃ gandhajātānaṃ sīlagandho anuttaro.
 
13. Appamatto ayaṃ gandho yāyaṃ tagaracandanī56
Yo ca sīlavataṃ gandho vāti devesu uttamo.
 
14. Tesaṃ sampannasīlānaṃ appamādavihārinaṃ57
Sammadaññā vimuttānaṃ māro maggaṃ na vindati.
 
15. Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe 58 padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ.
 
[PTS Page 009] [\q 9/]
16. Evaṃ saṅkārabhūtesu andhabhūte puthujjane59
Atirocati paññāya sammāsambuddhasāvako.
 
Pupphavaggo catuttho.
 
4. Bālavaggo.
 
1. Dīghā jāgarato ratti dīghaṃ santassa yojanaṃ60
Dīgho bālānaṃ saṃsāro saddhamma avijānataṃ.
 
2. Carañce nādhigaccheyya seyyaṃ sadisamattano61
Ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatā.
 
3. Puttā matthi dhanammatthi iti bālo vihaññati62
Attā hi attano natthi kuto puttā kuto dhanaṃ.
 
4. Yo bālo maññati bālyaṃ paṇaḍito vā'pi tena so63
Bālo ca paṇḍitamānī sa ve bālo'ti vuccati.
 
5. Yāvajīvampi ce bālo vaṇḍitaṃ payirupāsati64
Na so dhammaṃ vijānāti dabbī sūparasaṃ yathā.
 
[PTS Page 010] [\q 10/]
6. Muhuttampi ce viñgñu paṇḍitaṃ payirupāsati65
Khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā.
 
15 Yadha sagara uḍasa ujhitasa maha pathi
Padumu tatra jaea suyi gandha manoramu. (Prā. Dha. [C. 3]
16 Yadha sagha dhamā ā andhabhūte prudhijane
Abhioti prañai samesabudha śavaka. (Prā. Dha. [C. 4]
 
[BJT Page 40] [\x 40/]
7. Caranti bālā dummedhā amitteneva attanā66
Karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ.
 
8. Na taṃ kammaṃ kataṃ sādhu yaṃ katvā nānutappati67
Yassa assumukho rodaṃ vipākaṃ paṭisevati.
 
9. Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati68
Yassa patīto sumano vipākaṃ paṭisevati.
 
10. Madhuvā maññati bālo yāva pāpaṃ na paccati69
Yadā ca paccati pāpaṃ atha bālo dukkhaṃ nigacchati.
 
11. Māse māse kusaggena bālo bhuñjetha bhojanaṃ70
Na so saṅkhatadhammānaṃ kalaṃ agghati soḷasiṃ.
 
12. Na hi pāpaṃ kataṃ kamma sajju khīraṃ'va muccati71
Ḍahantaṃ bālamanveti bhasmacchanno'va pāvako.
 
13. Yāvadeva anatthāya ñattaṃ bālassa jāyati72
Hanti bālassa sukkaṃsaṃ muddhamassa vipātayaṃ.
 
[PTS Page 011] [\q 11/]
14. Asataṃ bhāvanamiccheyya purekkhārañca bhikkhusu73
Āvāsesu ca issariyaṃ pūjā parakulesu ca.
 
15. Mameva kataṃ maññantū gihī pabbajitā ubho74
Mameva ativasā assu kiccākiccesu kismici
Iti bālassa saṃkappo icchā māno ca vaḍḍhati.
 
16. Aññā hi lābhūpanisā aññā nibbānagāminī75
Evametaṃ abhiññāya bhikkhu buddhassa sāvako
Sakkāraṃ nābhinandeyya vivekamanubrūhaye.
 
Bālavaggo pañcamo.
 
6. Paṇḍitavaggo.
 
1. Nidhinaṃ'va pavattāraṃ yaṃ passe vajjadassinaṃ76
Niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje
Tādisaṃ bhajamānassa seyyo hoti na pāpiyo.
 
11 Māse māse kuśāgreṇa bālo bhuṃjeta bhojanam
Na so khuddhe prasādanya kalāmarghati ṣoḍaśīm.
(Mahāvastu. [Iii. 436] Piṭa)
Masi masi sahasena yaea śatena ca
Neva saghasa dhamesu kala aveti ṣoḍaśi. (Prā. Dha. [C. 14]
 
[BJT Page 42] [\x 42/]
2. Ovadeyyanusāseyya asabbhā ca nivāraye77
Sataṃ hi so piyo hoti asataṃ hoti appiyo.
 
3. Na bhaje pāpake mitte na bhaje purisādhame78
Bhajetha mitte kalyāṇe bhajetha purisuttame.
 
[PTS Page 012] [\q 12/]
4. Dhammapīti sukhaṃ seti vippasannena tejasā79
Ariyappavedite dhamme sadā ramati paṇḍito.
 
5. Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ80
Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā.
 
6. Selo yathā ekaghano vātena na samīrati81
Evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā.
 
7. Yathāpi rahado gambhīro vippasanno anāvilo82
Evaṃ dhammāni sutvāna vippasīdanti paṇḍitā.
 
8. Sabbattha ve sappurisā cajanti na kāmakāmā lapayanti santo83
Sukhena phuṭṭhā atha vā dukhena noccāvacaṃ paṇḍitā dassayanti.
 
9. Na attahetu na parassa hetu84
Na puttamicche na dhanaṃ na raṭṭhaṃ
Na iccheyya adhammena samiddhimattano
Sa sīlavā paññavā dhammiko siyā.
 
10. Appakā te manussesu ye janā pāragāmino85
Athāyaṃ itarā pajā tīramevānudhāvati.
 
[PTS Page 013] [\q 13/]
11. Ye ca kho sammadakkhāte dhamme dhammānuvattino86
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
 
12. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito87
Okā anokaṃ āgamma viveke yattha dūramaṃ.
 
9 Yo atma hetu na parasa hetu. Pavani kamani samayare a.
Na ichia adhamena samidhi atmano.
Sa śilava panitu dhammiho sida. (Prā. Dha. [C. 26]
 
[BJT Page 44] [\x 44/]
13. Tatrābhiratimiccheyya hitvā kāme akiñcano88
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
 
14. Yesaṃ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ89
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutimanto te loke parinibbutā.
 
Paṇḍitavaggo chaṭṭho.
 
7. Arahantavaggo.
 
1. Gataddhino visokassa vippamuttassa sabbadhi90
Sabbaganthappahīṇassa pariḷāho na vijjati.
 
2. Uyyuñjanti satimanto na nikete ramanti te91
Haṃsā'va pallalaṃ hitvā okamoka jahanti te.
 
[PTS Page 014] [\q 14/]
3. Yesaṃ sannicayo natthi ye pariññātabhojanā92
Suññato animitto ca vimokkho yesa gocarā
Ākāse'va sakuntānaṃ gati tesaṃ durannayā
 
4. Yassāsavā parikkhīṇā āhāre ca anissito93
Suññato animitto ca vimokkho yassa gocaro
Ākāse'va sakuntānaṃ padaṃ tassa durannayaṃ
 
5. Yassindriyāni samathaṃ gatāni 94 assā yathā sārathinā sudantā
Pahīṇamānassa anāsavassa
Devā'pi tassa pihayanti tādino.
 
6. Paṭhavisamo no virujjhati indakhīlūpamo tādi subbato95
Rahado'va apetakaddamo saṃsārā na bhavanti tādino.
 
[BJT Page 46] [\x 46/]
7. Santaṃ tassa manaṃ hoti santā vācā ca kamma ca96
Sammadaññā vimuttassa upasantassa tādino.
 
8. Assaddho akataññū ca sandhicchedo ca yo naro97
Hatāvakāso vantāso sa ve uttamaporiso.
 
9. Gāme vā yadi vā raññe ninne vā yadi vā thale98
Yatthārahanto viharanti taṃ bhūviṃ rāmaṇeyyakaṃ.
 
[PTS Page 015] [\q 15/]
10. Ramaṇīyāni araññāni yattha na ramatī jano 99
Vītarāgā ramissanti na te kāmagavesino.
 
Arahantavaggo sattamo.
 
8. Sahassavaggo.
 
1. Sahassampi ce vācā anatthapadasaṃhitā100
Ekaṃ atthapadaṃ seyyo yaṃ sutvā upasammati.
 
2. Sahassampi ce gāthā antthapadasaṃhitā101
Ekaṃ gāthāpadaṃ seyyā yaṃ sutvā upasammati.
 
3. Yo ce gāthāsataṃ bhāse anatthapadasaṃhitaṃ102
Ekaṃ dhammapadaṃ seyyā yaṃ sutvā upasammati.
 
1 Sahasramapi vācānāmanarthapadasaṃbhitā
Ekā arthavatī śreyā yaṃ śrutvā upaśāmyati.
(Mahāvastu. 3. 436 Piṭa)
Sahasa bi ya vaśana anatha pada sahita
Eka gadha pada ṣebha ya ṣutva uvaśamati. (Prā. Dha. [C. 72]
2 Sahasramapi gāthānāmanarthapadasaṃhitā
Ekā arthavatī śreyā yaṃ śrutvā upaśāmyati.
(Mahāvastu. 3. 436 Piṭa)
3 Ja gadha śata bhaṣe anata pada sahita
Eka gadha pada ṣeho ya ṣūtva uvaśamati. (Prā. Dha. [C. 10]
 
[BJT Page 48] [\x 48/]
4. Yo sahassaṃ sahassena saṅgāme mānuse jine103
Ekañca jeyya attānaṃ sa ve saṅgāmajuttamo.
 
5. Attā have jitaṃ seyyo yā cāyaṃ itarā pajā104
Attadantassa posassa niccaṃ saññatacārino.
 
6. Neva devo na gandhabbo na māro saha brahmunā105
Jitaṃ apajitaṃ kayirā tathārūpassa jantuno.
 
[PTS Page 016] [\q 16/]
7. Māse māse sahassena yo yajetha sataṃ samaṃ106
Ekañca bhāvitattānaṃ muhuttampi pūjaye
Sā yeva pūjanā seyyā yañce vassasataṃ hutaṃ.
 
8. Yo ca vassasataṃ jantu aggiṃ paricare vane107
Ekañca bhāvitattānaṃ muhuttampi pūjaye
Sā yeva pūjanā seyyā yañce vassasataṃ hutaṃ.
 
9. Yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke108
Saṃvaccharaṃ yajetha puññapekkho
Sabbampi taṃ na catubhāgameti
Abhivādanā ujjugatesu seyyā.
 
10. Abhivādanasīlissa niccaṃ vaddhāpacāyino109
Cattārā dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ.
 
4 Yo śatāni sahasrāṇāṃ saṃgrāme manujān jayet
Yo caikaṃ jayedātmānaṃ sa vai saṃgrāmajidvara: . (Mahāvastu. 3. 436 Piṭa)
Yo sahasa sahasani sagami manuṣa jini
Eka ji. . . . Atmana so ho sagamu utamu. (Prā. Dha. [C. 6]
7 Varṣe varṣeśvamedhena yo yajeta śataṃ samā:
Maṃsāni ca na khādedyastayo: puṇyaphalaṃ samam. (Manu. [V. 53]
Yo yajeta sahasrāṇāṃ māse māse śatāśatam
Na so buddhe prasādasya kalāmarghati ṣoḍaśīm.
(Mahāvastu. 3. 436 Piṭa)
Masi masi sahasina yo yaeva śatena ca
Nevi budhi prasadasa kala aveti ṣoḍaśa. (Prā. Dha. )
8 Yo ca varṣaśataṃ jīvedaganiṃ paricaranśacaret
Patrāhāro chamāvāsī karonto cividhaṃ tapam
Yaścaikaṃ bhāvitātmānaṃ muhūrtampi pūjayet
Sā ekā pūjanā śreyo na ca varṣaśataṃ hutam.
(Mahāvastu. 3. 436 Piṭa)
Ya ja vaṣa śata jatu agi pariyara vane
. . . . Sa pi telena diva ratra atadrita
Eka ji bhavitatmana muhūtaviva puae
Sayeva puyana ṣebha yaji vaṣa śata hotu. (Prā. Dha. [C. 20, 21]
9 Yat kiṃcidiṣṭaṃ ca hutaṃ ca loke
Saṃvatsaraṃ yajati puṇyaprekṣo
Sarvaṃ hi taṃ na caturbhāgameti
Abhivādanaṃ ujjugateṣu śreyam. (Mahāvastu. 3. 436 Piṭa)
Ya kiji yiṭha va hota va loke
. . . . . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . . . . .
Abhivadana ujukateṣu ṣiho. (Prā. Dha. [C. 22]
10 Abhivādanaśīlasya nityaṃ vṛddhopasevina:
Catvāri sampravardhante āyurvidyā yaśo balam.
(Masusmṛti. 2. 121)
Adhivadanaśilisa nica vṛḍhavasayino
Catvari tasa vardhati ayo kirti subha bala. (Prā. Dha. [Cvo. 34]
 
[BJT Page 50] [\x 50/]
11. Yo ca vassasataṃ jīve dussīlo asamāhito110
Ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino.
 
12. Yo ca vassasataṃ jīve duppañño asamāhito111
Ekāhaṃ jīvitaṃ seyyo paññavantassa jhāyino.
 
13. Yo ca vassasataṃ jīve kusīto hīnavīriyo112
Ekāhaṃ jīvitaṃ seyyo viriyamārabhato daḷhaṃ.
 
14. Yo ca vassasataṃ jīve apassaṃ udayavyayaṃ113
Ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ.
 
[PTS Page 017] [\q 17/]
15. Yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ114
Ekāhaṃ jīvitaṃ seyyo passato amataṃ padaṃ.
 
16. Yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ115
Ekāhaṃ jīvitaṃ seyyo passato dhammamuttamaṃ.
 
Sahassavaggo aṭṭhamo.
 
9. Pāpavaggo.
 
1. Abhitvaretha* kalyāṇe pāpā cittaṃ nivāraye116
Dandhaṃ hi karoto puññaṃ pāpasmiṃ ramatī mano.
 
11 Yo ca varṣaśataṃ jīvedadu: śīlo asamāhita:
Ekāhaṃ jīvitaṃ śreya: śījavantasya dhyāyato.
(Mahāvastu. 3. 436 Piṭa)
13 Yo ca varṣaśataṃ jīvet kuśīdo hīnavīryyavān
Ekāhaṃ jīvitaṃ śreya: śīlavantasya dhyāyato.
(Mahāvastu. 3. 436 Piṭa)
Ya ji vaṣa śata jivi kusidhu hinaviriyava
Muhutu jīvita ṣebha viriya arahato dāḍha. (Prā. Dha. [C. 17]
14 Yo ca. . . . . . Apaśyaṃ udayavyayam
. . . . . . . Paśyato udayavyayam. (Mahāvastu. 3. 436 Piṭa)
Ya ji vaṣa śata jivi apaśu uda
Muhuta jīvita ṣehu paśato udakavaya. (Prā. Dha. [C. 18]
15 Yo ca. . . . . . Apaśyaṃ amṛtaṃ padam
. . . . . . Paśyato amṛtaṃ padam. (Mahāvastu. 3. 436 Piṭa)
16 Yo ca. . . . . . Apaśyaṃ dharmamuttamam
. . . . . . Paśyato dharmamuttamam. (Mahāvastu. 3. 436 Piṭa)
Ya ja vaṣa śata jivi apaśu dhamu utamu
Muhuta jīvita sehu paśatu dhamu utamu. (Prā. Dha. [G. 19]
* Abhittharetha-bahūsu.
 
[BJT Page 52] [\x 52/]
2. Pāpaṃ ce puriso kayirā na taṃ kayirā punappunaṃ117
Na tamhi chandaṃ kayirātha dukkho pāpassa uccayo.
 
3. Puññaṃ ce puriso kayirā kayirāthetaṃ punappunaṃ118
Tamhi chandaṃ kayirātha sukho puññassa uccayo.
 
4. Pāpo'pi passati bhadraṃ yāva pāpaṃ na paccati119
Yadā ca paccati pāpaṃ atha pāpo pāpāni passati
 
[PTS Page 018] [\q 18/]
5. Bhadro'pi passati pāpaṃ yāva bhadraṃ na paccati120
Yadā ca paccati bhadraṃ atha bhadro bhadrāni passati.
 
6. Mā'pamaññetha pāpassa na mantaṃ āgamissati121
Udabindunipātena udakumbho'pi pūrati
Pūrati bālo pāpassa thokathokampi ācinaṃ.
 
7. Mā'pamaññetha puññassa na maṃ taṃ āgamissati122
Udabindunipātena udakumbho'pi pūrati
Pūrati dhīro puññassa thokathokampi ācinaṃ.
 
[BJT Page 54] [\x 54/]
8. Vāṇijo'va bhayaṃ maggaṃ appasattho mahaddhano123
Visaṃ jīvitukāmo'va pāpāni parivajjaye.
 
9. Pāṇimhi ce vaṇo nāssa hareyya pāṇinā visaṃ124
Nābbaṇaṃ visamanveti natthi pāpaṃ akubbato.
 
10. Yo appaduṭṭhassa narassa dussati125
Suddhassa posassa anaṅgaṇassa
Tameva bālaṃ pacceti pāpaṃ
Sukhumo rajo paṭivātaṃ'va khitto.
 
11. Gabbhameke'papajjanti nirayaṃ pāpakammino126
Saggaṃ sugatino yanti parinibbanti anāsavā.
 
[PTS Page 019] [\q 19/]
12. Na antalikkhe na samuddamajajhe127
Na pabbatānaṃ vivaraṃ pavissa
Na vijjatī so jagatippadeso
Yatthaṭthito mucceyya pāpakammā.
 
13. Na antalikkhe na samuddamajajhe128
Na pabbatānaṃ vivaraṃ pavissa
Na vijjati so jagatippadeso
Yatthaṭthitaṃ nappasahetha maccu.
 
Pāpavaggo navamo.
 
11 Narakaṃ pāpakarmāṇa: kṛtapuṇyastu svargatim.
(Udānavarga. [V. 24]
12 Na cāntarīkṣe na samudramadhye
Pa parvatānāṃ vividhapradeśe
Na mātṛmūrdhani pradhṛtastathāṅke
Tyaktuṃ kṣama: karma kṛtaṃ naro hi. (Garuḍapurāṇa
Adhyāya. 113-20)
 
[BJT Page 56] [\x 56/]
10. Daṇaḍavaggo.
 
1. Sabbe tasanti daṇaḍassa sabbe bhāyanti maccuno129
Attānaṃ upamaṃ katvā na haneyya na ghātaye.
 
2. Sabbe tasanti daṇaḍassa sabbesaṃ jīvitaṃ piyaṃ130
Attānaṃ upamaṃ katvā na haneyya na ghātaye.
 
3. Sukhakāmāni bhūtāni yodaṇḍena vihiṃsati131
Attano sukhamesāno pecca so na labhate sukhaṃ.
 
[PTS Page 020] [\q 20/]
4. Sukhakāmāni bhūtāni yodaṇḍena na hiṃsati132
Attano sukhamesāno pecca so labhate sukhaṃ.
 
5. Mā'voca pharusaṃ kañci vuttā paṭivadeyyu taṃ133
Dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ.
 
6. Sa ce neresi attānaṃ kaṃso upahato yathā134
Esa patto'si nibbāṇaṃ sārambho te na vijjati.
 
7. Yathā daṇḍena gopālo gā pāceti gocaraṃ135
Evaṃ jarā ca maccu ca āyuṃ pācenti pāṇinaṃ.
 
8. Atha pāpāni kammāni karaṃ bālo na bujjhati136
Sehi kammehi dummedho aggidaḍḍho'va tappati.
 
1 Prāṇā yathātmano'bhīṣṭā bhūtānāmpi te tathā
Ātmaupamyena bhūteṣū dayāṃ kurvanti sādhava: .
(Hitopadeśa. 1. 2)
3 Ahiṃsakāni bhūtāni daṇḍena vinihanti ya:
Ātmana: sukhamicchan sa pretya naiva sukhī bhavet.
(Mahābhārata. 13. 5565)
Yo'hiṃsakāni bhūtāni hinastyātmasukhecchayā
Sa jīvaṃśva mṛtaścaiva na kvacit sukhamedhate.
(Manusmṛti. 5. 45. )
 
[BJT Page 58] [\x 58/]
9. Yo daṇḍena adaṇḍesu appaduṭṭhesu dussati137
Dasannamaññataraṃ ṭhānaṃ khippameva nigacchati.
 
10. Vedanaṃ pharusaṃ jāniṃ sarīrassa ca bhedanaṃ138
Garukaṃ vāpi ābādhaṃ cittakkhepaṃ va pāpuṇe.
 
11. Rājato vā upassaggaṃ abbhakkhānaṃ va dāruṇaṃ139
Parikkhayaṃ va ñātīnaṃ bhogānaṃ va pabhaṅguraṃ
 
12. Atha vāssa agārāni aggi ḍahati pāvako140
Kāyassa bhedā duppañño nirayaṃ so upapajjati.
 
[PTS Page 021] [\q 21/]
13. Na naggacariyā na jaṭā na paṅkā141
Nānāsakā thaṇḍilasāyikā vā
Rājo ca jallaṃ ukkuṭikappadhānaṃ
Sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
14. Alaṅkato ce'pi samaṃ careyya142
Santo danto niyato brahmacārī
Sabbesu bhūtesu nidhāya daṇḍaṃ
So brāhmaṇo so samaṇo sa bhikkhu.
 
13 Na nagnacaryyā na jaṭā na paṅko
Nānāśanaṃ sthaṇḍilaśāyikā vā
Na rajomalaṃ notakuṭukapradhānaṃ
Viśodhayenmohaviśīrṇakāṃkṣam. (Divyāvadāna)
14 Alagito ya vi care a dhamu
Datu śatu sañatu brammayari
Savisu bhutesu nihai dana
So bramaṇo so samaṇo so bhikhu. (Prā. Dha. [B. 39]
. Alakṛtaścāpi careta dharmaṃ
Dāntendriya: śānta: saṃyato brahmacārī
Sarveṣū bhūteṣū nidhāya daṇḍaṃ
Sa brāhmaṇa: sa śramaṇa: sa bhikṣu: . (Divyādāna)
 
[BJT Page 60] [\x 60/]
15. Hirīnisedho puriso koci lokasmiṃ vijjati143
Yo nindaṃ apabodhati asso bhadro kasāmiva.
 
16. Asso yathā bhadro kasāniviṭiṭho144
Ātāpino saṃvegino bhavātha
Saddhāya sīlena ca vīriyena ca
Samādhinā dhammavinicchayena ca
Sampannavijjācaraṇā patissatā
Pahassatha dukkhamidaṃ anappakaṃ.
 
17. Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ145
Dāruṃ namayanti tacchakā attānaṃ damayanti subbatā.
 
Daṇḍavaggo dasamo.
 
[PTS Page 022] [\q 22/]
Jarāvaggo.
 
1. Ko nu hāso kimānando niccaṃ pajjalite sati146
Andhakārena onaddhā padīpaṃ na gavessatha.
 
2. Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ147
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
 
1 Kā nu kīraḍā kā nu rati evaṃ prajvalite sadā andhakāre'smin prakṣiptā pradīpaṃ na gaveṣata.
Ko nu harṣo konu ānando evaṃ prajvalite sadā
Andhakāre, smin prakṣiptā ālokaṃ na prakāśaye.
(Mahāvastu. 3. 376 Piṭa)
 
[BJT Page 62] [\x 62/]
3. Parijiṇṇamidaṃ rūpaṃ roganiḍḍhaṃ pabhaṅguraṃ148
Bhijjati pūtisandeho maraṇantaṃ hi jīvitaṃ.
 
4. Yānimāni apatthāni alāpūneva sārade149
Kāpotakāni aṭṭhīni tāni disvāna kā rati.
 
5. Aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ150
Yattha jarā ca maccu ca māno makkho ca ohito.
 
6. Jīranti ve rāja rathā sucittā151
Atho sarīrampi jaraṃ upeti.
Satañca dhammo na jaraṃ upeti
Santo have sabbhi pavedayanti.
 
7. Appassutāyaṃ puriso balivaddo'va jīrati152
Maṃsāni tassa vaḍḍhanti paññā tassa na vaḍḍhati.
 
[PTS Page 023] [\q 23/]
8. Anekajāti saṃsāraṃ sandhāvissaṃ anibbisaṃ153
Gahakārakaṃ gavesanto dukkhā jāti punappunaṃ.
 
3 Parijīṇīpidaṃ rūpaṃ roganīḍaṃ prabhaṅguram
Bhidyate pūti sandehaṃ maraṇāntaṃ hi jīvitam. (Udānavarga. [V](34)
Parijinamida ru rovu a niḍa prabhaguno
Bheṃsiti. . . . . . . . . . . . . (Prā. Dha. [C][VO. 16]
5 Asthīsthūnaṃ syāyuyutaṃ māṃsaśoṇitalepanam
Carmāvanaddhaṃ durgandhi pūrṇaṃ mūtra purīṣayo:
Jarāśokasamāviṣṭaṃ rogāyatanamāturam
Rajasvalamanityaṃ ca bhūtāvāsmidaṃ tyajet. (Manusmṛti. [VI](77)
6 Cīryanti vai rājarathā: sucitrā
Hyato śarīrampi jarāmupeti
Satāntu dharmo na jarāmupeti
Santo hi taṃ satsu nivedayanti. (Udānavarga. [V. 28]
Jiyarati hi rayaradha sucitra
Adha śarira bi jara uveti
Sata tu dharma na jara uveti
Sato hiva sahi pravedayiti. (Prā. Dha. [C][OV. 21]
 
[BJT Page 64] [\x 64/]
9. Gahakāraka diṭṭho'si puna gehaṃ na kāhasi154
Sabbā te phāsukā bhaggā gahakauṭaṃ visaṅkhitaṃ
Visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagā.
 
10. Acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ155
Jiṇṇakoñcā, va jhāyanti khīṇamaccheva pallale.
 
11. Acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ156
Senti cāpā'tikhittā'va purāṇāni anutthunaṃ.
 
Jarāvaggo ekādasamo.
 
12. Attavaggo.
 
1. Attānaṃ ce piyaṃ jaññā rakkheyya naṃ surakkhitaṃ157
Tiṇṇamaññataraṃ yāmaṃ paṭijaggeyya paṇḍito.
 
2. Attānameva paṭhamaṃ patirūpe nivesaye158
Athaññamanusāseyya na kilisseyya paṇḍito.
 
[PTS Page 024] [\q 24/]
3. Attānañce tathā kayirā yathaññamanusāsati159
Sudanto vata dammetha attā hi kira duddamo.
 
4. Attā hi attano nātho kohi nātho paro siyā160
Attanā'va sudantena nāthaṃ labhati dullabhaṃ.
 
4 Ātmābhi ātmano nātha: ko nu nātha: paro bhavet
Ātmanā ti sudāntena svargaṃ prāpnoti paṇḍita: .
(Bodhicaryāvatāra. 480)
 
[BJT Page 66] [\x 66/]
5. Attanā'va kataṃ pāpaṃ attajaṃ attasambhavaṃ161
Abhimatthati dummedhaṃ vajiraṃ'vasmamayaṃ maṇiṃ.
 
6. Yassa accantadussīlyaṃ māluvā sālamivotataṃ162
Karoti so tathattānaṃ yathā naṃ icchatī diso.
 
7. Sukarāni asādhūni attano ahitāni ca163
Yaṃ ve hitañca sādhuṃ ca taṃ ve paramadukkaraṃ.
 
8. Yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ164
Paṭikkosati dummedho diṭṭhiṃ nissāya pāpikaṃ
Phalāni kaṭṭhakasseva attaghaññāya phallati.
 
9. Attanā'va kataṃ pāpaṃ attanā saṃkilissati165
Attanā akataṃ pāpaṃ attanā'va visujjhati
Suddhi asuddhi paccattaṃ nāññamañño visodhaye.
 
[PTS Page 025] [\q 25/]
10. Attadatthaṃ paratthena bahunā'pi na hāpaye166
Attadatthambhiññāya sadatthapasuto siyā.
 
Attavaggo dvādasamo.
 
13. Lokavaggo.
 
1. Hīnaṃ dhammaṃ na seveyya pamādena na saṃvase167
Micchādiṭṭhiṃ na seveyya na siyā lokavaddhano.
 
2. Uttiṭṭhe nappamajjeyya dhammaṃ sucaritaṃ care168
Dhammacāri sukhaṃ seti asmiṃ loke paramhi ca.
 
5 Ātmanā vihitaṃ du: khamātmanā cihitaṃ sukham
Garbhaśayyāmupādāya bhuṃṅketa vai paurvadehikam.
(Garuḍa purāṇa. 119 Adhyāya. 19)
6 Yasa acata druśilia malu a vavi lata vani.
Kuya su tadhatmana yadha na viṣamu ijati. (Prā. Dha. [C. 32]
1 Hīnaṃ dharmaṃ na seveta pramādena na saṃvaset
Mithyādṛṣṭiṃ na seveta na bhavellākavardhana: .
(Udānavarga. 4. 5. 8)
Hina dhama na sevea pramadena na savasi
Michā diṭhī na royea na sia lokavaḍhano. (Prā. Dha. [A. 3](6)
2 Uttiṣaṭhenna pramadyena dharmaṃ sucaritaṃ caret
Dharmacārī sukhaṃ śete hyasmin loke paratra ca.
(Udānavarga. 4. 5. 35)
Utiṭṭhe na pramajea dhamu sucarita vari
Dhamavari suhu śeti asami loki parasa yi. (Prā. Dha. [A. 3](6)
 
[BJT Page 68] [\x 68/]
3. Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care169
Dhammacārī sukhaṃ seti asmiṃ loke paramhi ca.
 
4. Yathā bubbulakaṃ passe yathā passe marīcikaṃ170
Evaṃ lokaṃ avekkhantaṃ maccurājā na passati.
 
5. Etha passathiraṃ lokaṃ cittaṃ rājarathūpamaṃ171
Yattha bālā visīdanti natthi saṅgo vijānataṃ.
 
[PTS Page 026] [\q 26/]
6. Yo ca pubbe pamajjitvā pacchā so nappamajjati172
So imaṃ lokaṃ pabhāseti abbhā mutto'va candimā.
 
7. Yassa pāsaṃ kataṃ kammaṃ kusalena pithīyati173
So imaṃ lokaṃ pabhāseti abbhā mutto'va candimā.
8. Andhabhūto ayaṃ loko tanukettha vipassati174
Sakunto jālamutto'va appo saggāya gacchati.
 
9. Haṃsādiccapathe yanti ākāse yanti iddhiyā175
Niyyanti dhīrā lokamhā jitvā māraṃ savāhiniṃ.
 
10. Ekaṃ dhammaṃ atītassa musāvādissa jantūno176
Vitiṇṇaparalokassa natthi pāpaṃ akāriyaṃ.
 
3 Dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret
Dharmacārī sukhaṃ śete asmiṃlloke paratra ca.
(Mahāvastu. 1. 220 Piṭa)
Dhamu cari suvarita. . . . . . . Carita cari
Dhamayari subha śeti asmi loki parasa yi. (Prā. Dha. [C. 30]
6 Yo tu puci pramajati paja su na pramajati
So ita lokū obhāseti abhamuto va sūriu. (Prā. Dha. [A. 2](3)
 
[BJT Page 70] [\x 70/]
11. Na ve kadariyā devalokaṃ vajanti 177 bālā have nappasaṃsanti dānaṃ
Dhīro ca dānaṃ anumodamāno
Teneva so hoti sūkhī parattha.
 
12. Pathavyā ekarajjena saggassa gamanena vā178
Sabbalokādhipaccena sotāpattiphalaṃ varaṃ.
 
Lokavaggo terasamo.
 
14. Buddhavaggo.
 
[PTS Page 027] [\q 27/]
1. Yassa jitaṃ nāvajīyati jitamassa no yāti koci loke179
Tambuddhamanantagocaraṃ apadaṃ kena padena nessatha.
 
2. Yassa jālinī visattikā taṇhā natthi kuhiñci netave180
Tambuddhamanantagocaraṃ apadaṃ kena padena nessatha.
 
3. Ye jhānapasutā dhīrā nekkhammūpasame ratā181
Devā'pi tesaṃ pihayanti sambuddhānaṃ satīmataṃ.
 
4. Kiccho manussapaṭilābho kicchaṃ macchāna jīvitaṃ182
Kicchaṃ saddhammasavanaṃ kiccho buddhānaṃ uppādo.
 
1 Yasya jitaṃ nātha jīyati jitamasya na jināti antaka:
Tambuddhamanantagovaraṃ apadaṃ kena padena neṣyatha.
(Mahāvastu. 3. 92 Piṭa)
2 Yasya jālinī visattikā tṛṣṇā nāsya khimpi netirakā
Tambuddhamantavikramaṃ apadaṃ kena padena neṣyatha.
(Mahāvastu. 3. 92 Piṭa)
 
[BJT Page 72] [\x 72/]
5. Sabbapāpassa akaraṇaṃ kusalassa upasampadā183
Sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ.
 
6. Khantī paramaṃ tapo titikkhā184
Nibbāṇaṃ paramaṃ vadanti buddhā
Na hi pabbajito parūpaghātī
Samaṇo hoti paraṃ viheṭhayanto.
 
7. Anūpavādo anūpaghāto pātimokkhe ca saṃvaro185
Mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ
Adhicitte ca āyogo etaṃ buddhāna sāsanaṃ.
 
[PTS Page 028] [\q 28/]
8. Na kahāpaṇavassena titti kāmesu vijjati186
Appassādā dukhā kāmā iti viññāya paṇḍito.
 
9. Api dibbesu kāmesu ratiṃ so nādhigacchati187
Taṇhakkhayarato hoti sammāsambuddhasāvako.
 
10. Bahū ve saraṇaṃ yanti pabbatāni vanāni ca188
Ārāmarukkhacetyāni manussā bhayatajjitā.
 
11. Netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ189
Netaṃ saraṇamāgamma sabbadukkhā pamuccati.
 
5 Sarvapāpasyākaraṇaṃ kuśalasyopasampadā
Svacittaparyādāpaṇametadbuddhānuśāsanam. (Mahāvastu. 3. 420 Piṭa)
10 Bahava: śaraṇaṃ yānti parvatāṃśva vanāni ca
Ārāmacaitya vṛkṣāṃśca manuṣyā bhayatarjitā: .
11 Na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam
Naitaccharaṇamāgamya sarvadu: khāt pramuvyate.
 
[BJT Page 74] [\x 74/]
12. Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato 190 cattāri ariyasaccāni sammappaññāya passati.
 
13. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ191
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.
 
14. Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ192
Etaṃ saraṇamāgamma sabbadukkhā pamuccati.
 
15. Dullabho purisājañño na so sabbattha jāyati193
Yattha so jāyati dhīro taṃ kūlaṃ sukhamedhati.
 
16. Sukho buddhānaṃ uppādo sukhā saddhammadesanā194
Sukhā saṅghassa sāmaggi samaggānaṃ tapo sukho.
 
17. Pūjārahe pūjayato buddhe yadi va sāvake195
Papañca samatikkante tiṇṇasokapariddave.
 
[PTS Page 029] [\q 29/]
18. Te tādise pūjayato nibbute akutobhaye196
Na sakkā puññaṃ saṅkhātuṃ imettamapi kenaci.
 
Cuddasamo buddhavaggo.
 
Paṭhamakabhāṇavāraṃ.
 
[PTS Page 030] [\q 30/]
15. Sukhavaggo.
 
1. Susukhaṃ vata jīvāma verinesu averino197
Verinesu manussesu viharāma averino.
 
12 Yastu buddhaṃ ca dharmaṃ ca saṅghaṃ ca śaraṇaṃ gata:
Āryyasatyāni catvāri paśyati pragñayā sadā.
 
13 Du: khaṃ du: khasamutpādaṃ du: khasya samatikramam
Āryyaṃ cāṣṭāṃgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam.
(Udānavarga. 17. 28-31)
14 Etaddhi śaraṇaṃ śreṣṭhaṃ etaccharaṇamuttamam
Etaccharaṇamāgamya sarvadu: khāt pramucyate. (Udānavarga. 27-31)
15 Durlabha: puruṣājānyo nās sarvauatra jāyate
Yatrās jauāyate vīra: tat kulaṃ sukhamedhate.
(Mahāvastu. 3. 109 Piṭa)
Dulabho poruṣa jaño na so sarvatra jayati
Yatra so jayati viru ta kulu suhumedhati. (Prā. Dha. [C][V]ḍha. 35)
16 Buddhānaṃ sukhamutpāda: sukhā dharmasya deśanā
Sukhā saṅghasya sāmagira śramaṇānāṃ tapassukham.
(Prātimokṣa sūtra. 9)
1 Susukhaṃ vata jīvāmo vairikeṣu tvavairikā:
Vairikeṣu manuṣyeṣu viharāmo hyavairikā: . (Udānavarga. 5. 44)
Suhai vata jivamu veraneṣu averana
Veraneṣu manuśeṣu viharamu averana. (Prā. Dha. [C][VO. 28]
 
[BJT Page 76] [\x 76/]
2. Susukhaṃ vata jīvāma āturesu anāturā198
Āturesu manussesu viharāma anāturā.
 
3. Susukhaṃ vata jīvāma ussūkesu anussukā 199
Ussukesu manussesu viharāma anussukā.
 
4. Susukhaṃ vata jīvāma yesaṃ no natthi kiñcanaṃ200
Pītibhakkhā bhavissāma devā ābhassarā yathā.
 
5. Jayaṃ veraṃ pasavati dukkhaṃ seti parājito201
Upasanto sukhaṃ seti hatmā jayaparājayaṃ.
 
6. Natthi rāgasamo aggi natthi dosasamo kali202
Natthi khandhasamā dukkhā katthi santiparaṃ sukhaṃ.
 
7. Jighacchāparamā rogā saṅkhāraparamā dukhā203
Etaṃ ñatvā yathābhūtaṃ nibbāṇaparamaṃ sukhaṃ.
 
8. Ārogyaparamā lābhā santuṭṭhiparamaṃ dhanaṃ204
Vissāsaparamā ñātī nibbāṇaparamaṃ sukhaṃ.
 
[PTS Page 031] [\q 31/]
9. Pavivekarasaṃ pītvā rasaṃ upasamassa ca205
Niddaro hoti nippāpo dhammapītirasaṃ pibaṃ.
 
3 Susukhaṃ vata jīvāmo hyutsukeṣu tvanutsukā:
Utsukeṣū manuṣyeṣu viharāmo hyanutasukā: . (Udānavarga. 5. 47)
4 Susukhaṃ vata jīvāmo yeṣāṃ no nāstī kiṃcanam pīratibhakṣā bhaviṣyāmo devā hyābhāsvarā yathā. (Udānavarga. 30. 49)
Susukhaṃ vata jīvāmi yasya me nāsti kiṃcana
Mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana. (Mahābhārata. 12. 9917)
Suha i vata jivamu yesa mu nathi kijani
Kijaneṣu manuśeṣu viharamu akijana. (Prā. Dha. [C][VO. 30]
5 Jayo vairaṃ prasavati du: khaṃ śete parājita:
Upaśānta: sukhaṃ śete bhitvā jayaparājayama. (Avadānaśataka)
Jaya vera prasahati dukhu śayati parayitu
Uvaśatu sohu śayati hitva jaya parajaya a. (Prā. Dha. [C][VO. 43. ]
8 Aroga parama labha satuṭhī parama dhana
Viśpaśa parama mitra nivana paramo suha. (Prā. Dha. [C]. 24)
 
[BJT Page 78] [\x 78/]
10. Sāhu dassanamariyānaṃ sannivāso sadā sukho206
Adassanena bālānaṃ niccameva sukhī siyā.
 
11. Bālasaṅgatacārīhi dīghamaddhāna socati207
Dukkho bālehi saṃvāso amitteneva sabbadā
Dhīro ca sukhasaṃvāso ñātīnaṃ'va samāgamo.
 
12. Tasmāhi,
Dhīrañca paññca bahussutañca 208
Dhorayhasīlaṃ vatavantamāriyaṃ
Taṃ tādisaṃ sappurisaṃ sumedhaṃ
Bhajetha nakkhattapathaṃ'va candimā.
 
Paṇṇarasamo sukhavaggo.
 
16. Piyavaggo.
 
1. Ayoge yuñjamattānaṃ yogasmiñca ayojayaṃ209
Atthaṃ hitvā piyaggāhī pihetattānuyoginaṃ.
 
[PTS Page 032] [\q 32/]
2. Mā piyehi samāgañchī appiyehi kudācanaṃ210
Piyānaṃ adassanaṃ dukkhaṃ appiyānañca dassanaṃ.
 
3. Tasmā piyaṃ na kayirātha piyāpāyo hi pāpako211
Ganthā tesaṃ na vijjanti yesaṃ natthi piyāppiyaṃ.
 
4. Piyato jāyatī soko piyato jāyatī bhayaṃ212
Piyato vippamuttassa natthi soko kuto bhayaṃ.
 
5. Pemato jāyatī soko pemato jāyatī bhayaṃ213
Pemato vippamuttassa natthi soko kuto bhayaṃ.
 
10 Sukhaṃ darśanamāryāṇāṃ saṃvāso'pi satāṃ suha:
Adarśanena bālānaṃ nityameva sukhaṃ bhavet. (Prātimokṣasūtra. 10)
Suha darśata ariana savaso ci sada suho
Adasanena balana nicameva suhi sia. (Prā. Dha. [C][VO. 37]
11 Bala sagatacariu dīraghamadhvana śoyiṣu
Dukha belehi savasu amitrehi va savusi. (Prā. Dha. [C][VO. 38]
Dhiro ca sukha savasa ñatihi va savusi. (Prā. Dha. [C][VO. 38]
12 Dhira hi prañamu bhayeya panito
Dhoreka śala vatamata ariya
Ta tadiśa sapuruṣa sumedha
Bhaya. . . . Na chatrapatha va candrimu
Radhe arovacamasa parikica uvahana. (Prā. Dha. [C][VO. 39. 40]
4 Pirayebhyo jāyate śoka: pirayebhyo jāyate bhayam
Pirayebhyo vipramaktānāṃ nāsti śoka: kuto bhayam.
(Avadānaśataka. 8)
 
[BJT Page 80] [\x 80/]
6. Ratiyā jāyatī soko ratiyā jāyatī bhayaṃ214
Ratiyā vippamuttassa natthi soko kuto bhayaṃ.
 
7. Kāmato jāyatī soko kāmato jāyatī bhayaṃ215
Kāmato vippamuttassa natthi soko kuto bhayaṃ.
 
8. Taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ216
Taṇhāya vippamuttassa natthi soko kuto bhayaṃ.
 
9. Sīladassanasampannaṃ dhammaṭṭhaṃ saccavedinaṃ217
Attano kamma kubbānaṃ taṃ jano kurute piyaṃ.
 
10. Chandajāto anakkhāte manasā ca phuṭo siyā218
Kāmesu ca appaṭibaddhacitto uddhaṃ soto'ti vuccati.
 
11. Cirappavāsiṃ purisaṃ dūrato sotthimāgataṃ219
Ñātimittā suhajjā ca abhinandanti āgataṃ.
 
[PTS Page 033] [\q 33/]
12. Tatheva katapuññampi asmā lokā paraṃ gataṃ220
Puññāni patigaṇhanti piyaṃ ñātīva āgataṃ.
 
Soḷasamo piyavaggo.
 
17. Kodhavaggo.
 
1. Kodhaṃ jahe vippajaheyya mānaṃ222

[jtb 2010.08.22: text missing here ]
Tamahaṃ sārathiṃ brūmi rasmggāho itaro jano.
 
9 Śīlamatu suyi sacho dhamaṭho sadhujivano
Atmano karako sadhū ta jano kurati pirau. (Prā. Dha. [C. 24]
Dharmasthaṃ śīlasampannaṃ
Hīmantaṃ satyavādinam
Ātmana: kārakaṃ śāntaṃ
Taṃ jana: kurute pirayam. (Saṃskṛtadharmapada. 5. 24)
 
[BJT Page 82] [\x 82/]
3. Akkodhena jine kodhaṃ asādhuṃ sādhunā jine223
Jine kadariyaṃ dānena saccena alikavādinaṃ.
 
4. Saccaṃ bhaṇe na kujjheyya dajjāppasmimpi yācito224
Etehi tīhi ṭhānehi gacche devāna santike.
 
[PTS Page 034] [\q 34/]
5. Ahiṃsakā ye munayo niccaṃ kāyenasaṃvutā225
Te yanti accutaṃ ṭhānaṃ yattha gantvā na socare.
 
6. Sadā jāgaramānānaṃ ahorattānusikkhinaṃ226
Nibbāṇaṃ adhimuttānaṃ atthaṃ gacchanti āsavā.
 
7. Porāṇametaṃ atula netaṃ ajjatanāmiva227
Nindanti tuṇhimāsīnaṃ nindanti bahubhāṇinaṃ
Mitabhāṇimpi nindanti natthi loke anindito.
 
8. Na cāhu na ca bhavissati na cetarahi vijjati228
Ekantaṃ nindito poso ekantaṃ vā pasaṃsito.
 
9. Yañce viññū pasaṃsanti anuvicca suve suve229
Acchiddavuttiṃ medhāviṃ paññāsīlasamāhitaṃ.
 
10. Nekkhaṃ jambonadasseva ko taṃ ninditumarahati230
Devā'pi naṃ pasaṃsanti brahmunā'pi pasaṃsito.
 
11. Kāyappakopaṃ rakkheyya kāyena saṃvuto siyā231
Kāyaduccaritaṃ hitvā kāyena sucaritaṃ care.
 
12. Vacīpakopaṃ rakkheyya vācāya saṃvuto siyā232
Vacīduccaritaṃ hitvā vācāya sucaritaṃ care.
 
13. Manopakopaṃ rakkheyya manasā saṃvuto siyā233
Manoduccaritaṃ hitvā manasā sucaritaṃ care.
 
3 Akrodhena jayet krodhaṃ
Asādhūṃ sādhunā jayet.
Jayet kadaryaṃ dānena
Satyenā nṛta vādinam. (Mahābhārata)
 
[BJT Page 84] [\x 84/]
14. Kāyena saṃvutā dhīrā atho vācāya saṃvutā234
Manasā saṃvutā dhīrā te ve suparisaṃvutā.
 
Sattarasamo kodhavaggo.
 
[PTS Page 035] [\q 35/]
18. Malavaggo.
 
1. Paṇḍupalāso'va dāni'si yamapurisā'pi ca taṃ upaṭṭhitā235
Uyyogamukhe ca tiṭṭhasi patheyyampi ca te na vijjati.
 
2. So karohi dīpamattano khippa vāyama paṇḍito bhava236
Niddhantamalo anaṅgaṇo dibbaṃ ariyabhūmimehisi.
 
3. Upanītavayo ca dāni'si sampayāto'si yamassa santike237
Vāso'pi cate tthi antarā pātheyyampi ca te na vijjati.
 
4. So karohi dīpamattano khippa vāyama paṇḍito bhava238
Niddhantamalo anaṅgaṇo na puna jātijaraṃ upehisi.
 
5. Anupubbena medhāvī thokathokaṃ khaṇe khaṇe239
Kammāro rajatasseva niddhame malamattano.
 
6. Ayasā'va malaṃ samuṭṭhitaṃ taduṭṭhāya tameva khādati240
Evaṃ atidhonacārinaṃ sakakammāni nayanti duggatiṃ.
 
[PTS Page 036] [\q 36/]
7. Asajjhāyamalā mantā anuṭṭhānamalā gharā241
Malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ.
 
8. Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ242
Malā ve pāpakā dhammā asmiṃ loke paramhi ca.
 
[BJT Page 86] [\x 86/]
9. Tato malā malataraṃ avijjā paramaṃ malaṃ243
Etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo.
 
10. Sujīvaṃ ahirikena kākasūrena dhaṃsinā244
Pakkhandinā pagabbhena saṃkiliṭṭhena jīvitaṃ.
 
11. Hirimatā ca dujjīvaṃ niccaṃ sucigavesinā245
Alīnenāpagabbhena suddhājīvena passatā.
 
12. Yo pāṇamatipāteti musāvādaṃ ca bhāsati246
Loke adinnaṃ ādiyati paradāraṃ ca gacchati.
 
13. Surāmerayapānaṃ ca yo naro anuyuñjati247
Idheva poso lokasmiṃ mūlaṃ khaṇati attano.
 
14. Evambho purisa jānāhi pāpadhammā asaññatā248
Mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ.
 
15. Dadāti ve yathā saddhaṃ yathā pasādanaṃ jano249
Tattha ve maṅku yo hoti paresaṃ pānabhojane
Na so divā vā rattiṃ vā samādhiṃ adhigacchati.
 
[PTS Page 037] [\q 37/]
16. Yassa cetaṃ samucchannaṃ mūlaghaccaṃ samūhataṃ250
Sa ve divā vā rattiṃ vā samādhiṃ adhigacchati.
 
17. Natthi rāgasamo aggi natthi dosasamo gaho251
Natthi mohasamaṃ jālaṃ natthi taṇhāsamā nadī.
 
18. Sudassaṃ vajjamaññesaṃ attano pana duddasaṃ252
Paresaṃ hi so vajjāni opuṇāti yathā bhūsaṃ
Attano pana chādeti kaliṃ'va kitavā saṭho.
 
19. Paravajjānupassissa niccaṃ ujjhānasaññino253
Āsavā tassa vaḍḍhanti ārā so āsavakkhayā.
 
[BJT Page 88] [\x 88/]
20. Ākāse padaṃ natthi samaṇo natthi bāhire254
Papañcābhiratā pajā nippapañcā tathāgatā.
 
21. Ākāse padaṃ natthi samaṇo natthi bāhire255
Saṅkhārā sassatā natthi natthi buddhānaṃ iñjitaṃ.
 
Malavaggo aṭṭhārasamo.
 
[PTS Page 038] [\q 38/]
19. Dhammaṭṭhavaggo.
 
1. Na tena hoti dhammaṭṭho yenatthaṃ sahasā naye256
Yo ca atthaṃ anatthañca ubho niccheyya paṇḍito.
 
2. Asāhasena dhammena samena nayatī pare257
Dhammassa gutto medhāvī dhammaṭṭho'ti pavuccati.
 
3. Na tena paṇḍito hoti yāvatā bahu bhāsati258
Khemī averī abhayo paṇḍito'ti pavuccati.
 
4. Na tāvatā dhammadharā yāvatā bahu bhāsati259
Yo ca appampi sutvāna dhammaṃ kāyena passati
Sa ve dhammadharo hoti yo dhammaṃ nappamajjati.
 
5. Na tena thero hoti yenassa palitaṃ siro260
Paripakko vayo tassa moghajiṇṇo'ti vuccati.
 
4 Na tāvatā dharmadharo yāvatā bahu bhāṣate
Yastvīhālpamapi śrutvā dharmakāyena vai spṛśet
Sa vai dharmadharo bhavati yo dharme na pramadyate.
(Udānavarga. 4. 5. 21)
Na tavata dhamadharo yavata baho bhaṣati
Yo tu apa bi śūtvana dhamu kaphana phasati
Sa ho dhamadharo hoti yo dhamu na pramajati.
(Prā. Dha. [A. 3](10)
5 Na tena vṛddho bhavati yenāsya palitaṃ śīra:
Yo vai yuvā'pyadhīyānastaṃdevā: sthaviraṃ vidu: . (Manusmṛti. 2. 158)
 
[BJT Page 90] [\x 90/]
6. Yamhi saccaṃ ca dhammo ca ahiṃsā saṃyamo damo261
Sa ve vantamalo dhīro thero iti pavuccati.
 
7. Na vākkaraṇamattena vaṇṇapokkharatāya vā262
Sādhurūpo naro hoti issukī maccharī saṭho.
 
8. Yassa ce taṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ263
Sa vantadoso medhāvī sādhurūpo'ti vuccati.
 
9. Na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ264
Icchālobhasamāpanno samaṇo kiṃ bhavissati.
 
[PTS Page 039] [\q 39/]
10. Yo ca sameti pāpāni aṇuṃ thūlāni sabbaso265
Samitattā hi pāpānaṃ samaṇo'ti pavuccati.
 
11. Na tena bhikkhū hoti yāvatā bhikkhate pare266
Vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā.
 
12. Yo'dha puññca pāpañca bāhetvā brahmacariyavā267
Saṅkhāya loke carati sa ce bhikkhū'ti vuccati.
 
13. Na monena muni hoti mūḷharūpo aviddasu268
Yo ca tulaṃ'va paggayha varamādāya paṇḍito.
 
11 Bhikṣurna tāvatā bhavati yācatā bhakṣate parān
Viṣamān dharmān samādāya bhikṣurbhoti na tāvatā.
(Mahāvastu. 3 Piṭa. 423)
Na bhikhu tavata hoti yavata bhichati para
Viśpadharma samadai bhikhu hoti na tavata. (Prā. Dha. [B. 26]
12 Yastukāmāṃśva pāpaṃ ca dhikkṛtvā brahmacaryavān
Ni: śreṇibhūto sapragño savai bhikṣurīti ucyate.
(Mahāvastu. 3 Piṭa. 423)
Yā tu baheti pavana vata va bramacayiyava
Saghai carati loku so tu bhikhu tu vucati. (Prā. Dha. [B. 27]
 
[BJT Page 92] [\x 92/]
14. Pāpāni parivajjeti sa manī tena so muni269
Yo munāti ubho loke muni tena pavuccati.
 
15. Na tena ariyo hoti yena pāṇāni hiṃsati270
Ahiṃsā sabbapāṇānaṃ ariyo'ti pavuccati.
 
16. Na sīlabbatamattena bāhusaccena vā pana271
Atha vā samādhilābhena vivicca sayanena vā.
 
17. Phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ272
Bhikkhu vissāsamāpādi appatto āsavakkhayaṃ.
 
Dhammaṭṭhavaggo ekūnavīsatimo.
[PTS Page 040] [\q 40/]
 
20. Maggavaggo.
 
1. Maggānaṭṭhaṅgiko seṭṭho saccānaṃ caturo padā273
Virāgo seṭṭho dhammānaṃ divipadānaṃ ca cakkhumā.
 
2. Eso'va maggo natthañño dassanassa visuddhiyā274
Etaṃ hi tumhe paṭipajjatha mārassetaṃ pamohanaṃ.
 
3. Etaṃ hi tumhe paṭipannā dukkhassantaṃ karissatha275
Akkhāto ve mayā maggo aññāya sallasatthanaṃ.
 
16 Na śīlavratamātreṇa bāhuśrutyena vā puna:
Atha vā samādhilābhena prāntaśayyāsanena ca
Na śilavatamatrena bahosutena va pano
Adha samadhilabhena vivitaśayanena va. (Prā. Dha. [B. 22]
17 Spṛhayaṃ naiṣkāmyasukhaṃ apṛthagjanasevitam
Bhikṣu viśvāsammāpado aprāpte aśravakṣaye. (Udānavarga)
Phuṣamu nekhamasukhu aprudhajanasevi
Hikhu viśpaśama. . . . . . . . Apate aśava chaye. (Prā. Dha. [B. 25]
1 Magana aṭhagio śeṭho savana cauri pada
Viraku śeṭho dhamana praṇagutana cakhuma. (Prā. Dha. [A](3. 4)
 
[BJT Page 94] [\x 94/]
4. Tumhehi kiccaṃ ātappaṃ akkhātāro tathāgatā276
Paṭipannā pamokkhanti jhāyino mārabandhanā.
 
5. Sabbe baṅkhārā aniccā'ti yadā paññāya passati277
Atha nibbindati dukkhe esa maggo visuddhiyā.
 
6. Sabbe baṅkhārā dukkhā'ti yadā paññāya passati278
Atha nibbindati dukkhe esa maggo visuddhiyā.
 
7. Sabbe dhammā anattā'ti yadā paññāya passati277
Atha nibbindati dukkhe esa maggo visuddhiyā.
 
8. Uṭṭhānakālamhi anuṭṭhahāno278
Yuvā balī ālasiyaṃ upeto
Saṃsannasaṅkappamano kusīto
Paññāya maggaṃ alaso na vindati.
 
[PTS Page 041] [\q 41/]
9. Vācānurakkhī manasā susaṃvuto281
Kāyena ca akusalaṃ na kayirā
Ete tayo kammapathe visodhaye
Ārādhaye maggaṃ isippaveditaṃ.
 
10. Yogā ve jāti bhūri ayogā bhūrisaṅkhayo282
Etaṃ dvedhā pathaṃ ñatvā bhavāya vibhavāya ca
Tathattānaṃ niveseyya yathā bhūri pavaḍḍhati.
 
5 Savi saghara anica ti yada prañaya paśati
Tada nivinati dukha eso magu visodhi a.
6 Savi sasara dukha ti yada prañae gradhati
Tada nivinati dukha eṣo mago visodhi a. (Prā. Dha. [A](3. 1. 2)
7 Sarva dhama anatma ti yada paśati cachuma
Tada nivinati dukha eṣo mago visodhi a. (Prā. Dha. [A](3. 3)
8 Utthāna kāleṣū nibhinavīryyoyuvā balī. . . . . . . Ko nirāśa:
Sadeva saṃkalpahata: kusīdo gñānasya mārgaṃ satataṃ na vetti.
(Udānavarga apramāda. 5. 21)
Uṭhane alasa anuṭhahatu yoi bali alasae uvito
Saṃsana sagapa mano samatima prañai maga alasu na vinati.
(Prā. Dha. [A](3. 9)
 
[BJT Page 96] [\x 96/]
11. Vanaṃ chindatha mā rukkhaṃ vanato jāyatī bhayaṃ283
Chetvā vanañca vanathañca nibbanā hotha bhikkhavo.
 
12. Yāvaṃ vanatho na chijjati anumatto'pi narassa nārisu284
Paṭibaddhamano'va tāva so vaccho khīrapako'va mātari.
 
13. Ucchinda sinehamattano kumudaṃ sāradikaṃ'va pāṇinā285
Santimaggameva brūhaya nibbāṇaṃ sugatena desitaṃ.
 
14. Idha vassaṃ vasissāmi idha hemanta gimbhisu286
Iti bālo vicinteti antarāyaṃ na bujjhati.
 
15. Taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ287
Suttaṃ gāmaṃ mahogho'va maccu ādāya gacchati.
 
[PTS Page 042] [\q 42/]
16. Na santi puttā tāṇāya na pitā napi bandhavā288
Antakenādhipannassa natthi ñātisu tāṇatā.
 
17. Etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto289
Nibbāṇagamanaṃ maggaṃ khippameva visodhaye
 
Maggavaggo vīsatimo.
 
21. Pakiṇṇakavaggo.
 
1. Mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ290
Caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ.
 
2. Paradukkhūpadānena attano sukhamicchati291
Verasaṃsaggasaṃsaṭṭho verā so na parimuccati.
 
14 Iha varṣaṃ kariṣyāmi hemantaṃ gīraṣmameva ca
Bālo vicintayatīti hyantarāya na paśyati. (Anityavarga. 5. 38)
15 Taṃ putrapaśusampannaṃ vyāsaktamanasaṃ naram
Supataṃ vyāghro mṛgamiva mṛtyurādāya gacchati.
(Mahābhārata. 12. 175)
Taṃ putrapaśusammattaṃ vyāsaktamānasaṃ naram
Supataṃgrāmaṃ mahogha iva mṛtyurādāya gacchati.
(Udānavarga. 1. 5. 39)
1 Mātrāsukha parityāgādya: paśyevipulaṃ sukham
Tyajenmātrāsukhaṃ dhīra: saṃpaśyan vipulaṃ sukham.
(Udānavarga-sukhavarga. 5. 30)
2 Para duhuvadanena yo atmano suhamichati
Vera saṣaga sasaṭho so dubha na parimucati. (Prā. Dha. [C][VO. 42]
 
[BJT Page 98] [\x 98/]
3. Yaṃ hi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati292
Unnalānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā.
 
4. Yesañca susamāraddhā niccaṃ kāyagatā sati293
Akiccaṃ te na sevanti kicce sātaccakārino
Satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā.
 
[PTS Page 043] [\q 43/]
5. Mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye294
Raṭṭhaṃ sānuvaraṃ hantvā anīgho yāti brāhmaṇo.
 
6. Mātaraṃ pitaraṃ hantvā rājāno dve ca sottiye295
Veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo.
7. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā296
Yesaṃ divā ca ratto ca niccaṃ buddhagatā sati.
 
8. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā297
Yesaṃ divā ca ratto ca niccaṃ dhammagatā sati.
 
9. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā298
Yesaṃ divā ca ratto ca niccaṃ saṅghagatā sati.
 
10. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā 299
Yesaṃ divā ca ratto ca niccaṃ kāyagatā sati.
 
11. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā300
Yesaṃ divā ca ratto ca ahiṃsāya rato mano.
 
4 Yeṣāntu susamārabdhā nityaṃ kāyagatā smṛti:
Akṛtyaṃ te na kurvanti kṛtye sātatyakāriṇa:
Smṛtānāṃ samprajānānāmastaṃ gacchanti āśravā: (udānavarga. 4. 19. 20)
5 Supraudhu praujati imi gotamaśavaka
Yeṣa divaya rati va nica budhakata smati. (Prā. Dha. [A](4. 5)
8 Supraudhu. . . . . Nica dhamakata smati. (Prā. Dha. [A](4. 5)
9 Supraudhū praujhati sada gotamaśavaka
Yeṣa diva ya rati ca nica saghakata smati. (Prā. Dha. [A](4. 6)
10 Supraudhū. . . . . Nica kayakata smati. (Prā. Dha. [A](4. 7)
11 Supraudhū. . . . . Ahiṃsai rato mano. (Prā. Dha. [A](4. 8)
 
[BJT Page 100] [\x 100/]
12. Suppabuddhaṃ pabujjhanti sadā gotamasāvakā 301 yesaṃ divā ca ratto ca bhāvanāya rato mano.
 
13. Duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukhā302
Dukkhosamānasaṃvāso dukkhānupatitaddhagu
Tasmā na caddhagu siyā dukkhānupatito siyā.
 
14. Saddho sīlena sampanno yasobhogasamappito303
Yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito.
 
15. Dūre santo pakāsanti himavanto'va pabbato304
Asantettha na dissanti rattiṃ khittā yathā sarā.
 
[PTS Page 044] [\q 44/]
16. Ekāsanaṃ ekaseyyaṃ eko caramatandito305
Eko damayamattānaṃ vanante ramito siyā.
 
Ekavīsatimo pakiṇṇakavaggo.
 
22. Niraya vaggo.
 
1. Abhūtavādī nirayaṃ upeti yo cāpi katvā na karomīti cāha306
Ubho'pi te pecca samā bhavanti nihīnakammā manujā parattha.
 
12 Supraudhū. . . . . . . Bhavanai rato mano. (Prā. Dha. [A](4. 8)
14 Sadhū śilena sabano yaśa bhoga samapitū
Yena yeneva vayati tena teneva puyita. (Prā. Dha. [C. 25]
 
[BJT Page 102] [\x 102/]
2. Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā307
Pāpā pāpehi kammehi nirayaṃ te upapajjare.
 
3. Seyye ayoguḷo bhutto tatto aggisikhūpamo308
Yañce bhūñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato.
 
4. Cattāri ṭhānāni naro pamatto309
Āpajjati paradārūpasevī
Apuññalābhaṃ na nikāmaseyyaṃ
Nindaṃ tatiyaṃ nirayaṃ catutthaṃ.
 
[PTS Page 045] [\q 45/]
5. Apuññalābho ca gatī ca pāpikā310
Bhītassa bhītāya ratī ca thokikā
Rājā ca daṇḍaṃ garukaṃ paṇeti
Tasmā naro paradāraṃ na seve.
 
6. Kuso yathā duggahito hatthamevānukantati311
Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhati.
 
7. Yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhaṃ ca yaṃ vataṃ312
Saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ.
 
8. Kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame313
Saṭhilo hi paribbājo bhiyyo ākirate rajaṃ.
 
9. Akataṃ dukkataṃ seyyo pacchā tapati dukkataṃ314
Kataṃ ca sukataṃ seyyo yaṃ katvā nānutappati.
 
9 Akita kukita ṣehu-pacha tavati drukita
Kita nu sukita ṣehu-yakitva nanutapati. (Prā. Dha. [C. 40]
Akṛtaṃ kukṛtācchreya: -paścāttapati duṣkatṛm
Śocate duṣkṛtaṃ kṛtvā-śocate durgatiṃ gata:
Kṛtaṃ tu sukṛtaṃ śreyo-yatkṛtvā nānutapyate
Nandate sukṛtaṃ kṛtvā-nandate sugatiṃ gata: .
(Udānavarga. 29. [vv. 44]
 
[BJT Page 104] [\x 104/]
10. Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ315
Evaṃ gopetha attānaṃ khaṇo vo mā upaccagā
Khaṇātītā hi socanti nirayamhi samappitā.
 
11. Alajjitāye lajjanti lajjitāye na lajjare316
Micchādiṭṭhisamādānā sattā gacchanti duggatiṃ.
 
12. Abhaye bhayadassino bhaye cābhayadassino317
Micchādiṭṭhisamādānā sattā gacchanti duggatiṃ.
 
[PTS Page 046] [\q 46/]
13. Avajje vajjamatino vajje cāvajjadassino318
Micchādiṭṭhisamādānā sattā gacchanti duggatiṃ.
 
14. Vajjaṃ ca vajjato ñatvā avajjaṃ ca avajjato319
Sammādiṭṭhisamādānā sattā gacchanti suggatiṃ.
 
Nirayavaggo dvāvīsatimo.
 
23. Nāgavaggo.
 
1. Ahaṃ nāgo'va saṅgāme cāpāto patitaṃ saraṃ320
Ativākyaṃ titikkhissaṃ dussīlo hi bahujjano.
 
2. Dantaṃ nayanti samitiṃ dantaṃ rājā'bhirūhati321
Danto seṭṭho manussesu yo'tivākyaṃ titikkhati.
 
3. Varamassatarā dantā ājānīyā ca sindhavā322
Kuñjarā ca mahānāgā attadanto tato varaṃ.
 
4. Na hi etehi yānehi gaccheyya agataṃ disaṃ323
Yathāttanā sudantena danto dantena gacchati.
 
1 Ahaṃ nāga iva saṃgrāme cāpata: patitaṃ śaram
Ativākyaṃ titikṣāmi du: śīlo hi mahājana: . (Udānavarga)
Aho nako va sagami cavadhi vatita śara
Ativaka ti. . . . . . . . . . Druśilo hi baho jano.
(Prā. Dha. [C. 31]
 
[BJT Page 106] [\x 106/]
5. Dhanapālako nāma kuñjaro kaṭukappabhedano dunnivārayo324
Baddho kabalaṃ na bhuñjati sumarati nāgavanassa kuñjaro.
 
[PTS Page 047] [\q 47/]
6. Middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī325
Mahāvarāho'va nivāpapuṭṭho punappunaṃ gabbhamupeti mando.
 
7. Idaṃ pure cittamacāri cārikaṃ326
Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
Tadajjahaṃ niggahessāmi yoniso
Hatthippabhinnaṃ viya aṅkusaggaho.
 
8. Appamādaratā hotha sacittamanurakkhatha327
Duggā uddharathattānaṃ paṅke sanno'va kuñjaro.
 
9. Sace labhetha nipakaṃ sahāyaṃ328
Saddhiṃ caraṃ sādhu vihāri dhīraṃ
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmā.
 
10. No ce labhetha nipakaṃ sahāyaṃ329
Saddhiṃ caraṃ sādhu vihāri dhīraṃ
Rājā'va raṭṭhaṃ vijitaṃ pahāya
Eko care mātaṅgaraññe'va nāgo.
 
11. Ekassa caritaṃ seyyo330
Natthi bāle sahāyatā
Eko care na ca pāpāni kayirā
Appossukko mātaṅgaraññe'va nāgo.
 
12. Atthamhi jātamhi sukhā sahāyā331
Tuṭṭhī sukhā yā itarītarena
Puññaṃ sukhaṃ jīvitasaṅkhayamhi
Sabbassa dukkhassa sukhaṃ pahāṇaṃ.
 
8 Apramādaratā bhavata suśīlā bhavata bhikṣaca:
Susamābhitasaṃkalapā: svacittamanurakṣata. (Udānavarga. Apramāda. 5. 36)
Apramadarata bhodha sadhami supravedite
Drugha udhvaradha atmana paga sana va kuñaru. (Prā. Dha. )
9 Sa cellabheta nipakaṃ sahāyakaṃ
Sāṃrdha caraṃ sādhūvihāridhīram
Abhibhūya sarvāṇi parisuvāṇi
Careta tenāttamanā: pratismṛta: .
(Mūlasarvāstivāda vinaya. Ko. Va. )
10 Sa cellabheta nipakaṃ sahāyakaṃ
Sāṃrdhacaraṃ sādhūvihāridhīram
Rājeva rāṣṭraṃ vipulaṃ prahāya
Ekaścarenna ca pāpāni kuryyāt. (Mūlasarvāstivāda vinaya. Ko. Va. )
11 Ekasya caritaṃ śroyā na tu bāle sahāyatā
Alpotsukaścaredeko mātaṃgaraṇyanāgavat.
(Mūlasarvāstivāda vinaya. Ko. Va. )
 
[PTS Page 048] [\q 48/]
[BJT Page 108] [\x 108/]
13. Sukhā matteyyatā loke atho petteyyatā sukhā332
Sukhā sāmaññatā loke atho brahmaññatā sukhā.
 
14. Sukhaṃ yāva jarā sīlaṃ sukhā saddhā patiṭṭhitā333
Sukho paññāya paṭilābho pāpānaṃ akaraṇaṃ sukhaṃ.
 
Nāgavaggo tevīsatimo.
 
24. Taṇhāvaggo.
 
1. Manujassa pamattacārino taṇhā vaḍḍhati māluvā viya334
So palavati hurāhuraṃ phalamicchaṃ'va vanasmiṃ vānaro.
 
2. Yā esā sahatī jammī taṇhā loke visattikā335
Sokā tassa pavaḍḍhanti abhivaṭṭhaṃ'va bīraṇaṃ.
 
3. Yo ce taṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ336
Sokā tamhā papatanti udabindū'va pokkharā.
 
4. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā337
Taṇhāya mūlaṃ khaṇatha usīrattho' bīraṇaṃ
Mā vo nalaṃ'va soto'va māro bhañji punappunaṃ.
 
[PTS Page 049] [\q 49/]
5. Yathāpi mūle anupaddave daḷhe338
Chinno'pi rukkho punareva rūhati
Evampi taṇhānusaye anūhate
Nibbatti dukkhamidaṃ punappunaṃ.
 
6. Yassa chattiṃsati sotā manāpassavanā bhūsā339
Vāhā vahanti duddiṭṭhiṃ saṅkappā rāganissitā.
 
7. Savanti sabbadhi sotā latā ubbhijja tiṭṭhati340
Tañca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha.
 
4 Ta yu vadami bhadrañu yavatetha samakata
Apramada rata bhodha sadhami supravediti. (Prā. Dha. [A](2. 7)
 
[BJT Page 110] [\x 110/]
8. Saritāni sinehitāni ca somanassāni bhavanti jantuno341
Te sātasitā sukhesino te ve jāti jarūpagā narā.
 
9. Tasiṇāya purakkhatā pajā parisappanti saso'va bādhito342
Saṃyojanasaṅgasattā dukkhamupenti punappunaṃ cirāya.
 
10. Tasiṇāya purakkhatā pajā parisappanti saso'va bādhito343
Tasmā tasiṇaṃ vinodaya bhikkhu ākaṅkhī virāgamattano.
 
11. Yo nibbanatho+ vanādhimutto vanamutto vanameva dhāvati344
Taṃ puggalametha passatha mutto bandhanameva dhāvati.
 
[PTS Page 050] [\q 50/]
12. Na taṃ daḷhaṃ bandhanamāhu dhīrā345
Yadāyasaṃ dārujaṃ babbajañca
Sārattarattā maṇikuṇḍalesu
Puttesu dāresu ca yā apekhā.
 
13. Etaṃ daḷhaṃ bandhanamāhu dhīrā346
Ohārinaṃ sithilaṃ duppamuñcaṃ
Etampi chetvāna paribbajanti
Anapekkhino kāmasukhaṃ pahāya.
 
14. Ye rāgarattānupatanti sotaṃ347
Sayaṃ kataṃ makkaṭako'va jālaṃ
Etampi chetvāna vajanti dhīrā
Anapekkhino sabbadukkhaṃ pahāya.
 
15. Muñca pure muñca pacchato majjhe muñca bhavassa pāragū348
Sabbattha vimuttamānaso na puna jātijaraṃ upehisi.
 
16. Vitakkapamathitassa jantuno tibbarāgassa subhānupassino349
Bhiyyo taṇhā pavaḍḍhati esa kho daḷhaṃ karoti bandhanaṃ.
 
12 Na taddṛḍhaṃ bandhanamāhurāryā yadāyasaṃ dāravaṃ balbajaṃ ca
Saṃraktacittā maṇikūṇḍaleṣu putreṣu dāreṣū ya ya avekṣā: .
13 Etaddṛḍhaṃ bandhanamāhurāryā samaṃ tata: susthiraṃ duṣpramuṃcam
Etadapi chitvā parivrajanti anapekṣiṇa: kāmasukhaṃ prahāya.
(Udānavarga kāma. [vv. 5, 6]
12 Na ta driḍha bandhana dhira ya asa daruva babana va
Sarata cita mani kunaleṣū putreṣu dareṣū ya ya aveha.
13 Eta driḍha bandhana maha dhira oharina śiśila drupamujū
Eta bi chitvana parivrayati anavehino kama suhu prahai.
(Prā. Dha. [G][VO. 31, 32]
14 Ye rakarata anuvatati sotu
Saigata. . . . . . . . . . .
Eta bi chetvana parivrayati
Anavehino kama suha prahai. (Prā. Dha. [C][VO. 33]
+ Praggalameva sī. Mu.
15 Muṃca purato muṃca paścato madhye muṃca bhavasya pāraga:
Sarvatra vimuktamānaso na punarjātijarāmupeṣyasi. (Udānavarga. 29, 66)
Muju puratu muju pajatu majhatu muju bhavasa parako
Sarvatra vimutamanaso na puna jatijara vuvehisi. (Prā. Dha. [C][VO. 22]
 
[BJT Page 112] [\x 112/]
17. Vitakkupasame ca yo rato asubhaṃ bhāvayati sadā sato350
Esa kho vyantikāhiti esa checchati mārabandhanaṃ.
 
[PTS Page 051] [\q 51/]
18. Niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇo351
Acchindi bhavasallāni antimo'yaṃ samussayo.
 
19. Vītataṇho anādāno niruttipadakovido352
Akkharānaṃ sannipātaṃ jaññā pubbaparāni ca
Sa ve antimasārīro mahāpañño mahāpuriso'ti vuccati.
 
20. Sabbābhibhū sabbavidū'hamasmi353
Sabbesu dhammesu anūpalitto
Sabbañjaho taṇhakkhaye vimutto
Sayaṃ abhiññāya kamuddiseyyaṃ.
 
21. Sabbadānaṃ dhammadānaṃ jināti354
Sabbaṃ rasaṃ dhammaraso jināti
Sabbaṃ ratiṃ dhammaratī jināti
Taṇhakkhayo sabbadukkhaṃ jināti.
 
22. Hananti bhogā dummedhaṃ no ve pāragavesino355
Bhogataṇhāya dummedho hanti aññe'va attanā.
 
23. Tiṇadosāni khettāni rāgadosā ayaṃ pajā356
Tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ.
 
23. Tiṇadosāni khettāni dosadosā ayaṃ pajā357
Tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ.
 
20 Sarvābhibhū sarvavido' hamasimi sarvehi dharmehi anopalipta:
Sarvagño'haṃ tṛṣṇākṣaye vimukto svayaṃ abhigñāya kamuddiśeyama.
(Mahāvastu. 325)
 
[BJT Page 114] [\x 114/]
25. Tiṇadosāni khettāni mohadosā ayaṃ pajā358
Tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ.
 
[PTS Page 052] [\q 52/]
26. Tiṇadosāni khettāni icchādosā ayaṃ pajā359
Tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ.
 
Taṇhāvaggo catuvīsatimo.
 
25. Bhikkhuvaggo.
 
1. Cakkhunā saṃvaro sādhu sādhu sotena saṃvaro360
Ghāṇena saṃvaro sādhu sādhu jivhāya saṃvaro.
 
2. Kāyena saṃvaro sādhu sādhu vācāya saṃvaro361
Manasā saṃvaro sādhu sādhu sabbattha saṃvaro
Sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati.
 
3. Hattha saññato pādasaññato362
Vācāya saññato saññatuttamo
Ajjhattarato samāhito
Eko santusito tamāhu bhikkhuṃ.
 
4. Yo mukhasaññato bhikkhu mantabhāṇī anuddhato363
Atthaṃ dhammaṃ ca dīpeti madhuraṃ tassa bhāsitaṃ.
 
[PTS Page 053] [\q 53/]
5. Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ364
Dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati.
 
6. Salābhaṃ nātimaññeyya nāññesaṃ pihayaṃ care365
Aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati.
 
7. Appalābho'pi ce bhikkhu salābhaṃ nātimaññati366
Taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ.
1 Cakṣuṣā saṃvaro sādhu sādhu śrotreṇa saṃvara:
Kāyena saṃvaro sādhu manasā sādhu saṃvara:
Sarvatra saṃvṛto bhikṣu: sarvadu: khāt pramucyate. (Mahāvastu. 3. Pi. 423)
2 Kaena sañamu sadhu sadhu vayai sañamu
Manena sañamu sadhu sadhu savatra sañamu
Savatra sañato bhikhu sava dugatio jahi. (Prā. Dha. [B. 9]
3 Hatasañatu padasañatu vayasañatu savutidrio
Ajhatmarato samahito eko satusito tamahu bhikhu.
(Prā. Dha. [B. 10]
4 Yo muhena sañato bhikhu matabhani anudhato
Arthadharmu ji deseti mayuru tasa bhasita. (Prā. Dha. [B. 11]
5 Dharmārāmo dharmarato dharmamanuvicintayan
Dharmaṃ samanusmaran hikṣu: saddharmānna parihāyati.
(Mahāvastu. 3. Pi. 421)
6 Salabhu natimañe a nañeṣa samihao sia
Añeṣa saddhamiha bhikhu samadhi nadhikajati. (Prā. Dha. [B. 20]
 
[BJT Page 116] [\x 116/]
8. Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ367
Asatā ca na socati sa ve bhikkhū'ti vuccati.
 
9. Mettāvihārī yo bhikkhū pasanno buddhasāsane368
Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ.
 
10. Siñca bhikkhu imaṃ nāvaṃ sittā te lahumessati369
Chetvā rāgaṃ dosaṃ ca tato nibbāṇamehisi.
 
11. Pañca chinde pañca jahe pañca cuttari bhāvaye370
Pañcasaṅgātigo bhikkhu oghatiṇṇo'ti vuccati.
 
12. Jhāya bhikkhu mā ca pāmado371
Mā te kāmaguṇe bhamassu cittaṃ
Mā lohaguḷaṃ gilī pamatto
Mā kandi dukkhamidanti ḍayhamāno.
 
13. Natthi jhānaṃ apaññassa paññā natthi ajhāyato372
Yamhi jhānaṃ ca paññā ca sa ve nibbāṇasantike.
 
[PTS Page 054] [\q 54/]
14. Suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno373
Amānusī rati hoti sammā dhammaṃ vipassato.
 
15. Yato yato sammasati khandhānaṃ udayabbayaṃ374
Labhati pītipāmojjaṃ amataṃ taṃ vijānataṃ.
 
16. Tatrāyamādi bhavati idha paññassa bhikkhuno375
Indriyagutti santuṭṭhī pātimokkhe ca saṃvaro.
 
8 Savasu namaruvasa yasa nathi mamaita
Asata i na śoyati so hu bhikhu tu vucati. (Prā. Dha. [B. 38]
9 Maitīravihārī yo bhikṣu: prasanno budaddhaśāsane
Adhigacchati padaṃ śāntaṃ aśecanaṃ ca mocanam.
(Mahāvastu. 3. 421)
Metra vihara ye bhikkhu prasanu budha śasa. . . . . .
Paḍivijhu pada śata sagharavośamu suha. (Prā. Dha. [B. 29]
10 Siṃca bhikṣo imāṃ nāvaṃ siktā te lahumeṣyati
Jitvā rāgaṃ ca dveṣaṃ ca tato nirvāṇameṣyasi. (Mahāvastu. 3. 421)
Sija bhikhu ima nama sita ti lahu mesiti
Chetva raka ji dośa tato nivana eśiti. (Prā. Dha. [B. 34]
11 Paja jina paja jahi paja utvari bhavai
Paja sagadhio bhikhu ohatino'ti vucati. (Prā. Dha. [B. 16]
12 Jai bhikhu ma yi pramadi ma te kamaguṇa bhameṃsu cittaṃ
Ma lohaguḍa gili pramata kana dukhamida ti dajhamano.
(Prā. Dha. [B. 34]
13 Nathi jhana aprañasa praña nathi ajhayato
Yasa jhana ca praña ya so ho nirvanasa sati a. (Prā. Dha. [B. 16]
14 Suñakare praviṭhasa śatacitasa bhikhuno
Amanuṣa rati hoti same dharma vivaśatu. (Prā. Dha. [B. 12]
15 Yato yato samaṣati khandhana udayavaya
Lahati pirati pramoju amutu ta vijanatu. (Prā. Dha. [B. 17]
16 Tatrai adi bhavati tadha prañasa bhikhuno
Idriyagoti satuṭhī pratimukhei. . . (Prā. Dha. [B. 17]
 
[BJT Page 118] [\x 118/]
17. Mitte bhajassu kalyāṇe suddhājīve atandite376
Paṭisanthāravuttyassa ācārakusalo siyā
Tato pāmojjabahulo dukkhassantaṃ karissasi.
 
18. Vassikā viya pupphāni maddavāni pamuñcati377
Evaṃ rāgaṃ ca dosaṃ ca vippamuñcetha bhikkhavo.
 
19. Santakāyo santavāco santavā susamāhito378
Vantalokāmiso bhikkhu upasanto'ti vuccati.
 
20. Attanā vodayattānaṃ paṭimāse'ttamattanā379
So attagutto satimā sukhaṃ bhikkhu vihāhisi.
 
21. Attā hi attano nātho attā hi attano gati380
Tasmā saññamayattānaṃ assaṃ bhadraṃ'va vāṇijo.
 
22. Pāmojjabahulo bhikkhu pasanno buddhasāsane381
Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ.
 
[PTS Page 055] [\q 55/]
23. Yo have daharo bhikkhu yuñjati buddhasāsane382
So imaṃ lokaṃ pabhāseti abbhā mutto'va candimā.
 
Bhikkhuvaggo pañcavīsatimo.
 
26. Brāhmaṇavaggo.
 
1. Chinda sotaṃ parakkamma kāme panuda brāhmaṇa383
Saṅkhārānaṃ khayaṃ ñatvā akataññū'si brāhmaṇa.
 
2. Yadā dvayesu dhammesū pāragū hoti brāhmaṇo384
Athassa sabbe saṃyogā atthaṃ gacchanti jānato.
 
17 Mitra bhaye a paḍiruva sudhayīva a. . .
Paḍisaravuti asa aprak. . .
Datu ayarakuśalo suhu bhikhu vihaṣisi. (Prā. Dha. [B. 18]
22 Pramojabahulu yo bhikhu abhivuyu paripiraya
Adhikachi pada śata aseyana moyaka. (Prā. Dha. [B. 31]
(Aseyana=asecanakaṃ)
(Moyaka=mocakaṃ)
1 Jindhi srota: parakrāmya kāmān praṇuda brāhmaṇa
Nāprahāya muni: kāmān ekatvamadhigacchati. (Udānavarga. 10. 1)
 
[BJT Page 120] [\x 120/]
3. Yassa pāraṃ apāraṃ vā pārāpāraṃ na vijjati385
Vītaddaraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
4. Jhāyiṃ virajamāsīnaṃ katakiccaṃ anāsavaṃ386
Uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
5. Divā tapati ādicco rattiṃ ābhāti candimā387
Sannaddho khattiyo tapati jhāyī tapati brāhmaṇo
Atha sabbamahorattiṃ buddho tapati tejasā.
 
[PTS Page 056] [\q 56/]
6. Bāhitapāpo'ti brāhmaṇo samacariyā samaṇo'ti vuccati388
Pabbājayattano malaṃ tasmā pabbajito'ti vuccati.
 
7. Na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo389
Dhī brāhmaṇassa hantāraṃ tato dhī yassa muñcati.
 
8. Na brāhmaṇassetadakiñci seyyo390
Yadā nisedho manaso piyehi
Yato yato hiṃsamano nivattati
Tato tato sammati meva dukkhaṃ.
 
9. Yassa kāyena vācāya manasā natthi dukkataṃ391
Saṃvutaṃ tīhi ṭhānehi tamahaṃ brūmi brāhmaṇaṃ.
 
10. Yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ392
Sakkaccaṃ taṃ namasseyya aggihuttaṃ'va brāhmaṇo.
 
4 Jhayi parakata budhu kitakica anasavu
Budhu daśabalu vetu tamahu bromi bramana. (Prā. Dha. [B. 5]
5 Diva tavati adivu rati abhai cadrimu
Sanadhu chatirao tavati jhai tavati bramano
Adha sarva ahoratra budhu tavati teyasa. (Prā. Dha. )
 
[BJT Page 122] [\x 122/]
11. Na jaṭāhi na gottena jaccā hoti brāhmaṇo393
Yamhi saccañca dhammo ca so sucī so'va brāhmaṇo.
 
12. Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā394
Abbhantaraṃ te gahaṇaṃ bāhiraṃ parimajjasi.
 
13. Paṃsukūladharaṃ jantūṃ kisaṃ dhamanisanthataṃ395
Ekaṃ vanasmiṃ jhāyantaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
[PTS Page 057] [\q 57/]
14. Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ396
Bhovādī nāma so hoti sace hoti sakiñcano
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
15. Sabbasaṃyojanaṃ chetvā yo ve na paritassati397
Saṅgātigaṃ vidaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
16. Chetvā naddhiṃ varattañca sandāmaṃ sahanukkamaṃ398
Ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
17. Akkosaṃ vadhabandhaṃ ca aduṭṭho yo titikkhati 399
Khantibalaṃ balānīkaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
18. Akkodhanaṃ vatavantaṃ sīlavantaṃ anussutaṃ 400
Dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.
 
19. Vāri pokkharapatte'va āraggeriva sāsapo401
Yo na lippati kāmesu tamahaṃ brūmi brāhmaṇaṃ.
 
20. Yo dukkhassa pajānāti idheva khayamattano402
Pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
[BJT Page 124] [\x 124/]
21. Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ403
Uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
[PTS Page 058] [\q 58/]
22. Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ404
Anokāsariṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
23. Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca405
Yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ.
 
24. Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ406
Sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
25. Yassa rāgo ca doso ca māno makkho ca pātito407
Sāsapo riva āraggā tamahaṃ brūmi brāhmaṇaṃ.
 
26. Akakkasaṃ viññapaniṃ giraṃ saccaṃ udīraye408
Yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ.
 
27. Yo'dha dīghaṃ va rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ409
Loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ.
 
28. Āsā yassa na vijjanti asmiṃ loke paramhi ca410
Nirāsayaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
29. Yassālayā na vijjanti aññāya akathaṃkathī411
Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
30. Yo'dha puññca pāpañca ubho saṅgaṃ upaccagā412
Asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
31. Candaṃ'va vimalaṃ suddhaṃ vippasannamanāvilaṃ413
Nandībhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
[PTS Page 059] [\q 59/]
[BJT Page 126] [\x 126/]
32. Yo imaṃ paḷipathaṃ duggaṃ saṃsāraṃ mohamaccagā414
Tiṇṇo pāragato jhāyī anejo akathaṃkatī
Anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.
 
33. Yo'dha kāme pahātvāna anāgāro paribbaje415
Kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
34. Yo'dha taṇhaṃ pahātvāna anāgāro paribbaje416
Taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
35. Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā417
Sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
36. Hitvā ratiṃ ca aratiṃ ca sītibhūtaṃ nirūpadhiṃ418
Sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ.
 
37. Cutiṃ yo'vedi sattānaṃ upapattiṃ ca sabbaso419
Asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
38. Yassa gatiṃ na jānanti devā gandhabbamānusā420
Khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
39. Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ421
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
[PTS Page 060] [\q 60/]
40. Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ422
Anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
[BJT Page 128] [\x 128/]
41. Pubbenivāsaṃ yo'vedī saggāpāyaṃ ca passati423
Atho jātikkhayaṃ patto abhiññāvosito muni
Sabbavositavosānaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
Brāhmaṇavaggo chabbīsatimo.
 
Vagguddānaṃ.
 
1. Yamakappamādo cittaṃ pupphaṃ bālena paṇḍito
Arahanto sahassena pāpadaṇḍena te dasa.
 
2. Jarā attā ca loko ca buddho sukhapiyena ca
Kodho malaṃ ca dhammaṭṭho maggavaggena vīsati.
 
3. Pakiṇṇaṃ nirayo nāgo taṇhā bhikkhu ca brāhmaṇo
Ete chabbīsati vaggā desitādiccabandhunā.
 
Gāthuddānaṃ.
 
1. Yamake vīsati gāthā appamādamhi dvādasa
Ekādasa cittavagge pupphavaggamhi soḷasa.
 
2. Bāle ca soḷasa gāthā paṇḍitamhi catuddasa
Arahante dasa gāthā sahasse honti soḷasa.
 
3. Terasa pāpavaggamhi daṇḍamhi dasa satta ca
Ekādasa jarāvagge attavagge bhave dasa.
 
4. Dvādasa lokavaggamhi buddhe caṭṭhārasa bhave
Sukhe ca piyavagge ca gāthāyo honti dvādasa.
 
5. Cuddasa kodhavaggamhi malavaggekavīsati
Sattarasa ca dhammaṭṭhe maggavagge tatheva ca.
 
6. Pakiṇṇe soḷasa gāthā niraye nāge catuddasa
Chabbīsati taṇhāvaggamhi tevīsa bhikkhuvaggikā.
 
7. Cattāḷīsekagāthāyo brāhmaṇe vaggamuttame
Gāthā satāni cattāri tevīsa ca punāpare
Dhammapade nipātamhi desitādiccabandhunā'ti.
 
Dhammapada pāḷi niṭṭhitā.