Pv_utf8
[CPD Classification 2.5.7]
[PTS Vol Pv - ] [\z Pv /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Pv - ] [\z Pv /] [\w I /]
[BJT Page 002] [\x 2/]
 
Suttantapiṭake
 
Petavatthupāḷi
 
Namo tassa bhagavato arahato sammā sambuddhassa.
 
Uragavaggo paṭhamo
 
1. 1
 
[PTS Page 003] [\q 3/]
 
1. Khettūpamā arahanto dāyakā kassakūpamā,
Bījūpamaṃ deyyadhammaṃ etto nibbattate phalaṃ
2. Etaṃ bījaṃ kasī khettaṃ petānaṃ dāyakassa ca,
Taṃ petā paribhūñjanti dātā puññena vaḍḍhati.
 
3. Idheva kusalaṃ katvā pete ca paṭipūjiya
Saggañca kamatiṭṭhānaṃ kammaṃ katvāna bhaddaka'nti.
 
Khettūpamapetavatthu paṭhamaṃ.
 
1. 2
 
4. Kāyo te sabbasovaṇṇo sabbā obhāsate disā,
Mukhaṃ te sūkarasseva kiṃ kammamakari pūreti.
 
5. Kāyena saññato āsiṃ vācāyāsimasaññato, 1
Tena me tādiso vaṇṇo yathā passasi nārada.
 
6. Taṃ tyāhaṃ2 nārada brūmi sāmaṃ diṭṭhamidaṃ tayā,
Mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahū'ti.
 
Sūkaramukhapetavatthu dutiyaṃ.
 
1. Vācāyāsiṃ asaññato sīmu[ii] syā.
2. Tāhaṃ - pa.
 
[BJT Page 4] [\x 4/]
 
1. 3
 
7. Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ
Vebhāsayaṃ tiṭṭhasi antalikkhe,
Mukhañca te kimayo pūtigandhaṃ
Khādanti kiṃ kammamakāsi pubbeti?.
[PTS Page 004] [\q 4/]
8. Samaṇo ahaṃ pāpo1 duṭṭhavāco
Tapassirūpo mukhasā asaññato,
Laddhā ca me tapasā vaṇṇadhātu
Mukhañca me pesūniyena pūti.
 
9. Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
Anukampakā ye kusalā vadeyyuṃ,
Mā pesunaṃ mā ca musā abhāṇī
Yakkho tuvaṃ bhohisi kāmakāmī'ti.
 
Putimukhapetavatthu tatiyaṃ.
 
1. 4
 
10. Yaṃ kiñcārammaṇaṃ katvā dajjā dānaṃ amaccharī,
Pubbapete ca ārabbha athavā vatthu devatā.
 
11. Cattāro ca mahārāje lokapāle yasassino,
Kuveraṃ dhataraṭṭhaṃ ca virūpakkhaṃ virūḷhakaṃ,
Te ceva pūjitā honti dāyakā ca anipphalā.
 
12. Na hi ruṇṇaṃ ca soko vā yā caññā paridevanā,
Na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo.
 
13. Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā,
Dīgharattaṃ hitāyassa ṭhānaso upakappatī'ti.
 
Piṭṭhadhītalikapetavatthu catutthaṃ.
 
1. Pāpoti - machasaṃ.
 
[BJT Page 6] [\x 6/]
 
1. 5
 
14. Tirokuḍḍhesu tiṭṭhanti sandhisiṅghāṭakesu ca,
Dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ.
 
15. Pahūte antapānamhi khajjabhojje upaṭṭhite,
Na tesaṃ koci sarati santānaṃ kammapaccayā.
 
16. Evaṃ dadanti ñātīnaṃ ye honti anukammapakā,
Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ.
Idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo,
 
17. Te ca tattha samāgantvā ñātipetā samāgatā.
Pahūte annapānamhi sakkaccaṃ anumodare,
 
18. Cīraṃ jīvantu no ñāti yesaṃ hetu labhāmase.
Amhākañca katā pūjā dāyakā ca anipphalā,
 
[PTS Page 005] [\q 5/]
 
19. Na hi tattha kasī atthi gorakkhettha na vijjati.
Vaṇijjā tādisī natthi hiraññena kayākkayaṃ,
Ito dinnena yāpenti petā kālakatā tahiṃ.
 
20. Unname udakaṃ vaṭṭhaṃ1 yathā ninnaṃ pavattati,
Evameva ito dinnaṃ petānaṃ upakappati.
 
21. Yathā vārivahā pūrā paripūrenti sāgaraṃ,
Evameva ito dinnaṃ petānaṃ upakappati.
 
22. Adāsi me akāsi me ñātimittā sakhā ca me,
Petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ.
 
23. Na hi ruṇṇaṃ va soko vā yā caññā paridevanā,
Na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo.
 
24. Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā,
Dīgharattaṃ hitāyassa ṭhānaso upakappati.
 
25. So ñātidhammo ca ayaṃ nidassito
Petāna pūjā ca katā uḷārā,
Balañca bhikkhūnamanuppadinnaṃ
Tumhehi puññaṃ pasutaṃ anappaka'nti.
 
Tirokuḍḍapetavatthu pañcamaṃ.
 
1. Vuṭṭhaṃ - machasaṃ.
 
1. 6
 
26. Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi,
Makkhikā parikiṇṇāva kā nu tvaṃ idha tiṭṭhasi'?Ti.
 
27. Ahaṃ bhabhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamittā gatā.
 
28. Kālena pañca puttāni sāyaṃ pañcaṃ punāpare,
Vijāyitvāna khādāmi tepi nā honti me alaṃ.
 
29. Pariḍayhati dhūmāyati khudāya1 hadayaṃ mama,
Pānīyaṃ na labhe pātuṃ passa maṃ byasanaṃ gata'nti.
 
30. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena puttamaṃsāni khādasī'ti.
 
[PTS Page 006] [\q 6/]
 
31. Sapatti me gambhini āsi tassā pāpaṃ acetayiṃ,
Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ.
 
32. Tassā dvemāsiko gabbho lohitaññeva pagghari,
Tadassā mātā kupitā mayhaṃ ñātī samanayi.
 
33. Sapathañca maṃ kāresi paribhāsāpayī ca maṃ,
Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ:
Puttamaṃsāni khādāmi sace taṃ pakataṃ mayā.
 
34. Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Puttamaṃsāni khādāmi pubbalohitamakkhitā'ti.
Pañcaputtakhādakapetavatthu chaṭṭhamaṃ.
 
1. 7
 
35. Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi,
Makkhikāparikiṇṇāva kā nu tvaṃ idha tiṭṭhasī?'Ti.
1. Khuddāya - katthaci.
 
[BJT Page 10] [\x 10/]
 
36. Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.
 
37. Kālena satta puttāna sāyaṃ satta punāpare,
Vijāyitvāna khādāmi tepi nā honti me alaṃ.
 
38. Pariḍayhati dhūmāyati khudāya hadayaṃ mama,
Nibbutiṃ nādhigacchāmi aggidaḍḍheva ātape'ti.
 
39. Ninnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena puttamaṃsāni khādasī?Ti.
 
40. Ahū mayhaṃ dupe puttā ubho sampannayobbanā,
Sāhaṃ puttaba lupetā sāmikaṃ atimaññisaṃ.
 
41. Tato me sāmiko kuddho sapattiṃ aññamānayī,
Sā ca gabbhaṃ alabhittha tassā pāpaṃ acetayiṃ.
 
42. Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ,
Tassā temāsiko gabbho pūtilohitako pati.
 
43. Tadassā mātā kupitā mayhaṃ ñātī samānayi,
Sapathañca maṃ kāresi paribhāsāpayī ca maṃ.
 
44. Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ,
Puttamaṃsāni khādāmi sace taṃ pakataṃ mayā.
[PTS Page 007] [\q 7/]
45. Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Puttamaṃsāni khādāmi pubbalohitamakkhitā'ti.
 
Sattaputtakhādakapetavatthu sattamaṃ.
 
1. 8
 
46. Kinnu ummattarūpova lāyitvā haritaṃ tiṇaṃ.
Khāda khādati lapasi gatasattaṃ jaraggavaṃ.
 
47. Na bhi annena pānena mato goṇo samuṭṭhahe,
Tvaṃsi bālo ca dummedho yathā tañño ca dummatī'ti.
 
[BJT Page 12] [\x 12/]
 
48. Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhī.
Nettā tatheva tiṭṭhanti ayaṃ goṇo samuṭṭhahe.
 
49. Nāyyakassa hatthapādā kāyo sīsañca dissati.
Rudaṃ mattikathūpasmiṃ na nu tvaññeva dummati'ti.
 
50. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
 
51. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetassa pitusokaṃ apānudi.
 
52. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna māṇava.
 
53. Evaṃ karonti sappaññā ye honti anukammapakā,
Vinivattayanti sokamhā sujāto pitaraṃ yathā'ti.
 
Goṇapetavatthu aṭṭhamaṃ.
 
1. 9
 
54. Gūthañca muttaṃ ruhirañca pubbaṃ
Paribhūñjati kissa2 ayaṃ vipāko,
Ayannu kiṃ kammakāsi nārī
Yā sabbadā lohitapubbabhakkhā.
 
55. Navāni vatthāni subhāni ceva
Muduni suddhāni ca lomasāni.
Dinnāni missā kitakā bhavanti
Ayannu kiṃ kammamakāsi nārī'ti.
 
[PTS Page 008] [\q 8/]
 
56. Bhariyā mamesā ahū bhadante
Adāyikā macchariṇī kadariyā,
Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ
Akkosatī paribhāsatī ca.
 
57. Gūthañca muttaṃ ruhirañca pubbaṃ
Paribhuñja tvaṃ asuciṃ sabbakālaṃ,
Etañca te paralokasmiṃ hotu
Vatthā ca te kitakasamā bhavantu, etādisaṃ duccaritaṃ caritvā
Idhāgatā cirarattāya khādati'ti.
 
Mahāpesakārapetavatthu navamaṃ.
 
[BJT Page 14] [\x 14/]
 
1. 10
 
58. Kā nu antovimānasmiṃ tiṭṭhanti nūpanikkhami,
Upanikkhamassu bhadde tvaṃ passāma taṃ mahiddhika'nti.
 
59. Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi, kesehamhi paṭicchannā puññaṃ me appakaṃ kata'nti.
 
60. Handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya
Imaṃ dussaṃ nivāsetvā bahi nikkhama sobhane:
Upanikkhamassu bhadde tvaṃ passāma taṃ bahiṭṭhita'nti.
 
61. Hatthena hatthe te dinnaṃ na mayhaṃ upakappati,
Esetthupāsako saddho sammā sambuddhasāvako.
 
62. Etaṃ acchādayitvāna mama dakkhiṇamādisa,
Athāhaṃ sukhitā hessaṃ sabbakāmasami dhinī'ti.
 
63. Taṃ ca te nahāpayitvāna vilimpitvāna1 vāṇijā,
Vatthebhacchādayitvāna tassā dakkhiṇamādisuṃ.
 
64. Samantarā nuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.
 
65. Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Hasanti vimānā nikkhami dakkhiṇāya idaṃ phalanti'.
66. Sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati,
Devate pucchitācikkha kissa kammassidaṃ phala'nti.
 
[PTS Page 009] [\q 9/]
 
67. Bhikkhuno caramānassa doṇinimmajjanaṃ ahaṃ,
Adāsiṃ ujubhūtassa vippasantena cetasā
 
68. Tassa kammassa kusalassa vipākaṃ dīghamantaraṃ,
Anubhomi vimānasmiṃ tañcedāni parittakaṃ.
 
69. Uddhaṃ catūhi māsehi kālakiriyā bhavissati,
Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.
 
1. Vilimpetvāna - machasaṃ.
 
[BJT Page 16] [\x 16/]
 
70. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgayo mitaṃ,
Ayopākārapariyantaṃ ayasā paṭikujjitaṃ.
 
71. Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.
 
72. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ,
Phalañca pāpakammassa tasmā socāmahaṃ bhusa'nti.
 
Khallāṭiyapetavatthu dasamaṃ.
 
1. 11
 
73. Puratova setena paleti hatthinā
Majjhe pana assatarīrathena,
Pacchāca kaññā sivikāya niyyati
Obhāsayanti dasa sabbaso1 disā.
 
74. Tumhe pana muggarahatthapāṇino
Rudammukhā bhinnapabhinnagattā,
Manussabhūtā kimakattha pāpaṃ
Yenañña maññassa pivātha lohita'nti.
 
75. Puratova yo gacchati kuñjarena
Setena nāgena catukkamena,
Amhāka putto ahu jeṭṭhako so2
Dānāni datvāna sukhī pamodati.
 
[PTS Page 010] [\q 10/]
 
76. Yo so majjhe assatarī rathena catubbhi yuttena suvaggitena,
Amhāka putto ayu majjhimo so
Amaccharī dānapatī virocati.
 
77. Yā sā ca pacchā sivikāya niyyati
Nāri sapaññā migamandalocanā,
Amhāka dhītā ahu sā kaniṭṭhā
Bhāgaḍḍhabhāgena sukhī pamodati.
 
78. Ete ca dānāni adaṃsu pubbe
Pasannacittā samaṇabrāhmaṇānaṃ,
Mayampana maccharino ahumhā
Paribhāsakā samaṇabrāhmaṇānaṃ.
Ete padatvā paricārayanti
Mayañca sussāma naḷova khitto'ti.
 
1. Sabbato - machasaṃ.
2. Ahujeṭṭhaposo - machasaṃ.
 
[BJT Page 18] [\x 18/]
 
79. Kiṃ tumhākaṃ bhojanaṃ kiṃ sayanaṃ
Kathaṃsu1 yāpetha supāpadhammino,
Pahūtabhogesu anappakesu
Sukhaṃ virādhāya2 dukhajja pattā'ti.
 
80. Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ
Bahuṃ pitvā na dhātā homa nacchādimbhase mayaṃ.
 
81. Icceva vaccā paridevayanti
Adāyakā pecca yamassa ṭhāyino,
Ye te vidhitvā3 adhigamma bhoge
Na bhuñjare nāpi karonti puññaṃ.
 
82. Te khuppipāsūpagatā parattha
Petā ciraṃ jhāyare ḍayhamānā,
Kammāni katvāna dukhudrayāni
Anubhonti dukkhaṃ kaṭukapphalāni.
[PTS Page 011] [\q 11/]
83. Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ,
Ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito.
 
84. Ye te evaṃ pajānanti narā dhammassa kovidā
Te dāne nappamajjanti sutvā arahataṃ vaco'ti.
 
Nāgapetavatthu ekādasamaṃ.
 
1. 12
 
85. Uragova vacaṃ jiṇṇaṃ hitvā gacchati saṃtanuṃ,
Evaṃ sarīre nibbhoge pete kālakate sati.
 
86. Anavahito5 tato āga nānuññato ito gato,
Yathāgato tathāgato kā tattha paridevanā.
 
1. Kathañca - machasaṃ.
2. Cirāgāya - syā.
3. Vidicca - machasaṃ.
4. Evaṃ na socāmi - machasaṃ.
5. Anabbhito - machasaṃ.
 
[BJT Page 20] [\x 20/]
 
88. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti.
 
89. Sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā,
Ñātimittasubhajjānaṃ bhiyyo no aratī siyā.
 
90. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti.
 
91. Yathāpi dārako candaṃ gacchantamanurodati,
Evaṃ sampadamevetaṃ yo petamanusocati.
 
92. Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti.
 
93. Yathāpi brahme udakumbho bhinno appaṭisandhiyo,
Evaṃ sampadamevetaṃ yo petamanusocati.
 
94. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti.
 
Uragapetavatthu dvādasamaṃ.
 
Uragavaggo paṭhamo niṭṭhito.
 
Tassuddānaṃ: -
 
Khettañca sūkaraṃ pūti piṭṭhañcāpi tirokuḍḍaṃ,
Pañcāpi sattaputtañca goṇañca pesakārakaṃ,
Tathā khallāṭiyaṃ nāgaṃ uragañceva dvādasatāti.
[K-7-02]
[BJT Page 22] [\x 22/]
 
2. Umbarī vaggo
 
2. 1
 
[PTS Page 012] [\q 12/]
 
95. Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī'?Ti.
 
96. Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā'ti.
 
97. Kinnu bhadante petīmhi duggatā yamalokikā,
Kissa kammavipākena petalokamito gatā?'Ti.
 
98. Anukampakā mayhaṃ nāhesuṃ bhante
Pitā ca mātā athavāpi ñātakā, ye maṃ niyojeyyuṃ dadāhi dānaṃ
Pasannacittā samaṇabrāhmaṇānaṃ.
 
99. Ito ahaṃ vassa satāni pañca
Yaṃ evarūpā vicarāmi naggā,
Khudāya taṇhāya ca khajjamānā
Pāpassa kammassa phalaṃ mamedaṃ.
 
100. Vandāmi taṃ ayya pasannacittā
Anukampa maṃ dhīra1 mahānubhāva,
Datvā ca me ādissa yaṃ hi kiñci
Mocehi maṃ duggatiyā bhadanteti.
 
101. Sādhūti so paṭisasutvā sāriputtonukampako,
Bhikkhunaṃ ālopaṃ datvā pāṇimattañca celakaṃ:
Thālakassa ca pānīyaṃ tassā dakkhiṇamādisi.
 
102. Samanantarānuddiṭṭhe vipāko udapajjatha, 2
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.
 
103. Tato suddhā sucivasanā kāsikuttamadhāriṇi,
Vicittavatthābharaṇā sāriputtamupasaṅkamī'ti.
 
104. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.
 
1. Vīra - machasaṃ.
2. Uppajjatha - sīmu [ii]
 
[BJT Page 24] [\x 24/]
 
[PTS Page 013] [\q 13/]
 
105. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā?.
 
106. Pucchāmi taṃ devi mahānubhāve
Manussabhātā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī'?Ti
 
107. Uppaṇḍuki kisaṃ chātaṃ naggaṃ āpatitacchaviṃ1
Muni kāruṇiko loke taṃ mamaddakkhi dukkhitaṃ.
 
108. Bhikkhūnaṃ ālopaṃ datvā pāṇimattañca colakaṃ,
Thālakassa ca pānīyaṃ mama dakkhiṇamādisi.
 
109. Āpopassa phalaṃ passa bhattaṃ vassasataṃ dasa,
Bhuñjāmi kāmakāminī anekarasabyañjanaṃ
 
110. Pāṇimattassa colassa vipākaṃ passa yādisaṃ,
Yāvatā nandarājassa vijitasmiṃ paṭicchadā.
 
111. Tato bahutarā bhante vatthānacchādanāni me,
Koseyyakambalīyāni khomakappāsikāni ca,
 
112. Vipalā ca mahagghā ca tepākāseva lambare,
Sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ,
 
113. Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ,
Gambhirā caturassā ca pokkharañño sunimmitā.
 
114. Sātodakā2 suppatitthā natā appaṭigandhiyā,
Padumuppalasañchannā vārikiñjakkhapūritā.
 
115. Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā,
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti.
 
Saṃsāramocakapetavatthu paṭhamaṃ.
 
1. Samapatitacchavī - machasaṃ.
2. Setodakā - sīmu.
 
[BJT Page 26] [\x 26/]
 
2. 2
 
116. Naggā dubbaṇṇarūpisi kisā dhamanisanthatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī'ti.
 
117. Ahaṃ te sakiyā mātā pubbe aññāsu jātisu,
Uppannā pettivisayaṃ khuppipāsasampapitā.
 
[PTS Page 014] [\q 14/]
 
118. Chaḍḍitaṃ khipitaṃ khelaṃ siṅghāṇikaṃ silesumaṃ,
Vasañca ḍayhamānānaṃ vijātānañca lohitaṃ.
 
119. Vaṇitānañca yaṃ ghānasīsacchinnāna lohitaṃ
Khudāparetā bhuñjāmi itthipurisanissitaṃ.
 
120. Pubbalohitabhakkhāyasmi1 pasūnaṃ mānusāna ca,
Alenā anagārā ca nīlamañca parāyanā.
 
121. Dehi puttaka me dānaṃ datvāna uddisāhi2 me,
Appeva nāma muñceyyaṃ pubbalohitabhojanā.
 
122. Mātuyā vacanaṃ sutvā upatissonukampako,
Āmantayī moggallānaṃ anuruddhañca kappinaṃ.
 
123. Catasso kuṭiyo katvā saṅghe cātuddise adā,
Kuṭiyo annapānañca mātu dakkhiṇamādisi.
 
124. Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ.
 
125. Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā kolitaṃ upasaṅkami.
 
126. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.
 
127. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.
1. Pubbalohitaṃ bhakkhāmi - machasaṃ.
2. Anavādisāhi - machasaṃ.
 
[BJT Page 28] [\x 28/]
 
128. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ:
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsati.
 
129. Sāriputtassahaṃ mātā pubbe aññāsu jātiyā,
Uppannā pettivisayaṃ khuppipāsasamappitā.
 
130. Chaḍḍitaṃ khipitaṃ khelaṃ siṅghāṇikaṃ silesumaṃ,
Vasañca ḍayhamānānaṃ vijātānañca lohitaṃ.
 
131. Vaṇitānañca yaṃ ghānasīsacchinnāna lohitaṃ,
Khudāparetā bhuñjāmi itthipurisanissitaṃ.
 
132. Pubbalohitabhakkhāsmi pasūnaṃ mānusāna ca,
Alenā anagārā ca nīlamañca parāyanā.
 
133. Sāriputtassa dānena modāmi akutobhayā,
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti.
 
Sāriputtattherassa mātupetavatthu dutiyaṃ.
 
2. 3
 
134. Naggā dubbaṇṇarūpāsi kisā dhamani santhatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasi?.
 
135. Ahaṃ mattā tuvaṃ tissā sapatti te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatāti.
 
136. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā?.
 
137. Caṇḍī ca pharusā cāsiṃ issukī maccharī saṭhā, 1
Tāhaṃ duruttaṃ vatvāna petalokamito gatā.
 
1. Saṭhī - sīmu [ii]
 
[BJT Page 030] [\x 30/]
[PTS Page 015] [\q 15/]
 
138. Sabbaṃ1 ahampi jānāmi yathā tvaṃ caṇḍikā ahu,
Aññañca kho taṃ pucchāmi kenāsi paṃsukuṇṭhitā2.
 
139. Sīsaṃ nahātā tvaṃ āsi sucīvatthā alaṅkatā,
Ahañca kho taṃ adhimattaṃ samalaṅkatatarā tayā.
 
140. Tassā me pekkhamānāya sāmikena samantayi,
Tato me issā vipulā kodho me samajāyatha.
 
141. Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ,
Tassa kammavipākena tenamhi paṃsukuṇṭhitā.
 
142. Sabbaṃ ahampi jānāmi paṃsunā maṃ tvamokiri,
Aññañca kho taṃ pucchāmi kena khajjasi kacchuyā.
 
143. Bhesajjahāri ubhayo vanantaṃ agamimbhase,
Tvañca bhesajjamāhari ahañca kapikacchuno.
 
144. Tassā tyājānamānāya seyyaṃ tyāhaṃ samokiriṃ,
Tassa kammavipākena tena khajjāmi kacchuyā.
 
145. Sabbaṃ ahampi jānāmi seyyaṃ me tvaṃ samokiri,
Aññañca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ.
 
146. Sahāyāna samayo āsi ñātinaṃ samitī ahu,
Tvañca āmantitā āsi sasāminī no ca kho ahaṃ.
 
147. Tassā tyājānamānāya dussantyāhaṃ apānudiṃ,
Tassa kammavipākena tenamhi naggiyā ahaṃ.
 
1. Saccaṃ - machasaṃ.
2. Kuṭṭhitā - sīmu [i]
 
[BJT Page 032] [\x 32/]
 
148. Sabbaṃ1 ahampi jānāmi dussaṃ me tvaṃ apānudi,
Aññañca kho taṃ pucchāmi kenāsi gūthagandhinī.
 
149. Tava gandhañca mālañca paccagghañca vilepanaṃ.
Gūthakūpe atāresiṃ taṃ pāpaṃ pakataṃ mayā:
Tassa kammavipākena tenamhi gūthagandhini.
 
150. Sabbaṃ ahampi jānāmi naṃ pāpaṃ pakataṃ tayā,
Aññañca kho taṃ pucchāmi kenāsi duggatā tuvaṃ.
 
151. Ubhinnaṃ samakaṃ āsi yaṃ gebhe vijjate dhanaṃ,
Santesu deyyadhammesu dipaṃ nākāsimattano,
Tassa kammavipākena tenamhi duggatā ahaṃ.
 
[PTS Page 016] [\q 16/]
152. Tadeva maṃ tvaṃ avaca pāpakammaṃ nisevasi
Na hi pāpehi kammehi sulabhā hoti suggati.
 
153. Vāmato tvaṃ maṃ paccesi athopi maṃ usuyyasi
Passa pāpānaṃ kammānaṃ vipāko hoti yādiso.
 
154. Te gharadāsiyo āsuṃ tānevāharaṇāni me,
Te caññe parivārentī na bhogā honti sassatā.
 
155. Idāni bhūtassa pitā āpaṇā gehamehīti,
Appeva te dade kiñci mā su tāva ito agā.
 
156. Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā,
Kopīnametaṃ itthinaṃ mā maṃ bhūtapitāddasa,
 
157. Handa kiṃ tāhaṃ dammi kiṃ vā ca te karomyahaṃ,
Yena tvaṃ sukhitā assa sabbakāmasamiddhinī.
 
1. Saccaṃ - machasaṃ.
 
[BJT Page 34] [\x 34/]
 
158. Cattāro bhikkhu saṅghato cattāro puna puggalā.
Aṭṭha bhikkhū bhojayitvā mama dakkhiṇamādisa,
Tadāhaṃ sukhitā hessaṃ sabbakāmasmiddhinī.
 
159. Sādhūti sā paṭissutvā bhojayitvāṭṭha bhikkhavo,
Vatthehacchādayitvāna tassā dakkhiṇamādisi.
 
160. Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāyā idaṃ phalaṃ
 
161. Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā sapattiṃ upasaṅkami.
 
162. Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.
 
163. Kena te tādiso vaṇṇo kena te idhamijjhati
Uppajjanti ca te bhogā ye keci manaso piyā.
 
164. Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī?Ti.
 
165. Ahaṃ mattā tuvaṃ tissā sapatti te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatā.
 
166. Tava dānena dinnena modāmi akuto bhayā,
Ciraṃ jīvāhi bhagini saha sabbehi ñātibhi.
 
167. Asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ,
Idha dhammaṃ caritvāna dānaṃ datvāna sobhane.
Vineyya maccheramalaṃ samūlaṃ,
Aninditā saggamupehi ṭhānanti.
 
Mattāpetavatthu tatiyaṃ.
 
[BJT Page 36] [\x 36/]
 
2. 4
 
[PTS Page 017] [\q 17/]
168 Kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā,
Piṅgalāsi kaḷārāsi na taṃ maññāmi mānusinti.
 
169. Ahaṃ nandā nandasena1 bhariyā te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatāti.
 
170. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā.
 
171. Caṇḍī pharusavācā ca tayi cāsiṃ agāravā, 2
Tāhaṃ duruttaṃ vatvāna petalokamito gatā.
 
172. Handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya,
Imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ.
 
173. Vatthañca annapānañca lacchasi tvaṃ gharaṃ gatā,
Putte ca te pasasissasi sunisāyo ca dakkhasi.
 
174. Hatthena hatthe te dinnaṃ na mayhaṃ upakappati,
Bhikkhu ca sīlasampanne vitarāge bahussute.
 
175. Tappehi annapānena mama dakkhiṇamādisa,
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.
 
176. Sādhūti so paṭissutvā dānaṃ vipulamākiri,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca.
 
177. Chattaṃ gandhañca mālañca vividhā ca upāgatā,
Bhikkhū ca sīlasampanne vītarāge bahussute:
Tappetvā annapānena tassā dakkhiṇamādisi.
 
178. Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.
 
179. Tato suddhā suvivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā sāmikaṃ upasaṅkami.
 
1. Nandisena - machasaṃ.
2. Caṇḍi ca pharusā cāsiṃ tayi cāpi agāravā - machasaṃ.
 
[BJT Page 38] [\x 38/]
 
180. Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.
 
181. Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.
182. Puccāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.
 
183. Ahaṃ nandā nandasena1 hariyā te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatā.
 
184. Tava dinnena dānena modāmi akuto bhayā,
Ciraṃ jīvāhi2 gahapati saha sabbehi ñātībhi.
 
185. Asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ,
Idha dhammaṃ caritvāna dānaṃ datvāna gahapati.
Vineyya maccheramalaṃ samūlaṃ,
Anindito saggamupehi ṭhāna'nti
[PTS Page 018] [\q 18/]
Nandāpetavatthu catutthaṃ.
 
2. 5
 
186. Alaṅkato maṭṭakuṇḍalī
Mālādhārī3 haricandanussado,
Bāhā paggayha kandasi
Vanamajjhe kiṃ dukkhito tuvanti?
 
187. Sovaṇṇamayo pabhassaro
Uppanno rathapañjaro mama,
Tassa cakkayugaṃ na vindāmi
Tena dukkhena jahissaṃ4 jīvitanti.
 
188. Sovaṇṇamayaṃ maṇimayaṃ
Lohitaṅkamayaṃ atha rūpiyāmayaṃ,
Ācikkha me bhaddamāṇava
Cakkayugaṃ paṭilābhayāmi teti.
 
1. Nandisena - machasaṃ.
2. Jīva - sīmu, machasaṃ.
3. Mālābhāri - machasaṃ.
4. Jahāmi - dha, a, machasaṃ.
189. So māṇavo tassa pāvadi
Candasuriyā ubhayettha dissare,
Sovaṇṇamayo ratho mama
Tena cakkayugena sobhatiti.
 
190. Bālo kho tvamasi māṇava
Yo tvaṃ patthayase apatthiyaṃ,
Maññāmi tuvaṃ marissasi
Na hi tvaṃ lacchasi candasuriyeti.
 
191. Gamanāgamanampi dissati
Vaṇṇadhātu ubhayettha vīthiyo,
Peto pana kālakato na dissati
Konidha kandataṃ bālyataroti.
 
192. Saccaṃ kho vadesi māṇava ahameva kandataṃ bālyataro
Candaṃ viya dārako rudaṃ
Petaṃ kālakatābhipatthayaṃ.
 
193. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
 
194. Abbahī vata me sallaṃ sokaṃ hadayanissītaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.
 
195. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna māṇava.
 
196. Devatānusi gandhabbo ādu sakko purindado,
Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ
 
197. Yañca kandasi yañca rodasi
Puttaṃ āḷāhane sayaṃ dahitvā,
Svāhaṃ kusalaṃ karitvā kammaṃ
Tidāsānaṃ sahavyataṃ patto.
 
198. Appaṃ vā bahuṃ vā nāddasāma1
Dānaṃ dadantassa sake agāre,
Uposathakammaṃ vā tādisaṃ
Kena kammena gātosi devalokanti.
 
1. Nāddasaṃ - dha.
 
[BJT Page 42] [\x 42/]
 
199. Ābādhikohaṃ dukkhito bāḷhagilāno1
Āturarūpomhi sake nivesane,
Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
Addakkhiṃ sugataṃ anomapaññaṃ.
 
200. Svāhaṃ muditamano pasannacitto
Añjaliṃ akariṃ tathāgatassa,
Tāhaṃ kusalaṃ karitvā kammaṃ
Tidasānaṃ sahavyataṃ patto.
 
201. Acchariyaṃ vata abbhūtaṃ
Añjalikammassa ayamīdiso vipāko,
Ahampi muditamano pasannacitto
Ajjeva buddhaṃ saraṇaṃ vajāmi.
 
202. Ajjeva buddhaṃ saraṇaṃ vajāhi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāsi pasañca
Akhaṇḍaphullāni samādiyassū.
 
203. Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu,
Amajjapo mā ca musā bhaṇāhi
Sakena dārena ca hohi tuṭṭho.
 
204. Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.
 
205. Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ,
Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.
 
206. Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi
Amajjapo no ca musā bhaṇāmi
Sakena dārena ca homi tuṭṭhoti.
 
Maṭṭakuṇḍalīpetavatthu pañcamaṃ.
 
2. 6
 
207. Uṭṭhehi kaṇha kiṃ sesi ko attho supanena te,
Yo ca tuyhaṃ sako bhātā bhadayaṃ cakkhuñca dakkhiṇaṃ,
Tassa vātā balīyanti sasaṃ jappati kesava,
 
1. Gilāno - machasaṃ.
 
[BJT Page 44] [\x 44/]
 
208. Tassa taṃ vacanaṃ sutvā rohiṇeyyassa kesavo
Taramānarūpo uṭṭhāsi bhātusokena aṭṭito.
 
209. Kinnu ummattarūpova kevalaṃ dvārakaṃ imaṃ,
Saso sasoti lapasi kīdisaṃ sasamicchasi.
 
210. Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ, 1
Saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ.
 
211. Santi aññepi sasakā araññe vanagocarā, 2
Tepi te ānayissāma kīdisaṃ sasamicchasi.
 
212. Nāhamete sase icche ye sasā paṭhavinissitā3
Candato sasamicchāmi taṃ me āhara kesava.
 
213. So nūna madhuraṃ ñāti jīvitaṃ vijahissasi,
Apatthayaṃ patthayasi candato sasamicchasi.
[PTS Page 019] [\q 19/]
214. Evañce kaṇha jānāsi yathaññamanusāsasi,
Kasmā pure mataṃ puttaṃ ajjāpi anusocasi.
 
215. Ye na labbhā manussena amanussena vā pana,
Jāto me mā marī putto kuto labbhā alabbhiyaṃ,
 
216. Na mantā mūlabhesajjā osadhehi dhanena vā,
Sakkā ānayituṃ kaṇha yaṃ petamanusocasi.
 
217. Mahaddhanā mahābhogā raṭṭhavantopi khattiyā,
Pahūtadhanadhaññā ye tepi no ajarāmarā.
 
218. Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā,
Ete caññe ca jātiyā tepi no ajāmarā.
 
219. Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ
Ete caññe ca jātiyā tepi no ajarāmarā.
 
1. Rūpiyamayaṃ - machasaṃ.
2. Araññavanagocarā - machasaṃ.
3. Paṭhavissitā - sīmu.
 
[BJT Page 46] [\x 46/]
 
220. Isayo vāpi ye santā saññatattā tapassino,
Sarīraṃ tepi kālena vijahanti tapassino.
 
221. Bhāvitattā arahanto katakiccā anāsavā,
Nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā.
 
222. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
 
223. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.
 
224. Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna bhātika1.
 
225. Evaṃ karonti sappaññā ye honti anukampakā,
Vinivattayanti sokamhā ghato jeṭṭhaṃva bhātaraṃ,
 
226. Yassa etādisā honti amaccā paricārakā,
Subhāsitena anventi ghato jeṭṭhaṃva bhātaranti.
 
Kaṇhapetavatthu chaṭṭhaṃ.
 
2. 7
 
[PTS Page 020] [\q 20/]
227. Naggo dubbaṇṇarūposi kiso dhamani santhato,
Upphāsuliko kisiko ko nu tvampi mārisa.
 
228. Ahaṃ bhadante petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokamito gato
 
229. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
Kissa kammavipākena petalokamito gato.
 
1. Bhāsitaṃ - sī.
 
[BJT Page 48] [\x 48/]
 
230. Nagaraṃ atthi dasannānaṃ erakacchantivissutaṃ,
Tattha seṭṭhi pure āsiṃ dhanapāloti maṃ viduṃ.
 
231. Asīti sakaṭavāhānaṃ hiraññassa ahosi me,
Pahūtaṃ me jātarūpaṃ muttā veḷuriyā bahū.
 
232. Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu,
Pidahitvā dvāraṃ bhuñjāmi mā maṃ yācanakāddasuṃ.
 
233. Assaddho maccharī cāsiṃ kadariyo paribhāsako,
Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ.
 
234. Vipāko natthi dānassa saññamassa kuto phalaṃ,
Pokkharaññodapānā ārāmāni ca ropite.
 
235. Papāyo ca vināsesiṃ dugge saṅkamanāni ca,
Svāhaṃ akatakalyāṇo katapāpo tato cuto.
 
236. Upapanno pettivisayaṃ khuppipāsāsamappito,
Pañca paṇṇāsavassāni katapāpo tato cuto.
 
237. Nābhijānāmi bhuttaṃ vā pītaṃ vaṃ pana pānīyaṃ,
Yo saṃyamo so vināso yo vināso so saṃyamo.
 
238. Petā hi kira jānanti yo saṃyamo so vināso,
Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane.
 
239. Santesu deyyadhammesu dīpaṃ nākāsimattano,
Sohaṃ pacchānutappāmi attakammaphalupago.
 
240. Uddhaṃ catūhi māsehi kālakiriyā bhavissati.
Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.
[PTS Page 021] [\q 21/]
241. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ,
Ayopākārapariyantaṃ ayasā paṭikujjitaṃ.
 
242. Tassa ayomayā bhūmi jalitā tejasā yutā.
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.
 
[BJT Page 50] [\x 50/]
 
243. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ,
Phalaṃ pāpassa kammassa tasmā socāmahaṃ bhūsaṃ.
 
244. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā,
Mākattha pāpakaṃ kammaṃ āvi vā yadi vā raho.
 
245. Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā,
Na co dukkhā pamuttyatthi uppaccāpi palāyataṃ.
 
246. Matteyyā hotha petteyyā kule jeṭṭhāpacāyakā,
Sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā'ti.
 
Dhanapālapetavatthu sattamaṃ.
 
2. 8
 
247. Naggo kiso pabbajitosi bhante,
Rattiṃ kuhiṃ gacchasi kissa hetu1,
Ācikkha me taṃ api sakkuṇemu
Sabbena cittaṃ paṭipādaye tuvaṃ.
 
248. Bārāṇasīnagaraṃ dūraghuṭṭhaṃ
Tatthāhaṃ gahapati aḍḍhako dīno,
Adātā gedhitamano āmisasmiṃ
Dussīlyena yamavisayamhi patto.
 
[PTS Page 022] [\q 22/]
 
249. So sūcikāya kilamito tehi
Teneva ñātīsu yāmi āmisahetuṃ,
Adānasīlā na ca saddahanti
Dānaphalaṃ hoti paramhi loke.
 
250. Dhītā ca mayhaṃ lapate abhikkhaṇaṃ
Dassāmi dānaṃ pitunaṃ pitāmahānaṃ,
Upakkhaṭaṃ parivisayanti brāhmaṇe
Yāmyahaṃ andhakavindaṃ bhottunti.
 
251. Tamavoca rājā anubhaviyāna tampi
Eyyāsi khippaṃ ahampi karissaṃ pūjaṃ,
Ācikkha me taṃ yadi atthi hetu
Saddhāyitaṃ hetuvaco suṇomi.
 
1. Kiñcakkha hetu - katthaci.
 
[BJT Page 52] [\x 52/]
 
252. Tathāti vatvā agamāsi tattha
Bhuñjisu bhattaṃ na ca pana dakkhiṇārahā,
Paccāgami rājagahaṃ punāparaṃ
Pāturahosi purato janādhipassa
 
253. Disvāna petaṃ punareva āgataṃ
Rājā avoca ahampi kiṃ dadāmi,
Ācikkha me taṃ yadi atthi hetu
Yena tuvaṃ cirataraṃ piṇito siyāti.
 
254. Buddhañca saṅghaṃ parivisiyāna rāja
Antena pānenapi cīvarena.
Taṃ dakkhiṇaṃ ādisa me hitāya
Evaṃ ahaṃ cirataraṃ pīṇito siyā.
 
255. Tato ca rājā nipatitva tāvade
Dānaṃ sahatthā atulaṃ daditvā saṅghe,
Ārocayī pakatiṃ tathāgatassa
Tassa ca petassa dakkhiṇaṃ ādisittha.
 
256. So pūjito ativiya sobhamāno
Pāturahosi purato janādhipassa,
Yakkhohamasmi parividdhippatto
Na mayhamiddhisamasadisā manussā. 1
 
[PTS Page 023] [\q 23/]
 
257. Passānubhāvaṃ aparimitaṃ mamedaṃ
Tayānuddiṭṭhaṃ atulaṃ daditvā saṅghe, 2
Santappito satataṃ sadā bahuhi
Yāmyahaṃ sukhito manussadevā'ti.
 
Cullaseṭṭhipetavatthu aṭṭhamaṃ.
 
Bhāṇavāraṃ paṭhamaṃ.
 
2. 9
 
258. Yassa atthāya gacchāma kambojaṃ dhanahārākā,
Ayaṃ kāmadado yakkho imaṃ yakkhaṃ nayāmase.
 
259. Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā,
Yānaṃ āropayitvāna khippaṃ gacchāma dvārakanti.
 
260. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Na tassa sākhaṃ bhañjeyya mittadubbhe hi pāpako.
 
1. Na mayhamatthi samāsadisā mānusā - machasaṃ.
2. Tayānusiṭṭhaṃ atulaṃ datvā saṅghe - machasaṃ.
 
[BJT Page 54] [\x 54/]
 
261. Yassa rukkhassa chāyāya nasīdeyya sayeyya vā,
Khandhampi tassa chindeyya attho ce tādiso siyā'ti.
 
262. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Na tassa pattaṃ bhindeyya mittadubbho hi pāpako'ti.
 
263. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Samūlampi taṃ abbuheyya attho ce tādiso siyā'ti.
 
264. Yassekarattimpi ghare vaseyya
Yatthannapānaṃ puriso labhetha,
Na tassa pāpaṃ manasāpi cintaye
Kataññutā sappurisehi vaṇṇitā.
 
265. Yassekarantimpi vaseyya
Antena pānena upaṭṭhito siyā,
Na tassa pāpaṃ manasāpi cintaye1
Adūbbhapāṇī dahate mittadubbhiṃ.
 
266. Yo pubbe katakalyāṇo pacchā pāpena hiṃsati,
Allapāṇihato poso na so bhadrāni passatī'ti
 
[PTS Page 024] [\q 24/]
 
267. Yo appaduṭṭhassa narassa dussati
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ
Sukhumo rajo paṭivātaṃva khitto'ti.
 
268. Nāhaṃ devena vā manussena vā
Issariyena vāhaṃ na suppasayho,
Yakkhohamasmi paramiddhipatto
Dūraṅgamo vaṇṇakhalūpapanno'ti.
 
269. Pāṇi te sabbasovaṇṇo pañcadhāro madhussavo, nānā rasā paggharanti maññehaṃ taṃ purindadanti.
 
1. Cetaye - sī.
 
[BJT Page 56] [\x 56/]
 
270. Namhi devo na gandhabbo napi sakko purindado
Petaṃ maṃ aṅkura jānāhi bheruvamhā idhāgatanti.
 
271. Kiṃsīlo kiṃsamācāro bheruvasmiṃ pure tuvaṃ,
Kena te brahmacariyena puññaṃ pāṇimhi ijjhatī'ti
 
272. Tunnavāyo pure āsiṃ bheruvasmiṃ tadā ahaṃ,
Sukicchavutti kapaṇo na me vijjati dātave.
 
273. Āvesanañca1 me āsi asayyassa upantike,
Saddhassa dānapatino katapuññassa lajjino.
 
274. Tattha yācanakā yanti nānāgottā vaṇibbakā,
Te ca maṃ tattha pucchanti asayhassa nivesanaṃ.
 
275. Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyate,
Tesāhaṃ puṭṭho vakkhāmi asayhassa nivesanaṃ.
 
276. Paggayha dakkhiṇaṃ bāhuṃ ettha gacchatha bhaddaṃ vo,
Ettha dānaṃ padīyate asayhassa nivesane.
 
277. Tena pāṇi kāmadado tena pāṇi madhussavo,
Tena me brahmacariyena puññaṃ pāṇimhi ijjhati'ti.
 
278. Na kira tvaṃ adā dānaṃ sakapāṇihi kassaci,
Parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi.
 
279. Tena pāṇi kāmadado tena pāṇi madhussavo,
Tena te brahmacariyena puññaṃ pāṇimhi ijjhati.
 
[PTS Page 025] [\q 25/]
 
280. Yo so dānamadā bhante pasanto sakapāṇihi,
So hitvā mānusaṃ dehaṃ kinnu so disataṃ gato'ti
 
1. Nivesanañca - machasaṃ.
 
[BJT Page 58] [\x 58/]
 
281. Nāhaṃ pajānāmi asayhasāhino
Aṅgīrasassa gatiṃ āgatiṃ vā sutañca me vessavaṇassa santike
Sakkassa sahavyataṃ gato asayho'ti.
 
282. Alameva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ,
Pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati.
 
283. So hi nūna ito gantvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ.
 
284. Dassāmannañca pānañca vatthasenāsanāni ca,
Papañca udapānañca dugge saṅkamanāni ca.
 
285. Kena te aṅgulī kuṇṭhā mukhañca kuṇḍalīkataṃ,
Akkhinī ca paggharanti kiṃ pāpaṃ pakataṃ tayā'ti.
 
286. Aṅgīrasassa gahapatino saddhassa gharamesino,
Tassāhaṃ dānavissagge dāne adhikato ahuṃ.
 
287. Tattha yācanake disvā āgate bhojanatthike,
Ekamantaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ.
 
288. Tena me aṅgulī kuṇṭhā mukhañca kuṇḍalīkataṃ,
Akkhinī ca paggharanti taṃ pāpaṃ pakataṃ mayā'ti.
 
289. Dhammena te kāpurisa mukhañca kuṇḍalīkataṃ,
Akkhini ca paggharanti,
Yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhanti.
 
290. Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni cā'ti.
 
291. So hi nūna ito gantvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ.
 
292. Dassāmananañca pānañca vatthasenāsanāni ca,
Papañca udapānañca dugge saṅkamanāni cā'ti.
 
[BJT Page 60] [\x 60/]
 
293. Tato hi so nivattitvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayi aṅkuro yaṃ tumassa sukhāvahaṃ.
 
[PTS Page 026] [\q 26/]
 
294. Adā annañca pānañca vatthasenāsanāni ca,
Papañca udapānañca vippasantena cetasā.
 
295. Ko chāto ko ca tasito ko vatthaṃ parivassati,
Kassa santāni yoggāni ito yojentu vāhanaṃ.
 
296. Ko chatticchati gandhañca ko mālaṃ ko upāhanaṃ,
Itissu tattha ghosenti kappakā sūdamāgadhā:
Sadā sāyañca pato ca aṅkurassa nivesane'ti.
 
297. Sukhaṃ supati aṅkuro iti jānāti maṃ jano,
Dukkhaṃ supāmi sindhaka yaṃ na passāmi yācake.
 
298. Sukhaṃ supati aṅkuro iti jānāti maṃ jano,
Dukkhaṃ supāmi nindhake appakesu vaṇibbake.
 
299. Sakko ce te varaṃ dajjā tāvatiṃsānamissaro,
Kissa sabbassa lokassa varamāno varaṃ vare'ti.
 
300. Sakko ce me varaṃ dajjā tāvatiṃsānamissaro,
Kāluṭṭhitassa me sato suriyassuggamanaṃ pati.
Dibbā bhakkhā pātūbhaveyyuṃ sīlavanto ca yācakā,
 
301. Dadato me na khīyetha datvā nānutapeyyahaṃ,
Dadaṃ cittaṃ pasādeyyaṃ evaṃ sakkaṃ1 varaṃ vare'ti.
 
302. Na sabbavittāni pare pavecche
Dadeyya dānañca dhanañca rakkhe,
Tasmā hi dānā dhanameva seyyo
Atippadānena kulā na honti.
 
303. Adānamatidānañca nappasaṃsanti paṇḍitā
Tasmā hi dānā dhanameva seyyo,
Samena vatteyya sadhīradhammo'ti.
 
1. Etaṃ sakka - machasaṃ.
 
[BJT Page 62] [\x 62/]
 
304. Aho vatāre ahameva dajjaṃ
Santo hi maṃ sappurisā bhajeyyuṃ,
Meghova ninnānabhipūrayanto1
Santappaye sabbavaṇibbakānaṃ.
 
305. Yassa yācanake disvā mukhavaṇṇo pasīdati,
Datvā attamano hoti taṃ gharaṃ vasato sukhaṃ.
 
306. Yassa yācanake disvā mukhavaṇṇo pasīdati,
Datvā attamano hoti esā yaññassa2 sampadā.
 
[PTS Page 027] [\q 27/]
 
307. Pubbeva dānā sumano dadaṃ cittaṃ pasādaye,
Datvā cattamano hoti esā yaññassa sampadā'ti.
 
308. Saṭṭhivāhasahassāni aṅkurassa nivesane,
Bhojanaṃ dīyate niccaṃ yaññapekkhassa jantuno.
 
309. Tisahassāni sūdā hi āmuttamaṇikuṇḍalā,
Aṅkuraṃ upajīvanti dāne yaññassa vyāvaṭā.
 
310. Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā,
Aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā.
 
311. Soḷasitthisahassāni sabbālaṅkārarabhūsitā,
Aṅkurassa mahādāne vidhā piṇḍenti nāriyo.
 
312. Soḷasitthisahassāni sabbālaṅkārabhūsitā,
Aṅkurassa mahādāne sabbigāhā upaṭṭhitā.
 
313. Bahuṃ bahunnaṃ pādāsi ciraṃ pādāsi khattiyo,
Sakkaccañca sahatthā ca cittīkatvā punappunaṃ.
 
314. Bahū māse ca pakkhe ca utusaṃvaccarāni ca,
Mahādānaṃ pavattesi aṅkuro dīghamantaraṃ.
 
315. Evaṃ datvā yajitvā ca aṅkuro dīghamantaraṃ,
So hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū'ti.
 
316. Kaṭacchubhikkhaṃ datvāna anuruddhassa indako,
So hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū.
 
317. Dasahi ṭhānehi aṅkuraṃ indako atirocati,
Rūpe sadde rase gandhe phoṭṭhabbe ca manorame.
 
318. Āyunā yasasā ceva vaṇṇena ca sukhena ca,
Ādhipaccena aṅkuraṃ indiko atirocatī'ti.
 
1. Ninnaṃ paṭipūriyanto - machasaṃ.
2. Puññassa - sī. Mu. Pa.
 
[BJT Page 64] [\x 64/]
 
319. Mahādānaṃ tayā dinnaṃ aṅkuro dīghamantaraṃ,
Atidūre nisinnosi āgaccha mama santike'ti.
 
320. Tāvatiṃse yadā buddho silāyaṃ paṇḍukambale,
Pāricchattakamūlamhī vibhāsi purisuttamo.
 
321. Dasasu lokadhātūsu sannipatitvāna devatā,
Payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani.
 
322. Na koci devo vaṇṇena sambuddhaṃ atirocati,
Sabbe deve adhigayha sambuddhova virocati.
 
[PTS Page 028] [\q 28/]
 
323. Yojanāni dasa dve ca aṅkuroyaṃ tadā ahu,
Avidūreva buddhassa indako atirocati.
 
324. Oloketvāna samubuddho aṅkurañcāpi indikaṃ,
Dakkhiṇeyyaṃ pabhāvento idaṃ vacanamabuvī.
 
325. Mahādānaṃ tayā dinnaṃ aṅkuro dighamantaraṃ,
Atidure nininnosi āgaccha mama santike.
 
326. Codito bhāvitattena aṅkuro idamabruvi,
Kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ.
 
327. Ayaṃ so indiko yakkho dajjā dānaṃ parittakaṃ,
Atirocati amhehi cando tārāgaṇe yathā.
 
328. Ujjaṅgale yathā khette bījaṃ bahukampi1 ropitaṃ,
Na vipulaṃ phalaṃ hoti napi toseti kassakaṃ.
 
329. Tatheva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ,
Na vipulaṃ phalaṃ hoti napi toseti dāyakaṃ.
 
330. Yathāpi bhaddake khette bījaṃ appampi ropitaṃ,
Sammā dhāraṃ pavecchante phalaṃ toseti kassakaṃ.
 
331. Tatheva sīlavantesu guṇavantesu tādisu,
Appakampi kataṃ kāraṃ puññaṃ hoti mahapphala'nti.
 
332. Viceyya dānaṃ dātabbaṃ yattha dinnaṃ mahapphalaṃ,
Viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā.
 
333. Viceyya dānaṃ sugatappasatthaṃ
Ye dakkhiṇeyyā idha jīvaloke,
Etesu dinnāni mahapphalāni
Bījāni vuttāni yathā sukhette'ti.
 
Aṅkurapetavatthu navamaṃ.
 
1. Bahumpi - machasaṃ.
2. Himavantāva machasaṃ,
 
[BJT Page 66] [\x 66/]
 
2. 10
 
334. Divāvihāragataṃ bhikkhuṃ gaṅgatīre nisinnakaṃ,
Taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā.
335. Kesā cassā atidīghā yāva bhūmāvalambare,
Kesehi sā paṭicchannā samaṇaṃ etadabuvī.
 
[PTS Page 029] [\q 29/]
 
336. Pañcapaṇṇāsavassāni yato kālakatā ahaṃ,
Nābhijānāmi bhuttaṃ vā pītaṃ vā pana pānīyaṃ:
Dehi tvaṃ pānīyaṃ bhante tasitā pānīyāya me'ti.
 
337. Ayaṃ sītodikā gaṅgā himavannato sandati,
Piva etto gahetvāna kiṃ maṃ yācasi jānīyaṃ.
 
338. Sacāhaṃ bhante gaṅgāya sayaṃ gaṇhāmi pāniyaṃ,
Lohitaṃ me parivattati tasmā yācāmi pānīyaṃ.
 
339. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena gaṅgā te hoti lohitanti.
 
340. Putto me uttaro nāma saddho āsi upāsako,
So mayhaṃ akāmāya samaṇānaṃ pavecchati.
 
341. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ,
Tamhaṃ paribhāsāmi maccherena upaddutā.
 
342. Yaṃ tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi,
Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ.
 
343. Etaṃ te paralokasmiṃ lohitaṃ hotu uttaraṃ
Tassa kamma vipākena gaṅgā me hoti lohita'nti.
 
Uttaramātupetavatthu dasamaṃ.
 
2. 11
 
344. Ahaṃ pure pabbajitassa bhikkhuno
Suttaṃ adāsiṃ upagamma yācitā,
Tassa vipāko vipulaphalupalabbhati
Bahū ca me upapajjare vatthakoṭiyo.
 
[BJT Page 68] [\x 68/]
 
345. Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ
Anekacittaṃ naranārisevitaṃ,
Sāhaṃ bhuñjāmi ca pārupāmi ca
Pahutacittā1 na ca tāva khīyati.
 
[PTS Page 030] [\q 30/]
 
346. Tasseva kammassa vipākamanvayā
Sukhañca sātañca idhūpalabbhati,
Sāhaṃ gantvā punareva mānusaṃ
Kāhāmi puññāni nayayyaputta maṃ.
 
347. Satta tuvaṃ vassasatā idhāgatā
Jiṇṇā ca vuddhā ca tahiṃ bhavissasi,
Sabbeva te kālakatā ca ñātakā
Kiṃ tattha gantvāna ito karissasi.
 
348. Satteva vassāni idhāgatāya me
Dibbañca sukhañca samappitāya,
Sāhaṃ gantvā punareva mānusaṃ
Kāhāmi puññāni nayayyaputta manti.
 
349. So taṃ gahetvāna pasayha bāhāyaṃ
Paccānayitvāna theriṃ sudubbalaṃ,
Vadesi aññampi jalaṃ idhāgataṃ
Karotha puññāni sukhūpalabbhati.
 
350. Diṭṭhā mahā akatena sādhunā
Petā vibaññanti tatheva mānusā,
Kammañca katvā sukhavedanīyaṃ
Devā manussā ca2 sukhe ṭhitā3 pajāti.
 
Suttapetavatthu ekādasamaṃ.
 
2. 12
 
351. Sovaṇṇa sopānaphalakā sovaṇṇa4 vālukasanthatā
Tattha sogandhiyā vaggu sucīgandhā manoramā.
 
352. Nānā rukkhehi sañchannā nānāgandhasameritā,
Nānāpadumasañchannā puṇḍarīkasamotatā. 5
 
353. Surabhī sampavāyantī manuññā māluteritā,
Haṃsā koñcābhirudā cakkavākābhikūjitā.
 
354. Nānā dijagaṇākiṇṇā nānāgharagaṇāyutā,
Nānāphaladharā rukkhā nānāpupphadharā vanā
 
1. Pahūtavatthā - sī.
2. Manussā - machasaṃ.
3. Subedhitā - pu.
4. Soṇṇa - sīmu [i]
5. Samogatā- sīmu [ii] pa.
 
[BJT Page 70] [\x 70/]
 
[PTS Page 031] [\q 31/]
 
355. Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ
Pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā
 
356. Daddallamānā ābhanti1 samantā caturo disā,
Pañcadāsisatā tuyhaṃ yā temā2 paricārikā.
 
357. Tā kambukeyūradharā3 kañcanāveḷa4 bhūsitā,
Pallaṅkā bahukā tuyhaṃ sovaṇṇarūpiyāmayā.
 
358. Kādalimigasañchannā sajjā gonakasanthatā,
Yattha tvaṃ vāsūpagatā sabbakāmasamiddhinī
359. Sampattāyaḍḍharattāya tato uṭṭhāya gacchasi,
Uyyānabhūmiṃ gantvāna pokkharaññā samantato.
 
360. Tassā tīre tuvaṃ ṭhāsi harite saddale subhe,
Tato te kaṇṇamuṇḍo sunakho aṅgamaṅgāni khādati.
 
361. Yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā,
Ogāhasi pokkharaṇiṃ hoti kāyo yathā pure.
 
362. Tato tvaṃ aṅgapaccaṅgī sucārupiyadassanā,
Vatthena pārupitvāna āyāsi mama santikaṃ.
 
363. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena kaṇṇamuṇḍo ca sunakho.
Aṅgakamaṅgāni khādati.
 
364. Kimbilāyaṃ gahapati saddhoāsi upāsako,
Tassāhaṃ bhariyā āsiṃ dussīlā aticāriṇī.
 
365. So maṃ aticaramānāya sāmiko etadabravī,
Netaṃ channaṃ nappatirūpaṃ yaṃ tvaṃ aticarāsi maṃ.
 
366. Sāhaṃ ghorañca sapathaṃ musāvādamabhāsisaṃ,
Nāhantaṃ aticarāmi kāyena uda cetasā.
 
367. Svāhaṃ taṃ aticarāmi kāyena uda cetasā,
Ayaṃ kaṇṇamuṇḍo5 sunakho aṅgamaṅgāni khādatu.
 
1. Āhenti - sīmu. [I,] pa.
2. Yācemā - sīmu [ii]
3. Kākambukeyūdharā - sīmu [ii,] pa.
4. Kañcanācela - sīmu [ii,] pa.
5. Kaṇṇamuṇḍoca - sīmu, [i,]
 
[BJT Page 72] [\x 72/]
 
368. Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ,
Sattavassasatāni ca1 anubhūtaṃ yato hi me,
Kaṇṇamuṇḍo ca sunakho aṅgamaṅgāni khādati.
 
[PTS Page 032] [\q 32/]
 
369. Tvañca deva bahūkāro atthāya me idhāgato,
Sumuttāhaṃ kaṇḍamuṇḍassa asokā akutobhayā.
 
370. Tāhaṃ deva namassāmi yācāmi pañjalīkatā,
Bhuñja amānuse kāme rama deva mayā saha.
 
371. Bhutvā amānuse kāme2 ramitomhi tayā saha,
Tāhaṃ subhage yācāmi khippaṃ paṭinayāhi ma'nti.
 
Kaṇṇamuṇḍapetavatthu dvādasamaṃ.
 
2. 13
 
372. Ahu rājā brahmadatto pañcālānaṃ rathesabho,
Ahorattānamaccayā rājā kālaṅkarī tadā. 3
 
373. Tassa āḷāhanaṃ gantvā bhariyā4 kandati ubbari,
Brahmadattaṃ apassanti brahmadattāni kandati.
 
374. Isī5 ca tattha āgañji sampannacaraṇo muni:
So ca tattha apucchittha ye tattha susamāgatā.
 
375. Kassa cidaṃ āḷāhanaṃ nānāgandhasameritaṃ,
Kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ.
 
376. Brahmadattaṃ apassanti brahmadattāti kandati,
Te ca tattha viyākaṃsu ye tattha susamāgatā.
 
377. Buhmadattassa bhaddante buhmadattassa mārisa,
Tassa idaṃ āḷāhanaṃ nānāgandhameritaṃ.
 
378. Tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ,
Brahmadattaṃ apassantī buhmadattāti kandati.
 
379. Chaḷāsīti sahassāni buhmadattasanāmakā, 6
Imasmiṃ āḷāhane daḍḍhā tesaṃ kaṃ anusocasi.
 
380. Yo rājā cūḷanīputto pañcālānaṃ rathesabho,
Taṃ bhante anusocāmi bhattāraṃ sabbakāmadaṃ.
 
381. Sabbevahesuṃ rājāno buhmadattasanāmakā,
Sabbeva cūḷanīputtā pañcālānaṃ rathesabhā.
 
1. Satteva vassasatāni - sīmu [i]
2. Bhūtatā amānusā kāmā - sīmu. [I]
3. Kālamakubbatha - machasaṃ.
4. Bhariyaṃ - sīmu. [I]
5. Isī - sīmu. [I]
6. Brahmadattassa nāmakā - sīmu. [I,] sīmu. [Ii,] pa.
 
[BJT Page 74] [\x 74/]
 
[PTS Page 033] [\q 33/]
 
382. Sabbesaṃ anupubbena mahesittamakārayi,
Kasmā purimake hitvā pacchimaṃ anusovasi.
 
383. Ātume itthibhūtāya dīgharattāya mārisa,
Yassā me itthibhūta saṃsāre bahū bhāsasi.
 
384. Ahū itthi ahū puriso pasuyonimpi āgamā,
Evametaṃ atītānaṃ pariyanto na dissati.
 
385. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
 
386. Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetāya patisokaṃ apānudi.
 
387. Sāhaṃ abbūḷhasallosmi sītibhūtosmi nibbutā,
Na socāmi na rodāmi tava sutvā mahāmuni.
 
388. Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ,
Pattacīvaramādāya pabbaji anagāriyaṃ.
 
389. Sā ca pabbajitā santā agārasmānagāriyaṃ,
Mettaṃ cittaṃ abhāvesi brahmalokūpapattiyā.
 
390. Gāmā gāmaṃ vicaranti nigame rājadhāniyo,
Uruvelā nāma so gāmo yattha kālamakubbatha.
 
391. Mettacittaṃ ābhāvetvā buhmalokūpapattiyā,
Itthicittaṃ virājetvā buhmalokūpagā ahū'ti.
 
Ubbarīpetavatthu terasamaṃ.
 
Ubbarīvaggo dutiyo.
 
Tassuddānaṃ:
 
Paṇḍumātā ca pitā ca nandā kuṇḍalīneghaṭo.
Dve seṭṭhi tuṇṇavāyo ca:
Vihārasutta sopāṇa ubbarī'ti.
 
[BJT Page 76] [\x 76/]
 
3. 1
 
392. Abhijjamāne vārimhi gaṅgāya idha gacchasi,
Naggo pubbaddhapetova mālādhārī1 alaṅkato.
Kuhiṃ gamissasi peta kattha vāso bhavissatī'ti.
 
393. Cundatthikaṃ2 gamissāmi peto so iti bhāsati
Antare vāsabhagāmaṃ bārāṇasiyā3 ca santike.
 
[PTS Page 034] [\q 34/]
 
394. Tañca disvā mahāmatto koliyo iti vissuto,
Sattuṃ bhattañca petassa pītakañca yugaṃ adā.
 
395. Nāvāya tiṭṭhamānāya kappakassa adāpayī,
Kappakassa padinnamhi ṭhāne petassudissatha. 4
 
396. Tato suvatthavasano mālādhārī alaṅkato,
Ṭhāne ṭhitassa petassa dakkhiṇā upakappatha,
Tasmā dajjetha petānaṃ anukampāya punappunaṃ.
 
397. Sātunna vasanā eke aññe kesanivāsanā.
Petā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā.
 
398. Dūre eke padhāvitvā aladdhā vinivattare,
Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā.
 
399. Keci tattha papatitvā bhūmiyaṃ paṭisumbhitā,
Pubbe akatakalyāṇā aggidaḍḍhāva ātape.
 
400. Mayaṃ pubbe pāpadhammā apissu avakirīyati,
Sammaggate pabbajite na ca kiñci adamhase
 
401. Pahūtaṃ antapānampi apissu avakirīyati,
Sammaggate pabbajite na ca kiñci adamhase
 
402. Akammakāmā alasā sādukāmā mahagghasā,
Ālopapiṇḍadātāro paṭiggahe paribhāsimhase.
 
1. Māladhārī machasaṃ mālābhārī - katvaci.
2. Cundatthiyaṃ - katthaci cundaṭṭhiyaṃ - machasaṃ.
3. Bārāṇasiṃ - machasaṃ.
4. Petassa dissatha - machasaṃ.
5. Kesanivāsino - syā.
6. Ke ca - machasaṃ.
 
[BJT Page 78] [\x 78/]
 
403. Te gharā tā ca dāsiyo tānevābharaṇāni no,
Te aññe paricārenti mayaṃ dukkhassa bhāgino.
404. Veṇī vā avaññā honti rathakārī ca dubbhikā,
Caṇḍālī kapaṇā honti nahāpikā1 ca punappunaṃ.
 
405. Yāni yāni nihīnāni kulāni kapaṇāni ca,
Tesu teseva va jāyanti esā maccharīno gati.
 
406. Pubbeva2 katakalyāṇā dāyakā vītamaccharā,
Saggaṃ te paripūrenti obhāsenti ca nandanaṃ.
 
407. Vejayante ca pāsāde ramitvā kāmakāmino.
Uccākulesu morahatthehi kule jātā yasassino.
 
[PTS Page 035] [\q 35/]
 
408. Kūṭāgāre ca pāsāde pallaṅke goṇakatthate,
Vījitaṅgā3 morahatthehi kule jātā yasassino.
 
409. Aṅkato aṅkaṃ gacchanti mālādhārī alaṅkatā,
Dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino.
 
410. Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ,
Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ.
 
411. Sukhaṃ akatapuññānaṃ idha natthi parattha ca,
Sukhañca katapuññānaṃ idha ceva parattha ca,
 
412. Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ,
Katapuññā hi modanti sagge bhogasamaṅgino'ti.
 
Abhijjamānapetavatthu paṭhamaṃ.
 
3. 2
 
413. Kuṇḍinagariyo4 thero sānuvāsī nivāsino,
Poṭṭhapādoti nāmena samaṇo bhāvitindriyo.
 
414. Tassa mātā pitā bhātā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.
 
1. Kappakā - machasaṃ.
2. Pubbe ca - machasaṃ.
3. Bijitaṅgā - machasaṃ.
4. Kuṇḍināgariyo - sīmu. [I]
 
[BJT Page 80] [\x 80/]
 
415. Te duggatā sūcikaṭṭā kilantā naggino kisā,
Uttasantā mahātāsā na dassenti kurūrino.
 
416. Tassa bhātā vitaritvā naggo ekapathekako,
Catukuṇḍiko bhavitvāna therassa dassayī tumaṃ.
 
417. Thero cāmanasī katvā tuṇhībhūto apakkami,
So ca viññāpayī theraṃ bhātā petagato ahaṃ.
 
418. Mātā pitā ca te bhante duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.
 
419. Te duggatā sucikaṭṭā kilantā naggino kisā,
Uttasantā1 mahātāsā2 na dassenti kurūrino.
 
[PTS Page 036] [\q 36/]
 
420. Anukampassu kāruṇīko datvā anvādisāhi no,
Tava dinnena dānena yāpessanti kurūrino.
 
421. Thero caritvā piṇḍāya bhikkhu aññe va dvādasa,
Ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā.
 
422. Thero sabbeva te āha yathā laddhaṃ dadātha me,
Saṅghabhattaṃ karissāmi anukampāya ñātinaṃ.
 
423. Niyyātayiṃsu therassa thero saṅghaṃ nimantayī,
Datvā anvādisi thero mātu pitu ca bhātuno.
 
424. Idaṃ me ñātinaṃ hotu sukhitā hontu ñātayo,
Samanantarānudadiṭṭhe bhojanaṃ udapajjatha.
 
425. Suciṃ paṇitaṃ sampannaṃ anekarasabyañjanaṃ,
Tato uddisayī bhātā vaṇṇavā balavā sukhī.
 
426. Pahūtaṃ bhojanaṃ bhante passa naggāmbhase mayaṃ,
Tathā bhante parakkama yathā vatthaṃ labhāmase.
 
1. Ottappatta - syā.
2. Mahattāsā - machasaṃ.
 
[BJT Page 82] [\x 82/]
 
427. Thero saṅkārakūṭamhā uccinitvānanantake,
Pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā.
 
428. Datvā anvādisi thero mātu pitū ca bhātuno,
Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.
 
429. Samantarānuddiṭṭhe vatthāni udapajjiṃsu1,
Tato suvatthavasano therassa dassayītu maṃ.
 
430. Yāvatā nandarājassa vijitasmiṃ paṭicchadā,
Tato bahutarā bhante vatthānacchādanāni no.
 
431. Koseyyakambalīyāni khomakappāsikāni ca,
Vipulā ca mahagghā ca tepākāseva lambare.
 
432. Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ,
Tathā bhante parakkama yathā gehaṃ2 labhāmase.
 
433. Thero paṇṇakuṭiṃ katvā saṅghe cātuddise adā,
Datvā anvādisi thero mātu pitu ca bhātuno.
 
[PTS Page 037] [\q 37/]
 
434. Kūṭāgāranivesanā vibhattā bhāgaso mitā,
Na manussesu īdisā yādisā no gharā idha.
 
435. Kūṭāgāranivesanā vibhattā bhāgaso mitā,
Na manussesu īdisā yādisā no gharā idha.
 
436. Api dibbesu yādisā tādisā no gharā idha,
Daddallamānā ābhantā samantā caturo disā.
 
437. Tathā bhante parakkama yathā pānaṃ2 labhāmase,
Thero karakaṃ puretvā saṅghe cātuddise adā.
 
438. Datvā anvādisi thero mātu pitu ca bhātuno,
Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.
 
439. Samanantarānuddiṭṭhe pānīyaṃ udapajjatha, 3
Gambhīrā caturassā ca pokkharañño sunimmitā.
 
440. Sītodikā sūpatitthā sītā appaṭigandhiyā,
Padumuppalasañchannā vārikiñjakkhapūritā.
 
1. Udapajjiṃsu - sīmu. [I]
2. Pānīyaṃ - machasaṃ.
3. Uppajjatha - machasaṃ.
 
[BJT Page 84] [\x 84/]
 
441. Tattha nahātvā pivitvā ca therassa paṭidassayuṃ,
Pahūtaṃ pānīyaṃ bhante pādā dukkhaṃ phalanti no.
 
442. Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake,
Tathā bhante parakkama yathā yānaṃ labhāmase.
 
443. Thoro sipāṭikaṃ laddhā saṅghe cātuddise adā,
Datvā anvādisi thero mātu pītu ca bhātuno.
 
444. Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo,
Samanantarānuddiṭṭhe petā rathenamāgamuṃ.
 
445. Anukampitamha bhaddante bhattenacchādanena ca,
Gharena pānadānena yānadānena cūbhayaṃ:
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti.
 
Sānuvāsī petavatthu dutiyaṃ.
 
3. 3
 
[PTS Page 038] [\q 38/]
 
446. Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
Vimānamāruyha anekacittaṃ,
Tatthacchasi devi mahānubhāve
Pathaddhanī1 paṇṇaraseva candimā2
 
447. Vaṇṇopi te kanakassa sanniho
Uttattarūpo bhusadassanīyo,
Pallaṅkaseṭṭhe atule nisinnā
Ekā tuvaṃ natthi ca tuyha sāmiko.
 
448. Imā ca te pokkharañño samantā
Pahūtamālā bahupuṇḍarīkā,
Suvaṇṇacuṇṇehi samantamottā
Na tattha paṅko paṇako ca vijjati.
 
449. Haṃsā cime dassanīyā manoramā
Udakasmiṃ anupariyanti sabbadā,
Samayya vaggū panadanti sabbe
Bindussarā dundubhinaṃva ghoso.
 
450. Daddallamānā yasasā yasassinī
Nāvāya ca tvaṃ avalamba tiṭṭhasi,
Āḷārapamhe hasite piyaṃ vade
Sabbaṅgakalyāṇi bhusaṃ virocasi.
 
1. Samantato - sīmu. [I]
2. Cando - sīmu. [I]
 
[BJT Page 86] [\x 86/]
 
451. Idaṃ vimānaṃ virajaṃ same ṭhitaṃ
Uyyānavantaṃ ratinandivaḍḍhanaṃ,
Icchāmahaṃ nāri anomadassane
Tayā saha nandane idha modituṃ.
 
452. Karohi kammaṃ idha vedanīyaṃ
Cittañca te idha nihitaṃ bhavatu,
Katvāna kammaṃ idha vedanīyaṃ
Evaṃ lacchasi kāmakāminiṃ,
 
[PTS Page 039] [\q 39/]
 
453. Sādhūti so tassā paṭissuṇitvā
Akāsi kammaṃ tahiṃ vedaniyaṃ,
Katvāna kammaṃ tahiṃ vedaniyaṃ
Uppajji so māṇavo tassā sahavyata'nti.
 
Rathakārapetavatthu tatiyaṃ.
 
Bhāṇavāraṃ dutiyaṃ.
 
3. 4
 
454. Bhusāni eko sāliṃ punāparo
Ayañca nārī sakamaṃsalohitaṃ,
Tuvañca gūthaṃ asuciṃ akantikaṃ
Paribhūñjasi kissa ayaṃ vipāko
 
455. Ayaṃ pure mātaraṃ hiṃsesi1 ayaṃ pana kūṭavāṇijo,
Ayaṃ maṃsāni khāditvā musāvādena vañcesi. 2
 
456. Ahaṃ manussesu manussabhūtā agāriṇī sabbakulassa issarā,
Santesu pariguyhāmi mā ca kiñci ito adaṃ.
 
457. Musāvādena chādemi natthi etaṃ mama gehe
Sace santaṃ niguyhāmi gūtho me hotu bhojanaṃ.
 
458. Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Sugandhasālino bhattaṃ gūthaṃ me parivattati.
 
459. Avañjhāni ca kammāni na hi kammaṃ vinassati,
Duggandhaṃ kimijaṃ mīḷahaṃ bhuñjāmi ca pivāmi cā'ti.
 
Bhusapetavatthu catutthaṃ.
 
1. Hiṃsati - sīmu. [Ii,] pa.
2. Vañceti - sīmu. [Ii,] pa.
 
[BJT Page 88] [\x 88/]
 
3. 5
 
460. Accherarūpaṃ sugatassa ñāṇaṃ
Satthā yathā puggalaṃ byākāsi.
Ussannapuññāpi bhavanti heke
Parittapuññāpi bhavanti heke.
 
461. Ayaṃ kumāro sīvathikāya chaḍḍito
Aṅguṭṭhasnehena yāpeti rattiṃ,
Na yakkhabhūtā na siriṃsapā1 vā
Viheṭhayeyyuṃ katapuññaṃ kumāraṃ.
[PTS Page 040] [\q 40/]
462. Sunakhāpimassa palihiṃsu pāde
Dhaṅkā sigālā parivattayanti,
Gabbhāsayaṃ pakkhigaṇā haranti
Kākā pana akkhimalaṃ haranti.
 
463. Na yimassa rakkhaṃ vidahiṃsu keci
Na osadhaṃ sāsapadhūpanaṃ vā,
Nakkhantayogampi na aggahesuṃ
Na sabbadhaññānipi ākiriṃsu.
 
464. Etādisaṃ uttamakicchapattaṃ
Rattābhataṃ sīvathikāya chaḍḍhitaṃ,
Nonītapiṇḍaṃ va pavedhamānaṃ
Sasaṃsayaṃ jīvitasāvasesaṃ.
 
465. Tamaddasā devamanussapūjito
Disvā ca taṃ byākari bhūripañño,
Ayaṃ kumāro nagarassimassa
Aggakulīno bhavissati bhogato2 ca.
 
466. Kissa vataṃ kiṃ pana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko,
Etādisaṃ vyasanaṃ pāpuṇitvā
Taṃ tādisaṃ paccanubhossatiddhiṃ.
 
467. Buddhapamukhassa bhikkhusaṅghassa3
Pūjaṃ akāsi janatā uḷāraṃ,
Tatrassa cittassahu4 aññathattaṃ
Vācaṃ tādisaṃ paccanubhossatiddhiṃ.
 
468. So taṃ vitakkaṃ paṭivinodayitvā. 5
Pītiṃ pasādaṃ paṭiladdhā pacchā,
Tathāgataṃ tetavane vasantaṃ
Yāguyā upaṭṭhāsi sattarattaṃ.
 
1. Sarīsapā - machasaṃ.
2. Bhogavā - sīmu [i]
3. Saṅghassa - machasaṃ. 4. Cittassa - sīmu [i]
5. Vinodayitvā - machasaṃ.
Pavinodayitvā - sīmu. [I]
 
[BJT Page 90] [\x 90/]
 
[PTS Page 041] [\q 41/]
 
469. Tassa vataṃ taṃ pana buhmacariyaṃ
Tassa suciṇṇassa ayaṃ vipāko,
Etādisaṃ byasanaṃ pāpuṇitvā
Taṃ tādisaṃ paccanubhossatiddhiṃ.
 
470. Ṭhatvāna so vassasataṃ idheva
Sabbehi kāmehi samaṅgibhūto,
Kāyassa bhedā abhisamparāyaṃ
Sahavyataṃ gacchati vāsavassā'ti.
 
Kumārapetavatthu pañcamaṃ.
 
3. 6
 
471. Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā,
Upphāsulike kisike kānu tvaṃ idha tiṭṭhasi?
 
472. Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.
 
473. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokaṃ ito gatā.
 
474. Anāvaṭesu titthesu viciniṃ addhamāsakaṃ,
Santesu deyyadhammesu dīpaṃ nākāsimattano.
 
475. Nadiṃ upemi tasitā rittakā parivattati,
Chāyaṃ upemi uṇhesu ātapo parivattati.
 
476. Aggivaṇṇo ca me vāto dahanto upavāyati:
Etañca bhante arahāmi aññañca pāpakaṃ tato.
 
477. Gantvāna hatthinīpuraṃ cajjesi mayha mātaraṃ,
Dhītā ca te mayā diṭṭhā duggatā yamalokikā.
 
478. Pāpakammaṃ karitvāna petalokaṃ ito gatā,
Atthi ca me ettha nikkhittaṃ anakkhātañca naṃ mayā.
 
[BJT Page 92] [\x 92/]
 
479. Cattāri satasahassāni pallaṅkassa ca heṭṭhato,
Tato me dānaṃ dadatu1 tassā ca hotu jivikā.
 
480. Dānaṃ datvā ca me mātā dakkhiṇaṃ anudissatu2
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.
 
481. Sādhūti so paṭissutvā gantvāna hatthiniṃ puraṃ avoca tassā mātaraṃ,
Dhītā ca te mayā diṭṭhā duggatā yamalokikā.
 
482. Pāpakammaṃ karitvāna petalokaṃ ito gatā,
Sā maṃ tattha samādapesi vajjesi mayha mātaraṃ.
 
483. Dhītā ca te mayā diṭṭhā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.
 
484. Atthi ca me ettha nikkhittaṃ anakkhātañca taṃ mayā,
Cattāri satasahassāni pallaṅkassa ca heṭṭhato:
Tato me dānaṃ dadatu tassā ca hotu jīvikā.
 
485. Dānaṃ datvāna me mātā dakkhiṇaṃ anudissatu, 3
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.
[PTS Page 042] [\q 42/]
486. Tato hi sā dānamadā datvā ca tassā dakkhiṇanamādisi,
Peti ca sukhitā āsi sarīraṃ cārudassana'nti.
 
Seriṇīpetavatthu chaṭṭhaṃ.
 
3. 7
 
487. Naranāripurakkhato yuvā rajanīyehi kāmaguṇehi sobhasi,
Divasaṃ anubhosi kāraṇaṃ kimakāsi purimāya jātiyā.
 
488. Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Migaluddo pure āsiṃ lohitapāṇī dāruṇo.
 
489. Avirodhakaresu pāṇīsu puthusattesu paduṭṭhamānaso,
Vicariṃ atidāruṇo tadā4 parahiṃsāya rato asaññato.
 
490. Tassa me sahāyo suhado5 saddho āsi upāsako,
Sopi maṃ anukampanno nivāresi punappunaṃ.
 
1. Dadattha - sīmu [ii]
2. Ādissatu me - sīmu [ii]
Anudissati - sīmu [i]
3. Anudicchatu - machasaṃ, anvādissatu - syā
4. Sadā - machasaṃ.
5. Suhadayo - machasaṃ.
 
[BJT Page 94] [\x 94/]
 
491. Mākāsi pāpakaṃ kammaṃ mā tāta duggati agā,
Sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā.
 
492. Tassāhaṃ vacanaṃ sutvā sukhakāmissa hitānukampino,
Nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā.
 
493. So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayī,
Sace divā hanasi pāṇino atha te rattiṃ bhavatu saññamo.
 
494. Svāhaṃ divā hanitva1 pāṇino virato rattimahosiṃ saññato,
Rattāhaṃ parivāremi divā khajjāmi duggato.
 
495. Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ,
Divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ.
 
[PTS Page 043] [\q 43/]
 
496. Ye ca te sattānuyogino dhuvaṃ payuttā sugatassa sāsane,
Maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhata'nti.
 
Migaluddakapetavatthu sattamaṃ.
 
3. 8
 
497. Kūṭāgāre ca pāsāde pallaṅke goṇakatthake,
Pañcaṅgikena turiyena ramasi suppavādite,
 
498. Tato ratyā vyavasāne suriyassuggamanampati,
Apaviddho susānasmiṃ bahudukkhaṃ nigacchasi.
 
499. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.
 
500. Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Magaluddo pure āsiṃ luddo cāsimasaññato.
 
501. Tassa me sahāyo suhado saddho āsi upāsako,
Tassa kulupago bhikkhu āsi gotamasāvako.
 
502. Sopi maṃ anukampanno nivāresi punappunaṃ,
Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā.
 
1. Hanitvā - machasaṃ.
 
[BJT Page 96] [\x 96/]
 
503. Sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā.
Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino.
 
504. Nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā,
So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayī.
 
505. Sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo.
Svāhaṃ divā hanitva pāṇino virato rattimahosiṃ saṃyato.
 
506. Rattāhaṃ paricāremi divā khajjāmi duggato,
Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ:
Divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ.
 
507. Ye ca te satatānuyogino dhuvayuttā sugatassa sāsane,
Maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhata'nti.
 
Dutiya migaluddakapetavatthu aṭṭhamaṃ.
 
3. 9
 
508. Mālī kiriṭī keyūri gattā te candanussadā,
Pasannamukhavaṇṇosi suriyavaṇṇova sobhasi.
 
509. Amānusā pārisajjā ye teme paricārakā,
Dasakaññāsahassāni yā temā paricārakāka.
 
510. Tā kambukeyūra dharā kañcanāvelabhūsitā,
Mahānubhāvosi tuvaṃ lomahaṃsanarūpavā:
Piṭṭhimaṃsāni attano sāmaṃ ukkaḍḍha khādasi.
 
511. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena piṭṭhimaṃsāni attano sāmaṃ ukkaḍḍha khādasi.
 
[PTS Page 044] [\q 44/]
 
512. Attanohaṃ anatthāya jīvaloke acārisaṃ,
Pesuññāmusāvādena nikativañcanāya ca.
 
513. Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite,
Atthaṃ dhammaṃ niraṃkatvā1 adhammamanuvattisaṃ.
 
1. Nirākatvā - sīmu
 
[BJT Page 98] [\x 98/]
 
514. Evaṃ so khādatattānaṃ yo hoti piṭṭhimaṃsiko,
Yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano,
 
515. Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
Anukampakā ye kusalā vadeyyuṃ,
Mā pesunaṃ mā ca musā abhāṇi
Mā khosi piṭṭhimaṃsiko tuva'nti.
 
Kūṭavinicchayikapetavatthu navamaṃ.
 
3. 10
 
516. Antaḷikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi,
Mukhañca te kimayo putigandhaṃkhādanti kiṃ kammaṃ makāsi pubbe
 
517. Tato satthaṃ gahetvāna okkanatanti punappunaṃ,
Kharena paripphositvā okkanatanti punappunaṃ.
 
518. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasīti.
 
519. Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Issaro dhanadhaññassa supahūtassa mārisa.
 
520. Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me, tā mālaṃ uppalañcāpi paccagghañca vilepanaṃ
Thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā.
 
521. Chaḷāsītisahassāni mayaṃ paccattavedanaṃ,
Thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ.
 
522. Ye ca kho thūpapūjāya vattante arahato mahe.
Ādīnavaṃ pakāsenti vivecayatha1 ne tato.
 
523. Imā ca passa āyantiyo mālādhārī alaṅkatā,
Mālāvipākaṃ anubhonti2 samiddhā tā yasassiniyo.
[PTS Page 045] [\q 45/]
524. Tañca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ,
Namo karonti sappaññā vandanti taṃ mahāmuniṃ.
 
525. So hi nūna ito gantvā yoniṃ laddhāna mānusi,
Thūpapūjaṃ karissāmi appamatto punappunanti'.
 
Dhātuviviṇaṇikapetavatthu dasamaṃ.
 
Cūḷavaggo tatiyo.
 
Tassuddānaṃ: -
 
Abhijjamāno koṇḍañño rathakārī bhūsena ca,
Kumāro gaṇikā ceva dve luddā piṭṭhapūjayo:
Vaggo tena pavuccatī'ti.
 
1. Vivecayetha - machasaṃ.
2. Anubhontiyo - machasaṃ.
 
[BJT Page 100] [\x 100/]
 
4. 1
 
526. Vesālī nāma nagaratthi vajjīnaṃ
Tattha ahu licchavi ambasakkharo,
Disvāna petaṃ nagarassa bāhiraṃ
Tattheva pucchitthaṃ taṃ kāraṇatthiko.
 
527. Seyyā nisajjā nayimassa atthi
Abhikkamo natthi paṭikkamo vā1,
Asitapītakhāyitavatthabhogā
Paricārikā sāpi2 imassa natthi
 
528. Ye ñātakā diṭṭhasutā suhajjā
Anukampakā yassa pubbe ahesuṃ3,
Daṭṭhumpi te dāni na taṃ labhanti
Virādhitatto4 hi janena tena.
 
529. Na oggatantassa bhavanti mittā
Jahanti mittā vikalaṃ viditvā,
Atthañca disvā parivārayanti
Bahū ca mittā uggatattassa honti.
 
530. Nihīnatto sabbabhogenahi kiccho
Sammakkhito samparibhinta gatto,
Ussāvabinduva palippamāno5
Ajja suve jīvitassūparodho.
 
[PTS Page 046] [\q 46/]
 
531. Etādisaṃ uttamakicchapattaṃ
Uttāsitaṃ pucimandassa sūle,
Attha tvaṃ kena vaṇṇena vadesi yakkha
Jīva bho jīvitameva seyyoti.
 
532. Sālohito esa ahosi mayhaṃ
Ahaṃ sarāmi purimāya jātiyā,
Disvā ca me kāruññamahosi rāja
Mā pāpadhammo nirayaṃ patāyaṃ.
 
533. Ito cuto licchavi esa poso
Sattussadaṃ nirayaṃ ghorarūpaṃ,
Upapajjati dukkatakammakārī
Mahābhitāpaṃ kaṭukaṃ bhayānakaṃ
 
1. Paṭikkamo ca - machasaṃ.
2. Pariharaṇā - pu. , Paricāraṇā - keci.
3. Ahesuṃ pubbe - machasaṃ.
4. Virājitatto - machasaṃ.
5. Palimpamāno - machasaṃ.
 
[BJT Page 102] [\x 102/]
 
534. Anekabhāgena guṇena seyyo
Ayameva sūlo nirayena tena,
Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ
Ekantatippaṃ nirayaṃ patāyaṃ.
 
535. Idañca sutvā vacanaṃ mameso
Dukkhūpanīto vijaheyya pāṇaṃ,
Tasmā ahaṃ santīke na bhaṇāmi
Mā me kato jīvitassūparodho.
 
536. Aññato eso purisassa attho
Aññampi icchāmase pucchituṃ tuvaṃ,
Okāsakammaṃ sace no karosi
Pucchāmi taṃ na ca no kujjhitabbaṃ.
 
537. Addhā paṭiññā me tadā ahu
Nācikkhanā appasantassa hoti,
Akāmā saddheyyavacoti katvā
Pucchassu maṃ kāmaṃ yathā visayhaṃ
 
538. Yaṃ kiñcāhaṃ cakkhunā passissāmi
Sabbatampi tāhaṃ abhisaddaheyyaṃ,
Disvāna taṃ nopi ce saddaheyyaṃ
Kareyyāsi me yakkha niyassakammaṃ.
 
[PTS Page 047] [\q 47/]
 
539. Saccappaṭiññā tava mesā hotu
Sutvāna dhammaṃ labhassuppasādaṃ,
Aññatthiko no ca paduṭṭhacitto
Yaṃ te sutaṃ asutaṃ cāpi dhammaṃ
Sabbaṃ ācikkhissaṃ yathā pajānaṃ
 
540. Setena assena alaṅkatena
Upayāsi sūlāvutakassa santike,
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ
Kissetaṃ kammassa ayaṃ vipāko.
 
541. Vesāliyā tassa nagarassa majjhe
Cikkhallamagge narakaṃ ahosi,
Gosīsamekāhaṃ pasannacitto
Setaṃ gahetvā narakasmiṃ nikkhipiṃ.
 
1. Paṭiññātame taṃ - machasaṃ.
 
[BJT Page 104] [\x 104/]
 
542. Etasmiṃ pādāni patiṭṭhapetvā
Mayañca aññe ca atikkamimha,
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ
Tasseva kammassa ayaṃ vipāko.
 
543. Vaṇṇo ca te sabbadisā pabhāsati
Gandho ca te sabbadisā pavāyati,
Yakkhiddhipattosi mahānubhāvo
Naggo cāsi kissa ayaṃ vipāko.
 
544. Akkodhano niccapasannacitto
Saṇhāhi vācāhi janaṃ lapemi, 1
Tasseva kammassa ayaṃ vipāko
Dibbo me vaṇṇo satataṃ pabhāsati.
 
545. Yasañca kittiñca dhamme ṭhitānaṃ
Disvāna mantemi pasannacitto,
Tasseva kammassa ayaṃ vipāko
Dibbo me gandho satataṃ pavāyati.
 
[PTS Page 048] [\q 48/]
 
546. Sahāyanaṃ titthasmiṃ nahāyantānaṃ2
Thale gahetvā nidahissa dussaṃ,
Khiḍḍatthiko no ca paduṭṭhacitto
Tenamhi naggo kasirā ca vutti
 
547. Yo kīḷamāno pakaroti pāpaṃ
Tassidisaṃ3 kammavipākamāhu
Akīḷamāno pana yo karoti
Kiṃ tassa kammassa vipākamāhu.
 
548. Ye duṭṭhasaṅkappamānā manussā
Kāyena vācāya ca saṅkiliṭṭhā,
Kāyassa bhedā abhisamparāyaṃ
Asaṃsayaṃ te nirayaṃ upenti.
 
549. Apare pana sugatiṃ āsamānā
Dāne ratā saṃgahitattabhāvā,
Kāyassa bhedā abhisamparāyaṃ
Asaṃsayaṃ te sugatiṃ upenti.
 
1. Upemi - machasaṃ,
2. Nahāyantānaṃ - machasaṃ.
3. Tassedisaṃ - machasaṃ.
 
[BJT Page 106] [\x 106/]
 
550. Taṃ kinti jāneyyaṃ ahaṃ avecca
Kalyāṇapāpassa ayaṃ vipāko,
Kiṃ vāhaṃ disvā abhisaddabheyyaṃ
Ko vāpi maṃ saddabhāpeyya etaṃ
 
551. Disvā ca sutvā vā1 abhisaddahassu
Kalyāṇapāpe ubhaye asante
Kalyāṇapāpassa ayaṃ vipāko,
Siyā nu sattā sugatā duggatā vā.
 
552. No cettha kammāni kareyyuṃ maccā
Kalyāṇipāpāni manussaloke,
Nāhesuṃ sattā sugatā duggatā vā
Hīnappaṇitā ca manussaloke.
 
553. Yasmā ca kammāni karonti maccā
Kalyāṇapāpāni manussaloke,
Tasmā hi sattā sugatā duggatā vā
Hīnappaṇītā ca manussaloke
 
[PTS Page 049] [\q 49/]
 
554. Dvayajja kammānaṃ vipākamāhu
Sukhassa dukkhassa ca vedanīyaṃ,
Tā devatāyo paricārayanti paccenti2 bālā dvayataṃ apassino.
 
555. Namatthi kammāni sayaṃ katāni
Datvāpi me natthi so ādiseyya, acchādanaṃ sayanamathannapānaṃ
Tenamhi naggo kasirā ca vutti.
 
556. Siyā nu kho kāraṇaṃ kiñca yakkha
Acchādanaṃ yena tuvaṃ labhetha,
Ācikkha me taṃ yadatthi hetu
Saddhāyitaṃ hetu vaco suṇoma.
 
557. Kappinako3 nāma idhatthi bhikkhu
Jhāyī susīlo arahā vimutto.
Guttindriyo saṃvutapātimokkho
Sītībhūto uttamadiṭṭhipatto.
 
558. Sakhilo vadaññū suvaco sumukho
Svāgamo suppaṭimuttako ca,
Puññassa khettaṃ araṇavihārī
Devamanussānañca dakkhiṇeyyo.
 
1. Sutvā - sīmu [i]
2. Paccanti - sīmu [i]
3. Kappitako - machasaṃ.
[BJT Page 108] [\x 108/]
559. Santo vidhūmo anīgho nirāso
Mutto visallo amamo avaṅko,
Nirūpadhi sabbapapañca khīṇo
Tisso vijjā anuppatto jūtīmā.
 
560. Appaññāto disvāpi na sujāno
Munīti naṃ vajjisu voharanti,
Jānanti taṃ yakkhabhūtā anejaṃ
Kalyāṇadhammaṃ vicaranti1 loke.
561. Tassa tuvaṃ ekaṃ yugaṃ duve vā
Mamuddisitvāna sace dadetha,
Paṭiggahītāni ca tāni assu
Mamañca passetha sannaddhadussaṃ.
[PTS Page 050] [\q 50/]
562. Kasmiṃ padese samaṇaṃ vasantaṃ
Gantvāna passemu mayaṃ idāni,
Samajja2 kaṅkhaṃ vicikicchitañca
Diṭṭhivisūkāni ca ko vinodaye. 3
 
563. Eso nisinno kapinaccanāyaṃ
Parivārito devatāhi bahūhi.
Dhammiṃ yathaṃ bhāsati saccanāmo
Sakasmimācerake appamatto.
 
564. Tathāhaṃ kassāmi gantvā idāni
Acchādayissaṃ samaṇaṃ yugena,
Paṭiggahītāni ca tāni assu
Tuvañca passemu sannaddhadussaṃ.
 
565. Mā akkhaṇe pabbajitaṃ upāgami
Sādhu vo licchavi nesa dhammo,
Tato ca kāle upasaṅkamitvā
Tattheva passāhi raho nisinnaṃ.
 
566. Tathāti vatthā agamāsi tattha
Parivārito dāsagaṇena licchavi,
So taṃ nagaraṃ upasaṅkamitvā
Vāsūpagacchittha sake nivesane.
 
1. Vicarantaṃ - sīmu [i]
2. Yo majja - machasaṃ. 3. Vinodeyya me - machasaṃ.
 
[BJT Page 110] [\x 110/]
 
567. Tato ca kāle gihikiccāni katvā
Nahātvā pivitvā ca khaṇaṃ labhitavā,
Viceyya peḷāto yugāni aṭṭha
Gāhāpayī dāsagaṇena licchavi.
 
[PTS Page 051] [\q 51/]
 
568. So taṃ padesaṃ upasaṅkamitvā
Tamaddasā samaṇaṃ santacittaṃ,
Paṭikkamantaṃ gocarato nivattaṃ
Sītibhūtaṃ rukkhamūle nisinnaṃ.
 
569. Tamenaṃ avoca upasaṅkamitvā
Appābādhaṃ phāsuvihārañca pucchi.
Vesāliyaṃ licchavihaṃ bhadante
Jānanti maṃ liccavi ambasakkharo.
 
570. Imāni me aṭṭhayugā subhāni
Patigaṇha bhante padadāmi tuyhaṃ.
Teneva atthena idhāgatosmi
Yathā ahaṃ attamano bhaveyyaṃ.
 
571. Duratova samaṇā brāhmaṇā ca
Nivesanaṃ te parivajjayanti,
Pattāni bhijjanti ca te nivesane
Saṅghāṭiyo cāpi vipāṭayanti. 1
 
572. Athāpare pādakuṭhārikābhi
Avaṃsirā samaṇā pātayanti,
Etādisaṃ pabbajitā vihesaṃ
Tayā kataṃ samaṇā pāpuṇanti.
 
573. Tiṇena telampi na tvaṃ adāsi
Mūḷahassa maggampi na pāvadāsi,
Andhassa daṇḍaṃ sayamādiyāsi
Etādiso kadariyo asaṃvuto2
Atha tvaṃ kena vaṇṇena kimeva disvā
Amhehi saha saṃvibhāgaṃ karosi,
 
574. Paccemi bhante yaṃ tvaṃ vadesi
Vihesayiṃ samaṇe brāhmaṇe ca,
Khiḍḍhattiko no ca paduṭṭhacitto
Etampi me dukkaṭameva bhante.
[PTS Page 052] [\q 52/]
1. Vidāḷayanti - machasaṃ.
2. Asaṃvuto tuvaṃ - machasaṃ.
 
[BJT Page 112] [\x 112/]
 
575. Khiḍḍāya yakkho pasavitva pāpaṃ
Cedeti dukkhaṃ asamatta bhogī,
Daharo yuvā nagganiyassa bhāgī
Kiṃsu tato dukkhatarassa hoti.
 
576. Taṃ disvā saṃvegamalatthaṃ bhante
Tappaccayā tāhaṃ dadāmi dānaṃ,
Paṭigaṇha bhante vatthayugāni aṭṭha
Yakkhassimā gacchantu dakkhiṇāyo.
 
577. Addhāhi dānaṃ bahudhā pasatthaṃ
Dadato ca te akkhayadhammamatthu,
Paṭigaṇhāmi te vatthayugāni aṭṭha
Yakkhassimā gacchantu dakkhiṇāyo.
 
578. Tato ca so ācamayitva licchavi
Therassa datvāna yugāni aṭṭha,
Paṭiggahītāni ca tāni cassu
Yakkhañca passetha sannaddhadussaṃ.
 
579. Tamaddasā candanasāralittaṃ
Ājaññamārūḷhamuḷāravaṇṇaṃ,
Alaṅkataṃ sādhu nivatthadussaṃ
Parivāritaṃ yakkhamahiddhipattaṃ
 
580. So taṃ disvā attamano udaggo
Pahaṭṭhacitto ca subhaggarūpo,
Kammañca disvāna mahāvipākaṃ
Sandiṭṭhikaṃ cakkhunā sacchikatvā.
 
581. Tamenaṃ avoca upasaṅkamitvā
Dassāmi dānaṃ samaṇabrāhmaṇānaṃ,
Na cāpi me kiñci adeyyamatthi
Tuvaṃ ca me yakkha bahūpakāroti.
 
[PTS Page 053]
 
582. Tuvaṃ ca me licchavī ekadesaṃ
Adāsi dānāni amoghametaṃ,
Svāhaṃ karissāmi tayā ca1 sakkhiṃ
Amānuso mānusakena saddhinti.
 
1. Tayā ca - machasaṃ.
 
[BJT Page 114] [\x 114/]
 
583. Gatī ca bandhū ca parāyaṇañca
Mitto mamāsi atha devatāsi,
Yācāmahaṃ1 pañjaliko bhavitvā
Icchāmi taṃ yakkha punāpi daṭṭhūnti.
 
584. Sace tuvaṃ assaddho bhavissasi
Kadariyarūpo vippaṭipannacitto,
Teneva maṃ na licchasi dassanāya
Disvā ca taṃ nopi ca ālapissaṃ.
 
585. Sace2 tuvaṃ bhavissasi dhammagāravo
Dāne rato saṅgahitattabhāvo,
Opānabhūto samaṇabrāhmaṇānaṃ
Evaṃ mamaṃ lacchasi dassanāya.
 
586. Disvā ca taṃ ālapissaṃ bhadante
Imañca sūlato lahuṃ pamuñca,
Yato nidānaṃ akarimbha sakkhiṃ
Maññāma sūlāvutakassa kāraṇā.
 
587. Te aññamaññaṃ akarimha sakkhiṃ
Ayañca sūlāvuto3 lahuṃ pamutto,
Sakkacca dhammāni samācaranto
Mucceyya so nirayā ca tamhā.
 
588. Kammaṃ siyā aññatra vedanīyaṃ
Kapapinakañca [PTS Page 054] [\q 54/] upasaṅkamitvā,
Teneva saha saṃvibhajitva kāle
Sayammukhenupanisajja puccha.
 
589. So te akkhissati etamatthaṃ
Tameva bhikkhuṃ upasaṅkamitvā,
Pucchassu aññatthiko no ca paduṭṭhacitto
So te sutaṃ asutaṃ cāpi dhammaṃ,
Sabbampi akkhissati yathā pajānaṃ.
 
590. So tattha rahassaṃ samullapitvā
Sakkhiṃ karitvāna amānusena,
Pakkāmi so licchavīnaṃ sakāsaṃ
Atha brūvi parisaṃ sannisinnaṃ.
 
1. Yācāmi taṃ - machasaṃ.
2. Sace pana - machasaṃ.
3. Sūlato - machasaṃ.
[K-7-03]
 
[BJT Page 116] [\x 116/]
 
591. Suṇantu bhonto mama ekavākyaṃ
Varaṃ varissa labhissāmi atthaṃ,
Sulāvuto puriso luddakammo
Paṇihitadaṇḍo anusattarūpo
 
592. Ettāvatā vīsati rattimattā
Yato āvuto neva jīvati na mato,
Tāhaṃ mocayissāmi dāni
Yathāmati anujānātu saṅghoti.
593. Etañca aññaṃ ca lahuṃ pamuñca
Ko taṃ vadetha tathā karontaṃ,
Yathā pajānāsi tathā karohi
Yathāmati anujānāti saṅghoti.
 
594. So taṃ padesaṃ upasaṅkamitvā
Sūlāvutaṃ mocayi khippameva,
Mā bhāyi sammāti ca taṃ avoca
Tikicchakānañca upaṭṭhapesi.
 
[PTS Page 055] [\q 55/]
 
595. Kappinakañca upasaṅkamitvā
Tena samaṃ saṃvibhajitvā kāle,
Sayammukhenupanisajja licchavi
Tatheva pucchitthaṃ naṃ kāraṇatthiko.
 
596. Sūlāvuto puriso luddakammo
Paṇihutadaṇḍo anusattarupo,
Ettāvatā vīsatirattimattā
Yato āvuto neva jīvati na mato.
 
597. So mocito gantvā mayā idāni
Etassa yakkhassa vaco hi bhante,
Siyā nu kho kāraṇaṃ kiñcideva
Yena so nirayaṃ no vajeyya
 
598. Ācikkha yadi atthi hetu
Saddhāyitaṃ hetu vaco suṇoma,
Na tesaṃ kammānaṃ vināsamatthi
Avedayitvā idha byantibhāvo.
 
[BJT Page 118] [\x 118/]
 
599. Sace sa dhammāni1 samācareyya
Sakkacca rattindivamappamatto
Mucceyya so nirayā ca tamhā
Kammaṃ siyā aññatra vedanīyanti.
 
600. Aññato eso purisassa attho
Mamampidāni anukammapa bhante,
Anusāsa maṃ ovada bhūripañña
Yathā ahaṃ no nirayaṃ vajeyyanti.
 
601. Ajjeva buddhaṃ saraṇaṃ upehi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāni pañca
Akhaṇḍa phullāni samādiyassu.
 
602. Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu
Amajjapo mā ca musā abhāṇī
Sakena dārena ca hohi tuṭṭho,
Imañca ariyaṃ aṭṭhaṅgavarenupetā
Samādiyāhi kusalaṃ sukhudrayaṃ
 
[PTS Page 056] [\q 56/]
 
603. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ
Antaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca,
Dadāhi ujubhūtesu vippasannena cetasā.
 
604. Bhikkhū pi sīlasampanne vītarāge bahussute
Tappehi annapānena sadā puññaṃ pavaḍḍhati.
 
605. Evañca dhammāni samācaranto
Sakkacca rattindivamappamatto,
Mucceyya so tvaṃ nirayā ca tamhā
Kammaṃ siyā aññatra vedanīyanti.
 
606. Ajje va buddhaṃ saraṇaṃ upemi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāni pañca
Akhaṇuḍaphullāni samādiyāmi.
 
607. Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi,
Amajjapo no ca musā bhaṇāmi
Sakena dārena va bhomi tuṭṭho,
Imañca ariyaṃ aṭṭhaṅga varenupetaṃ,
Samādiyāmi kusalaṃ sukhudrayaṃ
 
1. Kammāni - pa, sīmu [ii]
 
[BJT Page 120] [\x 120/]
 
608. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca.
 
609. Bhikkhu pi sīlasampanne vītarāge bahussute,
Dadāmi na vikampāmi buddhānaṃ sāsane rato.
 
610. Etādiso licchavi ambasakkharo
Vesāliyaṃ aññataro upāsako,
Saddho mudukārakaro ca bhikkhu
Saṅghañca sakkacca tadā upaṭṭhahi.
 
611. Sūlāvuto ca arogo hutvā
Serī sukhī pabbajjaṃ upāgami,
Bhikkhuñca āgamma kappinakuttamaṃ
Ubhopi sāmaññaphalāni ajjhaguṃ.
 
[PTS Page 057] [\q 57/]
 
612. Etādisā sappurisāna sevanā
Mahapphalā hoti sataṃ vijānataṃ,
Sūlāvuto aggaphalaṃ aphassayi
Phalaṃ kaniṭṭhaṃ pana ambasakkharo'ti.
 
Ambasakkharapetavatthu paṭhamaṃ.
 
4. 2
 
613. Suṇātha1 yakkhassa ca vāṇijāna ca
Samāgamo yattha tadā ahosi,
Yathā kathaṃ itarītarena cāpi
Subhāsitaṃ tañca suṇātha1 sabbe.
 
614. Yo so ahu rājā pāyāsi nāmo
Bhummānaṃ sahavyagato2 yasassī,
So modamānova sake vimāne
Amānuso mānuse ajjhahāsīti.
 
615. Vaṅke araññe amunassaṭṭhāne
Kantāre appodake appabhakkhe,
Suduggame vaṇṇupathassa majjhe,
Vaṅkaṃ bhayā naṭṭhamanā manussā.
 
1. Suṇotha - sīmu [ii] machasaṃ.
2. Sahabya - machasaṃ.
 
[BJT Page 122] [\x 122/]
 
616. Nayidha phalā mūlamayā ca santi
Upādānaṃ natthi kuto idha bhakkho,
Aññatra paṃsūhi ca vālukāhi ca
Tattāhi uṇhāhi ca dāruṇāhi ca.
 
617. Ujjaṅgalaṃ tattamivaṃ kapālaṃ
Anāyasaṃ paralokena tulyaṃ,
Luddānamāvāsamidaṃ purāṇaṃ
Bhūmippadeso abhisattarūpo.
 
618. Atha tumhe kena vaṇṇena
Kimāsamānā imaṃ padesaṃ hi.
Anuppaviṭṭhā sahasā samecca
Lobhā bhayā athavā sampamūḷhā.
 
619. Magadhesu aṅgesu ca satthavāhā
Āropayitvā paṇiyaṃ puthuttaṃ,
Te yāmase sindhusovīrabhūmiṃ
Dhanatthikā uddayaṃ patthayānā
 
620. Divā pipāsaṃ'nadhi vāsayantā1
Yoggānukampañca samekkhamānā,
Etena vegena āyāma sabbe
Rattiṃ maggaṃ paṭipannā vikāle.
 
621. Te duppayātā aparaddhamaggā
Andhākulā vippanaṭṭhā araññe,
Suduggame vaṇṇupathassa majjhe
Disaṃ na jānāma pamūḷhacittā.
 
622. Idañca disvāna adiṭṭhapubbaṃ
Vimānaseṭṭhañca tuvañca yakkha,
Taduttariṃ jīvitamāsamānā
Disvā patīnā sumanā udaggāti.
 
623. Pāraṃ samuddassa idañca vaṇṇuṃ
Vettācaraṃ saṅkupathañca maggaṃ,
Nadiyo pana pabbatānañca duggā
Puthuddisā gacchatha bhogahetu.
 
624. Pakkhandiyāna vijitaṃ paresaṃ
Verajjake mānuse pekkhamānā,
Yaṃ vo sutaṃ vā athavāpi diṭṭhaṃ
Accherakaṃ taṃ vo suṇoma tātā.
 
1. Pipāsaṃ anadhivāsayantā - sīmu. [Ii]
 
[BJT Page 124] [\x 124/]
 
625. Itopi accherataraṃ kumāra
Na no sutaṃ vā athavāpi diṭṭhaṃ,
Atītamānusakkameva sabbaṃ
Disvāna tappāma anomavaṇṇaṃ.
 
626. Vehāsayaṃ pokkharañño savanti
Pahūtamalyā bahupuṇḍarīkā,
Dumācime niccaphalūpapannā
Atīva gandhā surabhiṃ pavāyanti.
 
627. Veḷuriyatthamhā satamussitāse
Silāppavāḷassa ca āyataṃsā,
Masāragallā saha lohitaṅkā
Thamhā ime jotirasāmayāse.
 
628. Sahassatthambhaṃ atulānubhāvaṃ
Tesūpari sādhumidaṃ vimānaṃ,
Ratanantaraṃ kañcanavedimissaṃ
Tapanīyapaṭṭehi ca sādhu channaṃ.
 
629. Jambonaduttattamidaṃ sumaṭṭho
Pāsādasopānaphalupapanno,
Daḷho ca vaggu sumukho susaṃgato1
Atīva nijjhānakhamo manuñño.
 
630. Ratanantarasmiṃ bahuannapānaṃ
Parivārito accharāsaṃgaṇena,
Murajja2 āḷambaraturiyaghuṭṭho
Abhivanditosi thutivandanāya.
 
631. So modayi nārigaṇappabodhano
Vimānapāsādavare manorame,
Acintiyo sabbaguṇūpapanno
Rājā yathā vessavaṇo naḷinyā.
 
632. Devo nu āsi uda vāsi yakkho
Uduhu devindo manussabhūto,
Pucchanti taṃ vāṇijā satthavāhā
Ācikkha ko nāma tuvaṃsi yakkhāti.
 
633. Serissako nāma ahampi yakkho
Kantāriyo vaṇṇupathamhi gutto,
Imaṃ padesaṃ abhipālayāmi
Vācaṅkaro vessavaṇassa rañño.
 
1. Vaggu ca susaṃgato ca - machasaṃ.
2. Maraja - ma. Cha. Sa.
 
[BJT Page 126] [\x 126/]
 
634. Adhicca laddhaṃ pariṇāmajaṃ te
Sayaṃ kataṃ udāhu devehi dinnaṃ,
Pucchanti taṃ vāṇijā satthavāhā
Kathaṃ tayā laddhamidaṃ manuññanti.
 
635. Nādhicca laddhaṃ na pariṇāmajaṃ me
Na sayaṃ kataṃ napi devehi dinnaṃ,
Sakehi kammehi apāpakehi
Puññehi me laddhamidaṃ manuññanti.
 
636. Kinte vataṃ kiṃ pana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko,
Pucchanti taṃ vāṇijā satthavāhā
Kathaṃ tayā laddhamidaṃ vimānanti.
 
637. Mamaṃ1 pāyāsīti ahū samaññā
Rajjaṃ yadā kāriyiṃ kosalānaṃ, natthikadiṭṭhi kadariyo pāpadhammo
Ucchedavādī ca tadā ahosiṃ.
 
638. Samaṇo ca kho āsi kumārakassapo
Bahussato cittakathi uḷāro,
So me tadā dhammakathaṃ akāsi2
Diṭṭhivisūkāni vinodayī me.
 
639. Tāhaṃ tassa dhammakathaṃ suṇitvā
Upāsakattaṃ paṭivedayissaṃ,
Pāṇātipātā virato ahosiṃ
Loke adinnaṃ parivajjayissaṃ.
Amajjapo no ca musā abhāṇiṃ
Sakena dārena ca ahosiṃ3 tuṭṭho.
 
640. Taṃ me vataṃ taṃ pana brahmacariyaṃ
Tassa suciṇṇassa ayaṃ vipāko,
Teheva kammehi apāpakehi
Puññehi me laddhamidaṃ vimānanti.
 
641. Saccaṃ kirāhaṃsu narā sapaññā
Anaññathā vacanaṃ paṇḍitānaṃ,
Yahiṃ yahiṃ gacchati puññakammo
Tahiṃ tahiṃ modati kāmakāmī.
 
1. Mama - sīmu [ii]
2. Abhāsi - machasaṃ.
3. Ahosi - machasaṃ.
 
[BJT Page 128] [\x 128/]
 
642. Yahiṃ yahiṃ sokapariddavo ca
Vadho ca bandho ca parikkileso,
Tahiṃ tahiṃ gacchati pāpakammo
Na muccati duggatiyā kadācīti.
 
643. Sammūḷharūpo ca jano ahosi
Asmiṃ muhutte kalalīkatova,
Janassimassa tuyhañca kumāra
Appaccayo kena nu kho ahosi.
 
644. Ime sirisūpavanā ca tātā
Dibbā gandhā surabhiṃ1 sampavanti,
Te sampavāyanti imaṃ vimānaṃ
Divā ca ratto ca tamaṃ nihantvā2
 
645. Imesaṃ ca kho vassasataccayena
Sipāṭikā phalati ekamekā,
Mānussakaṃ vassasataṃ atītaṃ
Yadante kāyamhi idhūpapanno.
 
646. Disvānahaṃ vassasatāni pañca
Asmiṃ vimāne katvāna tātā,
Āyukkhayā puññakkhayā cavissaṃ
Teneva sokena pamucchitosmi,
 
647. Kathaṃ nu soceyya tathāvidho so
Laddhaṃ vimānaṃ atulaṃ cirāya,
Ye cāpi kho ittaramupapannā
Te nūna soceyyuṃ parittapuññā
 
648. Anucchaviṃ ovadiyañca me taṃ
Yaṃ maṃ tumhe peyyavācaṃ vadetha
Tumhe ca kho tātā mayānuguttā
Yenicchakaṃ tena paletha sotthi,
 
649. Gantvā mayaṃ sindhusovīrabhūmiṃ
Dhanatthikā uddiyaṃ patthayānā,
Yatā payogā paripuṇṇacāgā
Kāhāma serissamayaṃ uḷāraṃ.
 
1. Surahi - machasaṃ.
2. Nihantaṃ - pa
3. Dibbāni taṃ - machasaṃ.
 
[BJT Page 130] [\x 130/]
 
650. Mā ceva serissamahaṃ akattha
Sabbañca vo bhavissati yaṃ vadetha,
Pāpāni kammāni vivajjayātha
Dhammānuyogañca adhiṭṭhahātha.
 
651. Upāsako atthi imamhi saṅghe
Bahussuto sīlavatūpapanno,
Saddho ca cāgī ca supesalo ca
Vicakkhaṇo santusito matimā.
 
652. Sañjānamāno na musā bhaṇeyya
Parūpaghātāya na cetayeyya,
Vebhūtikaṃ pisunaṃ no kareyya
Saṇahañca vācaṃ sakhilaṃ bhaṇeyya.
 
653. Sagāravo sappatisso vinīto
Apāpako adhisīle visuddho,
So mātaraṃ pitarañcāpi jattū
Dhammena poseti ariyavutti.
 
654. Maññe so mātāpitunnaṃ kāraṇā
Bhogāni pariyesati na attahetu.
Mātāpitunnañca yo accayena
Nekkhammapono carissati brahmacariyaṃ.
 
655. Ujū avaṅko asaṭho amāyo
Na lesakappena ca vohareyya,
So tādiso sukkatakammakārī
Dhamme ṭhito kinti labhetha dukkhaṃ.
 
656. Taṃ kāraṇā pātukatomhi attanā. 1
Tasmaṃ dhammaṃ2 passatha vāṇijāse,
Aññatra tenīha bhasmibhavetha
Andhākulā vippanaṭṭhā araññe.
Taṃ khippamānena lahuṃ parena
Sukho bhave sappurisena saṅgamo.
 
657. Kiṃ nāma so kiñca karoti kammaṃ
Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ,
Mayampi naṃ daṭṭhūkāmbha yakkha
Yassānukampāya idhāgatosi
Lābhā hi tassa yassa tuvaṃ pihesi.
 
658. Yo kappako sambhavanāmadheyyo
Upāsako kocchaphalūpajīvī,
Jānātha naṃ tumhākaṃ pesiyo so
Mā kho naṃ bhīḷittha3 supesalo so.
 
1. Attano - machasaṃ.
2. Tasmā - machasaṃ.
3. Mā ca kho hilittha - machasaṃ.
 
[BJT Page 132] [\x 132/]
 
659. Jānāmase yaṃ tvaṃ vadesi yakkha
Na kho naṃ jānāma sa īdisoti.
Mayampi naṃ pūjayissāma yakkha
Sutvāna tuyhaṃ vacanaṃ uḷāraṃ.
 
660. Ye kecimasmiṃ satthe manussā
Daharā mahantā athavāpi majjhimā
Sabbeva te ālambantu1 vimānaṃ
Passantu puññāna phalaṃ kadariyā.
 
661. Te tattha sabbeva ahaṃ pureti
Taṃ kappakaṃ tattha purakkhipitvā,
Sabbeva te ālambiṃsu vimānaṃ
Masakkasāraṃ viya vāsavassa.
 
662. Te tattha sabbeva ahaṃ pureti
Upāsakattaṃ paṭivedayiṃsu,
Pāṇātipātā viratā ahesuṃ
Loke adinnaṃ parivajjayiṃsu.
Amajjapā no ca musā bhaṇiṃsu
Sakena dārena ca ahesuṃ tuṭṭhā.
 
663. Te tattha sabbeva ahaṃ pureti
Upāsakattaṃ paṭivedayitvā,
Pakkāmi sattho anumodamāno
Yakkhiddhiyā anumato punappunaṃ.
 
664. Gantvāna te sindhusovīrabhūmiṃ2
Dhatthikā udrayaṃ patthayānā,
Yathāpayogā paripuṇṇalābhā
Paccāgamuṃ pāṭaliputtamakkhataṃ.
 
665. Gantvāna te saṅgharaṃ sotthimanto
Puttehi dārehi samaṅgibhūtā,
Ānanda cittā sumanā patītā
Akaṃsu serissamahaṃ uḷāraṃ.
 
666. Serissakaṃ te pariveṇaṃ māpayiṃsu
Etādisā sappurisāna sevanā,
Mahatthikā dhammaguṇāna sevanā,
Ekassa atthāya upāsakassa
Sabbeva sattā sukhitā ahesu'nti.
 
Serissakapetavatthu dutiyaṃ.
 
Bhāṇavāraṃ tatiyaṃ.
 
1. Āruhantu - machasaṃ.
2. Suvīrabhūmiṃ - machasaṃ.
 
[BJT Page 134] [\x 134/]
 
4. 3
 
[PTS Page 057] [\q 57/]
 
667. Rājā piṅgalako nāma suraṭṭhānaṃ adhipati ahu,
Moriyānamupaṭṭhānaṃ gantvā suraṭṭhaṃ punarāgamā.
 
668. Uṇhe majjhantike kāle rājā paṅkaṃ upāgami,
Addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ, 1
 
669. Sāratthiṃ āmantayī rājā ayaṃ maggo ramaṇīyo,
Khemo sovatthiko sivo iminā sārathi yāhi2
Suraṭṭhānaṃ santike ito.
 
670. Tena pāyāsī soraṭṭho senāya caturaṅganiyā.
Ubbīggarūpo puriso soraṭṭhaṃ etadabravī.
671. Kummaggaṃ paṭipannamhā bhiṃsanaṃ lomhaṃsanaṃ
Purato padissati maggo pacchato ca na dissati.
 
672. Kummaggaṃ paṭipannamhā yamapurisāna santike,
Amānuso vāyati gandho ghoso sūyati dāruṇo.
[PTS Page 058] [\q 58/]
673. Saṃviggo rājā soraṭṭho sārathiṃ etadabravi,
Kummaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ,
Purato ca dissati maggo pacchato ca na dissati.
 
674. Kummaggaṃ paṭipannamhā yamapurisāna santike,
Amānuso vāyati gandho ghoso sūyati dāruṇo.
 
675. Hatthikkhandhañca āruyha olokento catuddisaṃ, 3
Addasa nigrodhaṃ ramaṇīyaṃ4 pādapaṃ chāyāsampannaṃ
Nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ.
 
676. Sārathiṃ āmantayī rājā kiṃ eso dissati brahā,
Nīlabbhavaṇṇasadiso meghavaṇṇa sirīnibho.
 
677. Nigrodho so mahārāja pādapo chāyāsampanno,
Nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho,
 
678. Tena pāyāsi soraṭṭho yena so dissati brahā,
Nilabbhavaṇṇasadiso meghavaṇṇasirīnibho.
 
679. Hatthikkhandheto oruyha rājā rukkhaṃ upāgami,
Nisīdi rukkhamūlaṃsmi sāmacco saparijjano.
 
1. Baṇṇanā pathaṃ - machasaṃ.
2. Yāma - machasaṃ.
3. Catuddisā - machasaṃ.
4. Addasa rukkhaṃ nīgrodha - machasaṃ.
 
[BJT Page 136] [\x 136/]
 
680. Pūraṃ pānīyakarakaṃ puve citte ca addasa,
Puriso ca devavaṇṇi sabbābharaṇabhūsito
Upasaṅkamitvā rājānaṃ soraṭṭhaṃ etadabruvi:
 
681. Svāgataṃ te mahārāja atho te adurāgataṃ,
Pivatu devo pānīyaṃ pūve khāda arindama.
 
682. Pivitvā rājā pānīyaṃ sāmacco saparijjano,
Pūve khāditvā ca pītvā ca soraṭṭho etadabravī:
 
683. Devatā nusi gandhabbo ādu1 sakko purindado,
Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ.
 
684. Namhi devo na gandhabbo napi2 sakko purindado,
Peto ahaṃ mahārāja suraṭṭhā idhamāgato.
 
[PTS Page 059] [\q 59/]
 
685. Kiṃ sīlo kiṃ samācāro suraṭṭhasmiṃ pure tuvaṃ,
Kena te buruhmacariyena anubhāvo3 ayaṃ tava?
 
686. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana.
Amaccā pārisajjā ca brāhmaṇo ca purohito.
 
687. Suraṭṭhasmā ahaṃ deva puriso pāpacetaso
Micchādiṭṭhi ca dussīlo kadariyo paribhāsako
 
688. Dadantānaṃ karontānaṃ vārayissaṃ bayujjanaṃ,
Aññesaṃ dadamānānaṃ antarāyakaro ahaṃ.
 
689. Vipāko natthi dānassa saṃyamassa kuto phalaṃ,
Natthi ācariyo nāma adantaṃ ko damessati.
 
690. Samatulyāni bhūtāni kuto jeṭṭhāpacāyiko,
Natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ.
 
691. Natthi dāna phalaṃ nāma na visodheti verinaṃ,
Laddheyyaṃ labheta macco niyatipariṇāmajā.
 
1. Adu - machasaṃ.
2. Namhi - machasaṃ.
3. Ānubhāvo - sī. Mu [I,] sī, mu [II]
 
[BJT Page 138] [\x 138/]
 
692. Natthi mātā pitā bhātā loko natthi ito paraṃ,
Natthi dinnaṃ natthi hutaṃ sunihitampi na vijjati.
 
693. Yopi bhaneyya purisaṃ parassa chindate siraṃ,
Na koci kiñci bhanati sattannaṃ vivaramantare
 
694. Acchejjabhejjo jīvo aṭṭhaṃso guḷaparimaṇḍalo,
Yojanānaṃ sataṃ pañca ko jīvaṃ chettumarahati.
 
695. Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati,
Evamevampi so jīvo nibbeṭhento palāyati.
 
696. Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati,
Evamevampi so jīvo aññaṃ kāyaṃ pavisati.
 
697. Yathā gehato nikkhamma aññaṃ gehaṃ pavisati,
Evamevampi so jīvo aññaṃ bondiṃ1 pavisati.
 
698. Cūḷāsītimahākappuno satasahassānipi hi ye bālā ye ca paṇḍitā,
Saṃsāraṃ khepayitvāna dukkhassantaṃ karissare.
 
699. Mitāni sukhadukkhāni doṇehi piṭakehi ca,
Jino sabbaṃ pajānāti sammūḷhā itarā pajā.
 
700. Evaṃ diṭṭhi pure āsiṃ sammūḷho mohapāruto,
Micchādiṭṭhi ca dussīlo kadariyo paribhāsako.
 
701. Oraṃ me chahi2 māsehi kālakiriyā bhavissati,
[PTS Page 060] [\q 60/] ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.
 
702. Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ,
Ayopākāra pariyantaṃ ayasā paṭikujjitaṃ.
 
703. Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.
 
1. Bundiṃ - machasaṃ.
2. Orehi chahi - sī.
 
[BJT Page 140] [\x 140/]
 
704. Vassasatasahassāni1 ghoso sūyati tāvade
Lakkhe eso mahārāja satabhāgavassa2 koṭiyo
 
705. Koṭisatasahassāni niraye paccare janā,
Micchādiṭṭhi ca dūssīlā ye ca ariyūpavādino.
 
706. Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ
Phalaṃ pāpassa kammassa tasmā socāmahaṃ bhūsaṃ
 
707. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana,
Dhītā mayhaṃ mahārāja uttarā bhaddamatthu te.
 
708. Karoti bhaddakaṃ kammaṃ sīlesūposathe3 rathā
Saññatā saṃvibhāgī ca vadaññū vītamaccharā.
 
709. Akhaṇḍakārī sikkhāya saṇhā parakulesu ca,
Upāsikā sakyamunino sambuddhassa sirīmato,
 
710. Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi.
Okkhittacakkhu satimā guttadvāro susaṃvuto.
 
711. Sapadānaṃ caramāno agamā taṃ nivesanaṃ,
Tamaddasa mahārāja uttarā bhaddamatthu te.
 
712. Pūraṃ pānīyassa karakaṃ pūve citte ca sā adā,
Pitā me kālakato bhante tassetaṃ upakappatu,
 
713. Samanantarānuddiṭṭhe vipāko upapajjatha,
Bhuñjāmi kāmakāmīhaṃ rājā vessavaṇo yathā.
 
714. Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana,
Sadevakassa lokassa buddho aggo pavuccati,
Taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama.
 
[PTS Page 061] [\q 61/]
 
715. Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ,
Taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama.
 
716. Cattāro maggapaṭipannā4 cattāro ca phale ṭhitā.
Esa saṅgho ujubhūto paññāsīlasamāhito,
Taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama.
 
1. Vassāni satasahassāni - si. Mu.
2. Bhāgassa - machasaṃ.
3. Uposathe sīle - machasaṃ.
4. Cattāro ca paṭipannā - machasaṃ.
 
[BJT Page 142] [\x 142/]
 
717. Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu,
Amajjapo mā ca musā abhāṇi
Sakena dārena ca hohi tuṭṭho.
 
718. Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.
 
719. Upemi buddhaṃ saraṇaṃ dhammañcāpi anuttaraṃ,
Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.
 
720. Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi,
Amajjapo no ca musā bhaṇāmi
Sakena dārena ca bhomi tuṭṭho.
 
721. Opuṇāmi mahāvāte nadiyā vā sīghagāmiyā,
Vamāmi pāpikaṃ diṭṭhiṃ buddhānaṃ sāsane rato.
 
722. Idaṃ vatvāna soraṭṭho viramitvā pāpadassanā,
Namo bhagavato katvā pāmokkhā1 rathamāruhī'ti.
 
Nandaka petavatthu tatiyaṃ.
 
4. 4
 
723. Uṭṭhehi revate supāpadhamme
Apārutaṃ dvāraṃ2 adānasīle,
Nessāma taṃ yattha thunanti duggatā.
 
724. Icceva vatvāna yamassa dutā2
Te dve yakkhā lohitakkhā brahantā,
Paccekabāhāsu gahetvāna revatiṃ
Pakkāmayuṃ devagaṇassa santike.
 
725. Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
Byamhaṃ subhaṃ kañcavanajālachannaṃ,
Kassetamākiṇṇajanaṃ vimānaṃ
Suriyassa raṃsīriva jotamānaṃ.
 
726. Nārigaṇā candanasāralittā
Ubhato vimānaṃ upasobhayanti,
Taṃ dissati suriyasamānavaṇṇaṃ
Ko modati saggappatto vimāne.
 
1. Pāmukho - machasaṃ.
2. Apārutadavāre - machasaṃ.
3. Yakkhā duve lohitabhakkhā - machasaṃ.
 
[BJT Page 144] [\x 144/]
 
727. Bārāṇasiyaṃ nandiyo nāmupāsako1
Amaccharī dānapatī vadaññū,
Tassetamākiṇṇajanaṃ vimānaṃ
Suriyassa raṃsīriva jotamānaṃ.
 
728. Nārīgaṇā candanasāralittā
Ubhato vimānaṃ upasobhayanti,
Taṃ dissati suriyasamānavaṇṇaṃ
So modati saggappatto vimāne.
 
729. Nandiyassāhaṃ bhariyā
Agārinī sabbakulassa issarā,
Bhattuvidhāne ramissāmi dānahaṃ2
Na patthaye nirayaṃ dassanāya.
 
730. Eso3 te nirayo supāpadhamme
Puññaṃ tayā akataṃ jīvaloke,
Na hi maccharī rosako pāpadhammo
Saggūpagānaṃ4 labhatī sahavyataṃ.
 
731. Kinnu gūthañca muttañca asuci patidissati,
Duggandhaṃ kimidaṃ mīḷahaṃ kimetaṃ upavāyati,
 
732. Esa saṃsavako nāma gambhīro sataporiso,
Yattha vassasahassāni tuvaṃ paccasi revate.
 
733. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kena saṃsavako laddho gambhīro sataporiso.
 
734. Samaṇe brāhmaṇe cāpi aññe cāpi vaṇibbakekha,
Musāvādena vañcepi taṃ pāpaṃ pakataṃ tayā.
 
735. Tena saṃsavako laddho gambhīro sataporiso,
Tattha vassasahassāni tuvaṃ paccasi revate.
 
736. Hatthepi chindanti athopi pāde
Kaṇṇepi chindanti athopi nāsaṃ,
Athopi kākoḷagaṇā samecca
Saṃgamma khādanti viphandamānaṃ.
 
737. Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ,
Dānena samacariyāya saññamena damena ca,
Yaṃ katvā sukhitā honti na ca pacchānutappare.
 
1. Nāmāsī upāsako - sīmu [i]
2. Dānihaṃ - machasaṃ.
3. Eso hi - machasaṃ.
4. Saggamaggānaṃ - machasaṃ.
 
[BJT Page 146] [\x 146/]
 
738. Pure tuvaṃ pamajjitvā idāni paridevasi,
Sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasi.
 
739. Ko devalokato manussalokaṃ
Gantvāna puṭṭho me evaṃ vadeyya,
Nikkhittadaṇḍesu dadātha dānaṃ
Acchādanaṃ sayana1 mathannapānaṃ
Na hi maccharī rosako pāpadhammo
Saggupagānaṃ labhati sahavyataṃ.
 
740. Sāhaṃ nūna ito gantvā yoni laddhāna mānusiṃ,
Vadaññu sīlasampannā kāhāmi kusalaṃ bahuṃ:
Dānena samacariyāya saññamena damena ca.
 
741. Ārāmāni ca ropissaṃ dugge saṅkamanāni ca,
Papañca udapānañca vippasannena cetasā
 
742. Cātuddasi pañcadasiṃ yā ca pakkhassa aṭṭhamiṃ,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ.
 
743. Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā,
Na ca dāne pamajjissaṃ sāmaṃ diṭṭhamidaṃ mayaṃ.
 
744. Iccevaṃ vippalapantiṃ endamānaṃ tato tato,
Khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ.
 
745. Ahaṃ pure maccharinī ahosiṃ
Paribhāsikā samaṇabrāhmaṇānaṃ,
Vitathena ca sāmikaṃ vañcayitvā
Paccāmahaṃ niraye ghorarūpe'ti.
 
Revatīpetīvatthu catutthaṃ.
 
4. 5
 
746. Idaṃ mamaṃ ucchuvanaṃ mahantaṃ
Nibbattati puññaphalaṃ anappakaṃ,
Taṃ dāni ve paribhogaṃ na upeti3
Ācikkha bhante kissa ayaṃ vipāko.
 
[PTS Page 062] [\q 62/]
 
747. Haññāmi khajjāmi ca vāyamāmi
Parisakkāmi paribhuññajituṃ kiñci.
Svāhaṃ chinnathāmo kapaṇo lālapāmi
Kissa kammassa ayaṃ vipāko.
 
1. Seyya - sīmu [ii]
2. Uddhaṃ pādaṃ - machasaṃ.
3. Nadāni me taṃ paribhoga meti - sīmu [i]
 
[BJT Page 148] [\x 148/]
 
748. Vighāto cāhaṃ paripatāmi chamāyaṃ
Parivattāmi vāricarova ghamme,
Rudato ca me assukā niggalanti
Ācikkha bhante kissa ayaṃ vipāko.
 
749. Chāto kilanto ca pipāsito ca
Santasito sātasukhaṃ na vinde,
Pucchāmi taṃ etamatthaṃ bhadanta
Kathannu ucchuparibhogaṃ labheyyaṃ.
 
750. Pure tuvaṃ kammamakāsi attanā
Manussabhūto purimāya jātiyā,
Ahaṃ ca taṃ etamatthaṃ vadāmi
Sutvāna tvaṃ etamatthaṃ vijāna.
 
751. Ucchuṃ tuvaṃ khādamāno payāto
Puriso ca te piṭṭhito anvagacchi, 1
So ca taṃ paccāsaṃsanno kathesi
Tassa tuvaṃ na kiñci ālapittha.
 
752. So ca taṃ abhaṇantaṃ ayāci
Dehayya ucchunti ca taṃ avoca,
Tassa tuvaṃ piṭṭhito ucchu adāsi
Tassetaṃ kammassa ayaṃ vipāko.
 
753. Iṅgha tuvaṃ piṭṭhito gaṇha ucchuṃ
Gahetvāna khādassu yāvadatthaṃ,
Teneva tvaṃ attamano bhavissasi
Bhaṭṭho cudaggo ca pamodito ca.
 
[PTS Page 063] [\q 63/]
 
754. Gantvāna so piṭṭhito aggahesi
Gahetvāna taṃ khādi yāvadatthaṃ,
Teneva so attamano ahosi
Haṭṭho cudaggo ca pamodito cā'ti.
 
Ucchupetavatthu pañcamaṃ.
 
4. 6
 
755. Sāvatthi nāma nagaraṃ himavantassa passato,
Tattha āsuṃ dve kumārā rājaputtāti me sutaṃ.
 
756. Pamattā2 rajanīyesu kāmassādābhinandino,
Paccuppanne sukhe giddhā na te passiṃsu nāgataṃ.
 
1. Anugañchima - machasaṃ.
2. Sammattā - sīmu [i]
 
[BJT Page 150] [\x 150/]
 
757. Te cutā ca manussattā paralokaṃ ito gatā.
Tedha ghosentyadissantā pubbe dukkaṭamattano.
 
758. Bahūsu vata santesu deyyadhamme upaṭṭhite,
Nāsakkhimhā ca attānaṃ parittaṃ kātuṃ sukhāvahaṃ.
 
759. Kiṃ tato pāpakaṃ assa yaṃ no rājakulā cutā.
Uppannā1 pettivisayaṃ khuppipāsāsampapitā.
 
760. Sāmino idha hutvāna honti assāmino tahiṃ,
Caranti2 khuppipāsāya manussā unnatonatā.
 
761. Etamādīnavaṃ ñatvā issaramadasambhavaṃ
Pahāya issaramadaṃ bhave saggagato naro:
Kāyassa bhedā sappañño saggaṃ so upapajjati'ti.
 
Kumārapetavatthu chaṭṭhaṃ.
 
4. 7
 
762. Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ,
Rūpe sadde rase gandhe poṭṭhabbe ca manorame.
 
763. Naccaṃ gītaṃ rati khiḍḍaṃ anubhutvā anappakaṃ,
Uyyāne paricaritvāna3 pavisanto giribbajaṃ.
 
[PTS Page 064] [\q 64/]
 
764. Isiṃ sunetta4 maddakkhi attadantaṃ samāhitaṃ
Appicchaṃ hirisampannaṃ uñche pattagate rataṃ.
 
765. Hatthikkhandhato oruyha laddhā5 bhanteti ca bruvi,
Tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo.
 
766. Thaṇḍile pattaṃ bhinditvā hasamāno apakkami,
Rañño kitavassahaṃ putto kiṃ maṃ bhikkhu karissasi.
 
767. Tassa kammassa pharusassa vipāko kaṭuko ahu,
Yaṃ rājaputto vedesi nirayamhi samappito.
 
768. Chaḷeva caturāsīti vassāni nahutāni ca,
Bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso.
 
1. Uppannā - pa.
2. Hamanti - machasaṃ.
3. Paricaritvā - machasaṃ.
4. Sunītaṃ - machasaṃ.
5. Laddhaṃ - machasaṃ.
 
[BJT Page 152] [\x 152/]
 
769. Uttānopi ca paccittha nikujjo vāmadakkhiṇo,
Uddhaṃpādo ṭhito ceva ciraṃ bālo apaccatha
 
770. Bahūni vassasahassāni pūgāni nahutāni ca,
Bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso.
 
771. Etādisaṃ kho kaṭukaṃ appaduṭṭhappadosinaṃ.
Paccaniti pāpakammantā isimāsajja subbataṃ.
 
772. So tattha bahuvassāni vedayitvā bahuṃ dukhaṃ,
Khuppipāsāhato nāma peto āsi tato cuto.
 
773. Etamādīnavaṃ disvā1 issaramadasambhavaṃ,
Pahāya issaramadaṃ nivātamanuvattaye.
 
774. Diṭṭheva dhamme pāsaṃso yo buddhesu sagāravo,
Kāyassa bhedā sappañño saggaṃ so upapajjati'ti.
 
Rājaputtapetavatthu sattamaṃ.
 
4. 8
 
775. Gūthakūpato uggantvā ko nu dīno hi tiṭṭhasi, 2
Nissaṃsayaṃ pāpakammanto kinnu saddahase tuvaṃ,
, 776. Ahaṃ bhaddanta petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokamito gato.
 
[PTS Page 065] [\q 65/]
 
777. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.
 
778. Ahu āvāsiko mayhaṃ issukī kulamaccharī,
Ajjhāsito3 mayhaṃ ghare kadariyo paribhāsako.
 
779. Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ,
Tassa kammavipākena petalokamito gato.
 
780. Amitto mittavaṇṇena yo te āsi kulupako,
Kāyassa bhedā duppañño kinnu pecca gatiṃ gato.
 
781. Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake,
So ca paravisayaṃ patto mameva paricārako.
 
782. Yaṃ bhaddanta4 hadantaññe etaṃ me hoti bhojanaṃ,
Ahaṃ ca kho yaṃ hadāmi etaṃ so upajīvati'ti.
 
Gūthakhādakapetavatthu aṭṭhamaṃ.
 
1. Ñatvā - machasaṃ.
2. Dīno patiṭṭhasi - machasaṃ.
3. Ajjho sito - sīmu [i,] sīmu [ii]
4. Bhadante - machasaṃ.
 
[BJT Page 154] [\x 154/]
 
4. 9
 
783. Gūthakūpato uggantvā kā nu dīnā hi tiṭṭhasi,
Nissaṃsayaṃ pāpakammantā1 kinnu saddahase tuvaṃ.
 
784. Ahaṃ bhaddanta petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.
 
785. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kamma vipākena idaṃ dukkhaṃ nigacchasi.
 
786. Ahu āvāsiko mayhaṃ issukī kulamaccharī,
Ajjhāsito mayhaṃ ghare kadariyo paribhāsako.
 
787. Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ,
Tassa kammavipākena petalokamito gatā.
 
788. Amitto mittavaṇṇena yo te āsi kulūpako,
Kāyassa bhedā duppañño kinnu pecca gatiṃ gato.
 
789. Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake,
So ca paravisayaṃ patto mameva paricārako.
 
790. Yaṃ bhaddanta hadantaññe etaṃ me hoti bhojanaṃ,
Ahaṃ ca kho yaṃ hadāmi etaṃ so upajīvatī'ti.
 
Gūthakhādakapetivatthu navamaṃ.
 
4. 10
 
791. Naggā dubbaṇṇarūpāttha kisā dhamanisanthatā2,
Upphāsulikā kisikā ke nu tumbhettha mārisā.
 
792. Mayaṃ bhaddanta3 petāmhā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.
 
793. Kinnu kāyena vācāya manāsā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā.
 
1. Kammanti - machasaṃ.
2. Saṇaṭhitā - machasaṃ.
3. Bhadante - machasaṃ.
 
[BJT Page 156] [\x 156/]
 
794. Ānavaṭesu titthesu vicinimbhaddhamāsakaṃ,
Santesu deyyadhammesu dīpaṃ nākambha attano.
 
795. Nadiṃ upema tasitā rittakā parivattati,
Chāyaṃ upema uṇhesu ātapo parivattati.
 
[PTS Page 066] [\q 66/]
 
796. Aggivaṇṇo ca no vāto dahanto upavāyati,
Etañca bhante1 arahāma aññañca pāpakaṃ tato.
 
797. Adhi yojanāni gacchāma chātā āhāragedhino,
Aladdhāva nivattema aho no appapuññatā.
 
798. Te ca tattheva patītā2 bhūmiyaṃ paṭisumbhitā,
Uttānā patikirāma avakujjā patāmase.
 
799. Te ca tattheva patītā2 bhūmiyaṃ paṭisumbhitā,
Uraṃ sīsañca ghaṭṭema aho no appapuññatā.
 
800. Etañca bhante arahāma aññaṃ ca pāpakaṃ tato,
Santesu deyyadhammesu dīpaṃ nākambha attano.
 
801. Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ,
Vadaññū sīlasampannā kāhāma kusalaṃ bahu'nti.
 
Gaṇapetavatthu dasamaṃ.
 
4. 11
 
802. Diṭṭhā tayā nirayā tiracchānayoni
Petā asurā athavāpi manussā devā3
Sayamaddasa4 kammavipākamattano
Nessāmi taṃ pāṭaliputtamakkhataṃ
Tattha gantvā kusalaṃ karohi dhammaṃ.
 
803. Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.
 
804. Diṭṭhā mayā nirayā tiracchānayoni
Petā asurā athavāpi manussā devā
Sayamaddasa kammavipākamattano
Kāhāmi puññāni anappakānī'ti.
 
Pāṭalīputtapetavatthu ekādasamaṃ.
 
1. Bhadante - machasaṃ.
2. Tatthappatīkā - machasaṃ.
3. Atha mānusā devā - machasaṃ.
4 Addasaṃ - machasaṃ.
 
[BJT Page 158] [\x 158/]
 
4. 12
 
805. Ayañca te pokkharaṇi surammā
Samā suppatitthā mahodikā ca, 1
Supupphitā bhamaragaṇānukiṇṇā
Kathaṃ tayā laddhā ayaṃ manuññā.
 
[PTS Page 067] [\q 67/]
 
806. Idañca te ambavanaṃ surammaṃ
Sabbotukaṃ dhārayate phalāni,
Supupphītaṃ bhamaragaṇānukiṇṇaṃ
Kathaṃ tayā laddhamidaṃ vimānaṃ.
 
807. Ambapakkodakā yāgu sītacchāyā manoramā,
Dhītarā dinnadānena tena me idha labbhati.
 
808. Sandiṭṭhikaṃ kammaṃ evaṃ passatha
Dānassa damassa saṃyamassa vipākaṃ,
Dāsī ahaṃ ayyakulesu hutvā
Suṇisā homi agārassa ca issarā'ti.
 
Pokkharaṇīpetavatthu dvādasamaṃ.
 
4. 13
 
809. Yaṃ dadāti na taṃ hoti detheva dānaṃ datvā ubhayaṃ tarati,
Ubhayaṃ tena dānena gacchati jāgaratha mā pamajjathā'ti.
 
Ambarukkhapetavatthu terasamaṃ.
 
4. 14
 
810. Mayaṃ bhoge sambharimhā samena visamena ca,
Te aññe paribhuñjanti mayaṃ dukkhassa bhāginī'ti.
 
Bhogasaṃharaṇapetavatthu cuddasamaṃ.
 
4. 15
 
811. Saṭṭhivassasahassāni paripuṇṇāni sabbaso,
Niraye paccamānānaṃ kadā anto bhavissati.
 
812. Natthi anto kuto anto na anto patidissati,
Tathā hi pakataṃ pāpaṃ mama tuyhaṃ2 ca mārisa.
 
1. Mahodakā ca - machasaṃ.
2. Tuyhaṃ mayhaṃ ca - machasaṃ.
 
[BJT Page 160] [\x 160/]
 
[PTS Page 068] [\q 68/]
 
813. Dujjīvitaṃ ajīvimha ye sante na dadambhase,
Santesu deyyadhammesu dīpaṃ nākamha attano.
 
814. So hi1 nūna ito gantvā yoniṃ laddhāna mānusiṃ,
Vadaññū sīlasampanno kāhāmi kusalaṃ bahu'nti.
 
Seṭṭhiputtapetavatthu paṇṇarasamaṃ.
 
4. 16
 
815. Kinnu ummattarūpo ca migo bhanto va dhāvasi,
Nissaṃsayaṃ pāpakammanto kinnu saddāyase tuvaṃ.
 
816. Ahaṃ bhaddanta petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokaṃ ito gato.
 
817. Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse mayhaṃ nipatanti te bhindanti ca2 matthakaṃ.
 
818. Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.
 
819. Saṭṭhīkūṭasahassāni paripuṇṇāni sabbaso,
Sīse tuyhaṃ nipatanti te bhindanti ca matthakaṃ.
 
820. Athaddasāsiṃ sambuddhaṃ sunettaṃ bhāvitindriyaṃ,
Nisinnaṃ rukkhamūlasmiṃ jhāyantamakutobhayaṃ.
 
821. Sālittakappahārena bhindissaṃ tassa matthakaṃ,
Tassa kammavipākena idaṃ dukkhaṃ nigacchisaṃ.
 
822. Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ.
 
823. Dhammena te kāpurisā-
Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse tuyhaṃ nipatanti te bhindanti ca matthaka'nti.
 
Saṭṭhikūṭasahassapetavatthu soḷasamaṃ.
 
Mahāvaggo catuttho.
 
Tassuddānā: -
 
Ambasakkharo serissako piṅgalo revatī ucchukhādakā
Dve kumārā dve gūthakhādakā gaṇapāṭali pokkharañca ambarukkhabhogasaṃhārā seṭṭhiputta saṭṭhikūṭā iti soḷasavatthūni tena pavuccati'ti.
 
Petavatthu pāḷi samattā.
 
1. Sohaṃ - machasaṃ.
2. Vobhindanteva - dhammapadaṭṭhakathā.