It_utf8
[CPD Classification 2.5.4]
[PTS Vol It - ] [\z It /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol It - ] [\z It /] [\w I /]
[BJT Page 318] [\x 318/]
 
Itivuttakapāḷi
 
Namo tassa bhagavato arahato smā sambuddhassa.
 
Ekakanipāto.
 
Paṭhamo vaggo
 
1 1 1
[PTS Page 001] [\q 1/]
Llobhasuttaṃ
 
Vuttaṃ he'taṃ bhagavatā. Vuttamarahatā'ti1 me sutaṃ.
 
1. Eka dhammaṃ2 bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhamamaṃ? Lobhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyā'ti.
 
Etamatthaṃ3 bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena lobhena luddhā se sattā gacchānti duggatiṃ,
Taṃ lobhaṃ sammadaññāya pajahanti vipassino,
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā iti me sutanti.
 
1. 1. 2.
Dosasuttaṃ.
Vuttaṃ he'taṃ bhagavatā. Vuttamarahatā'ti1 me sutaṃ.
 
1. Eka dhammaṃ2 bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhamamaṃ?Dosaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo [PTS Page 002] [\q 2/] anāgāmitāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena dosena luddhā se sattā gacchānti duggatiṃ,
Taṃ dosaṃ sammadaññāya pajahanti vipassino,
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā iti me sutanti.
 
1. Vuttaṃ arabhatā'ti. I. A. Mu. 2. Ekaṃ dhammaṃ si. A. Mu. 3. Etaṃ atthaṃ [PTS] a. Mu.
 
[BJT Page 320] [\x 320/]
 
1. 1. 3.
Mohasuttaṃ.
 
Vuttaṃ he'taṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Eka dhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhamamaṃ? Mohaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyā'ti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena mohena luddhā se sattā gacchānti duggatiṃ,
Taṃ mohaṃ sammadaññāya pajahanti vipassino,
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā iti me sutanti.
 
1. 1. 4.
Kodhasuttaṃ.
 
Vuttaṃ he'taṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Eka dhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhamamaṃ?Kodhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyā'ti.
 
Etamatthaṃ3 bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena kodhena luddhā se sattā gacchānti duggatiṃ,
Taṃ kodhaṃ sammadaññāya pajahanti vipassino,
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā iti me sutanti.
 
1. 1. 5.
Makkhasuttaṃ.
 
Vuttaṃ [PTS Page 003] [\q 3/] he'taṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Eka dhamma2 bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhamamaṃ?Makkhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyā'ti.
[BJT Page 322] [\x 322/]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena makkhena makkhā se sattā gacchānti duggatiṃ,
Taṃ makkhaṃ sammadaññāya pajahanti vipassino,
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā iti me sutanti.
 
1. 1. 6.
(Mānasuttaṃ)
 
6. Vuttaṃ he'taṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Eka dhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhamamaṃ? Mānaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo anāgāmitāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena mānena luddhā se sattā gacchānti duggatiṃ,
Taṃ mānaṃ sammadaññāya pajahanti vipassino,
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā iti me sutanti.
 
1. 1. 7
(Sabbapariññāsuttaṃ)
 
7. Vuttaṃ he'taṃ bhagavatā. Vuttamarahatā'ti1 me sutaṃ.
 
1. Sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho bhikkhave abhijānaṃ parijānaṃ [PTS Page 004] [\q 4/] tattha cittaṃ virājayaṃ pajahaṃ bhabbe dukkhakkhayāyā'ti.
 
Tamatthaṃ3 bhagavā avoca. Tatthetaṃ iti vuccati:
[BJT Page 324] [\x 324/]
 
2. " Yo sabbaṃ sabbato ñatvā sabbatthesu na rajjati,
Sa ve sabbaṃ1pariññāya so sabbadukkhamupaccagā2"ti
Ayampi attho vutto bhagavatā iti me sutanti.
 
1. 1. 8.
(Mānapariññāsuttaṃ)
 
8. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Mānaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Mānaṃ ca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Mānupetā ayaṃ pajā mānaganthā bhave ratā
Mānaṃ aparijānantā āgantāro punabbhavaṃ
Ye [PTS Page 005] [\q 5/] ca mānaṃ pahatvāna3 vimuttā mānasaṅkhaye
Te mānaganthābhibhuno sabbadukkhamupaccagu"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. 1. 9.
(Lobhapariññāsuttaṃ)
9. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Lobhaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Lobhaṃ ca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
1. Sabba, machasaṃ 2. Sabbadukkhaṃ upaccagā, syā. [PTS. 3.] Pahanatvāna, machasaṃ. 4. Sabbadukkhaṃ upaccaguṃ, syā. [PTS]
 
[BJT Page 326] [\x 326/]
2. "Yena lobhena luddhā se sattā gacchanti duggatiṃ
Taṃ lobhaṃ sammadaññāya pajahanti vipassino
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. 1. 10.
(Dosapariññāsuttaṃ)
10. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Dosaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Dosañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena [PTS Page 006] [\q 6/] dosena duṭṭhā se sattā gacchanti duggatiṃ
Taṃ lobhaṃ sammadaññāya pajahanti vipassino
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
(Pāṭibhegavaggo paṭhamo. )
Tassuddānaṃ:
 
Rāgadosā atha moho kodhamakkhā mānaṃ sabbaṃ
Mānato lobhadosā puna pakāsitā vaggamāhu paṭhamanti.
 
[BJT Page 328] [\x 328/]
 
Dutiyavaggo
1. 2. 1.
(Mohapariññā suttaṃ)
 
11. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Mohaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Mohañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena mohena mūḷhā se sattā gacchanti duggatiṃ
Taṃ mohaṃ sammadaññāya pajahanti vipassino
Pahāya [PTS Page 007] [\q 7/] na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. 2. 2.
(Kodhapariññā suttaṃ)
 
12. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Kodhaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kodhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena kodhena kuddhā se sattā gacchanti duggatiṃ
Taṃ kodhaṃ sammadaññāya pajahanti vipassino
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
[BJT Page 330. [\x 330/] ] [PTS Page 008]
 
1. 2. 3.
(Makkhapariññā suttaṃ)
 
13. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Makkhaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Makkhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yena makkhena duṭṭhā se sattā gacchanti duggatiṃ
Taṃ makkhaṃ sammadaññāya pajahanti vipassino
Pahāya na punāyanti imaṃ lokaṃ kudācana"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. 2. 4
 
(Avijjanīvaraṇa suttaṃ)
 
14. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti [PTS Page 009] [\q 9/] me sutaṃ:
 
1. Nāhaṃ bhikkhave aññaṃ ekanīvaraṇampi samanupassāmi yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave avijjānīvaraṇaṃ. Avijjānīvaraṇena hi bhikkhave nivutā pajā dīgharattaṃ sandhāvanti saṃsarantī'ti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Natthañño ekadhammo'pi2 yenevaṃ3 nivutā pajā
Saṃsaranti ahorattaṃ yathā mohena āvutā.
3. Ye ca mohaṃ pahatvāna4 tamokkhandhaṃ padāḷayuṃ
Na te puna saṃsaranti hetu tesaṃ na vijjatī"ti.
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Makkhitāye, syāma. 2. Ekadhammoca, sīmu. 3. Yeneva, sī. Mu
4. Pahanatvāna, sīmu; machasaṃ
 
[BJT Page 332] [\x 332/]
1. 2. 5
 
(Taṇhāsaṃyojanasuttaṃ)
 
15. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Nāhaṃ bhikkhave aññaṃ ekasaññojanampi1 samanupassāmi yena saññojanena saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave taṇhāsaññojanaṃ. Taṇhāsaññojanena hi bhikkhave saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsarantī'ti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Taṇhādutiyo [PTS Page 009] [\q 9/] puriso daughamaddhāna saṃsaraṃ,
Itthabhāvaññāthābhāvaṃ saṃsāraṃ nātivattati.
 
3. Evamādīnavaṃ ñatvā taṇhaṃ2 dukkhassa samaṃbhavaṃ
Vītataṇho anādāno sato bhikkhu paribbaje"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. 2. 6
(Paṭhamasekhasuttaṃ)
 
16. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā: ti me sutaṃ.
 
1. Sekhassa bhikkhave bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato bāhiraṃ aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi evaṃ bahūpakāraṃ yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave bikkhu manasikaronto akusalaṃ pajahati kusalaṃ bhāvetīti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yoniyo [PTS Page 010] [\q 10/] manasikāro dhammo sekhassa bhikkhuno,
Natthañño evaṃ bahukāro uttamatthassa pattiyā,
Yoniso padahaṃ bhikkhū khayaṃ dukkhassa pāpuṇe"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Saṃyojanaṃpi, [PTS. 2.] Taṇhā dukkhassa sambhavaṃ, sī. Mu.
 
[BJT Page 334] [\x 334/]
 
1. 2. 7.
 
(Dutiyasekhasuttaṃ)
 
17. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā: ti me sutaṃ.
 
1. Sekhassa bhikkhave bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato bāhiraṃ aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi evaṃ bahūpakāraṃ yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamitto bhikkhave bikkhu akusalaṃ pajahati kusalaṃ bhāvetīti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Kalyāṇamitto yo bhikkhu sappatisso sagāravo,
Karaṃ mittānaṃ vacanaṃ sampajāno patissato.
Pāpuṇe anupubbena sabbasaññojanakkhaya"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. 2. 8
(Saṅghabhedasuttaṃ)
 
18. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Ekadhammo bhikkhave loke uppajjamāno uppajjati [PTS Page 011] [\q 11/] pahujanāhitāya pahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamo ekadhammo? Saṅghabhedo. Saṅghe kho pana bhikkhave bhinne aññamaññaṃ bhaṇḍanāni ceva honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā ca honti. Tattha appasannā ceva nappasīdanti. Pasannānañca ekaccānaṃ aññathattaṃ hotī ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Āpāyiko nerayiko kappaṭṭho saṅghabhedako,
Vaggārāmo adhammaṭṭho yogakkhemā vidhaṃsati,
Saṅghaṃ samaggaṃ bhetvāna kappaṃ nirayamhi paccatī'ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
[BJT Page 336] [\x 336/]
 
1. 2. 9
(Saṅghasāmaggisuttaṃ)
 
19. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Ekadhammo bhikkhave loke uppajjamāno uppajjati pahujanāhitāya pahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamo ekadhammo? [PTS Page 012] [\q 12/] saṅghabhedo. Saṅghe kho pana bhikkhave sagge na ceva aññamaññaṃ bhaṇḍanāni honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva ppasīdanti. Pasannānañca bhiyyobhāvo hotī ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Sukhā saṅghassa sāmaggi samaggānañcanuggaho
Samaggarato dhammaṭṭho yogakkhemā na dhaṃsati,
Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatī'ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. 2. 10
(Paduṭṭhapuggalasuttaṃ)
 
20. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Idāhaṃ bhikkhave ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi: "imamhi cāyaṃ samaye puggalo kālaṃ kareyya, yathābhataṃ nikkhitto, evaṃniraye. Taṃ kissa hetu: cittañhi'ssa bhikkhave paduṭṭhaṃ. Cetopadosahetu kho pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī"ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Paduṭṭhacittaṃ [PTS Page 013] [\q 13/] ñatvāna ekaccaṃ idha puggalaṃ,
Etamatthañca vyākāsi buddho bhikkhūna santiko.
 
3. Imamhi cāyaṃ samaye kālaṃ kayirātha puggalo.
Nirayaṃ upapajjeyya cittañhi"ssa padūsitaṃ".
 
[BJT Page 338] [\x 338/]
 
4. Yathā'haritvā nikkhipeyya evameva tathāvidhā
Cetopadosahetu hi sattā gacchanti duggati"nti
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
Vaggo dutiyo.
 
Tassuddānaṃ:
 
Moho kodho atha makkho avijjā tanhā sekhā duve,
Bhedo sāmaggi puggalo ca vaggamāhu dutiyanti vuccati.
 
Tatiyo vaggo
1. 3. 1.
(Pasannacitta suttaṃ)
 
21. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Idāhaṃ bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi: "imamhi [PTS Page 014] [\q 14/] cāyaṃ samaye puggalo kālaṃ kareyya yathā'bhataṃ nikkhitto evaṃ sagge. Taṃ kissa hetu? Cittañhi'ssa bhikkhave pasannaṃ. Cetopasāda hetu khopana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ lokaṃ upapajjantī ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Pasanna cittaṃ ñatvana ekaccaṃ idha puggalaṃ,
Etamatthaṃ ca vyākāsi buddho bikkhūna santike.
 
3. Imamhi cāyaṃsamaye kālaṃ kayirātha puggalo,
Sugatiṃ upapajjeyya cittañhi'ssa pasāditaṃ.
 
4. Yathā'haritvā nikkhipeyya evameva tathāvidho
Cetopasādahetu hi sattā gacchanti suggati"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
[BJT Page 340] [\x 340/]
 
1. 3. 2.
 
(Māpuññabhāyī suttaṃ1 )
 
22. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Mā bhikkhave puññānaṃ bhāyittha. [PTS Page 015] [\q 15/] sukhassetaṃ bhikkhave adivacanaṃ iṭṭhassa kantassa piyassa manāpassa yadidaṃ puññāni. Abhijānāmi kho panāhaṃ bhikkhave dīgharattaṃ katānaṃ puññānaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanūbhūtaṃ. Satta vassāni mettacittaṃ bhāpetvā satta saṃvaṭṭavivaṭṭakappenayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamāne sudaṃ bhikkhave kappe ābhassarūpago homi. Vivaṭṭamāne kappe suññaṃ buhmavimānaṃ upapajjāmi. Tatra sudaṃ bhikkhave brahmā homi mahābrahmā abhibhu anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo. Anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto satataratanasampanno. Ko pana vādo padesarajjassa? Tassa mayhaṃ bhikkhave etadahosi: 'kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo'ti. Tassa mayhaṃ bhikkhave etadahosi: tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ, tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo'ti seyyathīdaṃ: dānassa damassa saññamassā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Puññameva so sikkheyya āyataggaṃ sukhudrayaṃ
Dānañca [PTS Page 016] [\q 16/] samacariyañca mettacittañca bhāvaye.
 
3. Ete dhamme bhāvayitvā tayo sukhasamuddaye
Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatī"tī.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Mettasutta. (Machasaṃ)
 
[BJT Page 342] [\x 342/]
 
1. 3. 3.
(Ubho-attha suttaṃ)
 
23. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
1. Ekadhammo bhikkhave bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati, diṭṭhadhammikañceva atthaṃ samparāyikañca. Katamo ekadhammo? Appamādo kusalesu dhammesu. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā.
Appamatto ubho atthe adiganhāti paṇḍito.
 
3. Diṭṭhevadhamme [PTS Page 017] [\q 17/] yo attho yo cattho samparāyiko
Atthābisamayā dhīro paṇḍito'ti pacūccatī"ti.
 
Ayampi atthe vutto bhagavatā. Iti me sutanti.
 
1. 3. 4.
(Aṭṭhipuñjasuttaṃ)
 
24. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Ekapuggalassa bhikkhave kappaṃ sandhāvato saṃsarato siyā evaṃ mahāaṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepulla pabbato. Sace saṃhārako assa sambhatañca na vinasseyyāti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Ekassekena kappena puggalassaṭṭhisañcayo
Siyā pabbatasamo rāsi iti vuttaṃ mahesinā.
 
3. So kho panāyaṃ akkhāto vepullo pabbato mahā
Uttaro gijjhakūmassa magadhānaṃ giribbaje.
 
4. Yato ariyasaccāni sammappaññāya passati
Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ
Ariyañcaṭṭhaṅgikaṃ [PTS Page 018] [\q 18/] maggaṃ dukkhūpasagāminaṃ.
5. Sattakkattuṃ paramañca sandhāvitvāna puggalo
Dukkhassantakaro hoti sabbasaṃyojanakkhayā"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
[BJT Page 344] [\x 344/]
 
1. 3. 5.
(Sampajāna musāvāda suttaṃ)
 
25. Vuttaṃ hetaṃ bhagavatā vuttamarahatā'ti me sutaṃ:
 
1. Ekaṃ dhammaṃ atītassa bhikkhave purisapuggalassa nāhaṃ tassa kiñcā pāpakammaṃ akaraṇīyanti vadāmi. Katamaṃ ekadhammaṃ? Yathayidaṃ1 bhikkhave sampajāna musāvādo'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Ekaṃ dhammaṃ atītassa musāvādissa jantuno
Vitiṇṇaparalokassa natthi pāpaṃ akāriyanti'.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. 3. 6.
(Dānasaṃvibhāga suttaṃ)
 
26. Vuttaṃ hetaṃ bagavatā vuttamarahatā'ti me sutaṃ:
 
1. Evañce bhikkhave sattā jāneyyuṃ dānasaṃvibhagassa vipākaṃ yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ. Na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭhayya. Yo'pi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tato'pi na asaṃvibhajitvā bhuñjeyyuṃ sace nesaṃ paṭiggāhakā assu. Yasmā ca kho bhikkhave [PTS Page 019] [\q 19/] sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, tasmā adatvā bhuñjanti maccheramalañca nesaṃcittaṃ pariyādāya tiṭṭhatī ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Evaṃ ce sattā jāneyyuṃ yathāvuttaṃ mahesinā
Vipākaṃ saṃvibhāgassa yathā hoti mahapphalaṃ
 
3. Vineyyuṃ maccheramalaṃ vippasannena cetasā
Dajjuṃ kālena ariyesu yattha dinnaṃ mahapphalaṃ.
 
4. Annaṃ ca datvā bahuno dakkhiṇeyyesu dakkhiṇaṃ
Ito cutā manussattā saggaṃ gacchanti dāyakā.
 
5. Te ca saggaṃ gatā tattha modantī kāmakāmino
Vipākaṃ saṃvibhāgassa anubhenti amaccharā"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1Yadidaṃ. Machasaṃ.
 
[BJT Page 346] [\x 346/]
 
1. 3. 7.
(Mettācetovimutti suttaṃ)
 
27. Vuttaṃ hetaṃ bhagavatā vuttamarahatā'ti me sutaṃ:
 
1. Yāni kānici bhikkhave opadhikāni puññakiriyavatthūni, sabbāni tāni mettāya cetovimuttiyā kālaṃ nāgghanti soḷasiṃ. Mettā yeva tāni cetovimutti adhiggahetvā bhasate ca tapate ca virocati ca. Seyyathāpi bhikkhave yā kāci tārakarūpānaṃ pabhā, sabbā tā vandimapabhāya [PTS Page 020] [\q 20/] kalaṃ nāgghanti soḷasiṃ, candappabhā yeva tā adhiggahetva bhāsate ca, tapate ca. Virocati ca, evaṃ kho bhikkhave yāni kānici opadhikāni puññakiriyavatthuni, sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ. Mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
 
2. Seyyathāpi bhikkhave massānaṃ pacchime māse saradasamaye viddhe vigatavalāhake nabheādicconabhaṃ abbhūssakkamāno1 sabbaṃ ākāsagataṃ tamagataṃ abhivibhaccabhasate ca tapate ca virocati ca, evameva kho bhikkhave yāni kānici opadhikāni puññakiriyavatthūni, sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ. Mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca. Tapate ca, virocati ca. Seyyathāpi bhikkhave rattiyā paccūsasamayaṃ osadhi tārakā bhāsate ca tapate ca virocati ca, evaṃ meva kho bhikkhave yāni kānici opadhikāni puññakiriyavatthūni, sabbāni tānimettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ. [PTS Page 021] [\q 21/] mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
3. "Yo ca mettaṃ bhāvayati appamāṇaṃ patissato,
Tanū saṃyojanā honti passato upadhikkhayaṃ.
 
4. Ekampi ce pāṇamaduṭṭhacitto mettāyati kusalo tena hoti
Sabbe ca pāṇe manasānukampaṃ pahūtamariye pakaroti puññaṃ.
 
5. Yo sattasaṇḍaṃ paṭhaviṃ vijetvā rājisayo yajamānānupariyagā,
Assamedhā purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggalaṃ.
 
6. Mettassa cittassa subhāvitassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇā'ca sabbe.
 
1. Abbhūssaggamāno. Si. A. Mu. - Abbhusyukkamāno. Si. A. Kathā.
 
[BJT Page 348] [\x 348/]
 
7. Yo [PTS Page 022] [\q 22/] na hanti na ghāteti na jināti na jāpaye
Mettaṃso sabbabhūtesu veraṃ tassa na kenaci"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Raggo tatiyo.
 
Tassuddānaṃ:
 
Cittaṃ bhāyī ubho atthe puñjaṃ vepullapabbataṃ
Sampajānamusāvādo dānañca mettabhāvanā.
 
Sattamānīdha suttāni purimāni ca vīsati
Ekadhammesu suttantā sattavīsatisaṅgahā'ti.
 
Ekakanipāto niṭṭhito.
 
Dukanipatā
 
Paiṭhamo vaggo
 
2. 1. 1.
 
(Paṭhamabhikkhusuttaṃ)
 
28. * Vuttaṃ hetaṃ bhagavatā vuttamarahatā'ti me sutaṃ:
 
1. Dvīhi bhikkhame dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ [PTS Page 023] [\q 23/] sapariḷāhaṃ. Kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā. Katamehi dvihī?Indriyesu aguttadvāratāya ca bhojane amattaññutāya ca. Imehi kho bhikkhave dvīhi dhammeha samannāgato bhikkhū diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. Cakku sotañca ghānañca jivhā kāyo atho mano
Etāni yassa dvārāni aguttānīdha bhikkhūno
 
3. Bhojanamhi amattaññū indriyesu asaṃvuto
Kāyadukkhaṃ cetodukkhaṃ dukkhaṃ so adhigacchati.
 
4. Ḍayhamānena kāyena ḍayhamānena cetasā
Divā vā yadi vā rattiṃ dukkhaṃ viharati tādiso'ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
*Meyaṭa mulina "dve dhamme anukkaṭi" pāṭhayeka siṃhala buruma pothi penē. Meya arthakathāvī da siyamī potē da sadahan novi.
 
[BJT Page 350] [\x 350/]
 
2. 1. 2.
(Dutiyabhikkhu suttaṃ)
 
29. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Dvīhī bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ aupāyāsaṃ apariḷāhaṃ. Kāyassa bhedā parammaraṇā sugati [PTS Page 024] [\q 24/] pāṭikaṅkhā. Katamehi dvīhi? Indriyesu guttadvāratāya ca bhojane mattaññutāya ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Kāyassa bhedā parammaraṇā sugati pāṭikaṅkhā ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. Cakkhu sotañca ghāṇañca jivhā kāyo atho1 mano
Etāni yassa dvārāni suguttānīdha bhikkhuno
 
3. Bhojanamhi ca mattaññū indriyesu ca saṃvuto
Kāyasukhaṃ cetosukhaṃ sukhaṃ so adhigacchati.
 
4. Aḍayhamānena kāyena aḍayhamānena cetasā
Divā vāyadi vā rattiṃ sukaṃ viharati tādiso'ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
2. 1. 3.
(Tapanīya suttaṃ)
 
30. Vuttaṃ hetaṃ bhagavatā vuttamarahatā'ti me sutaṃ.
 
1. Dve me bhikkhave tapanīyā. Katame [PTS Page 025] [\q 25/] dve? Idha bhikkhave ekacco akatakalyāṇo hoti akatakusalo akatabhīruttāno, katapāpo kataḷuddo katakibbiso. So akataṃ me kalyāṇanti'pi tappati. Kataṃ me pāpanti'pi tappati. Ime kho bhikkhave dve dhammā tapanīyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. Kāyaduccaritaṃ katvā vacīduccaritāni ca
Manoduccaritaṃ katvā yañcaññaṃ dosasañhitaṃ
 
3. Akatvā kusalaṃ dhammaṃ katvānākusalaṃ bahuṃ
Kāyassa bhedā duppañño nirayaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Tathā, machasaṃ.
 
[BJT Page 352] [\x 352/]
2. 1. 4.
(Atapanīya suttaṃ)
 
31. Vuttaṃ hetaṃ bhagavatā vuttamarahatā'ti me sutaṃ. :
 
1. Dve me bhikkhave atapanīyā. Katame dve? Idha bhikkhave ekacco katakalyāṇo hoti katakusalo katabhīruttāno, akatapāpo akataḷuddo akatakibbiso. So kataṃ me kalyāṇanti'pi tappati. Akataṃ me pāpanti'pi tappati. Ime kho bhikkhave dve dhammā [PTS Page 026] [\q 26/] atapanīyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. Kāyaduccaritaṃ hitvā vacīduccaritāni ca
Manoduccaritaṃ hitvā yañcaññaṃ dosasañhitaṃ
 
3. Akatvā kusalaṃ dhammaṃ katvānākusalaṃ bahuṃ
Kāyassa bhedā sappañño saggaṃ so upapajjatīti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
2. 1. 5.
(Papakasīla suttaṃ)
 
32. Vuttaṃ hetaṃ bhagavatā vuttamarahatā'ti me sutaṃ.
 
1. Dvīhi bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi? Pāpakena ca sīlena pāpikāya ca diṭṭhiyā. Imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Pāpakena ca sīlena pāpikāya ca diṭṭhiyā
Etehi dvīhi dhammehi yo samannāgato naro
Kāyassa bhedā duppañño nirayaṃ so upapajjatī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Sopapajjati, machasaṃ.
[BJT Page 354] [\x 354/]
 
2. 1. 6.
(Bhaddakasīla suttaṃ)
 
33. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: [PTS Page 027] [\q 27/] bhaddakena ca sīlena bhaddikāya ca diṭṭhiyā. Imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ sagge'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Bhaddakena ca sīlena bhaddikāya ca diṭṭhiyā
Etehi dvīhi dhammehi yo samannāgato naro kāyassa bhedā sappañño saggaṃ so upapajjatī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
2. 1. 7
(Anātāpī suttaṃ)
 
34. Anātāpī bhikkhave bhikkhu anottāpi1 abhabbo sambodhāya, abhabbo nibbāṇāya, abhabbo anuttarassa yogakkhemassa adhigamāya. Ātāpī kho bhikkhave bhikkhu ottāpī2 bhabbo sambodhāya, bhabbo nibbāṇāya, bhabbo anuttarassa yogakkhemassa adhigamāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tattheṃ iti vuccati:
 
2. "Anātāpī anottāpī1 kusīto hīnavīriyo
Yo thīnamiddhabahulo ahiriko3 anādaro
Abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ.
 
3. Yo [PTS Page 028] [\q 28/] ca satimā nipako jhāyī ātāpi ottāpī ca appamatto
Saṃyojanaṃ jātijarāya chetvā idheva sambodhimanuttaraṃ phuse.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Anottappī - sīmu. 2. Ottappī - sīmu. 3. Ahiriko. -Si.
 
[BJT Page 356] [\x 356/]
 
2. 1. 8
(Paṭhama janakuhana suttaṃ)
 
35. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Nayidaṃ bhikkhave brahmacariyaṃ vussati janaguhanatthaṃ janalapanatthaṃ lābhasakkārasilokānisaṃsatthaṃ 'iti maṃ jano jānātu'ti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthañca pahānatthañcāti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Saṃvaratthaṃ pahānatthaṃ brahmacariyaṃ anītihaṃ
Adesayi so bhagavā nibbāṇogadhagāminaṃ.
 
3. Esa maggo mahattehi1 anuyāto [PTS Page 029] [\q 29/] mahesihi. 2
Ye ye taṃ paṭipajjanti yathā buddhena desitaṃ
Dukkhassantaṃ karissanti satthusāsanakārino"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
2. 1. 9.
(Dutiya janakuhana suttaṃ)
 
36. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Ṭayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ janalapanatthaṃ lābhasakkārasilokānisaṃsatthaṃ ' iti maṃ jano jānātu'ti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati abhiññatthañceva pariññatthañcāti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Abhiññatthaṃ pariññatthaṃ brahmacariyaṃ anītihaṃ
Adesayī so bhagavā nibbāṇogadhagāminaṃ.
 
3. Esa maggo mahattehi1 anuyāto mahesihi2
Ye ye taṃ paṭipajjanti yathā buddhena desitaṃ
Dukkhassantaṃ karissanti satthusāsanakārino"ti.
 
Ayampi attho vutto bhagavāta. Iti me sutanti.
 
1. Mahantehi sūmu. 2. Mahesino-sīmu.
 
[BJT Page 358] [\x 358/]
 
2. 1. 10
(Somanassa suttaṃ)
 
37. Vuttaṃ hetaṃ bhagavatā. Vuttavarahatā'ti me sutaṃ.
 
1. Dvīhi bhikkhave dhammehi samannāgato bhikkhū diṭṭheva dhamme sukhasomanassabahulo viharati. Yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi dvīhi? Saṃvejanīyesu ṭhānesu saṃvejanena. Saṃviggassa ca1 yoniso padhānena. Imehi kho bhikkhave dvīhi dhammehi samannāgatoba bhikkhu [PTS Page 030] [\q 30/] diṭṭheva dhamme sukhasomanassabahulo viharati. Yoni cassa āraddhā hoti. Āsavānaṃ khayāyāti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Saṃvejanīyaṭṭhānesu saṃvijjate ca paṇḍito
Ātāpi nipako bhikkhu paññāya samavekkhiya.
 
3. Evaṃvihārī ātāpi santavuttī anuddhato
Cetosamathamanuyutto khayaṃ dukkhassa pāpuṇe'ti.
 
Ayampi atthe vutto bhagavatā. Iti me sutanti.
 
Vaggo paṭhamo.
 
Tassuddānaṃ: [PTS Page 031] [\q 31/]
 
Dve ca bhikkhū tapanīyā' tapanīyā apare duve2
Anātāpi dve kuhanā ca3 somanassena te dasāti.
 
1. Saṃvegassa ca. Sī. A. Mu. 2. Paratthehi. Sīmu. 3. Dve ātāpi na kuhanā ca - sīmu. Dve pādāna kuhanā ca, sī.
 
[BJT Page 360] [\x 360/]
 
Dutiyavaggo
 
2. 2. 1.
(Vitakka suttaṃ)
 
38. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Tathāgataṃ bhikkhave arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti: khemo ca vitakko paviveko ca. Abyāpajjhārāmo1 bhikkhave tathāgato abyāpajjharato. 2 Tamenaṃ bhikkhave tathāgataṃ abyāpajjhārāmaṃ abyāpajjharataṃ esova vitakko bahulaṃ samudācarati: 'imāyāhaṃ irīyāya na kiñci vyābādhemi3 tasaṃ vā thāvaraṃ vā'ti. Pavivekārāmo bhikkhave tathāgato pavaikarato. Tamenaṃ bhikkhave tathāgataṃ pavivekārāmaṃ pavivekarataṃ eseva vitakko bahulaṃ samudācarati: yaṃ akusalaṃ taṃ pahīnanti.
 
2. Tasmātiha bhikkhave tumhe'pi abyāpajjhārāmā viharatha abyāpajjharatā. [PTS Page 032] [\q 32/] tesaṃ vo bhikkhave tumhākaṃ abyāpajjhārāmānaṃ viharataṃ abyāpajjharatānaṃ eseva vitakko bahulaṃ samudācarissati: 'imāya mayaṃ iriyāya na kiñci vyābādhema tasaṃ vā thāvaraṃ vā'ti. Pavivekārāmā bhikkhave viharatha pavivekaratā. Tesaṃ ve bhikkhave tumhākaṃ pavivekārāmānaṃ viharataṃ pavivekaratānaṃ eseva vitakko bahulaṃ samudācarissati: ' kiṃ akusalaṃ kiṃ appahīnaṃ kiṃ pajahāmā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
3. "Tathāgataṃ buddhamasayhasāhinaṃ
Duve vitakkā samudācaranti naṃ
Khemo vitakko paṭhamo udirito
Tato viveko dutiyo pakāsito.
 
4. Tamonudaṃ pāragataṃ mahesiṃ
Taṃ pattipattaṃ vasimaṃ anāsavaṃ
Vessantaraṃ taṇhakkhaye vimuttaṃ
Taṃ ve muniṃ antimadehadhāriṃ
Māraṃjahaṃ4 [PTS Page 033] [\q 33/] brūmi jarāya pāraguṃ.
5. Sele yathā pabbatamuddhaniṭṭhito
Yathā'pi passe jananaṃ samantato
Tathūpamaṃ dhammamayaṃ sumedho5
Pāsādamāruyha samantacakkhu.
Sokāvatiṇṇaṃ janatamapetaseko
Avekkhatī jātijarābhibhūtanti. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Abyāpajjārāmo, sīmu. 2. Abyāpajjarato, sīmu 3. Vyāpādemi, sīmu. 4. Mānajahaṃ, sīmu. Mārajahaṃ, syā. 5. Sumedha, sīmu.
 
[BJT Page 362] [\x 362/]
 
2. 2. 2.
 
(Desanāsuttaṃ)
 
39. Vuttaṃ hetaṃ bagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Tathāgatassa bhikkhave arahato sammāsambuddhassa dve dhammadesanā pariyāyena bhavanti. Katamādve? Pāpaṃ pāpakato passathā'ti ayaṃ paṭhamā dhammadesanā. Pāpaṃ pāpakato disvā tattha nibbindatha virajjatha vimuccathā'ti ayaṃ dutiyā dhammadesanā. Tathāgatassa bhikkhave aharato sammāsambuddhassa imā dve dhammadesanā pariyāyena bhavantīti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Tathāgatassa buddhassa sabbabhūtānukampino
Pariyāyavacanaṃ passa dve ca dhammā pakāsitā:
 
3. Pāpakaṃ [PTS Page 034] [\q 34/] passatha cetaṃ tattha cāpi virajjatha
Tato virattacittā se dukkhassantaṃ karissathā"ti.
 
Ayampi attho vutto bhagavatā. Iti me suta'nti.
 
2. 2. 3.
(Vijjāsuttaṃ)
 
40 Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā. Anvadeva ahirakaṃ anottappaṃ. Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā. Anvadeva hirottappanti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yā kācimā duggatiyo asmiṃ loke pahamhi ca
Avijjāmūlakā sabbā icchālobhasamussayā.
 
3. Yato ca hoti pāpiccho ahirīko anādaro
Tato pāpaṃ pasavati apāyaṃ tena gacchati.
 
4. Tasmā chandañca lobhañca avijjañca virājayaṃ
Vijjaṃ uppādayaṃ bhikku sabbā duggatiyo jahe"ti.
 
Ayampi [PTS Page 035] [\q 35/] attho vutto bhagavatā. Iti me sutanti.
 
Paṭhama bhāṇavāraṃ.
 
[BJT Page 364] [\x 364/]
 
2. 2. 4.
(Paññāparihāni suttaṃ. )
 
41. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā: ti me sutaṃ.
 
1. Te bhikkhave sattā suparihīnā, ye ahiyāya paññāya parihīnā. Te diṭṭheva dhamme dukkhaṃ viharanti savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā. Te bhikkhavo sattā aparihīnā, ye ariyāya paññāya aparihīnā. Te diṭṭheva dhamme sukhaṃ viharanti avighātaṃ anupāyāsaṃ apariḷāhaṃ. Kāyassa bhedā parammaraṇā sugati pāṭikaṅkhā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Paññāya parihānena passa lokaṃ sadavakaṃ
Niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati.
 
3. Paññā hi seṭṭhā lokasmiṃ yāyaṃ nibbedhagāminī yāya sammā pajānāti jātibhavaparikkhayaṃ.
 
4. Tesaṃ devā manussā ca sambuddhānaṃ satīmataṃ
Pihayanti [PTS Page 036] [\q 36/] hāsapaññānaṃ sarīrantimadhārina"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti
 
2. 2. 5.
(Sukkadhamma suttaṃ)
 
42. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Dveme bhikkhave sukkā dhammā lokaṃ pālenti. Katame dve? Hiri ca ottappañca. Ime kho bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātā'ti vā mātucchā'ti vā mātulānī'ti vā ācariyahariyā'ti vā garūnaṃ dārā'ti vā. Sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasigālā. Yasmā ca kho bhikkhame ime dve sukkā dhammā lokaṃ pālenti, tasmā paññāyati mātā'ti vā mātucchā'ti vā mātulānī'ti vā acariyahariyā'ti vā garūnaṃ dārāti vā'ti.
 
[BJT Page 366] [\x 366/]
 
Etamatthaṃ bhagavā aveca. Tatthetaṃ iti vuccati:
 
2. "Yesaṃ ce hiriottappaṃ sabbadā ca na vijjati,
Vokkantā sukkamūlā te jātimaraṇāgāmino.
 
3. Yesañca hiriottappaṃ sadā sammā upaṭṭhitā,
Virūḷhabrahmaciriyā [PTS Page 037] [\q 37/] te santo khīṇapunabbhavā"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
2. 2. 6.
 
(Ajātasuttaṃ)
 
43. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ
 
1. Atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Jātaṃ bhūtaṃ samuppannaṃ kataṃ saṅkhatamaddhuvaṃ
Jarāmaraṇasaṅghātaṃ roganiḍḍaṃ1 pabhaṅguraṃ2
Āhāranettippabhavaṃ3 nālaṃ tadabhina ndituṃ
 
3. Tassa nissaraṇaṃ santaṃ atakkāvacaraṃ dhūvaṃ
Ajātaṃ asamuppannaṃ asokaṃ virajaṃ padaṃ
Nirodho [PTS Page 038] [\q 38/] dukkhadhammānaṃ saṅkhārūpasamo sukho'ti".
 
Ayampi atthe vutto bhagavatā. Iti me sutanti.
 
1. Roganīḷhaṃ; kesuci - roganīḷaṃ - sīmu. 2. Pabhaṅgunaṃ - sīmu roganiḍaṃ- machasaṃ
3. Āhāranettipabhavaṃ-sīmu.
 
[K-04-03]
2. 2. 7
 
(Nibbānadhātu suttaṃ)
 
44. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Dve'mā bhikkhave nibbānadhātuyo. Katamā dve? Saupādisesā ca nibbānadhātu anupādisesā ca nibbānadhātu.
 
2. Katamā ca bhikkhave saupādisesā nibbānadhātu?
 
Idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto tassa tiṭṭhanteva pañcindriyāni yesaṃ avighātattā1 manāpāmanāpaṃ paccanubhoti sukhadukkhaṃ paṭisaṃvedeti. Tassa yo rāgakkhayo dosakkhayo mohakkhayo, ayaṃ vuccati bhikkhavesaupādisesā nibbānadhātu.
 
3. Katamā ca bhikkhave aṭupādisesā nibbānadhātu?
 
Idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vumutto. Tassa idheva bhikkhave sabbavedayitāni anabhinanditāni sītī bhavissanti. Ayaṃ vuccati bhikkhave anupādisesā nibbānadhātu.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
4. "Duve imā cakkhumatā pakāsitā
Nibbānadhātu anissitena tādinā
Ekā hi dhātu idha diṭṭhadhammikā
Saupādisesā bhavanettisaṅkhayā.
Anupādisesā [PTS Page 039] [\q 39/] pana samparāyikā
Yamhi nirujjhanti bhavāni sabbaso.
 
5. Ye etadaññāya padaṃ asaṅkhataṃ
Vimuttacittā bhavanettisaṅkhayā, te dhammasārādhigamā khaye ratā
Pahaṃsu te sabbabhavāni tādino"ti
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Avigatattā-sī. A ka.
 
[BJT Page 370] [\x 370/]
 
2. 2. 8
(Paṭisallāna suttaṃ. )
 
45. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Paṭisallānārāmā bhikkhave viharatha paṭisallānaratā, ajjhattaṃ cetosamathamanuyuttāanirākatajjhāni vipassanāya samannāgatā brūhetā suññāgārānaṃ. Paṭisallānārāmānaṃ bhikkhave viharataṃ paṭisallajanaratānaṃ ajjhattaṃ cetosamathamanuyuttānaṃ anirākatajjhānānaṃ vipassanāya samannāgatānaṃ brūhetānaṃ suññāgārānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese anāgāmitā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Ye santacittā nipakā satimanto ca jhāyino
Sammā [PTS Page 040] [\q 40/] dhammaṃ vipassanti kāmesu anapekkhino.
3. Appamādaratā santā pamāde bhayadassino
Abhabbā parihānāya nibbānasse'va santike"ti.
 
Ayampi atthe vutto bhagavatā. Iti me suta'nti.
 
2. 2. 9.
(Sikkhānisaṃsasuttaṃ)
 
46. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Sikkhānisaṃsā bhikkhave viharatha paññuttarānaṃ vimuttisārānaṃ satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Paripuṇṇasekhaṃ apahānadhammaṃ
Paññuttaraṃ jātikhayantadassiṃ
Taṃ va muniṃ antimadehadhāriṃ
Mānaṃ jahaṃ brūmi jarāya pāraguṃ.
 
3. Tasmā jasā jhānaratā samāhitā
Ātāpino [PTS Page 041] [\q 41/] jātikhayantadassino
Māraṃ sasenaṃ abhibhuyya bhikkhavo
Bhavātha1 jātimaraṇassa pāragā"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Bhavattha, sī. Mu.
 
[BJT Page 372] [\x 372/]
 
2. 2. 10.
(Jāgariya suttaṃ)
 
47. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Jāgaro cassa bhikkhave bhikkhu vihareyya sato sampajāno samāhito pamudito vippasanno ca tattha kālavipassi ca kusalesu dhammesu. Jāgarassa bhikkhave bhikkhuno viharato satassa sampajānassa pamudutassa vippasannassa tattha kālavipassino kusalesu dhammesu dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisesa anāgāmitā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Jagarantā suṇāthetaṃ ye sutta te pabujjhatha
Suttā jāgariyaṃ1 seyyo natthi jāgarato bhayaṃ.
 
3. Yo [PTS Page 042] [\q 42/] jāgaro ca satimā sampajāno
Samāhito pamudito2 vippasanno
Kālena so sammā dhammaṃ parivīmaṃsamāno
Ekodibhuto vihane tamaṃ so.
 
4. Tasmā have jāgariyaṃ bhajetha
Ātāpī bhikkhū nipako jhānalābhī
Saṃyojanaṃ jātijarāya chetvā
Idheva sambodhi manuttaraṃ phūse"ti.
 
Ayampi attho vutto bhagavatā. Iti me suta'nti.
 
2. 2. 11.
(Āpāyika suttaṃ)
 
48. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Dveme bhikkhave āpāyikā nerayikā idamappahāya, katame dve? Yo abrahmacārī brahmacārīpaṭiñño, yo ca paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ime kho bhikkhave dve āpāyikā nerayikā idamappahāyāti.
 
1. Jāgaritaṃ - sīmu, aka. 2. Mudito-sīmu.
 
[BJT Page 374] [\x 374/]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. Abhūtavādi nirayaṃ upeti yo vā pi katvā na karomi cāha,
Ubhopi [PTS Page 043] [\q 43/] te pecca samā bhavanti nihīnakammā manuja parattha.
 
3. Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā,
Pāpā pāpehi kammehi narayaṃ te upapajjare.
 
4. Seyyo ayogulo bhutto tatto aggisikhupamo,
Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato'ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
2. 2. 12.
 
(Diṭṭhigatasuttaṃ)
 
49. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Dvīhi bhikkhave diṭṭhigatehi pariyuṭṭhitā devamanussā oliyantī eke.
Atidhāvanti eke. Cakkhumanto ca passanti.
 
2. Kathañca bhikkhave oliyanti eke?
 
Bhavārāmā bhikkhave devamanussā bhavaratā bhavasammuditā. Tesaṃ bhavanirodhāya dhamme desiyamāne na cittaṃ pakkhandati na pasīdati na santiṭṭhati nādhimuccati. Evaṃ kho bhikkhave olīyanti eko.
 
[BJT Page 376. [\x 376/] ]
 
3. Kathañca bhikkhave atidhāvanti eke?
 
Bhaveneva kho paneke aṭṭiyamānā harāyamāsā jigucchamānā vibhavaṃ abhinandanti [PTS Page 044 [\q 44/] '] yato kira bho ayaṃ attaṃ 1 kāyassa bhedā parammaraṇā ucchijjati vinassati na hoti parammaraṇā, etaṃ santaṃ etaṃ paṇītaṃ etaṃ yathāvantī2. Evaṃ kho bhikkhave atidhāvanti eko.
 
4. Kathañca bhikkhave cakkhumanto passanti?
 
Idha bhikkhu bhūtaṃ bhūtato passati, bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nārodhāya paṭipanno hoti. Evaṃ kho bhikkhave cakkhumanto ca passantīti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
5. Ye3 bhūtaṃ bhūtato disvā bhūtassa ca atikkamā4
Yathābhute vimuccanti bhavataṇhāparikkhayā.
 
6. Sa ve5 bhūtapariñño so6 vītataṇho bhavābhave
Bhūtassa vibhavā bhikkhu nāgacchati punabbhava"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Vaggo dutiyo.
 
Tassuddānaṃ:
 
Dve indriyā dve tapanīyā sīlena apare duve
Anottappī kuhanā dve ca saṃvejanīyena [PTS Page 045] [\q 45/] te dasa
Vitakkā desanā vijjā paññā dhammena pañcamaṃ
Ajātaṃ dhātu sallānaṃ sikkhā jāgariyena ca
Apāya diṭṭhiyā ceva bāvīsati pakāsitā'ti.
 
Dukanipāto.
 
1. Satto, sīmu. 2. Yathāvaevaṃdhāvatī, sīmu. 3. Yo, syā. 4. Atikkamaṃ, sīmu. 5. Sace, sīmu. Syā. [PTS. 6.] Bhūtapariññāto, katthaci.
 
[BJT Page 378] [\x 378/]
 
Tikanipāto
 
Paṭhame vaggo
 
3. 1. 1.
 
(Akusalamūlasuttaṃ)
 
50. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'tī me sutaṃ.
 
1. Tīṇi'māni bhikkhave akusalamūlāni, katamāni tīṇi? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Imāni kho bhikkhave tīṇi akusalamūlānīti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Lobho doso ca moho ca purisaṃ pāpacetasaṃ
Hiṃsanti attasamabhūtā tacasāraṃ'va samphalaṃ. "
 
Ayampi attho vutto bhagavatā. Iti me suta'nti.
 
3. 1. 2.
 
(Dhātusuttaṃ)
 
51. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Tisso imā bhikkhave dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu. Imā kho bhikkhave tisso dhātuyoti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Rūpadhātupariññāya arūpesu asaṇṭhitā
Nirodhe [PTS Page 046] [\q 46/] ye vimuccanti te janā maccuhāyino.
 
3. Kāyena amataṃ dhātuṃ phassayitvā1 nirūpadhiṃ
Upadhippaṭinissaggaṃ sacchikatvā anāsavo
Deseti sammāsambuddho asokaṃ virajaṃ padanti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Phusayitva - machasaṃ, phussayitvā-syā.
 
[BJT Page 380] [\x 380/]
 
3. 1. 3.
 
(Paṭhamavedanā suttaṃ)
 
52. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Tisso imā bhikkhave vedanā katamā tisso? Sukhā vedanā dukkhā vedanā adukakhamasukhā vedanā. Imā kho bhikkhave tisso vedanāti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Samāhito sampajāno sato buddhassa sāvako
Vedanā ca pajānāti vedanānañca sambhavaṃ.
 
3. Yattha cetā nirujjhanti maggañca khayagāminaṃ
Vedanānaṃ khayā bhikkhu nicchāto parinibbuto"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 1. 4.
 
(Dutiyavedanā suttaṃ)
 
53. Vuttaṃ [PTS Page 047] [\q 47/] hetaṃ bhagavatā vuttavarahatā'ti me sutaṃ
 
1. Tisso imā bhikkhave vedanā. Katamā tisso: sukā vedanā dukkhā vedanā adukkhamasukhā vedanā.
 
Sukhā bhikkhave. Vadenā dukkhato daṭṭhabbā. Dukkhā vedanā sallato daṭṭhabbā. Adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho bhikkhave bhikkhuno sukhā vedanā dukkhatoba duṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti, ayaṃ vuccati bhikkhave bhikkhu ariyo sammaddaso acchecchi taṇhaṃ vāvattayi1 saṃyojanaṃ sammā mānābhisamayā antamakāsi dukkhassā'ti.
 
Etamatheṃ bhagavā avoca. Tatthetaṃ iti vaccati:
 
2. "Yo sukhaṃ dukkhato'ddakkhi dukkhamaddakkhi sallato
Adukkhamasukhaṃ santaṃ addakkhi naṃ aniccato.
 
3. Sa ve sammaddaso2 bhikkhu yato tattha vimuccati
Abhiññāvosito santo sa ve yogātigo munī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Vivattayi-machasaṃ 2. Sammadaso- sīmu. Saccadadaso - katthaci.
 
[BJT Page 382] [\x 382/]
 
3. 1. 5.
(Paṭhamaṭasanāsuttaṃ)
 
54. Vuttaṃ [PTS Page 048] [\q 48/] hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Susso imā bhikkhave esanā. Katamā tisso? Kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Samāhito sampajāno sato buddhassa sāvako
Vasanā ca pajānāti esanānañca sambhavaṃ.
 
3. Yattha cetā nirujjhanti maggañca khayagāminaṃ
Esanānaṃ khayā bhikkhu nicchāto parinibbuto"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 1. 6.
 
(Dutiyaesanāsuttaṃ)
 
55. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
 
1. Tisso imā bhikkhave esanā. Katamā tasso? Kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Kāmesanā bhavesanā brahmacariyesanā saha
Iti saccaparāmāso diṭṭhiṭṭhānā samussayā.
 
3. Sabbarāgavirattassa taṇhakkhayavimuttino1
Esanā [PTS Page 049] [\q 49/] paṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā
Esanānaṃ khayā bhikkhū nirāso akathaṃkathi"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Vimuttiyā, sī. Mu.
 
[BJT Page 384] [\x 384/]
 
3. 1. 7.
 
(Paṭhama āsavasuttaṃ)
 
56. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
1. Tayo'me bhikkhave āsavā. Katame tayo? Kāmāsavo,
Bhavāsavo, avijjāsavo. Ime kho bhikkhave tayo āsavāti.
 
2. "Samāhito sampajāno sato buddhassa sāvako
Āsave ca pajānāti āsavānañca sambhavaṃ.
 
3. Yattha cetā nirujjhanti maggañca khayagāminaṃ
Āsāvānaṃ khayā bhikkhu nicchāto parinibbuto'ti"
Ayampi atthe vutto bhagavatā iti me sutanti.
3. 1. 8.
 
(Dutīya āsavasuttaṃ)
 
57. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ.
1. Tayo'me bhikkhave āsavā. Katame tayo? Kāmāsavo,
Bhavāsavo, avijjāsavo. Ime kho bhikkhave tayo āsavāti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yassa kāmāsavo khīṇo avijjā [PTS Page 050] [\q 50/] ca varājitā
Bhavāsavo parikkhīno vippamutto nirūpadhi dhareti antimaṃ dehaṃ jetvā māraṃ savāhininti"ti1.
 
1. Savāhataṃ- kesuci.
 
[BJT Page 386] [\x 386/]
 
3. 1. 9
 
(Taṇhāsuttaṃ)
 
58. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tisso imā bhikkhave taṇhā. Katamā tisso? Kāmataṇhā, bhavataṇhā, vibhavataṇhā. Imā kho bhikkhave tisso taṇhā'ti
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Taṇhāyogena saṃyuttā rattacittā bhavābhave
Te yogayuttā mārassa ayogakkhemino janā
Sattā gacchanti saṃsāraṃ jātimaraṇagāmino.
 
3. Ye ca taṇhaṃ pahatvāna vītataṇha1 bhavābhave
Te ca pāraṃgatā loke ye pattā āsavakkhaya"nti.
 
Ayampi atthe vutto bhagavatā. Iti me sutanti.
 
3. 1. 10.
(Māradheyyasuttaṃ)
 
59. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tīhi bhikkhave dhammehi samannāgato bhikkhu [PTS Page 051] [\q 51/] atikkamma māradheyyaṃ ādicco'va virocati. Katamehi tīhi? Idha bhikkhave bhikku asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti. Asekhena paññākkhandhena samannāgato hoti.
 
Imehi kho bhikkhave tīhi dhammehi samannāgato bikkhū atikkamma māradheyyaṃ ādicco'va virovatī'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Sīlaṃ samādhi paññā ca yassa ete subhāvitā
Atikkamma māradheyyaṃ ādicco'va virocati"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Vaggo paṭhamo.
 
Tassuddānaṃ:
 
Mūla dhātu atha vedanā duve esanā ca duve āsāvā duve
Taṇhāto ca atha māradheyyato vaggamāhu paṭhamanti muttamaṃ.
 
1. Nittaṇhā ca. Simu.
 
[BJT Page 388] [\x 388/]
 
Dutiyavaggo
 
3. 2. 1.
 
(Puññakiriyavatthu suttaṃ)
 
60. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tīṇimāni bhikkhave puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ puññakiriyavatthu, sīlamayaṃpuññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu. Imāni khoba bhikkhave tīṇi puññakiriyavatthūnī'ti.
 
Etamatthaṃ bhagavā avoca tatthetaṃ iti vuccati:
 
2. "Puññameva [PTS Page 052] [\q 52/] so sikkheyya āyataggaṃ sukhudrayaṃ
Dānañca samacariyañca mettacittañca bhāvaye.
 
3. Ete dhamme bhāvayitvā tayo sukhasamuddaye
Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 2. 2.
 
(Cakkhusuttaṃ. )
 
61. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tīṇimāni bhikkhave cakkhūni. Katamāni tīṇi? Maṃsacakkhū, dibbacakkhu, paññācakkhū'ti. Imāni kho bhikkhave tīṇi cakkhūnī'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Maṃsacakkhu dibbacakkha paññācakku anuttaraṃ
Etāni tīni cakkhūni akkhāsi purisuttamo.
 
3. Maṃsacakkhussa uppādo maggo dibbassa cakkhuno
Yato ñāṇaṃ udapādi paññācakkhu anuttaraṃ
Tassa cakkhussa paṭilābhā sabbadukkhā pamuccatī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Abyāpajjaṃ. Machasaṃ.
 
[BJT Page 390] [\x 390/]
 
3. 2. 3.
 
(Indriyasuttaṃ)
 
62. Vuttaṃ [PTS Page 053] [\q 53/] heta bhagavatā. Vuttamarahatāti me sutaṃ:
 
1. Tīṇi'māni bhikkhave indriyāni. Katamāni tīṇi: anaññātaññassāmitindriyaṃ. Aññindriyaṃ. Aññātavindriyaṃ. Imāni khoba bhikkhave tīṇi indriyānī'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Sekhassa sikkhamānassa ujumaggānusārino,
Khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā.
 
3. Tato aññā vimuttassa ñāṇaṃ ve hoti tādino,
Akuppā me vimuttīti bhavasaññojanakkhayā.
 
4. Save induriyasampanno santo santipade rato,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhini"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 2. 4.
(Addhāsuttaṃ)
 
63. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatāti me sutaṃ:
 
1. Tayo'me bhikkhave addhā. Katame tayo? Atīto addhā, anāgato addhā, paccuppanno addhā. Ime kho bhikkhave tayo addhā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Akkheyyasaññino sattā akkheyyasmiṃ patiṭṭhitā.
Akkheyyaṃ [PTS Page 054] [\q 54/] apariññāya yogamāyanti maccuno.
 
3. Akkheyyañca pariññāya akkhātāraṃ na maññati,
Phūṭṭho vumokkho manasā santipadamanuttaraṃ.
[BJT Page 392] [\x 392/]
 
4. Sa ce akkheyyasampanno santo santipade rato,
Saṅkhāya sevī dhammaṭṭho saṅkhyaṃ nopeti vedagu"ti.
 
Ayampi atthe vutto bhagavatā. Iti me sutanti.
 
3. 2. 5.
 
(Duccarita suttaṃ)
 
64. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tūṇimāni bhikkhave duccaritāni. Katamāni tīṇi? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Imāni khoba bhikkhave tīṇi duccaritānī"ti.
 
Etamatthaṃ bhagavā avoca. Tatthe'taṃ iti vuccati:
 
2. "Kāyaduccaritaṃ katvā vacīduccaritāni ca,
Manoduccaritaṃ katvā yañcaññaṃ dosasañhitaṃ.
 
3. Akatvā [PTS Page 055] [\q 55/] kusalaṃ kammaṃ katvānākusalaṃ bahuṃ,
Kāyassa bhedā duppañño nirayaṃ so'papajjatī. "Ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 2. 6.
 
(Sucaritasuttaṃ)
 
65. Vtaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tīṇimāni bhikkhave sucaritāni. Katamāni tīṇi? Kāyasucaritaṃ vacīsucaritaṃ, manosucaritaṃ. Imāni kho bhikkhave tīṭhi sucaritānī"ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Kāyaduccaritaṃ hitvā vacīduccaritāni ca
Manoduccaritaṃ hitvā yañcaññaṃ dosasañahitaṃ.
 
3. Akatvā'kusalaṃ kammaṃ katvāna kusalaṃ bahuṃ
Kāyassa bhedā sappañño saggaṃ so upapajjatī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. So upapajjati, sī. Mu.
[K-04-04]
[BJT Page 394] [\x 394/]
 
3. 2. 7.
(Soceyya suttaṃ)
 
66. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tīṇimāni bhikkhave soceyyāni. Katamāni tīṇi? Kāyasoceyyaṃ, vacīsoceyyaṃ. Manosoceyyaṃ. Imāni kho bhikkhave tīṇi soceyyānīti.
 
Etamatthaṃ bhagavā avoca. Tatthe'taṃ iti vuccati:
 
2. "Kāyasuciṃ1 vācāsuciṃ cetosucimanāsacaṃ,
Suciṃ [PTS Page 056] [\q 56/] soceyyasampannaṃ āhu sabbappahāyina"nti.
 
Ayampi attho vutto bhagavatā iti me sutanti.
 
3. 2. 8.
(Moneyya suttaṃ)
 
67. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tīṇimāni bhikkhave moneyyāni. Katamāni tīṇi? Kāyamoneyyaṃ, vacīmoneyyaṃ. Manomoneyyaṃ. Imāni kho bhikkhave tīṇi moneyyānīti.
 
Etamatthaṃ bhagavā avoca. Tatthe'taṃ iti vuccati:
 
2. "Kāyamuniṃ2 vācāmuniṃ manomunimanāsacaṃ,
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka'nti.
 
Ayampi attho vutto bhagavatā iti me sutanti.
 
3. 2. 9.
(Paṭhamarāgasuttaṃ)
 
68. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Yassa kassaci bhikkhave rāgo appahīno. Doṣo appahino moho appahīno, ayaṃ vuccati bhikkhave baddho3 mārassa, pamukkassa mārapāso, yathākāmakaraṇīyo ca pāpimato.
 
1. Suci sīmu. 2. Muni sīmu. 3. Bandho sīmu.
 
[BJT Page 396] [\x 396/]
 
Yassa kassaci bhikkhave rāgo pahīno doso pahīno moho pahīno, ayaṃ vuccatibhikkhave abaddho1 mārassa, omukkassa mārapāso. Na yathākāmakaraṇīyo pāpimato'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati.
 
2. "Yassa [PTS Page 057] [\q 57/] rāgo ca doso ca avijjā ca virājitā: taṃ bhāvitattaññataraṃ brahmabhūtaṃ tathāgataṃ
Buddhaṃ verabhayātītaṃ āhu sabbappahāyina"nti.
 
Ayampi attho vatto bhagavatā. Iti me suta'nti.
 
3. 2. 10.
 
(Dutiyarāgasuttaṃ)
 
69. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Yassa kassaci bhikkhave bhikkhussa vā bhikkhūniyā vā rāgo appahīno doso appahīno moho appahīno. Ayaṃ vuccati bhikkhave na atari samuddaṃ saūmiṃ savīciṃsāvaṭṭaṃ sagahaṃ sarakkhasaṃ.
 
Yasasa kassaci bhikkhave bhikkhussa vā bhikkhunīyā vā rāgo pahīno doso pahīno moho pahīno, ayaṃ vuccati bhikkhave atarī samuddaṃ saūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ, tiṇṇo pāragato, thale tiṭṭhati brāhmaṇo'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. 'Yassa rāgo ca doso ca avijjā ca virājitā
So'maṃ samuddaṃ sagahaṃ sarakkhasaṃ
Saūmibhayaṃ duttaramaccatārī
Saṅgātigo [PTS Page 058] [\q 58/] maccujaho nirūpadhi
Pahāsi dukkhaṃ apunabbhavāya,
Atthaṃ gato so na pamāṇame'ti,
Amohayī maccurājanti brūmī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Dutiye vaggo.
 
Tassuddānaṃ:
 
Puññaṃ cakkhu atha indriyāni addhā cariyaṃ duve soci
Muno atha rāgaduve puna vaggamāhu dutiyamuttamanti.
 
1. Abandho. Sī. Mu.
 
[BJT Page 398] [\x 398/]
 
Tatiya vaggo
 
3. 3. 1.
 
(Mucchādiṭṭhikammasamādānasuttaṃ. )
 
70. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatāmanoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vunupātaṃ nirayaṃ upapannā.
 
Taṃ khoba panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.
 
Diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena [PTS Page 059] [\q 59/] samannāgatā, ariyānaṃupavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
 
Api ca bhikkhave yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi.
 
Diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Micchā manaṃ panidhāya micchā vācaṃ ca bhāsiya, 1
Micchā kammāni katvāna kāyena idha puggalo.
 
3. Appassuto' puññakaro appasmiṃ idha jivite,
Kāyassa bhedā duppañño nirayaṃ so upapajjatī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Micchāvācaṃ abhāsiya-sīmu.
 
[BJT Page 400] [\x 400/]
 
3. 3. 2.
(Sammādiṭṭhikammasamādāna suttaṃ)
 
71. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, ariyānaṃ anupavādakā, [PTS Page 060] [\q 60/] sammādiṭṭhi sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
 
Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.
 
Diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā, vacisucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
 
Api ca bhikkhave yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi.
 
Diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā, riyānaṃ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Sammā manaṃ panidhaya sammāvācāṃ ca bhāsiya, 1
Sammā kammāni katvāna kāyena idha puggalo
 
3. Bahussuto puññakaro appasmiṃ idha jivite,
Kāyassa bhedā sappañño saggaṃ so upapajjatī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Sammāvācaṃ abhāsiya, sī. Mu.
 
[BJT Page 402] [\x 402/]
 
3. 3. 3.
 
(Nissaraṇiya suttaṃ)
 
72. Vuttaṃ [PTS Page 061] [\q 61/] hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tisso imā bhikkhave nissaraṇiyā dhātuyo. Katamā tisso? Kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ. Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ. Imā khoba bhikkhave tisso nissaraṇiyā dhātuye'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Kāmanissaraṇaṃ ñatvā rūpānañca atikkamaṃ
Sabbasaṅkhārasamathaṃ phusaṃ ātāpi sabbadā.
 
3. Sa ve sammaddaso bhikkhu yato tattha vumuccati
Abhiññā vosito santo sa ve yogātigo munī"ti.
 
Ayampi attho vutto bhagavātā. Iti me sutanti.
 
3. 3. 4.
 
(Santatara suttaṃ)
 
73. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me [PTS Page 062] [\q 62/] sutaṃ:
 
1. Rūpehi bhikkhave arūpā santatarā. Arūpehi nirodho santataro'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Ye ca rūpūpagā sattā ye ca āruppaṭhāyino1
Nirodhaṃ appajānantā āgantāro punabbhavaṃ.
 
3. Ye ca rūpe pariññāya arūpesu asaṇṭhitā.
Nirodhe ye vimuccanti te janā maccūhāyino.
 
4. Kāyena amataṃ dhātuṃ phusayitvā nirūpadhiṃ,
Upadhippaṭinissaggaṃ sacchikatvā anāsavo,
Deseti sammāsambuddho asokaṃ virajaṃ padanti. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Arūpaṭhāyino(machasaṃ. )
 
[BJT Page 404] [\x 404/]
 
3. 3. 5. (Puttasuttaṃ)
 
74. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tayo'me bhikkhave puttā santo saṃvijjamānā lokasmiṃ. [PTS Page 063] [\q 63/] katame tayo? Atajāto anujāto avajāto'ti.
 
Kathañca bhikkhave putto atijāto hoti? Idha bhikkhave puttassa mātāpitaro honti na buddhaṃ saraṇaṃ gatā, na dhammaṃ saraṇaṃ gatā, na saṅghaṃ saraṇaṃ gatā, pāṇātipātā appaṭiviratā, adinnādānā appaṭiviratā, kāmesu mucchācārā appaṭiviratā, musāvādā appaṭiviratā, surāmerayamajjapamādaṭṭhānā appaṭiviratā, dussīlā pāpadhammā. Putetā ca nesaṃ hoti, buddhaṃ saraṇaṃ gato, dhammaṃ saranaṃ gato, saṅghaṃ saraṇaṃ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumucchācārā paṭivirato, musāvādā paṭivarato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyaṇadhammo. Evaṃ kho bhikkhave putto atijāto hoti.
 
Kathañca bhikkhave putto anujāto hoti? Idha bhakkhave puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesu mucchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyaṇadhammā. Putto canesaṃ hoti buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesu mucchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyaṇadhammo. Evaṃ kho bhikkhave putto anujāto hoti.
Kathañca bhikkhave putto avajāto hoti? Idha bhikkhave puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesu micchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyaṇadhammā. Putto ca nesaṃ hoti na buddhaṃ saraṇaṃ gato, na dhammaṃ saraṇaṃ gatoba, na saṅghaṃ saraṇaṃ gato. Pāṇātipātā appaṭivirato, adinnādānā appaṭivirato, kāmesu mucchācārā appaṭivirato, [PTS Page 064] [\q 64/] musāvādā appaṭivirato, surāmerayamajjapamādaṭṭhānā appaṭivirato, dussīlo pāpadhammo. Evaṃ khoba bhikkhave putto avajāto hoti. Ime khobabhikkhave tayo puttā santo saṃvijjamānā lokasminti.
 
[BJT Page 406] [\x 406/]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Atijātaṃ anujātaṃ puttamicchanti paṇḍitā.
Avajātaṃ na icchanti yo hoti kulagandhano.
 
3. Ete kho puttā lokasmiṃ ye bhavanti upāsakā,
Saddhā sīlena sampannā vadaññū vītamaccharā,
Cando abbhaghanā mutto parisāsu virovare"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 3. 6.
 
(Vuṭṭhisuttaṃ)
 
75. Vuttaṃ hetaṃ bhagavataṃ. Vuttamarahatā'ti me sutaṃ:
 
1. Sayo'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katamo tayo? Avuṭṭhikasamo padesavassī sabbatthābhivassī.
 
Kathañca bhikkhave puggalo avuṭṭhikasamo hoti? Idha bhikkhave ekacco puggalo sabbesaññeva na dātā hoti, samaṇabrāhmaṇakapaṇaddhīka vaṇibbaka yācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ [PTS Page 065] [\q 65/] seyyāvasatha padīpeyyaṃ. Evaṃ kho bhikkhave pūggalo
Avuṭṭhikasamo hoti.
 
Kathañca bhikkhave puggalo padesavassī hoti? Idha bhikkhave ekacco puggalo ekaccānaṃdātā hoti, ekaccānaṃ na dātā hoti samaṇabrāhmaṇakapaṇaddhika vaṇibbaka yācakānaṃ annaṃ pānaṃ vattha yānaṃ mālāgandhavilepanaṃ seyyāvasatha padīpeyyaṃ. Evaṃ kho bhikkhave puggalo padesavassī hoti.
 
Kathañca bhikkhave puggalo sabbatthābhivassī hoti? Idha bhikkhave ekacco puggalo sabbesañca deti samaṇabrāhmaṇa kapaṇaddhikavaṇibbaka yācakānaṃ annaṃ pānaṃ vattha yānaṃ mālāgandhavilepanaṃ seyyāvasatha padīpeyyaṃ. Evaṃ kho bhikkhave puggalo sabbatthābhivassī hoti. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.
 
[BJT Page 408] [\x 408/]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Na samaṇe naṃ brahmaṇe na kapaṇaddhikavaṇibbake,
Laddhāna saṃvibhajati annaṃ [PTS Page 066] [\q 66/] pānañca bhojanaṃ
Taṃ ve avuṭṭhikasamo'ti āhu naṃ purisādhamaṃ.
 
3. Ekaccānaṃ na dadāti ekaccānaṃ pavecchati.
Taṃ ve padesavassīti āhu medhāvino janā.
 
4. Subhikkavāco puriso sabbabhūtānukampako,
Āmodamāno pakireti detha dethāti bhasati.
 
5. Yathāpi megho thanayitvā gajjayitvā pavassati.
Thalaṃ ninnañca pūreti abhisandanto'va vārinā.
 
6. Evameva idhekacco puggalo hoti tādiso
Dhammena saṃharitvāna uṭṭhānādhigataṃ dhanaṃ
Tappeti [PTS Page 067] [\q 67/] annapānena sammā patte vaṇibbaketi. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 3. 7.
 
(Sukhapatthanāsuttaṃ)
 
76. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tīnimāni bhikkhave sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito. Katamāni tīṇi? 'Pasaṃsā me āgacchatu'ti sīlaṃ rakkheyya paṇḍito, bhogā me uppajjantu'ti sīlaṃ rakkheyya paṇḍito, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti sīlaṃ rakkheyya paṇḍito. Imāni kho bhikkhave tīṇi sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito'ti.
 
Etamatthaṃ bhagavā aveca. Tatthetaṃ iti vuccati:
 
2. "Sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe,
Passaṃ vittalābhañca pecca sagge pamodanaṃ.
 
3. Akaronto'pi ce pāpaṃ karontamupasevati, saṅkiyo hoti pāpasmiṃ avaṇṇo cassa rūhati.
 
[BJT Page 410] [\x 410/]
 
4. Yādisaṃ kurute mittaṃ yādisaṃ cūpasevati,
Sa [PTS Page 068] [\q 68/] ve tādisako hoti sahavāso'pi tādiso.
 
5. Sevamāno sevamānaṃ samphūṭṭho samphūsaṃ paraṃ,
Saro diddho kalāpaṃ'va alittamupalimpati,
Upalepabhayā dhīro neva pāpasakhā siyā.
 
6. Pūtimacchaṃ kusaggena yo naro upanayhati,
Kusā'pi pūtī vāyanti evaṃ bālūpasevanā.
 
7. Tagarañca palāsena yo naro apanayhati,
Pattā'pi surabhi vāyanti evaṃ dhīrūpasevanā.
 
8. Tasmā pattapuṭasseva ñatvā sampākamattano,
Asante nopaseveyya sante [PTS Page 069] [\q 69/] seveyya paṇḍito,
Asanto nirayaṃ nenti santo pāpenti suggati"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 3. 8
 
(Bhidurasuttaṃ)
 
77. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Bhidurāyaṃ bhikkhave kāye viññāṇaṃ virāgadhammaṃ sabbe upadhi aniccā dukkhā vipariṇāmadhammā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Kāyaṃ ca bhiduraṃ1 ñatvā viññāṇaṃ ca pabhaṅguraṃ2
Upadhīsu bhayaṃ disvā jātimaraṇamaccagā3
Sampatvā paramaṃ santiṃ kālaṃ kaṅkhati bhāvitatto'ti. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Bhindanaṃ(kesuci) bhindantaṃ-sīamu.
2. Virāgunaṃ- sīama. Virāgikaṃ. (Sī. Tālapaṇṇakesuci. Pabhaṅgunaṃ(syā) 3. Majjhago- sīamu. Magājjha-sīa.
 
[BJT Page 412] [\x 412/]
 
3. 3. 9.
 
(Dhātusaṃsandana suttaṃ)
 
78. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti [PTS Page 070] [\q 70/] me sutaṃ:
 
1. Dhātuso bhikkhave sattā sattehi saddhiṃ saṃsandanti samenti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti. Kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhi saṃsandanti samenti.
 
Atītampi bhikkhave addhānaṃ dhātuso sattā sattehi saddhiṃ saṃsandiṃsu. Samiṃsu. Hīnādhimuttikā sattā hīnādhimuttikehi sathi seddhiṃ saṃsandiṃsu samiṃsu. Kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu.
 
Anāgatampi bhikkhave addhānaṃ dhātuso sattā sattehi saddhiṃ ssandissanti samissanti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ ssandissanti samissanti. Kalyāṇādimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandissanti samissanti.
 
Etarahi'pi bhikkhave paccuppannaṃ addhānaṃ dhātuso'ca sattā sattehi saddhiṃ saṃsandanti, samenti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti, samenti. Kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti, samentī'ti.
 
Etamatthaṃ bhagavā aveca. Tatthetaṃ iti vuccati:
 
2. "Saṃsaggā vanatho jāto asaṃsaggena chijjati,
Parittaṃ [PTS Page 071] [\q 71/] dārumāruyha yathā sīde mahaṇṇave.
 
3. Evaṃ kusitamāgamma sādhujivīpi sīdati,
Tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ.
 
4. Pavicittehi ariyehi pahitattehi jhāyibhi,
Niccaṃ āraddhaviriyehi paṇḍitehi sahā vase'ti".
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
[BJT Page 414] [\x 414/]
 
3. 3. 10
 
(Parihāna suttaṃ)
 
79. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tayo'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame tayo? Idha bhikkhave sekho bhikkhu kammārāmo hoti kammarato kammārāmatamanuyutto, bhasasārāmo hoti bhassarato bhassārāmatamanuyutto, niddārāmo hoti niddārato niddārāmatamanuyutto. Ime khoba bhikkhave tayo dhammā sekhassa bhikkuno parihānāya saṃvattanti.
 
Tayo'me bhikkhave dhammā sekhassa bikkhuno aparihānāya saṃvattanti. Katame tayo? Idha bhikkhave sekho bhikkhū na kammārāme hoti na kammarato na kammārāmatamanuyutto, na bhassārāmo hotī na bhassarato na bhassārāmatamanuyutto, na niddārāme hoti naniddārato [PTS Page 072] [\q 72/] na niddārāmatamanuyutto. Ime kho bhikkhave tayo dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Kammārāmo bhassarato niddārāmo ca uddhato,
Abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ.
3. Tasmā hi appakiccassa appamiddho anuddhato,
Bhabbo so tādiso bhikkhū phuṭṭhuṃ sambodhimuttamanti. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Vaggo tatiyo
 
Tassuddānaṃ:
 
Dve diṭṭhi nissaraṇaṃ rūpaṃ putto avuṭṭhikena ca
Sukhā ca bhindanā dhātu parihānena te dasā'ti.
 
[BJT Page 416] [\x 416/]
 
3. 4. 1.
(Catuttho vaggo)
 
80. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tayo'me bhikkhave akusalavitakkā. Katame tayo? Anavaññattipaṭisaṃyutto vitakko, lābhasakkārasulokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakko. Ime kho bhikkhave tayo akusalavitakkā'ti.
 
Etamatthaṃ [PTS Page 073] [\q 73/] bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Anavaññattisaṃyutto lābhasakkāragāravo,
Sahanandi amaccehi ārā saṃyojanakkhayā.
 
3. Yo ca puttapasuṃ hitvā vivāhe saṅgahāni ca,
Bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttama"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 4. 2.
 
(Sakkārasuttaṃ)
 
81. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaranā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārenadu cabhayena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ [PTS Page 074] [\q 74/] nirayaṃ upapannā.
 
[BJT Page 418] [\x 418/]
 
Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca bhikkhave yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi:
 
Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā parammaranā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārenadu cabhayena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yassa sakkariyamānassa asakkārena cūbhayaṃ,
Samādhi na vikampati appamādavihārino.
 
3. Taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ, [PTS Page 075] [\q 75/]
Upādānakkhayārāmaṃ āhu sappuriso itī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 4. 3.
 
(Devasaddasuttaṃ)
 
82. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tayo'me bhikkhave devase devasaddā niccharanti samayā samayaṃ upādāya. Katame tayo?.
 
Yasmiṃ bhikkhave samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni accādetvā agārasmā anagāriyaṃ pabbajjāya ceteti. Tasmiṃ samaye devesu devasaddo niccharati 'eso ariyasāvako mārena saddhiṃ saṅgāmāya cetetī'ti. Ayaṃ bhikkhave paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya.
 
[BJT Page 420] [\x 420/]
[BJT Page 420] [\x 420/]
 
Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhavanānuyogamanuyutto viharati. Tasmiṃ bhikkhave samaye devesu devasaddo niccharati 'eso ariyasāvako mārena saddhaṃ saṅgāmetī'ti. Ayaṃ bhikkhave dutiyo devesu devasaddo niccharati samayā samayaṃ upādāya.
 
Punaca paraṃ bhikkhave yasmiṃ samaye ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttaṃ diṭṭheva dhamme sayaṃ abhiññāya sacchikatvā apasampajja viharati. Tasmiṃ bhikkhave samaye devesu devasaddo niccharati "eso ariyasāvako vijitasaṅgāmo tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatī"ti. Ayaṃ bhikkhave tatiyo devesu devasaddo niccharati samayā samayaṃ upādāya.
 
Ime kho bhikkhave tayo devesu devasaddā niccharanti samayā samayaṃ upādāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Disvā [PTS Page 076] [\q 76/] vijitasaṅgāmaṃ sammāsambuddhasāvakaṃ,
Devatā'pi namassanti mahantaṃ vītasāradaṃ.
 
3. Namo te purisājañña, yo tvaṃ dujjayamajjhagā, 1
Jetvāna maccuno senaṃ vimokkhena anāvaraṃ.
4. Iti hetaṃ namassanti devatā pattamānasaṃ,
Tañhi tassa na passanti yena maccuvasaṃ vaje"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 4. 4.
 
(Pubbanimittasuttaṃ)
 
83. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Yadā bhikkhave devo devakāyā cavanadhammo hoti, pañcassa pubbanimittāni pātubhavanti: mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, sake devo devāsane nābhiramatī'ti.
 
1. Majjhagu- sī. 2. Ajjagu- sīmua.
 
[BJT Page 422. [\x 422/] ]
 
Tamenaṃ bhikkhave devā 'cavanadhammo ayaṃ devaputto'ti iti viditvā tīhi vācāhi anumodanti: "ito bho sugatiṃ gaccha. Sugatiṃ gantvā [PTS Page 077] [\q 77/] suladdhalābhaṃ labha. Suladdhalābhaṃ labhitvā suppatiṭṭhito bhavāhīti".
 
Evaṃ vutte aññataro bhikkhū bhagavantaṃ etadavoca: "kinnu kho bhante devānaṃ sugatigamanasaṅkhātaṃ, kiñca bhante devānaṃ suladdhalābhasaṅkhātaṃ, kimpana bhante devānaṃ suppatiṭṭhitasaṅkhātanti?. "
 
"Manussattaṃ kho bhikkhu devānaṃ sugatigamanasaṅkhātaṃ yaṃ manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ paṭilabhati, idaṃ kho pana bhikkhave devānaṃ sujaddhalābhasaṅkhātaṃ. Sā kho panassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhāasaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kena ci vā lokasmiṃ. Idaṃ kho bhikkhave devānaṃ suppatiṭṭhitasaṅkhātanti".
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yadā devo devakāyā cavati āyusaṅkhayā,
Tayo saddā nīccharanti devānaṃ anumodataṃ:
 
3. 'Ito ho sugatiṃ gaccha manussānaṃ sahavyataṃ,
Manussabhuto saddhamme labha saddhaṃ anuttaraṃ.
 
4. Sā te saddhā niviṭṭhassa mūlajātā patiṭṭhitā,
Yāvajīvaṃ [PTS Page 078] [\q 78/] asaṃhīrā saddhamme suppavedite.
 
5. Kāyaduccaritaṃ hitvā vacīduccaritāni ca,
Manoduccaritaṃ hitvā yañcaññaṃ dosasañhitaṃ.
 
6. Kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ.
Manasā kusalaṃ katvā appamāṇaṃ nirūpadhiṃ.
 
7. Tato opadhikaṃ puññaṃ katvā dānena taṃ pahuṃ, aññe'pi macce saddhamme ba hmacariye nivesaya. 1
 
8. Imāya anukampāya devā devaṃ yadā vidū,
Cavantaṃ anumodanti ehi deva punappunanti. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Nivesaye. Sū.
 
[BJT Page 424] [\x 424/]
 
3. 4. 5.
 
(Bahujanahitasuttaṃ)
 
84. Vuttaṃ hetaṃ bhagavatā vuttamarahatā'ti me sutaṃ:
 
1. Tayo'me (bhikkhave1) puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame tayo?
 
Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavudū anuttaro [PTS Page 079] [\q 79/] purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyajjhanaṃ kevalaparipuṇṇaṃ parisuddhaṃ buhmacariyaṃ pakāseti. Ayaṃ bhikkhave paṭhamo puggalo loke uppajjamāno uppajjati pahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Punacaparaṃ bhikkhave tasseva satthusāvako arahaṃ hoti khīṇāsavo vusitavā katakaraṇiya ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vumutto. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ bhikkhave dutiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
 
Puna ca paraṃ bhikkhave tasseva satthusāvako sekho hoti paṭipado pahussuto sīlavatuppanno. So'pi dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ bhikkhave tatiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukāya devamanussānanti.
 
1. Bhikkhave'ti potthakesu nadissati.
 
[BJT Page 426] [\x 426/]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Satthā hi loke paṭhamo mahesī tassanvayo sāvako bhāvitatto,
Athāparo [PTS Page 080] [\q 80/] pāṭipado'pi sekho bahussuto sīlavatupapanno.
 
3. Ete tayo devamanussaseṭṭhā pabhaṅkarā dhammamudīrayantā,
Apāpuranti amatassa dvāraṃ yogā pamoventi bahujjane te.
 
4. Ye satthavāhena anuttarena sudesitaṃ maggamanukkamanti,
Idheva dukkhassa karonti antaṃ ye appamattā sugatassa sāsane"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 4. 6.
 
(Asubhānupassīsuttaṃ)
 
85. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Asubhānupassī bhikkhave kāyasmiṃ viharatha. Ānāpānasati ca vo ajjhattaṃ parimukhaṃsūpaṭṭhitā hotu. Sabbasaṅkharesu aniccānupassino viharatha. Asubhānupassīnaṃ bhikkhave kāyasmiṃ viharataṃ yo subhāya dhātuyā rāgānusayo so pahīyati. Ānāpānasatiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya ye bāhirā vitakkāsayā [PTS Page 081] [\q 81/] vighātapakkhikā te na honti. Sabbasaṅkhāresu aniccānupassīnaṃ viharataṃ yā avijjā sā pahīyati. Yā vijja sā uppajjatī'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Asubhānupassī kāyasmiṃ ānāpāne patissato,
Sabbasaṅkhārasamathaṃ passaṃ ātāpi sabbadā.
 
[BJT Page 428] [\x 428/]
 
3. Sa ce sammaddaso bhikkhu yato tattha vimuccati.
Abhiññāvosito santo sa ce yogātigo munī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 4. 7.
 
(Dhammānudhammapaṭipannasuttaṃ)
 
86. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Dhammānudhammapaṭipannassa bhikkuno ayamanudhammo hoti veyyākaraṇāya dhammānudhammapaṭipanno'yanti. Bhāsamāno dhammaññeva bhāsati no adhammaṃ. Vitakkayamāno vā dhammavitakkaññeva vitakketi no adhammavitakkaṃ. Tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno'ta.
 
Etamattaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Dhammārāmo [PTS Page 082] [\q 82/] dhammarato dhammaṃ anuvicintayaṃ,
Dhammaṃ anussaraṃ bhikkhu saddhammā na paribhāyati.
 
3. Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ.
Ajjhattaṃ samayaṃ cittaṃ santimevādhigacchatī"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
[BJT Page 430] [\x 430/]
3. 4. 8.
 
(Andhakaraṇasuttaṃ)
 
87. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tayo'me bhikkhave akusalavitakkā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhikā anibbānasaṃvattanikā. Katame tayo?.
 
Kāmavitakko bhikkhave andhakaraṇo acakkhūkarano aññāṇakarano paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Vyāpādavitakko bhikkhave andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhako anibbānasaṃvattaniko. Vihiṃsāvitakko bhikkhave andhakaraṇo acakkhukaraṇo aññāṇakarano paññānirodhiko vighatapakkhiko anibbānasaṃvattaniko.
 
Ime kho bhikkhave tayo akusalavitakkā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodikā vighatapakkhikā anibbānasaṃvattanikā.
 
Tayo'me bhikkhave kusalavitakkā anandhakaraṇā cakkhukaraṇā ñāṇakaraṇā paññāvuddhikā avighatapakkhikā nibbānasaṃvattanikā katame tayo?
Nekkhammavitakko bhikkhave anandhakaraṇo cakkhūkaraṇo ñāṇakarano paññāvuddhiko avighatapakkhiko nibbānasaṃvattaniko. Avyāpādavitakko bhikkhave anandhakaraṇo cakkhakaraṇo ñāṇakaraṇo paññāvuddhiko avighatapakkhiko nibbānasaṃvattaniko. Avihiṃsāvitakko bhikkhave anandhakarano cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. [PTS Page 083] [\q 83/]
 
Ime kho bhikkhave tayo kusalavitakkā anandharanā cakkhunaraṇā ñāṇakaraṇā paññāvuddhikā avighātapakkhikā nibbānasaṃvattanikā'ti.
 
[BJT Page 432. [\x 432/] ]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Tayo vitakke kusale vitakkaye
Tayo pana akusale nirākare,
Sa ve vitakkāni vicāritāni
Sameti vuṭṭhiva rajaṃ samūhataṃ,
Sa ve vitakakūpasamena cetasā
Idheva so santipadaṃ samajjhagā"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 4. 9.
 
(Antaramalasuttaṃ)
 
88. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Taye'me bhikkhave antarāmalā antarāmittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo?
 
Lobhā bhikkhave antarāmalo antarāamitto antarāsapatto antarāvadhako antarāccatthiko. Doso bhikkhave antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Moho bhikkhave antarāmalo antarāamittotarāsapatto antarāvadhako antarāpaccatthiko.
 
Ime kho bhikkhave tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Anatthajanano lobho lobhā cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
3. Luddho [PTS Page 084] [\q 84/] atthaṃ na jānāti luddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ lobho sahate naraṃ.
 
[BJT Page 434] [\x 434/]
 
4. Yo ca lobhaṃ pahatvāna lobhaneyye na lubbhati,
Lobho pahīyate tamhā udabindūva pokkharā.
 
5. Anatthajanano doso doso cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhatī.
 
6. Duṭṭho atthaṃ na jānātī duṭṭho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ doso sahate naraṃ.
 
7. Yo ca dosaṃ pahatvāna dosaneyye na dussati,
Doso pahīyate tamhā tālapakkaṃva pandhanā.
 
8. Anatthajanano moho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
9. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ moho sahate naraṃ.
 
10. Yo [PTS Page 085] [\q 85/] ca mohaṃ pahatvāna mohaneyye na muyhati,
Mohaṃ vihanti so sabbaṃ ādiccovudayaṃ tama"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 4. 10
 
(Devadattasuttaṃ. )
 
89. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tīhi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi?.
 
[BJT Page 436] [\x 436/]
 
Pāpicchāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sati ko pana uttarīkaraṇiye oramattakena visesādhigamena antarā vosānaṃ āpādīti.
 
Imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekicchoti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Mā jātu koci lokasmiṃ pāpiccho upapajjatu,
Tadamināpi jānāpha pāpicchānaṃ yathā gati.
 
3. Paṇḍito'ti [PTS Page 086] [\q 86/] samaññāto bhāvitatto'ti sammato,
Jalaṃ'va yasasā aṭṭhā devadatto'ti vissuto.
 
4. So pamāṇamanuciṇṇo1 āsajja naṃ tathāgataṃ,
Avīcinirayaṃ patto catudvāraṃ bhayānakaṃ.
 
5. Aduṭṭhassa hi yo dubbhe pāpakammaṃ akubbato,
Tameva pāpaṃ phūsati duṭṭha cittaṃ anādaraṃ.
 
6. Samuddaṃ visakumbhena yo maññeyya padūsituṃ,
Na so tena padūseyya yasmā2 hi uddhī mahā.
 
7. Evameva tathāgataṃ yo vādena vihiṃsati,
Samaggataṃ [PTS Page 087] [\q 87/] santacittaṃ vādo tamhi na rūhati.
8. Tādisaṃ mittaṃ kubbetha tañca seveyya paṇḍito,
Yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇe'ti".
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Catutthe vaggo.
 
Tassuddānaṃ:
 
Vutakkā sakkāra sadda cavamāna loke,
Asubha dhamma andhakāra malaṃ devadatto'ti te dasā'ti.
 
1. Pamādamanuviṇeṇā (sī. Mu) 2. Tasmā, sī. Mu.
 
[BJT Page 438] [\x 438/]
 
Pañcamo vaggo.
 
3. 5. 1.
 
(Aggappasādasuttaṃ)
 
90. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tayo'me bhikave aggappasādā. Katame tayo?
 
Yāvatā bhikkhave sattā apadā vā dīpadā vā catuppadā vā bahuppadā vā rūpino vāarūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati yadidaṃ arahaṃ sammāsambuddho. [PTS Page 088] [\q 88/] ye bhikkhave buddhe pasannā agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
 
Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃmadanimmadano pipāsavinayo ālayasamugghāto raṭṭupacchedo taṇhakkhayo virāgo nirodho nibbāṇaṃ. Ye bhikkhave virāge dhamme pasannā agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
 
Yāvati bhikkhave saṅghā vā gaṇā va tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati. Yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye bhikkhave saṅghe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti.
 
Ime ko bhikkhave tayo aggappasādā'ti.
 
Etamatthaṃ bhagavā avecā. Tatthetaṃ iti vuccati:
 
2. "Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ,
Agge buddhe pasannānaṃ dakkhiṇeyye anuttare.
 
[BJT Page 440] [\x 440/]
 
3. Agge dhamme pasannānaṃ vurāgupasame sukhe,
Agge saṅghe pasannānaṃ puññakkhette anuttare.
 
4. Aggasmiṃ [PTS Page 089] [\q 89/] dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati,
Aggaṃ āyu va vaṇṇo ca yaso kitti sukaṃ balaṃ.
 
5. Aggassa dātā medhāvi aggadhammasamāhito,
Devabhūto manusso vā aggappatto pamodatī"ti ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 5. 2.
 
(Jivikāsuttaṃ)
 
91. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Antamidaṃ bhikkhave jivikānaṃ yadidaṃ piṇḍolyaṃ, abhisāpo'yaṃ bhikkhave lokasmiṃ piṇḍolo vicarasi pattapāṇīti. Tañca ko etaṃ bhikkhave kulaputtā upenti attavasikāattavasaṃ paṭicca, neva rājābhinūtā na corābhinītā na iṇaṭṭhā na bhayaṭṭhā naājivikapakatā. Api ca kho otiṇṇamhā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhābhikiṇṇā dukkhaparetā appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti.
 
Evaṃ pabbajito cāyaṃ bhikkhave kulaputto hoti abhijjhālū [PTS Page 090] [\q 90/] kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo.
 
Seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ majjheguthagataṃ neva gāme kaṭṭhatthaṃ ehati na araññe, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmu gihībhogā ca parihīno sāmaññatthañca na paripūretī'ti.
 
[BJT Page 442. [\x 442/] ]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Gihībhogā capaparihīno sāmaññatthañca dubaṅgo,
Paridhaṃsamāno pakireti chavālātaṃ va nassati.
 
3. Kāsāvakaṇṭhā pahavo pāpadhammā asaññatā,
Pāpā pāpehi kammehi nirayaṃ te upapajjare.
 
4. Seyyo ayoguḷo bhutto tatto aggīsukhūpamo,
Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato"ti.
 
Ayampi attho vutetā bhagavatā. Iti me sutanti.
 
3. 5. 3.
 
(Saṅghāṭikaṇṇasuttaṃ)
 
92. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Saṅghāṭikaṇṇe ce'pi bhikkhave [PTS Page 091] [\q 91/] bhikkhu gahetvā piṭṭhito piṭṭhito anubaddho assa, pāde pādaṃ nikkhipanto. So ca hoti abhijjhālū kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṃkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Atha kho so ārakā'va mayhaṃ, ahaṃ ca tassa. Taṃ kissa hetu: dhammaṃ hi so bhikkhave bhikkhu na passati dhammaṃ apassanto na maṃ passati.
 
Yojanasate ce'pi so bhikkhave bhikkhu vihareyya so ca hoti anabhijjhālū kāmesu natibbasārāgo abyāpannacitto appaduṭṭhamanasaṃkappo upaṭṭhitasati sampajāno amāhito ekaggacitto saṃvutindriyo. Atha kho so santikeva mayhaṃ. Ahaṃ ca tassa. Taṃ kissa hetu: dhammaṃ hi so bhikkhave bhikkhū passati dhammaṃ passanto maṃ passatīti.
 
[BJT Page 444] [\x 444/]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Anubaddho'pi ce assa mahiccho ca vighātavā,
Ejānugo anejassa nibbutassa anibbuto,
Giddho so vītagedhassa passa yāvañca ārakā.
 
3. So ca dhammavabhiññāya dhammamaññāya paṇḍito,
Rahado'va [PTS Page 092] [\q 92/] nivatai ca anejo vūpasammati.
 
4. Anejo so anejassa nibbutassa nibbuto,
Agiddho vītagedhassa passa yāvañca santike'ti".
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
3. 5. 4.
 
(Aggisuttaṃ)
 
93. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tayo'me bhikkhave aggī. Katame tayo? Rāgaggi dosaggi mohaggi. Ime kho bhikkhave tayo aggīti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Rāgaggi dahati macce ratte kāmesu mucchite,
Dosaggi pana byāpanne nare pāṇānipātino.
 
3. Mohaggi pana sammūḷhe ariyadhamme akovide,
Ete aggī ajānanti sakkāyābhiratā pajā.
 
4. Te vaḍḍhayanti nirayaṃ tiracchānañca yoniyo,
Asuraṃ [PTS Page 093] [\q 93/] pettivisayaṃ amuttā mārabandhanā.
 
5. Ye ca rattindivā yuttā sammāsambuddhasāsane,
Te nibbāpenti rāgaggiṃ niccaṃ asubhasaññino.
 
6. Dosaggiṃ pana mettāya nibbāpenti naruttamā,
Mehaggiṃ pana paññāya yāyaṃ nibbedhagāminī.
 
7. Te nibbāpetvā nipakā rattindivamatanditā,
Asesaṃ parinibbanti asesaṃ dukkhamaccaguṃ.
 
8. Ariyaddasā vedaguno sammadaññāya paṇḍitā.
Jātikkhayamabhiññāya nāgacchanti punabbhavanti".
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 5. 5.
 
(Upaparikkhasuttaṃ)
 
94. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Tathā tathā bhikkhave bhikkhū upaparikkheyya [PTS Page 094] [\q 94/] yathā yathāssa upaparikkhāto bahiddhā cassa vīññāṇaṃ avikkhittaṃ hoti visaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Pahiddhā cassa bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jāti jarāmaraṇa dukkhasamudayasambhavo na hotī'ti.
 
Etamatthaṃ bhagavā avoca tatthetaṃ iti vuccati:
 
2. " Sattasaṅgapahīṇassa nettichinnassa bhikkhuno,
Vikkhīṇo jātisaṃsāro natthi tassa punabbhavo"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 5. 6.
 
(Kāmūpapatti suttaṃ)
 
95. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti mesutaṃ:
 
1. Tisso imā bhikkhave kāmuppattiyo. Katamā sisso? Paccupaṭṭhitakāmā, nimmānaratino, paranimmitavasavattino. Imā kho bhikkhave tisso kāmuppattiyo'ti.
 
[BJT Page 448] [\x 448/]
 
Etamatthaṃ bhagavā aveca. Tatthetaṃ iti vuccati:
 
2. "Paccupaṭṭhitakāmā ca ye devā masavattino,
Nimmānaratino devā ye caññe kāmabhogino.
 
3. Ithebhāvaññathābhāvaṃ saṃsāraṃ nātivattare,
Etamādīnavaṃ ñatvā kāmabhogesu paṇḍito,
Sabbe pariccaje kāme ye dibbā ye ca mānusā.
 
4. Piyarūpasātagadhitaṃ [PTS Page 095] [\q 95/] chetvā sotaṃ duraccayaṃ,
Asseṃ parinibbanti asesaṃ dukkhamaccaguṃ.
 
5. Ariyaddasā vedaguno sammadaññāya paṇḍitā,
Jātikkhayamabhiññāya nāgacchanti punabbhava"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
3. 5. 7.
 
(Kāmayogasuttaṃ)
 
96. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Kāmayogayutto bhikkhave bhavayogayutto āgāmī hoti āgantā itthattaṃ.
 
Kāmayogavisaññūtto bhikkhave bhavayogayutto anāgāmī hoti anāgantā itthattaṃ.
 
Kāmayogavisaññūtto bhikkhave bhavayogavisaññutto arahaṃ hoti khīṇāsavo'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Kāmayogena saṃyuttā bhavayogena cūbhayaṃ,
Sattā [PTS Page 096] [\q 96/] gacchanti saṃsāraṃ jātimaraṇagāmino.
 
3. Ye ca kāme pahātvāna appattā āsavakkhayaṃ, bhavayogena saṃyuttā ' anāgāmī'ti vuccare.
 
4. Ye ca kho kinnasaṃsayā1 khīṇamānapunabbhavā,
Te ve pāraṃ gatā loke ye pattā āsavakkhaya"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Tatiyabhāṇavāraṃ.
 
1. Jinnasaṃsārā. Sī. Mu.
 
[BJT Page 450] [\x 450/]
 
3. 5. 8.
(Kalyāṇasīla suttaṃ)
 
97. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Kalyāṇasīlo bhikkhave bhikkhu kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye kevalī vūsitavā uttamapuriso'ti vuccati.
 
Kathañca bhikkhave bhikkhū kalyāṇasīlo hoti? Idha bhikkhave bhikkhū sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhū kalyāṇasīlo hoti. Iti kalyāṇasīlo.
Kalyāṇadhammo ca kathaṃ hoti? Idha bhikkhave bhikkhu sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati. Evaṃ kho bhikkhave bhikkhū kalyāṇadhammo hoti. Iti kalyāṇasīlo kalyāṇadhammo.
 
Kalyāṇapañño ca kathaṃ hoti? [PTS Page 097] [\q 97/] idha bhikkhave bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave bhikkhu salyāṇapañño hoti. Iti kalyāṇasīlo kalyāṇadhammokalyāṇapañño imasmiṃ dhammavinaye kevalī vusitavā uttamapuriso'ti vuccatīti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yassa kāyena vācāya manasā natthi dukkaṭaṃ,
Taṃ ve kalyāṇasīlo'ti āhu bhikkhuṃ hirīmanaṃ.
 
3. Yassa dhammā subhāvitā satta sambodhagāmino,
Taṃ ve kalyāṇadhamme'ti āhu bhikkhuṃ anussadaṃ.
 
4. Yo dukkhassa pajānāti idheva khayamattano,
Taṃ ve kalyāṇapañño'ti āhu bhikkhuṃ anāsavaṃ.
 
[BJT Page 452] [\x 452/]
 
5. Tehi dhammehi sampannaṃ anīghaṃ chinnasaṃsayaṃ,
Asitaṃ sabbalokassa āhu sabbappahāyinanti"
 
Ayampi atthe vutto bhagavatā. Iti me sutanti.
 
3. 5. 9.
 
(Dānasuttaṃ)
 
98. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Dvemāni [PTS Page 098] [\q 98/] bhikkhave dānāni āmisadānañca dhammadānañca. Etadaggaṃ bhikkhave imesaṃdvinnaṃ dānānaṃ yadidaṃ dhammadānaṃ. Dve me bhikkhave saṃvibhāgā āmisasaṃvibhāge ca dammasaṃvibhāgo ca. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgo. Dveme bhikkhave anuggahā āmisānuggaho ca dhammānuggaho ca. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Yamāhu dānaṃ paramaṃ anuttaraṃ
Yaṃ saṃvibhāgaṃ bhagavā avaṇṇayī,
Aggamhi khettamhī pasannacitto
Viññū pajānaṃ ko na yajetha kāle.
 
3. Ye ceva bhāsanti suṇanti cūbhayaṃ
Pasannacittā sugatassa sāsane,
Tesaṃ so attho paramo visujjhati
Ye appamattā sugatassa sāsane"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
[BJT Page 454] [\x 454/]
 
3. 5. 10.
 
(Tevijjasuttaṃ)
 
99. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Dhammenāhaṃ bhikkhave tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena.
 
Kathañca bhikkhave dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena?
 
Idha bhikkhave bhikkhū anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: [PTS Page 099] [\q 99/] ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyayo tiṃsampi jātiya cattāḷisampi jātiyo paññāsampi jātiyojātisatampi jātisahassampi jitisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappeaneke'pi saṃvaṭṭavivaṭṭakappe amutrāsaṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra upapādiṃ1. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. Se tato cuto idhūpapannoti. Itī sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.
Punaca paraṃ bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhento sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucarine samannāgatā, manosucarine samannāgatā, [PTS Page 100] [\q 100/] ariyānaṃ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
 
1. Udapādiṃ- katthaci.
 
[BJT Page 456] [\x 456/]
 
Punacaparaṃ bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayamassa tatiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahītattassa viharato.
 
Evaṃ kho ahaṃ bhikkhave dhammena tevijjaṃ brāhmanaṃ paññāpemi nāññaṃ lapitalāpanamattenā'ti.
 
Etamatthaṃ bhagavā avoca. Tattheta iti vuccati:
 
2. "Pubbenivāsaṃ yo vedi saggāpāyañca passati,
Atho jātikkhayaṃ patto abhiññā vosito muni.
 
3. Etāhi [PTS Page 101] [\q 101/] tīhi vijjāhi tevijjo hoti brāhmaṇo.
Tamahaṃvadāmi tevijjaṃ nāññaṃ lapitalāpananti. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Pañcame vaggo
 
Tassuddānaṃ:
 
Pasādajīvitasaṃghāṭi aggi upaparikkhayā
Upapatti kāma kalyāṇaṃ dānaṃ dhammena tedasā'ti
 
Tikanipāto niṭṭhito
 
[BJT Page 458] [\x 458/]
 
Catukkanipato
 
4. 1. 1.
 
(Brāhmaṇasuttaṃ)
 
100. Vuttaṃ hetaṃ bagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Ahamasmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇī antimadehadharo anuttaro bhisakko sallakatto. 1 Tassa me tumhe puttā orasā mukhato jātā dhammajā dhammanimmitā dhammadāyādā no āmisadāyādā.
 
Dve'māni bhikkhave dānāni āmisadānañca dhammadānañca. [PTS Page 102] [\q 102/] etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānaṃ.
 
Dve'me bhikkhave saṃvibhāgā āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgo.
 
Dve'me bhikkhave anuggahā āmisānuggaho ca dhammānuggaho ca. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggaho.
Dve'me bhikkhave yāgā āmisayāgo ca dhammayāgo ca. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgoti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
2. "Yo dhammayāgaṃ ayaji amaccharī
Tathāgato sabbabhūtānukampī,
Taṃ tādisaṃ devamanussaseṭṭhaṃ
Sattā namassanti bhavassa pāragu"nti.
 
Ayampi attho vutto bhagavatā. Eti me sutanti.
 
1. Sallakatto.
 
[BJT Page 460] [\x 460/]
4. 1. 2.
 
(Caturanavajjasuttaṃ)
 
101: Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Cattārimāni bhikkhave appāni ceva sulabhāni ca tāni ca anavajjāni. Katamāni cattāri?
 
Paṃsukulaṃ bhikkhave cīvarānaṃ appaṃ ca sulabhaṃ ca tañca anavajjaṃ. Piṇḍiyālopo bhikkhave bhojanānaṃ appaṃ ca sulabhaṃ ca tañcā anavajjaṃ. Rukkhamūlaṃ bhikkhave senāsānaṃ [PTS Page 103] [\q 103/] appaṃ ca sulabhaṃ ca tañca anavajjaṃ. Pūtimuttaṃ bhikkhave bhesajjānaṃ appaṃ ca sulabhaṃ ca tañca anavajjaṃ.
 
Imāni kho bhikkhave cattāri appāni ceva sulabhāni ca tāni ca anavajjāni.
 
Yato kho bhikkhave bhikkhu appena ca tuṭṭho hoti sulabhena ca. Imassāhaṃ aññataraṃ sāmaññaṅganti vadāmī'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Anavajjena tuṭṭhassa appena sulabhena ca,
Na senāsanamārabbha cīvaraṃ pānabhojanaṃ,
Vighāto hoti cittassa disā nappaṭihaññati.
 
3. Ye cassa dhammā akkhātā sāmaññassānulomikā,
Adhiggahītā tuṭṭhassa appamattassa bhikkhuno. "1
 
Ayampi attho vutte bhagavatā. Iti me sutanti.
 
4. 1. 3.
(Āsavakkhayasuttaṃ)
 
102. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1: Jānato'haṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato apassato. Kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti?
 
1. Sikkhato, (sī. Ka) sī. A. Mu.
 
462
 
Idaṃ dukkhanti bhikkhave jānato passato āsavānaṃ khayo [PTS Page 104] [\q 104/] hoti. Ayaṃ dukkhasamudayoti bhikkhave jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhanirodho'ti bhikkhave jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhanirodhagāminī paṭipadā'ti bhikkhave jānato passato āsavānaṃ khayo hoti. Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotī'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Sekhassa sukkhamānassa ujumaggānusārino,
Khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anuttarā.
 
3. Tato aññā vumuttassa vimuttiñāṇamuttamaṃ,
Uppajjati khaye ñāṇaṃ khīṇā saṃyojanā iti.
 
4. Na tvevidaṃ1 kusītena bālena avijānatā,
Nibbānaṃ adhigantabbaṃ sabbaganthappamocana"nti
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
4. 1. 4.
(Samaṇabrāhmaṇasuttaṃ)
 
103. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Ye hi keci bhikkhāve samaṇā vā brāhmaṇā [PTS Page 105] [\q 105/] vā idaṃ dukkhanti yathābhūtaṃ nappajānanti, ayaṃ dukkhasamudayo'tiyathābhūtaṃ nappajānanti, ayaṃ dukkhanirodho'ti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti. Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānanti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānanti, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānanti. Te kho'me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca buhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī'ti.
 
1. Na tevidaṃ- sī. A. Mu,
 
[BJT Page 464] [\x 464/]
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Ye [PTS Page 106] [\q 106/] dukkhaṃ nappajānanti atho dukkhassasambhavaṃ,
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,
Tañca maggaṃ na jānanti dukkhūpasamagāminaṃ.
 
3. Cetovimuttihīnā te atho paññāvimuttiyā,
Abhabbā te antakiriyāya te ve jātijarūpagā
 
4. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ,
Yattha ca sabbaso dukkhaṃ asseṃ uparujjhati,
Tañca maggaṃ pajānanti dukkhūpasamagāminaṃ.
 
5. Cetovimuttisampannā atho paññāvimuttiyā,
Bhabbā te antakiriyāya na te jātijarūpagā"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
4. 1. 5.
 
(Sīlasampannasuttaṃ)
 
104. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Ye te bhikkhave bhikkhū sīlasampannā samādhisampannā [PTS Page 107] [\q 107/] paññāsampannā vumuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃ samakkhātāro saddhammassa.
 
Dassanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi. Savaṇampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi. Upasaṅkamanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi. Payirupāsanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ pahūpakāraṃ vadāmi. Anussaraṇampahaṃ bhikkhave tesaṃ bhikkhūnaṃ pahūpakāraṃ vadāmi. Anupabbajjampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmu.
 
[BJT Page 466] [\x 466/]
 
Taṃ kissa hetu?
 
Tathārūpe bhikkhave bhikkhū sevako bhajato payirupāsato aparipūro'pi sīlakkhandho bhāvanāpāripūriṃ gacchati. Aparipūro'pi samādhikkhandho bhāvanāpāripūriṃ gacchāti. Aparipūro'pi [PTS Page 108] [\q 108/] paññākkhandho bhāvanāpāripūriṃ gacchati. Aparipūro'pi vimuttikkhandho bhāvanāpāripūriṃ gacchati. Aparipūro'pi vumuttiñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati.
 
Evarūpā ca te bhikkhave, bhikkhū satthāroti'pi vuccanti, satthavāhāti'pi vuccanti, raṇañjahāti'pi vuccanti, tamonudāti'pi vuccanti, ālokakarāti'pi vuccanti, obhāsakarāti'pi vuccanti, pajjotakarāti'pi vuccanti, ukkādhārāti'pi vuccanti, pabhaṅkarāti'pi vuccanti, ariyāti'pi vuccanti, cakkhumantoti'pi vuccantī ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Pāmojjakaraṇaṭṭhānaṃ1 evaṃ hoti vijānataṃ,
Yadidaṃ bhāvitattānaṃ ariyānaṃ dhammajivinaṃ.
 
3. Te jotayanti saddhammaṃ bhāsayanti pabhaṅkarā,
Ālokakaraṇā dhīrā cakkhumanto raṇañjahā.
 
4. Yesaṃ ce sāsanaṃ sutvā sammadaññāya paṇḍitā,
Jātikkhayamabhiññāya [PTS Page 109] [\q 109/] nāgacchanti punabbhavanti. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
4. 1. 6.
 
(Taṇhuppādasuttaṃ)
 
105. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Cattāro've bhikkhave tanhuppādā yattha bhikkhuno tanhā uppajjamānā uppajjati. Katame cattāro?.
 
Cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.
1. Pāmujjakaraṇaṭṭhānaṃ. Sī. Mu.
 
[BJT Page 468] [\x 468/]
 
Ime kho bhikkhave cattāro taṇahuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ,
Itthambhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
 
3. Evamādīnavaṃ ñatvā tanhaṃ dukkhassa sambhavaṃ,
Vītataṇho ānādāno sato bhikkhu paribbaje"ti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
4. 1. 7.
 
(Sabrahmakasuttaṃ)
 
106. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Sabrahmakāni bhikkhave'tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevakāni1 [PTS Page 110] [\q 110/] bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti, sapubbācariyakāni bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.
 
Brahmā'ti bhikkhave, mātāpitunna etaṃ adhivacanaṃ. Pubbadevā'ti bhikkhave, mātāpitunnaṃ etaṃ adhivacānaṃ. Pubbācariyā'ti bhikkhave, mātāpitunnaṃ etaṃ adhivacanaṃ. Āhuneyyā'ti bhikkhave, mātāpitunnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu?.
 
Bahūpakārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imissa lokassa dassetāro'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Brahmā'ti mātāpitaro pubbācariyā'ti vuccare,
Āhuneyyā ca puttānaṃ pajāya anukampakā.
 
1. Sapubbadevatāni sī. Mu.
 
[BJT Page 470] [\x 470/]
 
3. Tasmā hi ne namasseyya sakkaheyyātha paṇḍito,
Annena [PTS Page 111] [\q 111/] atha1 pānena vatthena sayanena ca,
Ucchādanena nahāpanena pādānaṃ dhovanena ca.
 
4. Tāya naṃ pārivariyāya mātāpitusu paṇḍitā,
Idheva2 naṃ pasaṃsanti pecca sagge ca medatī"tī.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
4. 1. 8
 
(Bahukārasuttaṃ)
 
107. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Pahūkārā bhikkhave brāhmaṇagahapatikā tumhākaṃ ye te paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tumhe'pi bhikkhave pahūpakārā brāhmaṇagahapatikānaṃ yaṃ nesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyesānakalyāṇaṃ ttaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Evamidaṃ bhikkhave aññamaññaṃ nissāya brahmacariyaṃ vussati oghassa nittharaṇatthāya sammā dukkhassa antakiriyāyā'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Sāgārā anagārā ca ubho aññoññanissitā,
Ārādhayanti saddhammaṃ yogakkhemaṃ anuttaraṃ.
 
3. Sāgāresu [PTS Page 112] [\q 112/] ca cīvaraṃ paccayaṃ sayanāsanaṃ,
Anāgārā paṭicchanti parissayavinodanaṃ.
 
4. Sugataṃ pana nissāya gahaṭṭhā gharamesino,
Saddahāno arahataṃ ariyapaññāya jhāyino.
 
5. Idha dhammaṃ caritvana maggaṃ sugatigāminaṃ,
Nandino devalokasmiṃ modanti kāmakāmino'ti. "
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
1. Atho0 machasaṃ. [PTS 1.] Idhaceva katthaci.
 
[BJT Page 472] [\x 472/]
 
4. 1. 9.
 
(Kuhasuttaṃ)
 
108. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Ye kecā bhikkhave bhikkhū kuhā thaddhālapā siṅgī unnaḷā asamāhitā, na me te bhikkhave bhikkhū māmakā, apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Na ca te bhikkhave bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.
 
Ye ca kho bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave bhikkhū māmākā, anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Te bhikkhave bhikkhū imasmiṃ dhammavinaye [PTS Page 113] [\q 113/] vuddhiṃ virūḷhiṃ vepullaṃ āpajjantī'ti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā,
Na te dhamme virūhanti sammāsambuddhadesite.
 
3. Nikkuhā nillapā dhīrā atthaddhā susamāhitā,
Te ce dhamme virūhanti sammāsambuddhadesite"ti.
 
Ayampi atthe vutto bhagavatā. Iti me sutanti.
 
4. 1. 10.
 
(Purisapiyarūpasuttaṃ)
 
1. Seyyathāpi bhikkhave, puriso nadiyā sotena [PTS Page 114] [\q 114/] ovuyheyya piyarūpalātarūpena. Tamenaṃ cakkhūmā puriso tīre ṭhito disvā evaṃ vadeyya, "kiñcāpi kho tvaṃ ambho purisa nadiyā sotena ovuyhasi piyarūpasātarūpena, attha cettha heṭṭhā rahado saūmī sāvaṭṭo sagaho sarakkhaso, yaṃ tvaṃ amebhā purisa, pāpuṇitvā maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhanti. " Atha kho so bhikkhave puriso tassa purisassa saddaṃ sutvā hatthehi ca pādehi ca paṭisotaṃ vāyameyya.
 
[BJT Page 474] [\x 474/]
 
Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya. Ayamettha atthe:
 
Nadiyā soto'ti kho bhikkhave, taṇhāyetaṃ adhivacanaṃ. Piyarūpasātarūpanti kho bhikkhave channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Heṭṭhāharado'ti kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ adhivacanaṃ. Saūmīti kho bhikkhave, kodhūpāyāsassetaṃ adhivacanaṃ. Sāvaṭṭo'ti kho bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sagaho sarakkhaso'ti kho bhikkhave mātugāmassetaṃ adhivacanaṃ. Paṭisoto'ti kho bhikkhave, [PTS Page 115] [\q 115/] nekkhammassetaṃ adhivacānaṃ śatthehi ca pādehi ca vāyāmo'ti kho bhikkhave, viriyārambhassetaṃ adhivacanaṃ. Cakkhumā puriso tīre ṭhito'ti kho bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Sahāpi dukkhena jaheyya kāme
Yogakkhemaṃ āyatiṃ patthayāno1
Sammappajāno suvimuttacitto
Vimuttiyā phassaye tattha tattha
Sa vedagu vusitabrahmacariyo
Lokantagu pāragato'ti vuccatī"ti
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
4. 1. 11.
 
(Carasuttaṃ)
 
110. Vuttaṃ hetaṃ bhagavatā vuttamarahatā'ti me sutaṃ:
 
1. Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Tañce bhikkhave bhikkhū adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, carampi bhikkhave bhikkhū evambhūto anātāpī anottappī satataṃ [PTS Page 116] [\q 116/] samitaṃ kusīto hīnaviriyo'ti vuccati.
Ṭhitassa ce'pi bhikkhave bhikkhuno uppajjati kāmavitakkovā vyāpādavitakko vā vihiṃsāvitakko vā. Tañce bhikkhave bhikkhū adhivāseti nappajahati na vinodeti na byantīkahoti na anabhāvaṃ gameti, ṭhito'pi bhikkhave bhikkhū evamabhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.
 
1. Patthamāno. Sīmu.
 
[BJT Page 476] [\x 476/]
 
Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Tañce bhikkhave bhikkhū adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, nisinno'pi kho bhikkhave bhikkhū evambhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.
 
Sayānasasa ce'pi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakkovā vyāpādavitakko vā vihiṃsāvitakko vā. Tañce bhikkhave bhikkhū adhivāseti nappajahati na vinodeti na byantīkahoti na anabhāvaṃ gameti, sayāno'pi bhikkhave bhikkhū jāgaro evamabhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.
 
Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Tañce bhikkhave bhikkhū nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, carampi bhikkhave bhikkhū evambhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
 
Ṭhitasasa ce'pi bhikkhave bhikkhuno uppajjati kāmavitakkovā vyāpādavitakko vā vihiṃsāvitakko vā. Tañce bhikkhave bhikkhū nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ṭhito'pi bhikkhave bhikkhū evamabhūto ātāpī ottappī [PTS Page 117] [\q 117/] satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
Hīnaviriyo'ti vuccati.
 
Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Tañce bhikkhave bhikkhū nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, nisinno'pi bhikkhave bhikkhū evambhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
 
Sayānasasa ce'pi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakkovā vyāpādavitakko vā vihiṃsāvitakko vā. Tañce bhikkhave bhikkhū nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, sayāno'pi bhikkhave bhikkhū jāgaro e vamabhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.
 
[BJT Page 478] [\x 478/]
 
Etamattha bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ,
Yo vitakkaṃ vitakketi pāpakā gehanissitaṃ.
 
3. Kummaggaṃ paṭipanno so mohaneyyesu mucchito,
Abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ.
 
4. Yo caraṃ vā'tha tiṭṭhaṃ vā nisinno uda vā sayaṃ,
Vitakkaṃ samayitvāna vitakakūpasame [PTS Page 118] [\q 118/] rato,
Bhabbo so tādiso bikkhū phuṭṭhuṃ sambodhimuttamanti".
 
4. 1. 12.
 
(Sampantasīlasuttaṃ)
 
111. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti mesutaṃ:
 
1. Sampannasīlā bhikkhave viharatha, sampannapātimekkhā. Pākimokkhasaṃvarasaṃvutā viharathaācāragocarasampannā anumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesu.
 
Sampannasīlānaṃ bhikkhave viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ anumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu, kissa bhikkhave uttariṃ karaṇīyaṃ?
 
Carato ce'pi bhikkhave bhikkhuno abhijjhā vigatā hoti, vyāpādo vigato hoti, thīnamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ [PTS Page 119] [\q 119/] vigataṃ hoti, vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, 1 passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, carampi bhikkhave bhikkhū evambhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriye pahitatto'ti vuccati.
 
1. Apammuṭṭhā. (Machasaṃ)
 
[BJT Page 480] [\x 480/]
 
Ṭhitassa ce'pi bhikkhave bhikkhuno abhijjhā vigatā hoti, vyāpādo vigato hoti, thīnamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, 1 passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, ṭhito'pi bhikkhave bhikkhū evambhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriye pahitatto'ti vuccati.
 
Nisinnassa ce'pi bhikkhave bhikkhuno abhijjhā vigatā hoti, vyāpādo vigato hoti, thīnamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, 1 passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, nisinno'pi bhikkhave bhikkhū evambhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriye pahitatto'ti vuccati.
 
Sayānassa ce'pi bhikkhave [PTS Page 120] [\q 120/] bhikkhuno abhijjhā vigatā hoti, vyāpādo vigato hoti, thīnamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, 1 passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, sayāno'pi bhikkhave bhikkhū evambhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriye pahitatto'ti vuccati.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
2. "Yataṃ care yataṃ tiṭṭhe yataṃ acche yataṃ saye,
Yataṃ sammiñjaye bhikku yatamenaṃ pasāraye.
 
3. Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati,
Samavekkhitā ca dhammānaṃ khandhānaṃ udayabbayaṃ.
 
4. Evaṃ [PTS Page 121] [\q 121/] vihārimātāpiṃ santavuttimanuddhataṃ,
Cetosamathasāmīciṃ sikkhamānaṃ sadā sataṃ,
Satataṃ pahitattoti āhu bhikhuṃ tathāvidha"nti.
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
[BJT Page 482] [\x 482/]
 
4. 1. 13.
(Lokāvabodhasuttaṃ)
 
112. Vuttaṃ hetaṃ bhagavatā. Vuttamarahatā'ti me sutaṃ:
 
1. Loko bhikkhave tathāgatena abhisambuddho. Lokasmā tathāgato visaññūtto. Lokasamudayo bhikkhave tathāgatena abisambuddho lokasamudayo tathāgatassapahīno. Lokanirodho bhikkhave tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā. Lokanirodhagāminī paṭipadā tathāgatassa bhavitā.
 
Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, yasmātaṃ tathāgatena abhisambuddhaṃ, tasmā tathāgato'ti vuccati.
 
Yañca bhikkhave rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, [PTS Page 122] [\q 122/] sabbaṃ taṃ tatheva hoti. No aññathā. Tasmā tathāgato'ti vuccati.
 
Yathāvādi bhikkhave tathāgato tathākārī. Yathākārī tathāgato tathāvādī. Iti yathāvādītatākārī, yathākārī tathāvādī. Tasmā tathāgato'ti vuccati. Sadevake bhikkhave loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abibhu anabhubhuto. Aññadatthudaso vasavattī. Tasmā tathāgato'ti vuccatītu.
 
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati:
 
2. "Sabbalokaṃ abiññāya sabbaloke yathātathaṃ,
Sabbalokavisaṃyutto sabbaloke anūpayo.
[BJT Page 484] [\x 484/]
 
3. Sabbe sabbabhibhu dhīro sabbagatthappamocano,
Phuṭṭhassa paramā santi nibbānaṃ akutohayaṃ.
 
4. Esa [PTS Page 123] [\q 123/] khīṇāsavo buddho anīgho chinnasaṃsayo,
Sabbakammakkhayaṃ patto vimutto upadhisaṅkhaye.
 
5. Esa so bhagavā buddho esa sīho anuttaro,
Sadevakassa lokassa brahmacakkaṃ pavattayī.
 
6. Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā,
Saṃgamma taṃ namassanti mahantaṃ vītasāradaṃ.
 
7. Danto damayataṃ seṭṭho santo samayataṃ isi,
Mutto mocayataṃ aggo tiṇṇo kārayataṃ varo.
 
8. Iti hetaṃ namassanti mahantaṃ vītasāradaṃ,
Sadevakasmiṃ lokasmiṃ natthi te paṭipuggalo'ti".
 
Ayampi attho vutto bhagavatā. Iti me sutanti.
 
Catukkanipāto niṭṭhitoba
 
Tassuddānaṃ:
 
Brāhmaṇa [PTS Page 124] [\q 124/] cattāri jānaṃ samaṇa sīlā taṇhā brahmā
Bahūkārā kuha purisā cara sampanna lokena terasa'ti.
 
Sattavīsekanipātaṃ dukaṃ bāvīsa suttasaṅgahitaṃ
Samapaññāsamatha tikaṃ terasa catukkañca iti yamidaṃ,
Dvidasuttarasuttasate saṅgayitvā samādahiṃsu purā
Arahanto ciraṭṭhitiyā tamāhu nāmena itivuttakanti
 
Itivuttakapāḷi niṭṭhitā.
 
Jaya