SN I_utf8

[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol S - 1] [\z S /] [\w I /]
[BJT Page 001] [\x 1/]
Suttantapiṭake
 
Saṃyuttanikāyo
 
Paṭhamo bhāgo
-----------
 
Sagāthavaggo
1. Devatāsaṃyuttaṃ
 
1. Naḷavaggo
 
Namo tassa bhagavato arahato sammāsambuddhassa.
 
1. 1. 1.
 
Oghataraṇasuttaṃ.
 
1. Evammesutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:
 
Kathannutvaṃ mārisa, oghamatarīti?
 
(Bhagavā:)
Appatiṭṭhaṃ khvāhaṃ āvuso anāyūhaṃ oghamatarinti.
Yathā kathaṃ pana tvaṃ mārisa appatiṭṭhaṃ anāyūhaṃ oghamatarīti?
 
(Bhagavā:)
Yadā svāhaṃ āvuso santiṭṭhāmi. Tadāssu saṃsīdāmi. Yadā svāhaṃ āvuso āyūhāmi tadāssu nibbuyhāmi1. Evaṃ khvāhaṃ āvuso appatiṭṭhaṃ anāyūhaṃ oghamatarintī.
(Devatā:)
 
Cirassaṃ vata passāmi2 brāhmaṇaṃ parinibbutaṃ,
Appatiṭṭhaṃ anāyūhaṃ tiṇṇaṃ loke visattikaṃ.
 
1. Nivayhāmi- syā. 2. Passāma - sī. 1. 2.
 
[BJT Page 004] [\x 4/]
 
4. Idamavoca sā devatā. Samanuñño satthā ahosi.
 
Atha kho sā devatā "samanuñño me satthā'ti ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
1. 1. 2.
Nimokkhasuttaṃ. 1
 
2. Evamme sutaṃ2. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
[PTS Page 002]. [\q 2/] ] Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:
Jānāsi no tvaṃ mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti?
(Bhagavā:)
Jānāmi3 khvāhaṃ āvuso sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti.
(Devatā:)
Yathā kathampana tvaṃ mārisa jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti?
(Bhagavā:)
Nandībhavaparikkhayā saññāviññāṇasaṅkhayā,
Vedanānaṃ nirodhā upasamā evaṃ khvāhaṃ āvuso jānāmi.
Sattānaṃ nimokkhaṃ pamokkhaṃ vivekanti.
 
1. 1. 3.
Upanīyati4suttaṃ.
 
3. Sāvatthiyaṃ-
Atha5 kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā,
Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahānīti.
(Bhagavā:)
Upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā
Etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti.
 
1. Buddha sīhanāda suttaṃ nāmetaṃ. - Aṭṭhakathā. 2. Sāvatthinidānaṃ, -machasaṃ, 3. Jānāma-sī1, 2. 4. Upanīya-machasaṃ. Upaneyya - syā, [pts 5.] Ekamantaṃ ṭitā. - Machasaṃ.
 
[BJT Page 006] [\x 6/]
1. 1. 4
Accentisuttaṃ
4. Sāvatthiyaṃ -1
 
[PTS Page 003] [\q 3/]
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti.
Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahānīti.
 
(Bhagavā:)
Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti,
Etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti.
 
1. 1. 5,
Katichinda2suttaṃ
5. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:3
 
Kati chinde kati jahe kati cuttari bhāvaye,
Kati saṅgātigo " bhikkhu oghatiṇṇo'ti vuccatīti:
 
(Bhagavā:)
Pañca chinde pañca jahe pañca cuttari bhāvaye,
Pañca saṅgātigo " bhikkhu oghatiṇṇo'ti vuccatīti.
 
1. 1. 6
Jāgarasuttaṃ
 
6. Sāvatthiyaṃ -
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Kati jāgarataṃ suttā kati suttesu jāgarā,
Katīhi rajamādeti katīhi parisujjhatīti.
 
(Bhagavā:)
Pañca jāgarataṃ suttā pañca suttesu jāgarā,
Pañcahi rajamādeti pañcahi parisujjhatīti.
 
1. Idaṃ na dissate -syā. 2. Katijindi - syā. 3. Bhagavato santike imaṃ gāthaṃ abhāsi - machasaṃ.
 
[BJT Page 008] [\x 8/]
 
1. 1. 7
Appaṭividitasuttaṃ
 
7. Sāvatthiyaṃ-
[PTS Page 004]. [\q 4/] ]
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Yesaṃ dhammā appaṭividitā paravādesu nīyare,
Suttā te nappabujjhanti kālo tesaṃ pabujjhitunti
 
(Bhagavā:)
Yesaṃ dhammā suppaṭividitā1paravādesu na nīyare,
Sambuddhā sammadaññāya2 caranti visame samanti.
 
1. 1. 8
Susammuṭṭhasuttaṃ
 
8. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
Yesaṃ dhammā susammuṭṭhā paravādesu nīyare,
Suttā te nappabujjhanti kālo tesaṃ pabujjhitunti
(Bhagavā:)
Yesaṃ dhammā asammuṭṭhā paravādesu na nīyare,
Sambuddhā sammadaññāya2 caranti visame samaṃ.
 
1. 1. 9
Namānakāmasuttaṃ.
9. Sāvatthiyaṃ -
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Na mānakāmassa damo idhatthi na monamatthi asamāhitassa,
Eko araññe viharaṃ pamatto na maccudheyyassa tareyya pāranti.
 
(Bhagavā:)
Mānaṃ pahāya susamāhitatto sucetaso sabbadhi vippamutto,
Eko araññe viharaṃ appamatto sa maccudheyyassa tareyya pāranti.
 
1. Supaṭividitā - syā. 2. Tesambuddhā sammadakkhā -machasaṃ [pts.] Sampadaññāya -si1.
[BJT Page 010] [\x 10/]
 
1. 1. 10 Araññasuttaṃ
10. Sāvatthiyaṃ-
 
[PTS Page 005]. [\q 5/] ]
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:
 
Araññe viharantānaṃ santānaṃ brahmacārinaṃ,
Ekabhattaṃ bhuñjamānānaṃ kena vaṇṇo pasīdatīti.
 
(Bhagavā:)
 
Atītaṃ nānusocanti nappajappanti'nāgataṃ1,
Paccuppannena yāpenti tena vaṇṇo pasīdati.
Anāgatappajappāya atītassānusocanā,
Etena bālā sussanti naḷova harito lutoti.
 
Naḷavaggo paṭhamo.
 
Tatruddānaṃ,
Oghaṃ nimokkhaṃ upanīyati accenti katichindi ca, 2
Jāgaraṃ appaṭividitā susammuṭṭhānamānakāmo3
Araññe dasamo4 vutto vaggo tena pavuccati.
 
2. Nandanavaggo
 
1. 2. 1
Nandanasuttaṃ
 
11. Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Bhūtapubbaṃ bhikkhave aññatarā tāvatiṃsakāyikā devatā nandanavane5 accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā6 tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Na te sukhaṃ pajānanti ye na passanti nandanaṃ,
Āvāsaṃ naradevānaṃ tidasānaṃ yasassinanti.
 
[PTS Page 006]. [\q 6/] ] Evaṃ vutte bhikkhave aññatarā devatā taṃ devataṃ gāthāya paccabhāsi:
 
Na tvaṃ bāle vijānāsi 7 yathā arahataṃ vaco,
Aniccā sabbe saṅkhārā8 uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti.
 
1. Nappajappamanāgataṃ. - Syā. Anappajappantanāgataṃ- sī. 2. Kati jīndatha - katthaci 3. Susammuṭṭhānamānakāminā- katthaci 4. Dasamo araññe-sīmu. 1. 5. Nandane vane - machasaṃ 6. Paricāriyamānā - syā. [Pts 7.] Pajānāsi - katthaci 8. Sabbasaṅkhārā - machasaṃ. -[Pts:]
 
[BJT Page 012] [\x 12/]
 
1. 2. 2
Nandati1suttaṃ.
12. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Nandati puttehi puttimā gomiko2 gohi tatheva nandati,
Upadhī hi narassa nandanā na hi so nandati yo nirūpadhīti3
(Bhagavā:)
Socati puttehi puttimā gomiko gohi tatheva socati,
Upadhī hi narassa socanā na hi so socati yo nirūpadhīti.
 
1. 2. 3
Natthiputtasuttaṃ
 
13. Sāvatthiyaṃ -
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Natthi puttasamaṃ pemaṃ natthi gosamitaṃ dhanaṃ,
Natthi suriyasamā4 ābhā samuddaparamā sarāti.
(Bhagavā:)
Natthi attasamaṃ pemaṃ natthi dhaññasamaṃ dhanaṃ,
Natthi paññāsamā ābhā vuṭṭhi ve paramā sarāti.
 
1. 2. 4
Khattiyasuttaṃ
14. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Khattiyo dipadaṃ5 seṭṭho balivaddo6 catuppadaṃ,
Komārī7seṭṭhā bhariyānaṃ yo ca puttāna8 pubbajoti.
 
(Bhagavā:)
 
Sambuddho dipadaṃ5 seṭṭho ājānīyo catuppadaṃ,
Sussūsā seṭṭhā bhariyānaṃ yo ca puttānamassavoti.
 
1. Nandi-syā. 2. Gomā - machasaṃ. 3. Nirupadhīti. -[Pts. 4.] Sūriyasamā-machasaṃ,
5. Dipadaṃ- katthaci. 6. Balībaddo - machasaṃ balībaddho - syā. 7. Kumāri-[pts]
8. Puttānaṃ-[pts.] Sī. 1. 2.
 
[BJT Page 014] [\x 14/]
1. 2. 5
Sanamāna1suttaṃ
15. Sāvatthiyaṃ -
(Devatā:)
[PTS Page 007]. [\q 7/] ]
Ṭhite majjhantike kāle sannisīvesu2 pakkhisu,
Sanateva3 brahāraññaṃ4 taṃ bhayaṃ paṭihāti manti.
(Bhagavā:)
 
Ṭhite majjhantike kāle sannisīvesu2 pakkhisu,
Sanateva brahāraññaṃ4 sā ratī5 paṭibhāti manti.
 
1. 2. 6
Niddātandisuttaṃ
 
16. Sāvatthiyaṃ-
(Devatā:)
Niddā tandi6 vijambhikā7 aratī bhattasammado,
Etena nappakāsati ariyamaggo idha pāṇinanti.
(Bhagavā:)
Niddaṃ tandiṃ vijambhikaṃ8 aratiṃ bhattasammadaṃ
Viriyena 9 naṃ paṇāmetvā ariyamaggo visujjhatīti.
 
1. 2. 7
Dukkarasuttaṃ
 
17. Sāvatthiyaṃ-
(Devatā:)
 
Dukkaraṃ duttitikkhañca abyattena hi 10 sāmaññaṃ,
Bahū ti tattha sambādhā yattha bālo visīdatīti.
 
(Bhagavā:)
 
Katihaṃ careyya sāmaññaṃ cittaṃ ce na nivāraye, 11
Pade pade visīdeyya saṅkappānaṃ vasānugo.
 
Kummova aṅgāni sake kapāle samodahaṃ bhikkhu manovitakke,
Anissito aññamaheṭhayāno parinibbuto na upavadeyya12 kañcīti.
 
1. Sakamāna-sīmu. 2. Syā [pts. 2.] Sannisintesu-sīmu. 2. 3. Palāteva-syā. 4. Mahāraññaṃ-syā [pts.] Sīmu. 2. 5. Sārati-machasaṃ 6. Tandi-machasaṃ, syā, [pts. 7.] Vijambhikā-machasaṃ vijimbhikā-syā 8. Vijambhitaṃ -machasaṃ, vijimbhikaṃ-syā 9. Vīriyena, machasaṃ, 10. Ca - machasaṃ [pts. 11.] Nivāreyya-syā [pts.]
12. Nupavadeyya-machasaṃ, syā.
 
[BJT Page 016] [\x 16/]
 
1. 2. 8
Hirisuttaṃ
18. Sāvatthiyaṃ-
(Devatā:)
Hirīnisedho puriso ko ci lokasmiṃ vijjati,
Yo nindaṃ appabodhati asso bhadro kasāmivāti.
 
(Bhagavā:)
Hirīnisedhā tanuyā ye caranti sadā satā,
Antaṃ dukkhassa pappuyya caranti visame samanti.
 
1. 2. 9.
Kuṭikāsuttaṃ
19. Sāvatthiyaṃ-
(Devatā:)
[PTS Page 008]. [\q 8/] ]
Kacci te kuṭikā natthi kacci natthi kulāvakā,
Kacci santānakā natthi kacci muttosi bandhanāti.
 
(Bhagavā:)
Taggha me kuṭikā natthi taggha natthi kulāvakā,
Taggha santānakā natthi taggha mutto'smi bandhanāti.
 
(Devatā:)
Kintāhaṃ kuṭikaṃ brūmi kinte brūmi kulāvakaṃ,
Kinte santāna1kaṃ brūmi kintāhaṃ brūmi bandhananti.
 
(Bhagavā:)
Mātaraṃ kuṭikaṃ brūsi bhariyaṃ brūsi kulāvakaṃ,
Putte santānake brūsi taṇhaṃ me brūsi bandhananti.
(Devatā:)
Sāhu te kuṭikā natthi sāhu natthi kulāvakā,
Sāhu santānakā natthi sāhu mutto'si bandhanā'ti.
 
1. Santānake-sī mu. , 2. Sī. 1, 2.
 
[BJT Page 018] [\x 18/]
 
1. 2. 10
Samiddhisuttaṃ
 
20. Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme.
 
Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. 1.
 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā vehāsaṃ ṭhitā āyasmantaṃ samiddhiṃ gāthāya2 ajjhabhāsi:
 
Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,
Bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagāti.
 
(Samiddhi:)
 
[PTS Page 009]. [\q 9/] ]
Kālaṃ vo'haṃ na jānāmi channo kālo na dissati,
Tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagāti.
 
Atha kho sā devatā paṭhaviyaṃ3 patiṭṭhahitvā āyasmantaṃ samiddhiṃ etadavoca:
 
Daharo tvaṃ bhikkhu pabbajito susukālakeso bhadrena4 yobbanena samannāgato paṭhamena vayasā anikīḷitāvī5 kāmesu. Bhuñja bhikkhu mānusake kāme. Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti.
 
(Samiddhi:)
Na khvāhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi. Kālikañca khvāhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi. Kālikāhi āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo6. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko7 paccattaṃ veditabbo viññūhīti.
 
(Devatā:)
Kathañca bhikkhu kālikā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhīti.
 
(Samiddhi:)
 
Ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhamma vinayaṃ. Na khvāhaṃ8 sakkomi vitthārena ācikkhituṃ. Ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. Taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi9. Yathā te bhagavā vyākaroti, 10 tathā naṃ dhāreyyāsī"ti.
 
1. Sukkhāpayamāno-syā. [Pts. 2.] Ṭhitā imāya gāthāya-sī2. 3. Pathaviyaṃ - machasaṃ [pts. 4.] Bhaddena - sī 1. 5. Anikkīḷitāvī - machasaṃ - syā. [Pts. 6.] Bhīyo-[pts 7.] Opaneyyiko- machasaṃ 8. Natāhaṃ - machasaṃ, syā. 9. Pucchamachasaṃ, syā. 10. Khyākarotimachasaṃ, syā.
 
[BJT Page 020] [\x 20/]
(Devatā:)
 
Na kho bhikkhu sukaro so bhagavā amhehi upasaṅkamituṃ. Aññāhi mahesakkhāhi devatāhi parivuto. Sace kho tvaṃ bhikkhu taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi. Mayampi āgaccheyyāma dhammasavaṇāyāti. 1
 
Evamāvusoti kho āyasmā samiddhi tassā devatāya paṭissutvā2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 010]. [\q 10/] ] Ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca:
 
Idāhaṃ bhante rattiyā paccūsasamayaṃ3 paccuṭṭhāya yena tapodā tenupasaṅkamiṃ gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. Atha kho bhante aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi:
 
"Abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi,
Bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagā"ti.
 
Evaṃ vutte ahaṃ bhante taṃ devataṃ gāthāya paccabhāsiṃ. 4
 
"Kālaṃ vo'haṃ na jānāmi channo kālo na dissati,
Tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagā"ti.
 
Atha kho bhante sā devatā paṭhaviyaṃ patiṭṭhahitvā maṃ etadavoca: daharo tvaṃ bhikkhu pabbajito susukālakeso bhadrena yobbanena sammanāgato paṭhamena vayasā, anikīḷitāvī kāmesu. Bhuñja bhikkhu mānusake kāme. Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti.
 
Evaṃ vutte' haṃ 5"bhante taṃ devataṃ etadavocaṃ: " na khvāhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi. Kālikañca khvāhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi. "Kālikā hi āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. " Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. "
 
Evaṃ vutte bhante sā devatā maṃ etadavoca: kathañca bhikkhu kālikā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyyo. Kathaṃ sandiṭṭhiko [PTS Page 011]. [\q 11/] ] Ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
 
Evaṃ vutte'haṃ bhante taṃ devataṃ etadavocaṃ: ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ. Na khvāhaṃ sakkomi vitthārena ācikkhituṃ. Ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. Taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi. Yathā te bhagavā vyākaroti tathā naṃ dhāreyyāsīti.
 
1. Dhammassavaṇāyāti - syā. Machasaṃ 2. Paṭissuṇitvā-syā. 3. Pacavūsasamaye- sīmu1, sī 1. 4. Ajjhabhāsiṃ - syā. Sīmu1, si1, 2 5. Vuttāhaṃ. -Machasaṃ syā.
 
[BJT Page 022] [\x 22/]
 
Evaṃ vutte bhante sā devatā maṃ etadavoca: " na kho bhikkhu sukaro so bhagavā amhehi upasaṅkamituṃ, aññāhi mahesakkhāhi devatāhi parivuto. Sace kho tvaṃ bhikkhu taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi. Mayampi āgaccheyyāma dhammasavaṇāyā"ti. Sace bhante tassā devatāya saccaṃ vacanaṃ, idheva sā devatā avidūreti.
 
Evaṃ vutte sā devatā āyasmantaṃ samiddhiṃ etadavoca: puccha bhikkhu, puccha bhikkhu, ayamahaṃ1 anuppattāti.
 
Atha kho bhagavā taṃ devataṃ gāthāya ajjhabhāsi:
 
Akkheyya saññino sattā akkheyyasmiṃ patiṭṭhitā,
Akkheyye apariññāya yogamāyanti maccuno.
 
Akkheyye ca2 pariññāya akkhātāraṃ na maññati,
Tañhi tassa na hotīti yena naṃ vajjā na tassa atthi,
Sace vijānāsi vadehi yakkhāti.
 
(Devatā:)
 
Na khvāhaṃ bhante imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me bhante bhagavā tathā bhāsatu. Yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. 3.
 
(Bhagavā:)
[PTS Page 012]. [\q 12/] ] Samo visesī udavā4 nihīno yo maññati so vivadetha tena,
Tīsu vidhāsu avikampamāno samo visesīti na tassa hoti,
Sace vijānāsi vadehi yakkha.
 
(Devatā:)
Imassapi khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṃ ājānāmi. Sādhu me bhante bhagavā tathā bhāsatu. Yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. 3
 
(Bhagavā:)
Pahāsi saṅkhaṃ5na vimāna6 majjhagā acchecchi7 taṇhaṃ idha nāma rūpe,
Taṃ chinnaganthaṃ anīghaṃ nirāsaṃ pariyesamānā nājjhagamuṃ
Devā manussā idha vā huraṃ vā saggesu vā sabbanivesanesu,
Sace vijānāsi vadehi yakkhāti.
 
(Devatā:)
Imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi.
1. Yamahaṃ, -machasaṃ, syā, [pts. 2.] Akkheyyañca - machasaṃ, syā, [pts. 3.] Jāneyyanti-machasaṃ, [pts. 4.] Athavā- sīmu. 2. 5. Kaṅkhāca - sī1, 6. Na ca māna - machasaṃ 2. 7. Acchejji - syā. Sīmu. 2
 
[BJT Page 024. [\x 24/] ]
(Bhagavā:)
Pāpaṃ na kayirā vacasā manasā kāyena vā kiñcana sabbaloke,
Kāme pahāya satimā sampajāno dukkhaṃ na sevetha anatthasaṃhitanti.
 
Nandanavaggo dutiyo.
Tatruddānaṃ:
Nandanā nandati ceva natthi puttasamena ca,
Khattiyo sanamāno ca niddā tandi ca dukkaraṃ,
Hiri kuṭikā navamo dasamo vutto samiddhinā'ti.
 
3. Sattivaggo.
 
1. 3. 1.
Sattisuttaṃ
 
21. Sāvatthiyaṃ-
[PTS Page 013]. [\q 13/] ] Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:1
 
Sattiyā viya omaṭṭho ḍayhamānova2 matthake,
Kāmarāgappahāṇāya sato bhikkhu paribbaje'ti.
 
(Bhagavā:)
 
Sattiyā viya omaṭṭho ḍayhamānova2 matthake,
Sakkāyadiṭṭhippahāṇāya sato bhikkhu paribbaje'ti.
 
1. 3. 2
Phusatisuttaṃ
 
22. Sāvatthiyaṃ
 
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Nāphusantaṃ phusati ca phusantaṃ ca tato phuse,
Tasmā phusantaṃ phusati appaduṭṭhappadosinanti.
(Bhagavā:)
 
Yo appaduṭṭhassa narassa dussati,
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ,
Sukhumo rajo paṭivātaṃva khitto'ti.
 
1. Ajajhabhāsī-sīmu. 1. 2. Ḍayhamāne - syā, sīmu. 2. [Pts.]
 
[BJT Page 026] [\x 26/]
 
1. 3. 3.
Jaṭāsuttaṃ
 
23. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:
 
Anto jaṭā bahi jaṭā jaṭāya jaṭitā pajā,
Taṃ taṃ gotama pucchāmi ko imaṃ vijaṭaye jaṭanti.
 
(Bhagavā:)
 
Sīle patiṭṭhāya naro sapañño cittaṃ paññañca bhāvayaṃ,
Ātāpi nipako bhikkhu so imaṃ vijaṭaye jaṭanti.
 
Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Khīṇāsavā arahanto tesaṃ vijaṭitā jaṭā.
 
Yattha nāmañca rūpañca asesaṃ uparujjhati,
Paṭighaṃ rūpasaññā ca etthesā1 chijjate jaṭāti.
 
1. 3. 4
Manonivāraṇasuttaṃ
 
24. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
[PTS Page 014]. [\q 14/] ] Yato yato mano nivāraye
Na dukkhameti naṃ tato tato,
Sa sabbato manonivāraye
Sa sabbato dukkhā pamuccatīti2.
 
(Bhagavā:)
Na sabbato mano nivāraye
Mano yatattamāgataṃ, 3
Yato yato ca pāpakaṃ
Tato tato mano nivāraye'ti.
 
1. 3. 5.
Arahantasuttaṃ
 
25. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
1. Ettha sā -syā, [pts. 2.] Pamuccati-machasaṃ, sī. Mu. [Pts. 3.] Na mano saṃyatattaṃ-machasaṃ, sayatattaṃ-[pts.]
 
[BJT Page 028] [\x 28/]
 
Yo hoti bhikkhu arahaṃ katāvī
Khīṇāsavo antimadehadhārī
Ahaṃ vadāmītipi so vadeyya
Mamaṃ vadantītipi so vadeyyāti.
 
(Bhagavā:)
Yo hoti bhikkhu arahaṃ katāvī
Khīṇāsavo antimadehadhārī,
Ahaṃ vadāmītipi so vadeyya
Mamaṃ vadantītipi so vadeyya
Loke samaññaṃ kusalo viditvā,
Vohāramattena so vohareyyāti.
 
(Devatā:)
Yo hoti bhikkhu arahaṃ katāvī
Khīṇāsavo antimadehadhārī,
Mānaṃ nu kho so upagamma bhikkhu
Ahaṃ vadāmītipi so vadeyya
Mamaṃ vadantītipi so vadeyyāti.
 
(Bhagavā:)
 
Pahīṇamānassa na santi ganthā
Vidhūpitā mānaganthassa sabbe,
So vītivatto maññanaṃ1 sumedho
[PTS Page 015]. [\q 15/] ] Ahaṃ vadāmītipi so vadeyya
Mamaṃ vadantītipi so vadeyya,
Loke samaññaṃ kusalo viditvā
Vohāramattena so vohareyyā'ti.
 
1. 3. 6.
Pajjotasuttaṃ
 
26. Sāvatthiyaṃ -
 
Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Kati lokasmiṃ pajjotā yehi loko pakāsati2,
Bhagavantaṃ3 puṭṭhumāgamma kathaṃ jānemu taṃ mayaṃ.
 
Cattāro loke pajjotā pañcamettha na vijjati,
Divā tapati ādicco rattiṃ ābhāti4 candimā,
Atha aggi divārattiṃ tattha tattha pakāsati2,
Sambuddho tapataṃ seṭṭho esā ābhā anuttarā'ti.
 
1. Maññānā-machasaṃ, yamataṃ-syā [pts. 2.] Pabhāsati-sīmu, 1. Sī1, 3. Bhavantaṃ-[pts 4.] Rattimābhāti-machasaṃ, syā
 
[BJT Page 030] [\x 30/]
1. 3. 7
Sarasuttaṃ
27. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.
 
Kuto sarā nivattanti kattha vaṭṭaṃ na vattati, 1
Kattha nāmañca rūpañca asesaṃ uparujjhatīti.
 
(Bhagavā:)
Yattha āpo ca paṭhavī tejo vāyo na gādhati,
Ato sarā nivattanti ettha vaṭṭaṃ na vattati, 1
Ettha nāmañca rūpañca asesaṃ uparujjhatī'ti.
 
1. 3. 8.
Mahaddhanasuttaṃ
28. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:
 
Mahaddhanā mahābhogā raṭṭhavanto'pi khattiyā,
Aññamaññābhigijjhanti kāmesu analaṅkatā
Tesu ussukkajātesu2 bhavasotānusārisu,
Kedha3 taṇhaṃ pajahiṃsu ke lokasmiṃ anussukāti
 
(Bhagavā:)
Hitvā agāraṃ pabbajitā4 hitvā puttaṃ pasuṃ piyaṃ
Hitvā rāgañca dosañca avijjañca virājiya
Khīṇāsavā arahanto te lokasmiṃ anussukā'ti.
 
1. 3. 9
Catucakkasuttaṃ.
 
29. Sāvatthiyaṃ-
(Devatā:)
[PTS Page 016]. [\q 16/] ] Catucakkaṃ navadvāraṃ puṇṇaṃ lobhena saṃyutaṃ,
Paṅkajātaṃ mahāvīra kathaṃ yātrā bhavissati.
 
(Bhagavā:)
Chetvā naddhiṃ5 varattañca icchālobhañca pāpakaṃ,
Samūlaṃ taṇhaṃ abbuyha evaṃ yātrā bhavissatī'ti.
 
1. Vaṭṭati-sī. Mu, 1. [Pts] sī2. 2. Ussukajātesu -syā. 3. Kodha-syā. Gadha -[pts. 4.] Pabbajitvā-[pts 5.] Nandiṃ [pts.]
[BJT Page 032] [\x 32/]
 
1. 3. 10
Eṇijaṅghasuttaṃ.
30. Sāvatthiyaṃ-
(Devatā:)
 
Eṇijaṅghaṃ kisaṃ vīraṃ appāhāraṃ alolupaṃ,
Sīhaṃ vekacaraṃ nāgaṃ kāmesu anapekkhinaṃ,
Upasaṅkamma pucchāma kathaṃ dukkhā pamuccatīti.
 
(Bhagavā:)
Pañcakāmaguṇā loke manochaṭṭhā paveditā,
Ettha chandaṃ virājetvā evaṃ dukkhā pamuccatīti.
Sattivaggo tatiyo.
 
Tatruddānaṃ:
 
Sattiyā phusati ceva jaṭā mano nivāraṇā,
Arahantena pajjoto sarā mahaddhanena ca,
Catucakkena navamaṃ eṇijaṅghena te dasāti.
 
4. Satullapakāyikavaggo.
 
1. 4. 1
Sabbhisuttaṃ.
 
31. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
 
[PTS Page 017]. [\q 17/] ] Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya seyyo hoti na pāpiyoti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
[BJT Page 034] [\x 34/]
Sabhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya paññā labbhati1 nāññatoti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sokamajjhe na socatīti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya ñātimajjhe virocatīti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sattā gacchanti suggatinti. 2
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sabhireva samāsetha sabhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sattā tiṭṭhanti sātatanti.
 
Atha kho aparā devatā bhagavantaṃ etadavoca: kassa nu kho bhagavā3 subhāsitanti.
 
(Bhagavā:)
Sabbāsaṃ vo subhāsitaṃ pariyāyena. Api ca mamāpi4 suṇātha:
 
[PTS Page 018]. [\q 18/] ] Sabhireva samāsetha sabhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sabbadukkhā pamuccatīti.
 
Idamavoca bhagavā. Attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti. 5
 
1. Paññaṃ labhati-syā. 2. Sugatinti-syā. 3. Bhagava-[pts. 4.] Mamapi-machasaṃ. Mamampi-[pts. 5]Idamavoca-petatthevantaradhāyiṃsūti pāṭho syā, [pts,] potthakesu na dissate
[BJT Page 036] [\x 36/]
1. 4. 2.
Maccharīsuttaṃ.
 
32. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Maccherā ca pamādā ca evaṃ dānaṃ na dīyati,
Puññamākaṅkhamānena1 deyyaṃ hoti vijānatāti.
 
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
 
Yasseva bhīto na dadāti maccharī tadevādadato2 bhayaṃ,
Jighacchā ca pipāsā ca yassa bhāyati maccharī,
Tameva bālaṃ phusati asmiṃ loke paramhi ca.
 
Tasmā vineyya maccheraṃ dajjā dāna malābhibhu,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
 
Te matesu na mīyanti3 addhānaṃ4 va sahabbajaṃ5,
Appasmiṃ ye pavecchanti esa dhammo sanantano.
 
Appasmeke pavecchanti bahuneke nadicchare,
Appasmā dakkhiṇā dinnā sahassena samaṃ mitā.
 
[PTS Page 019]. [\q 19/] ] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
 
Duddadaṃ dadamānānaṃ dukkaraṃ kamma kubbataṃ,
Asanto nānukubbanti sataṃ dhammo durannayo6.
 
Tasmā satañca asatañca 7 nānā hoti ito gati,
Asanto nirayaṃ yanti santo saggaparāyaṇāti
 
Atha kho aparā devatā bhagavantaṃ8 etadavoca: kassa nu kho bhagavā subhāsitanti?
 
(Bhagavā:)
 
Sabbāsaṃ vo subhāsitaṃ pariyāyena. Api ca mamāpi suṇātha:
 
Dhammaṃ care yopi samuñchakaṃ9 caraṃ10 dārañca posaṃ dadamappakasmiṃ,
Sataṃ sahassānaṃ sahassayāginaṃ kalampi nāgghanti tathāvidhassa teti.
 
1. Puññaṃ ākaṅkhamānena -machasaṃ. 2. Tadevādādato-[pts 3.] Mīyanti-syā. 4. Panthānaṃ-sī. 5. Sahāvajaṃ-syā, sī. Mu. 2. [Pts 6.] Duranvayo -machasaṃ, syā. 7. Asataṃ -machasaṃ, 8. Bhagavato santike - machasaṃ. 9. Samuñjakaṃ- syā. 10. Care. Katthaci
 
[BJT Page 038] [\x 38/]
 
Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi:
 
Kenesa yañño vipulo mahaggato
Samena dinnassa na agghameti,
Kathaṃ1 sataṃ sahassānaṃ2 sahassayāginaṃ
Kalampi nāgghanti tathāvidhassa teti.
 
Atha kho bhagavā taṃ devataṃ gāthāya ajjhabhāsi:
 
Dadanti heke3 visame niviṭṭhā
Chetvā4 vadhitvā atha socayitvā,
Sā dakkhiṇā assumukhā sadaṇḍā
Samena dinnassa na agghameti.
Evaṃ sataṃ sahassānaṃ2 sahassayāginaṃ
Kalampi nāgghanti tathāvidhassa teti.
 
1. 4. 3.
Sādhusuttaṃ
 
33. Sāvatthiyaṃ-
 
[PTS Page 020]. [\q 20/] ] Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ.
 
Maccherā ca pamādā ca evaṃ dānaṃ na dīyati.
Puññamākaṅkhamānena deyyaṃ hoti vijānatāti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Api ca appasmimpi5 sādhu6 dānaṃ.
 
Appasmeke pavecchanti bahuneke na dicchare,
Appasmā dakkhiṇā dinnā sahassena samaṃ mitāti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Appasmimpi sādhu6 dānaṃ. Api ca saddhāyapi sādhu6 dānaṃ
 
Dānañca yuddhañca samānamāhu appāpi santā bahuke jinanti,
Appampi ce saddahāno dadāti teneva so hoti sukhī paratthāti.
 
1. "Kathaṃ" - sī. Mu. [Pts] potthakesu natthi. 2. Sahassāna-syā. 3. Eke-[pts. 4.] Jhatvā -syā. 5. Appakasmimpi- syā, machasaṃ, 6. Sāhu-syā.
 
[BJT Page 040] [\x 40/]
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Appasmimpi sādhu1 dānaṃ. [PTS Page 021]. [\q 21/] ] Saddhāyapi sādhu1 dānaṃ. Api ca dhammaladdhassapi sādhu1 dānaṃ.
 
Yo dhammaladdhassa dadāti dānaṃ uṭṭhānaviriyādhigatassa jantu,
Atikkamma so2 vetaraṇiṃ yamassa dibbāni ṭhānāni upeti maccoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Appasmimpi sādhu1 dānaṃ. Saddhāyapi sādhu1 dānaṃ. Dhammaladdhassa pi sādhu1 dānaṃ. Api ca viceyya dānampi sādhu. 3
 
Viceyya dānaṃ sugatappasatthaṃ
Ye dakkhiṇeyyā idha jīvaloke,
Etesu dinnāni mahapphalāni
Bījāni vuttāni yathā sukhetteti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sādhu kho mārisa dānaṃ. Appasmimpi sādhu1 dānaṃ. Saddhāyapi sādhu1 dānaṃ. Dhammaladdhassapi sādhu1 dānaṃ. Viceyya dānampi sādhu. 1 Api ca pāṇesupi sādhu saṃyamo.
Yo pāṇabhūtesu4 aheṭhayaṃ caraṃ parūpavādā na karoti pāpaṃ,
Bhīruṃ pasaṃsanti na hi tattha sūraṃ bhayā hi santo na karonti pāpanti.
 
Atha kho aparā devatā bhagavantaṃ etadavoca: [PTS Page 022] [\q 22/] .] Kassa nu kho bhagavā subhāsitanti. ?
 
(Bhagavā:)
Sabbāsaṃ vo subhāsitaṃ pariyāyena. Api ca mamāpi suṇātha:
Saddhāhi dānaṃ bahudhā pasatthaṃ
Dānā ca kho dhammapadaṃva seyyo.
Pubbe ca hi5 pubbatare va santo
Nibbāṇamevajjhagamuṃ sapaññāti.
 
1. 4. 4.
Nasantisuttaṃ.
 
34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
1. Sāhu - syā. 2. Atikkamma-syā. 3. Sādhudānaṃ - machasaṃ 4. Bhūtāni. -Machasaṃ, syā. 5. Pubbeva hi. Syā. [Pts]
 
[BJT Page 042. [\x 42/] ]
 
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imā gāthāyo abhāsi:
 
Na santi kāmā manujesu niccā santīdha kamanīyāni yesu baddho,
Yesu pamatto apunāgamanaṃ anāgantā puriso maccudheyyāti.
Chandajaṃ aghaṃ chandajaṃ dukkhaṃ chandavinayā aghavinayo aghavinayā dukkha vinayoti.
 
Na te kāmā yāni citrāni loke saṅkapparāgo purisassa kāmo,
Tiṭṭhanti citrāni tatheva loke athettha1 dhīrā vinayanti chandaṃ.
 
[PTS Page 023]. [\q 23/] ] Kodhaṃ jahe vippajaheyya mānaṃ saṃyojanaṃ sabbamatikkameyya,
Taṃ nāmarūpasmimasajjamānaṃ2 akiñcanaṃ nānupatanti dukkhā.
 
Pahāsi saṅkhaṃ na ca mānamajjhagā acchecchi taṇhaṃ idha nāmarūpe,
Taṃ chinnaganthaṃ anīghaṃ nirāsaṃ pariyesamānā nājjhagamuṃ
Devā manussā idha vā huraṃ vā saggesu vā sabbanivesanesūti.
 
Tañce hi nāddakkhuṃ tathā vimuttaṃ ( iccāyasmā mogharājā:)
Devā manussā idha vā huraṃ vā.
Naruttamaṃ atthavaraṃ narānaṃ ye taṃ namassanti pasaṃsiyā teti?
 
Pasaṃsiyā tepi bhavanti bhikkhū ( mogharājā'ti bhagavā:)
Ye taṃ namassanti tathā vimuttaṃ,
Aññāya dhammaṃ vicikicchaṃ pahāya saṅgātigā tepi bhavanti bhikkhūti.
 
1. 4. 5
Ujjhānasaññisuttaṃ.
 
35. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. [PTS Page 0024] [\q 24/] .] Vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
1. Atthettha-[pts. 2.] Rūpasmiṃ asajja mānaṃsi. Mu. 1
 
[BJT Page 44] [\x 44/]
 
Aññathā santamattānaṃ aññathā yo pavedaye,
Nikacca kitavasse'va bhūttaṃ theyyena tassa taṃ.
 
(Bhagavā:)
 
Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānānaṃ1 paṭijānanti paṇḍitāti.
 
Nayidaṃ bhāsitamattena ekantasavaṇena vā,
Anukkamitave2 sakkā yāyaṃ paṭipadā daḷhā,
Yāya dhīrā pamuccanti jhāyino mārabandhanā.
 
Na ve dhīrā pakubbanti viditvā lokapariyāyaṃ,
Aññāya nibbutā dhīrā tiṇṇā loke visattikanti.
 
Atha kho tā devatāyo paṭhaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ. Accayo no bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, 3 yā mayaṃ bhagavantaṃ āsādetabbaṃ4 amaññimhā. Tāsaṃ no bhante bhagavā accayaṃ accayato patigaṇhātu5 āyatiṃ saṃvarāyā'ti.
 
Atha kho bhagavā sitaṃ pātvākāsi.
 
Atha kho tā devatāyo bhīyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ.
Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:6
 
Accayaṃ desayantīnaṃ yo ce7na paṭigaṇhati,
Kopantaro dosagaru sa veraṃ paṭimuccati.
 
(Bhagavā:)
Accayo ce na vijjetha no cidhāpagataṃ8 siyā,
Verāni ca sammeyyuṃ tenīdha kusalo siyā.
 
(Devatā:)
 
Kassaccayā na vijjanti kassa natthi apāgataṃ9
Ko sammohamāpādi ko vā 10 dhīro sadā satoti.
 
1. Bhāsamānaṃ-machasaṃ, 2. Anukkamituṃ ce-[pts 3.] Yathābālā yathāmūḷhā yathā akusalā-katthaci. 4. Apasādetabbaṃ-syā. 5. Paṭiggaṇahātu - machasaṃ. Syā. 6. Avoca-[pts 7.] Yo ce -[pts 8.] No cīdha apahataṃ -syā. 9. Apāhataṃ-syā. 10. Ko ca-machasaṃ [pts.] Kodha - syā.
 
[BJT Page 046] [\x 46/]
(Bhagavā:)
[PTS Page 025]. [\q 25/] ] Tathāgatassa buddhassa sabbabhūtānukampino,
Tassaccayā na vijjanti tassa natthi apāgataṃ,
So na sammohamāpādi sova1 dhīro sadā sato.
 
Accayaṃ desayantīnaṃ yo ce na paṭigaṇhati,
Kopantaro dosagaru sa veraṃ2 paṭimuccati,
Taṃ veraṃ nābhinandāmi patigaṇhāmi voccayanti.
 
1. 4. 6
Saddhāsuttaṃ.
 
36 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
Saddhā dutiyā purisassa hoti no ce assaddhiyaṃ avatiṭṭhati
Yaso ca kittī ca tatvassa hoti
Saggañca so gacchati sarīraṃ pahāyāti. 3
 
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi:
 
Kodhaṃ jahe vippajaheyya mānaṃ saṃyojanaṃ sabbamatikkameyya,
Taṃ nāmarūpasmimasajjamānaṃ akiñcanaṃ nānupatanti saṅgāti.
 
Pamādamanuyuñjanti bālā dummedhino janā
Appamādañca medhāvī dhanaṃ seṭṭhaṃ'va4 rakkhati.
 
Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ
Appamatto hi jhāyanto pappoti paramaṃ sukhanti.
 
1. 4. 7
Samayasuttaṃ.
37. [PTS Page 026]. [\q 26/] ] Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca.
1. So ca-[pts.] Sodha-syā, sīmu. 1. 2. Yaṃveraṃ - sīmu 1. [Pts 3.] Vihāya - machasaṃ 4. Śreṣṭhiva'yi saṃskṛata dharmapadapāṭha'yi.
 
[BJT Page 048] [\x 48/]
 
Atha kho catunnaṃ: suddhāvāsakāyikānaṃ devānaṃ1 etadahosi. Ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca loka dhātūhi devatā2 yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Yannūna mayampi3 yena bhagavā tenupasaṅkameyyāma. Upasaṅkamitvā bhagavato santike paccekagāthaṃ4 bhāseyyāmāti.
Atha kho tā devatā2 seyyathāpi nāma balavā puriso sammiñjitaṃ5 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya6, evamevaṃ suddhāvāsesu devesu antarahitā bhagavato purato pāturahaṃsu. 7.
 
Atha kho tā devatā2 bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Mahāsamayo pavanasmiṃ devakāyā samāgatā,
Āgatamha imaṃ dhammasamayaṃ dakkhitāye aparājitasaṅghanti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Tatra bhikkhavo samādahaṃsu cittaṃ attano8 ujukamakaṃsu,
Sārathīva nettāni gahetvā indriyāni rakkhanti paṇḍitāti.
 
[PTS Page 027]. [\q 27/] ] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Chetvā khilaṃ9 chetvā palighaṃ10 indakhīlaṃ ūhacca manejā,
Te caranti suddhā vimalā cakkhumatā sudantā susunāgāti.
 
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Ye keci buddhaṃ saraṇaṃ gatāse na te gamissanti apāyaṃ, 11
Pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantīti.
 
1. 4. 8.
Sakalikasuttaṃ,
 
38. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye.
 
Tena kho pana samayena bhagavato pādo sakalikāya khato hoti, bhusā12 sudaṃ bhagavato vedanā vattanti sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā. Tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno.
 
Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappeti13 pāde pādaṃ accādhāya sato sampajāno.
 
1. Devatānaṃ- [pts 2.] Devatāyo - syā. 3. Mayaṃ-sīmu1. 4. Paccekagāthā-syā. Paccekaṃ gāthaṃ -machasaṃ, sīmu. 1. 5. Samiñjitaṃ 6. Samiñjeyya-machasaṃ. 7. Pāturahesuṃ - machasaṃ-[pts 8.] Cittamattano - machasaṃ 9. Khīlaṃ -[pts 10.] Palīghaṃ-syā. 11. Apāyabhūmiṃ - machasaṃ, syā [pts 12.] Bhūsā - syā 13. Kappesi- sīmu. 1, [Pts]
 
[BJT Page 050] [\x 50/]
 
Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ maddakucchiṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
[PTS Page 028]. [\q 28/] ] Nāgo vata bho samaṇo gotamo. Nāgavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Sīho vata bho samaṇo gotamo. Sīhavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Ājānīyo vata bho samaṇo gotamo. Ājānīyavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Nisabho vata bho samaṇo gotamo. Nisabhavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Dhorayho vata bho samaṇo gotamo. Dhorayhavatā1 ca panuppannā2 sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
 
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
Danto vata bho samaṇo gotamo. Dantavatā ca panuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:
 
1. Vatāya ca - sīmu. 1. 2. Samuppantā - macasaṃ, syā, [pts.]
 
[BJT Page 051] [\x 51/]
 
Passa samādhiṃ subhāvitaṃ cittañca suvimuttaṃ1 nacābhinataṃ nacāpanataṃ na ca sasaṃkhāraniggayhavāritavataṃ2. Yo evarūpaṃ purisanāgaṃ purisasīhaṃ purisājānīyaṃ [PTS Page 029]. [\q 29/] ] Purisanisabhaṃ purisadhorayhaṃ purisadantaṃ atikkamitabbaṃ maññeyya, kimaññatra adassanāti.
 
Pañcavedā sataṃ samaṃ
Tapassī brāhmaṇā caraṃ,
Cittañca nesaṃ na sammā vimuttaṃ
Hīnattarūpā na pāraṅgamā te.
 
Taṇhādhipannā vata sīlabaddhā
Lūkhaṃ tapaṃ vassasataṃ carantā,
Cittañca nesaṃ na sammā vimuttaṃ
Hīnattarūpā na pāraṅgamā te.
 
Na mānakāmassa damo idhatthi
Na monamatthi asamāhitassa,
Eko araññe viharaṃ pamatto
Na maccudheyyassa tareyya pāranti.
 
(Bhagavā:)
Mānaṃ pahāya susamāhitatto
Sucetaso sabbadhi vippamutto,
Eko araññe viharaṃ appamatto
Sa maccudheyyassa tareyya pāranti.
 
1. 4. 9.
Pajjunna dhītusuttaṃ
 
39. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho kokanadā3 pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi.
 
Vesāliyaṃ vane4 viharantaṃ
Aggaṃ sattassa sambuddhaṃ,
[PTS Page 030]. [\q 30/] ] Kokanadāhamasmi abhivande
Kokanadā pajjunnassa dhītā.
 
Sutameva me5 pure āsi
Dhammo cakkhumatānubuddho,
Sāhaṃdāni sakkhī jānāmi
Munino desayato sugatassa.
 
1. Vimuttaṃ-[pts 2.] Vāritagataṃ-machasaṃ. 3. Kho sā devatā kokanadā-machasaṃ syā. 4. Vesālivane-katthaci. 5. Sutameca puremachasaṃ, syā.
 
[BJT Page 054] [\x 54/]
 
Ye keci ariyadhammaṃ1
Vigarahantā caranti dummedhā,
Upenti roruvaṃ ghoraṃ
Cirarattaṃ dukkhamanubhavanti
 
Ye ca kho ariyadhamme 2
Khantiyā upasamena upetā,
Pahāya mānusaṃ dehaṃ
Devakāyaṃ paripūressantī'ti.
 
1. 4. 10.
Cullapajjunnadhītusuttaṃ
 
40. Evaṃ me sutaṃ:ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho cullakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho cullakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi:
 
Idhāgamā vijjupabhāsavaṇṇā
Kokanadā pajjunnassa dhītā,
Buddhañca dhammañca namassamānā
Gāthā cimā atthavatī abhāsi.
 
[PTS Page 031]. [\q 31/] ] Bahunāpi kho naṃ vibhajeyyaṃ
Pariyāyena tādiso dhammo,
Saṃkhittamattaṃ lapayissāmi
Yāvatā me manasā pariyattaṃ.
 
Pāpaṃ na kayirā vacasā manasā
Kāyena vā kiñcana sabbaloke,
Kāme pahāya satimā sampajāno
Dukkhaṃ na sevetha anatthasaṃhitanti.
 
Satullapakāyikavaggo catuttho.
 
Tatruddānaṃ:
Sabbhi maccharinā sādhu nasantujjhānasaññino,
Saddhā samayo sakalikaṃ ubho pajjunnadhītaro'ti.
 
1. Ariyaṃ dhammaṃ-machasaṃ, syā. 2. Ariye dhamme-machasaṃ, syā. 3. Cūḷa-machasaṃ,
 
[BJT Page 056] [\x 56/]
 
5. Ādittavaggo
 
1.5.1
 
Ādittasuttaṃ
41. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi:
 
Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ,
Taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati.
 
Evamādipito1 loko jarāya maraṇena ca,
Nīharetheva dānena dinnaṃ hoti sunīhataṃ.
 
[PTS Page 032]. [\q 32/] ] Dinnaṃ sukhaphalaṃ hoti nādinnaṃ hoti taṃ tathā,
Corā haranti rājāno aggi ḍahati nassati.
 
Atha antena jahati sarīraṃ sapariggahaṃ,
Etadaññāya medhāvī bhuñjetha ca dadetha ca.
Datvā ca bhutvā ca yathānubhāvaṃ anindito saggamupeti ṭhānanti.
 
1. 5. 2
Kiṃdadasuttaṃ.
(Devatā:)
42. Kiṃdado balado hoti kiṃdado hoti vaṇṇado.
Kiṃdado sukhado hoti kiṃdado hoti cakkhudo.
Yo ca2 sabbadado hoti taṃ me akkhāhi pucchitoti.
 
(Bhagavā:)
Annado balado hoti vatthado hoti vaṇṇado,
Yānado sukhado hoti dīpado hoti cakkhudo
So ca sabbadado hoti yo dadāti upassayaṃ,
Amataṃdado ca so hoti yo dhammamanusāsatīti.
 
1. Evaṃ ādittako. - Machasaṃ syā 2. Ko ca - katthaci.
 
[BJT Page 058] [\x 58/]
1. 5. 3.
Annasuttaṃ
(Devatā:)
43. Annamevābhinandanti ubhaye devamānusā,
Atha ko nāma so yakkho yaṃ annaṃ nābhinandatīti.
 
(Bhagavā:)ye naṃ dadanti saddhāya vippasannena cetasā,
Tameva annaṃ bhajati asmiṃ loke parambhi ca,
 
Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
1. 5. 4
Ekamūlasuttaṃ
 
(Devatā:)
44. Ekamūlaṃ dvirāvaṭṭaṃ timalaṃ pañcapattharaṃ,
Samuddaṃ dvādasāvaṭṭaṃ pātālaṃ atarī isīti.
 
1. 5. 5.
Anomasuttaṃ
(Devatā:)
 
45. [PTS Page 033]. [\q 33/] ] Anomanāmaṃ nipuṇatthadassiṃ paññādadaṃ kāmālaye asattaṃ
Taṃ passatha sabbaviduṃ sumedhaṃ ariye pathe kamamānaṃ mahesinti.
 
1. 5. 6
Accharāsuttaṃ.
(Devatā:)
46. Accharāgaṇasaṅghuṭṭaṃ pisācagaṇasevitaṃ
Vanantaṃ mohanaṃ nāma kathaṃ yātrā bhavissatīti.
 
(Bhagavā:)
Ujuko nāma so maggo abhayā nāma sā disā,
Ratho akūjano1 nāma dhammacakkehi saṃyuto.
 
Hiri tassa apālambo satassa2 parivāraṇaṃ,
Dhammāhaṃ sārathiṃ brūmi sammādiṭṭhipurejavaṃ,
 
Yassa etādisaṃ yānaṃ itthiyā purisassa vā,
Sa ve etena yānena nibbāṇasseva santike.
 
Akujjano-syā. 2. Satyassa, - machasaṃ, [pts]
 
[BJT Page 060] [\x 60/]
 
1. 5. 7
Vanaropasuttaṃ
(Devatā:)
47. Kesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati.
Dhammaṭṭhā sīlasampannā ke janā saggagāminoti.
 
(Bhagavā:)
Ārāmaropā vanaropā ye janā setukārakā,
Papañca udapānañca ye dadanti upassayaṃ.
 
Tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati,
Dhammaṭṭhā sīlasampannā te janā saggagāminoti.
 
1. 5:8.
Jetavanasuttaṃ
 
48. Idañhi taṃ jetavanaṃ isisaṅghanisevitaṃ
Āvutthaṃ dhammarājena pītisañjananaṃ mama.
 
(Bhagavā:)
[PTS Page 034]. [\q 34/] ] Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.
 
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.
 
Sāriputtova paññāya sīlenupasamena ca,
Yopi pāragato1 bhikkhu etāva paramo siyā'ti.
 
1. 5. 9.
Maccharisuttaṃ
(Devatā:)
49. Ye'dha maccharino loke kadariyā paribhāsakā,
Aññesaṃ dadamānānaṃ antarāyakarā narā.
 
Kīdiso tesaṃ vipāko samparāyo ca kīdiso,
Bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayanti.
 
(Bhagavā)
Ye'dha maccharino loke kadariyā paribhāsakā,
Aññesaṃ dadamānānaṃ antarāyakarā narā.
 
1. Pāraṅgato. Sī. Mu, machasaṃ.
 
[BJT Page 062] [\x 62/]
 
Nirayaṃ tiracchānayoniṃ yamalokañcupapajjare, 1
Sace enti manussattaṃ daḷidde jāyare kule,
Coḷaṃ piṇḍo ratī khiḍḍā yattha kicchena labbhati.
 
Parato āsiṃsare2 bālā tampi tesaṃ nalabbhati,
Diṭṭhe3 dhamme savipāko samparāye4 ca duggatīti.
 
(Devatā:)
Itihetaṃ vijānāma aññaṃ pucchāma gotama,
Ye'dha laddhā manussattaṃ vadaññū vītamaccharā,
Buddhe pasannā dhamme ca saṅghe ca tibbagāravā.
 
Kīdiso tesaṃ vipāko samparāyo ca kīdiso,
Bhagavantaṃ puṭṭhumāgamma kataṃ jānemu taṃ mayanti.
 
(Bhagavā:)
Ye'dha laddhā manussattaṃ vadaññū vītamaccharā,
Buddhe pasannā dhamme ca saṅghe ca tibbagāravā,
Ete sagge pakāsenti5 yattha te upapajjare.
 
[PTS Page 035]. [\q 35/] ] Sace enti manussattaṃ aḍḍhe ājāyare kule,
Coḷaṃ piṇḍo ratī khiḍḍā yatthākicchena labbhati.
 
Parasambhatesu bhogesu vasavattīva modare,
Diṭṭhe3 dhamme savipāko samparāye va suggatīti.
 
1. 5. 10.
Ghaṭīkārasuttaṃ
 
(Ghaṭīkāra devatā:)
50. Avihaṃ upapannāse vimuttā satta bhikkhavo,
Rāgadosaparikkhīṇā tiṇṇā loke visattikanti.
 
Ke ca te ataruṃ saṅghaṃ6 maccudheyyaṃ suduttaraṃ,
Ke hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ7 upaccaguṃ.
 
Upako palagaṇaḍo ca pukkusāti ca te tayo,
Bhaddiyo bhaddadevo ca bāhudanti ca piṅgiyo. 8
Te hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ7 upaccagunti.
 
(Bhagavā:)
Kusalī bhāsasi tesaṃ mārapāsappahāyinaṃ,
Kassa te dhammamaññāya acchiduṃ bhavabandhanaṃ.
 
1. Yamalokupapajjare. Syā. Yamalokaṃupapajjare [pts 2.] Āsighare-machasaṃ 3. Diṭṭheva-sīmu. 2 4. Samparāyo-syā 5. Saggā pakāsanti - machasaṃ. 6. Paṅkaṃ-machasaṃ, sīmu 2, [pts.] Ye ca teva ataruṃsaṅgaṃ-syā. Ke va ke va. Sīmū. 1. 7. Dibbayogaṃ - machasaṃ, syā, [pts. 8.] Khaṇḍadevo ca bāhuraggi ca siṅgiyo - machasaṃ. Piṅgiyo- [pts] khaṇḍadevo ca bāhudanti ca siṅgiyo-syā
 
[BJT Page 064] [\x 64/]
(Ghaṭīkāra:)
Na aññatra bhagavatā nāññatra tava sāsanā,
Yassa te dhammamaññāya acchiduṃ bhavabandhanaṃ.
 
Yattha nāmañca rūpañca asesaṃ uparujjhati,
Taṃ te dhammaṃ idhaññāya acchiduṃ bhavabandhananti.
 
(Bhagavā:)gambhīraṃ bhāsasi vācaṃ dubbijānaṃ sudubbudhaṃ,
Kassa tvaṃ dhammamaññāya vācaṃ bhāsasi īdisanti.
 
(Ghaṭīkāra:)
Kumbhakāro pure āsiṃ vehaliṅge1 ghaṭīkaro,
Mātāpettibharo āsiṃ kassapassa upāsako.
 
[PTS Page 036]. [\q 36/] ] Virato methunā dhammā brahmacārī nirāmiso,
Ahuvā te sagāmeyyo ahuvā te pure sakhā.
 
So'haṃ ete2 pajānāmi vimutte satta bhikkhavo,
Rāgadosaparikkhīṇe tiṇṇe loke visattikanti.
 
(Bhagavā:)
Evametaṃ tadā āsi yathā bhāsasi bhaggava,
Kumbhakāro pure āsi vehaliṅge ghaṭīkaro,
Mātāpettibharo āsi kassapassa upāsako.
 
Virato methunā dhammā brahmacārī nirāmiso,
Ahuvā me sagāmeyyo ahuvā me pure sakhāti.
 
(Therā:)
Evametaṃ purāṇānaṃ sahāyānaṃ ahu3 saṅgamo,
Ubhinnaṃ bhāvitattānaṃ sarīrantimadhārinanti.
 
Ādittavaggo pañcamo.
Tatruddānaṃ:
Ādittaṃ kiṃdadaṃ annaṃ ekamūlamanomiyaṃ,
Accharāvanajetena maccharena ghaṭīkaro'ti.
 
1Vekaliṅge- machasaṃ, syā. 2. Sobhamete - machasaṃ, syā. 3. Sahāyānamahu- syā.
[BJT Page 066] [\x 66/]
 
6. Jarāvaggo.
1. 6. 1
Jarāsuttaṃ
51. Sāvatthiyaṃ-
 
(Devatā:)
Kiṃ su yāva jarā sādhu kiṃ su sādhu patiṭṭhitaṃ,
Kiṃ su narānaṃ ratanaṃ kiṃ su corehi dūharanti.
 
(Bhagavā:) sīlaṃ yāva jarā sādhu saddhā sādhu patiṭṭhitā.
Paññā narānaṃ ratanaṃ puññaṃ corehi dūharanti.
 
1. 6. 2.
Ajarasāsuttaṃ
 
(Devatā:)
 
52. Kiṃ su ajarasā sādhu kiṃ su sādhu adhiṭṭhitaṃ,
Kiṃ su narānaṃ ratanaṃ kiṃ su corehi'hāriyanti.1 1
 
(Bhagavā:) [PTS Page 037]. [\q 37/] ] Sīlaṃ ajarasā sādhu saddhā sādhu adhiṭṭhitā,
Paññā narānaṃ ratanaṃ puññaṃ corehi'hāriyanti.
 
1. 6. 3
Mittasuttaṃ.
(Devatā:)
53. Kiṃ su pavasato2 mittaṃ kiṃ su mittaṃ sake ghare,
Kiṃ mittaṃ atthajātassa kiṃ mittaṃ samparāyikanti.
 
(Bhagavā:) sattho pavasato2 mittaṃ mātā mittaṃ sake ghare,
Sahāyo atthajātassa hoti mittaṃ punappunaṃ,
Sayaṃ katāni puññāni taṃ mittaṃ samparāyikanti.
 
1. 6. 4.
Vatthusuttaṃ.
(Devatā:)
54. Kiṃ su vatthu manussānaṃ kiṃsūdha paramo3 sakhā,
Kiṃ su bhūtūpajīvanti4 ye pāṇā paṭhaviṃsitāti.
 
1. Corehyahāriyanti - machasaṃ. Corehahāriyaṃ -sīmu2. 2. Pasavato - syā. Sīmu. Pathavato-[pts 3.] Paramā-syā. [Pts] sīmu. 1 4. Bhūtā upajīvanti - machasaṃ. Syā. [Pts]
 
[BJT Page 068] [\x 68/]
 
(Bhagavā:) puttā vatthu manussānaṃ bhariyāva1 paramo2 sakhā,
Vuṭṭhiṃ bhūtūpajīvanti3 ye pāṇā paṭhaviṃsitāti. 4
 
1. 6. 5
Paṭhamajanetisuttaṃ
(Devatā:)
55. Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kiṃ su tassa mahabbhayanti.
 
(Bhagavā:) taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi dukkhamassa mahabbhayanti.
 
1. 6. 6.
Dutiyajanetisuttaṃ
(Devatā:)
56. Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kismā na parimuccatīti.
 
(Bhagavā) taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi dukkhā na parimuccatīti.
 
1. 6. 7
Tatiyajanetisuttaṃ
(Devatā:)
 
57. [PTS Page 038]. [\q 38/] ] Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kiṃ su tassa parāyaṇanti.
 
(Bhagavā:)
Taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi kammaṃ tassa parāyaṇanti.
 
1. Bhariyā ca - machasaṃ. [Pts 2.] Paramā - syā. [Pts.] Sīmu. 1 3. Bhūtā upajīvantimachasaṃ. Syā. [Pts 4.] Paṭhavissitā - machasaṃ
 
[BJT Page 070] [\x 70/]
 
1. 6. 8.
Uppathasuttaṃ
(Devatā:)
58. Kiṃ su uppatho akkhāto kiṃ su rattindivakkhayo,
Kiṃ malaṃ brahmacariyassa kiṃ sinānamanodakanti.
 
(Bhagavā:) rāgo uppatho akkhāto1 vayo rattindivakkhayo,
Itthimalaṃ brahmacariyassa etthāyaṃ sajjate pajā,
Tapo ca brahmacariyañca taṃ sinānamanodakanti.
 
1. 6. 9.
Dutiyāsuttaṃ
(Devatā:)
59. Kiṃ su dutiyā2 purisassa hoti kiṃ su venaṃ pasaṃsati,
Kissa cābhirato macco sabbadukkhā pamuccatīti.
 
(Bhagavā:) saddhā dutiyā purisassa hoti paññā cenaṃ pasaṃsati,
Nibbāṇābhirato macco sabbadukkhā pamuccatīti.
 
1. 6. 10
Kavisuttaṃ
(Devatā:)
 
60. Kiṃ su nidānaṃ gāthānaṃ kiṃ su tāsaṃ viyañjanaṃ,
Kiṃ su sannissitā gāthā kiṃ su gāthānamāsayo.
 
(Bhagavā:)
Chando nidānaṃ gāthānaṃ akkharā tāsaṃ viyañjanaṃ,
Nāmasannissitā gāthā kavi gāthānamāsayo.
 
Jarāvaggo chaṭṭho.
Tatruddānaṃ:
 
Jarā ajarasā mittaṃ vatthu tīṇī janeti ca,
Uppatho ca dutiyā ca kavinā pūrito vaggoti.
 
1. Akkhāti. - Syā. [Pts 2.] Dutiyaṃ - syā. *Dutiya uppathasuttaṃ. Sīmu. 2.
[BJT Page 72.] [\x 72/]
7. Anvavaggo
1. 7. 1.
Nāma(anvabhavi)suttaṃ
61. Sāvatthiyaṃ -
 
(Devatā:) [PTS Page 0039] [\q 39/] .] Kiṃsu sabbaṃ anvabhavi1 kismā bhiyyo2 na vijjati,
Kissassa3 ekadhammassa sabbeva vasamanvagūti.
 
(Bhagavā:) nāmaṃ sabbaṃ anvabhavi1 nāmā bhiyyo na vijjati,
Nāmassa ekadhammassa sabbeva vasamanvagūti.
 
1. 7. 2.
Cittasuttaṃ
(Devatā:)
62. Kenassu nīyati loko kenassu parikassati, 4
Kissassa3 ekadhammassa sabbeva vasamanvagūti.
 
(Bhagavā:) cittena nīyati loko cittena parikassati, 4
Cittassa ekadhammassa sabbeva vasamanvagūti.
 
1. 7. 3
Taṇhāsuttaṃ
(Devatā:)
63. Kenassu nīyati loko kenassu parikassati, 4
Kissassa3 ekadhammassa sabbeva vasamanvagūti,
 
(Bhagavā:) taṇhāya nīyati loko taṇhāya parikassati, 4
Taṇhāya ekadhammassa sabbeva vasamanvagūti.
 
1. 7. 4.
Saṃyojanasuttaṃ
 
(Devatā:)
64. Kiṃ su saṃyojano loko kiṃ su tassa vicāraṇaṃ,
Kissassa3 vippahāṇena nibbāṇamiti vuccatīti.
 
1. Anvabhavī-sīmu. 2. Bhīyo. -Itipi. 3. Kissassu-machasaṃ, [pts. 4.] Parikissati-syā. [Pts.]
[BJT Page 74] [\x 74/]
(Bhagavā:) nandi1 saṃyojano loko vitakkassa vicāraṇaṃ,
Taṇhāya vippahāṇena nibbāṇamiti vuccatīti.
 
1. 7. 5
Bandhanasuttaṃ
(Devatā:)
65. Kiṃsu sambandhano loko kiṃsu tassa vicāraṇaṃ,
Kissassa vippahāṇena sabbaṃ chindati bandhananti.
 
(Bhagavā:) [PTS Page 040]. [\q 40/] ] Nandi1 sambandhano loko vitakkassa vicāraṇaṃ,
Taṇhāya vippahāṇena sabbaṃ chindati bandhananti.
 
1. 7. 6
Abbhāhatasuttaṃ
(Devatā:)
66. Kenassubbhāhato loko kenassu parivārito,
Kena sallena otiṇṇo kissa dhūmāyito2 sadāti.
 
(Bhagavā:) maccunā'bbhāhato loko jarāya parivārito,
Taṇhāsallena otiṇṇo icchādhūmāyito2 sadāti.
 
1. 7. 7.
Uḍḍitasuttaṃ
(Devatā:)
67. Kenassu uḍḍito loko kenassu parivārito,
Kenassu pihito loko kismiṃ loko patiṭṭhitoti.
 
(Bhagavā:) taṇhāya uḍḍito loko jarāya parivārito,
Maccunā pihito loko dukkhe loko patiṭṭhitoti.
 
1. 7. 8.
Pihitasuttaṃ
(Devatā:)
68. Kenassu pihito loko kismiṃ loko patiṭṭhito,
Kenassu uḍḍito loko kenassu parivāritoti.
 
1. Nandi-machasaṃ. [Pts 2.] Dhūpāyito - machasaṃ. Syā. [Pts]
 
[BJT Page 076] [\x 76/]
(Bhagavā:) maccunā pihito loko dukkhe loko patiṭṭhito,
Taṇhāya uḍḍito loko jarāya parivārito.
 
1. 7. 9.
Icchāsuttaṃ
(Devatā:)
69. Kenassu bajjhati loko kissa vinayāya muccati,
Kissassa vippahāṇena sabbaṃ chindati bandhananti.
 
(Bhagavā:) icchāya bajjhati loko icchāvinayāya muccati,
Icchāya vippahāṇena sabbaṃ chindati bandhananti.
 
1. 7. 10
Lokasuttaṃ
(Devatā:)
70. [PTS Page 041]. [\q 41/] ] Kismiṃ loko samuppanno kismiṃ kubbati santhavaṃ,
Kissa loko upādāya kismiṃ loko vihaññatīti.
 
(Bhagavā:) chassu1 loko samuppanno chassu1 kubbati santhavaṃ,
Channameva upādāya chassu1 loko vihaññatīti.
 
Anvavaggo sattamo.
Tatruddānaṃ:
Nāmaṃ cittañca taṇhā ca saṃyojanañca bandhanā,
Abbhāhatuḍḍito pihito icchā lokena te dasāti.
 
8. Jhatvā2 vaggo
1. 8. 1.
Jhatvāsuttaṃ
71. Sāvatthiyaṃ-
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.
 
Kiṃ su jhatvā2 sukhaṃ seti kiṃ su jhatvā2 na socati,
Kissassa ekadhammassa vadhaṃ rocesi gotamāti.
 
1. Chasu-machasaṃ. Syā. [Pts. 2.] Chetvā -machasaṃ. [Pts.] Ghatvā - syā.
 
[BJT Page 078] [\x 78/]
(Bhagavā:) kodhaṃ jhatvā1 sukhaṃ seti kodhaṃ jhatvā1 na socati,
Kodhassa visamūlassa madhuraggassa devate,
Vadhaṃ ariyā pasaṃsanti taṃ hi jhatvā1 na socatīti.
 
1. 8. 2.
Rathasuttaṃ
(Devatā:)
72. Kiṃ su rathassa paññāṇaṃ kiṃ su paññāṇamaggino,
Kiṃ su raṭṭhassa paññāṇaṃ kiṃ su paññāṇamitthiyāti.
 
(Bhagavā:) [PTS Page 042]. [\q 42/] ] Dhajo rathassa paññāṇaṃ dhūmo paññāṇamaggino,
Rājā raṭṭhassa paññāṇaṃ bhattā paññāṇamitthiyāti.
 
1. 8. 3.
Vittasuttaṃ.
(Devatā:)
73. Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ kiṃ su suciṇṇo sukhamāvahāti,
Saccaṃ have sādutaraṃ rasānaṃ paññājīviṃ jīvitamāhu3 seṭṭhanti.
 
1. 8. 4.
Vuṭṭhisuttaṃ.
(Devatā:) kiṃ su uppatataṃ seṭṭhaṃ kiṃ su nipatataṃ varaṃ,
74. Kiṃ su pavajamānānaṃ kiṃ su pavadataṃ varanti.
 
(Aparā devatā:)
Bījaṃ uppatataṃ seṭṭhaṃ vuṭṭhi nipatataṃ varā,
Gāvo pavajamānānaṃ putto pavadataṃ varoti.
 
(Bhagavā:) vijjā uppatataṃ seṭṭhā avijjā nipatataṃ varā,
Saṅgho pavajamānānaṃ buddho pavadataṃ varoti.
 
1. Chetvaṃ-machasaṃ. [Pts] ghatvā-syā. 2. Sādhutaraṃ - syā. 3. Jivijīvitaṃ-syā.
[BJT Page 080] [\x 80/]
1. 8. 5
Bhītasuttaṃ.
(Devatā:)
75. Kiṃ sūdha bhītā janatā anekā maggo ca nekāyatanaṃ pavutto,
Pucchāmi taṃ gotama bhūripañña kismiṃ ṭhito paralokaṃ na bhāyeti.
 
(Bhagavā:) vācaṃ manañca paṇidhāya sammā kāyena pāpāni akubbamāno,
Bavhannapānaṃ1 gharamāvasanto [PTS Page 043]. [\q 43/] ] Saddho mudū saṃvibhāgī vadaññū,
Etesu dhammesu ṭhito catūsu dhamme ṭhito paralokaṃ na bhāyeti.
 
1. 8. 6.
Najīratisuttaṃ
(Devatā:)
76. Kiṃ su jīrati2 kiṃ na jīrati kiṃ su uppathoti vuccati,
Kiṃ su dhammānaṃ paripantho kiṃ su rattindivakkhayo,
Kiṃ malaṃ brahmacariyassa kiṃ sinānamanodakaṃ.
 
Kati lokasmiṃ chiddāni yattha cittaṃ na tiṭṭhati,
Bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayanti.
 
(Bhagavā:) rūpaṃ jīrati maccānaṃ nāmagottaṃ na jīrati,
Rāgo uppathoti vuccati lobho dhammānaṃ paripantho,
Vayo rattindivakkhayo itthimalaṃ brahmacariyassa etthāyaṃ sajjate pajā
Tapo ca brahmacariyañca taṃ sinānamanodakaṃ,
Cha lokasmiṃ chiddāni yattha cittaṃ na tiṭṭhati,
Ālassaṃ3 ca pamādo ca anuṭṭhānaṃ asaṃyamo,
Niddā tandi ca4 te chidde sabbaso taṃ vivajjayeti.
 
1. 8. 7
Issarasuttaṃ
(Devatā:)
77. Kiṃ su issariyaṃ loke kiṃ su bhaṇḍānamuttamaṃ,
Kiṃ su satthamalaṃ loke kiṃ su lokasmiṃ abbudaṃ5.
 
Kiṃ su harantaṃ vārenti haranto pana ko piyo,
Kiṃ su punappunāyantaṃ abhinandanti paṇḍitāti.
 
1. Bahunnapānaṃ-syā. Bahvannapānaṃ - machasaṃ, . [Pts 2.] Kiṃ chīrati -machasaṃ. [Pts]
3. Ālasyaṃ - machasaṃ syā. 4. Tandi-machasaṃ. Syā [pts. 5.] Abbudā-sīmu2.
 
[BJT Page 082. [\x 82/] ]
(Bhagavā:) vaso issariyaṃ loke itthi bhaṇḍānamuttamaṃ,
Kodho satthamalaṃ loke corā lokasmiṃ abbudaṃ1
 
Coraṃ harantaṃ vārenti haranto samaṇo piyo,
Samaṇaṃ punappunāyantaṃ abhinandanti paṇḍitāti.
 
1. 8. 8
Kāmasuttaṃ
(Devatā:)
78. [PTS Page 044]. [\q 44/] ] Kimatthakāmo na dade kiṃ macco na pariccaje,
Kiṃ su muñceyya2 kalyāṇaṃ pāpika3ñca na mocayeti4
 
(Bhagavā:) attānaṃ na dado poso attānaṃ na pariccaje,
Vācaṃ muñceyya2 kalyāṇaṃ pāpikañca3 na mocayeti4.
 
1. 8. 9.
Pātheyyasuttaṃ
(Devatā:)
79. Kiṃ su bandhati pātheyyaṃ kiṃ su bhogānamāsayo,
Kiṃ su naraṃ parikassati kiṃ su lokasmiṃ dujjahaṃ,
Kismiṃ baddhā puthu5 sattā pāsena sakuṇī yathāti.
 
(Bhagavā:) saddhā bandhati pātheyyaṃ siri bhogānamāsayo,
Icchā naraṃ parikassati icchā lokasmiṃ dujjahā,
Icchābaddhā puthu5 sattā pāsena sakuṇī yathāti.
 
1. 8. 10
Pajjotasuttaṃ
(Devatā:)
80. Kiṃ su lokasmiṃ6 pajjoto kiṃ su lokasmiṃ6 jāgaro,
Kiṃ su kamme sajīvānaṃ kimassa iriyāpatho.
 
Kiṃ su alasaṃ analasañca mātā puttaṃva posati,
Kiṃ su bhūtūpajīvanti ye pāṇā paṭhaviṃsitāti.
 
1. Abbudā-sīmu. 2. 2. Mucceyya-syā. Sīmu. 2. [Pts 3.] Pāpiyaṃ-syā. Sīmu. 1. [Pts.] Na ca mocaye-machasaṃ. 5. Puthū - machasaṃ. Syā. 6. Lokasmi - machasaṃ. Syā
 
[BJT Page 084] [\x 84/]
(Bhagavā:) paññā lokasmiṃ 1 pajjoto sati lokasmiṃ1 jāgaro,
Gāvo kamme sajīvānaṃ sītassa iriyāpatho.
 
Vuṭṭhi alasaṃ analasañca mātā puttaṃva posati,
Vuṭṭhiṃ bhūtūpajīvanti ye pāṇā paṭhaviṃsitāti.
 
1. 8. 11.
Araṇasuttaṃ
(Devatā:)
81. Ke sūdha araṇā loke kesaṃ vusitaṃ na nassati,
Kedha icchaṃ parijānanti kesaṃ bhojissiyaṃ2 sadā.
 
[PTS Page 045]. [\q 45/] ] Kiṃ su mātā pitā bhātā vandantī naṃ patiṭṭhitaṃ,
Kiṃ su idha jātihīnaṃ abhivādenti khattiyāti.
 
(Bhagavā:) samaṇīdha araṇā loke samaṇānaṃ vusitaṃ na nassati.
Samaṇā icchaṃ parijānanti samaṇānaṃ bhojissiyaṃ2 sadā.
 
Samaṇaṃ mātā pitā bhātā vandanti naṃ patiṭṭhitaṃ,
Samaṇīdha jātihīnaṃ abhivādenti khattiyāti.
 
Jhatvāvaggo aṭṭhamo.
 
Tatruddānaṃ:
Jhatvā rathañca cittañca vuṭṭhi bhītā na jīrati,
Issaraṃ kāmaṃ pātheyyaṃ pajjoto araṇenavāti.
 
Devatāsaṃyuttaṃ samattaṃ.
 
1. Lokasmiṃ-machasaṃ, syā. 2. Bhojisiyaṃ-syā. [Pts]
 
[BJT Page 086] [\x 86/]
2. Devaputtasaṃyuttaṃ.
 
1. Suriyavaggo.
2. 1. 1
Paṭhamakassapasuttaṃ
82. [PTS Page 046]. [\q 46/] ] Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
 
Ekamantaṃ ṭhito kho kassapo devaputto bhagavantaṃ etadavoca: "bhikkhuṃ bhagavā pakāsesi. No ca bhikkhuno anusāsaninti. "1.
 
(Bhagavā:)
Tena hi kassapa taññevettha paṭibhātūti.
(Kassapadevaputto:)
"Subhāsitassa sikkhetha samaṇūpāsanassa ca,
Ekāsanassa ca raho cittavūpasamassa cāti. "
 
Idamavoca kassapo devaputto samanuñño satthā ahosi.
Atha kho kassapo devaputto samanuñño me satthāti bhagavantaṃ
Abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
2. 1. 2.
Dutiyakassapasuttaṃ
83. Sāvatthiyaṃ-
Ekamantaṃ ṭhito kho kassapo devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Bhikkhu siyā jhāyī vimuttacitto ākaṅkhe ce hadayassānupattiṃ,
Lokassa ñatvā udayabbayañca sucetaso anissito tadānisaṃsoti.
 
1. Anusāsanti-katthaci.
 
[BJT Page 088] [\x 88/]
2. 1. 3.
Māghasuttaṃ
 
84. Sāvatthiyaṃ
 
[PTS Page 047]. [\q 47/] ] Atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māgho devaputto bhagavantaṃ gāthāya ajjhabhāsi:
 
Kiṃ su jhatvā sukhaṃ seti kiṃ su jhatvā na socati,
Kissassa ekadhammassa vadhaṃ rocesi gotamāti.
 
(Bhagavā:) kodhaṃ jhatvā sukhaṃ seti kodhaṃ jhatvā na socati,
Kodhassa visamūlassa madhuraggassa vatrabhū,
Vadhaṃ ariyā pasaṃsanti taṃ hi jhatvā na socatīti.
 
2. 1. 4
Māgadhasuttaṃ
85. Sāvatthiyaṃ-
Ekamantaṃ ṭhito kho māgadho devaputto bhagavantaṃ gāthāya ajjhabhāsi: kati lokasmiṃ pajjotā yehi loko pakāsati.
Bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayanti,
 
(Bhagavā:) cattāro loke pajjotā pañcamettha na vijjati,
Divā tapati ādicco rattiṃ ābhāti candimā.
 
Atha aggi divārattiṃ tattha tattha pakāsati,
Sambuddho tapataṃ seṭṭho esā ābhā anuttarāti.
 
2. 1. 5.
Dāmalisuttaṃ
 
86. Sāvatthiyaṃ-
Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi.
 
[BJT Page 090] [\x 90/]
 
Karaṇīyametaṃ 1 brāhmaṇena padhānamakilāsunā2,
Kāmānaṃ vippahāṇena na tenāsiṃsate3 bhavanti.
 
Natthi kiccaṃ brāhmaṇassa ( dāmalīti bhagavā) katakicco hi brāhmaṇo,
Yāva na gādhaṃ labhati [PTS Page 048]. [\q 48/] ] Nadīsu āyūhati sabbagattehi jantu
Gādhañca laddhāna thale ṭhito so nāyūhati pāragato hi soti4
 
Esūpamā dāmali brāhmaṇassa khīṇāsavassa nipakassa jhāyino,
Pappuyya jātimaraṇassa antaṃ nāyūhati pāragato hi soti.
 
2. 1. 6
Kāmadasuttaṃ
87. Sāvatthiyaṃ -
Ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca:
Dukkaraṃ bhagavā sudukkaraṃ bhagavāti,
 
Dukkaraṃ cāpi karonti (kāmadāti bhagavā)
Sekhā5 sīlasamāhitā,
Ṭhitattā anagāriyupetassa
Tuṭṭhi hoti sukhāvahāti.
 
Dullabhā bhagavā yadidaṃ tuṭṭhīti.
 
Dullabhaṃ vāpi labhanti (kāmadāti bhagavā)
Cittavūpasame ratā,
Yesaṃ divā ca ratto ca
Bhāvanāya rato manoti,
 
Dussamādahaṃ bhagavā yadidaṃ cittanti.
 
Dussamādahaṃ vāpi samādahanti(kāmadāti bhagavā)
Indriyūpasame ratā,
Te chetvā maccuno jālaṃ
Ariyā gacchanti kāmadāti.
 
Duggamo bhagavā visamo maggoti,
 
(Bhagavā:)
 
Duggame visame vāpi
Ariyā gacchanti kāmada,
Anariyā visame magge
Papatanti avaṃsirā,
Ariyānaṃ samo maggo
Ariyā hi visame samāti.
 
1. Karaṇīyamettha-[pts 2.] Padhānaṃ akilāsunā-machasaṃ. 3. Na tenāsīsate -machasaṃ. [Pts 4.] Sova - machasaṃ 5. Sekkhā -syā
 
[BJT Page 092] [\x 92/]
 
2. 1. 7
Pañcālacaṇḍasuttaṃ
88. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito ko pañcālacaṇḍo devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sambādhe vata okāsaṃ avindi bhūrimedhaso,
Yo jhānambudhā1 buddho patilīnanisabho munīti.
 
Sambādhe vāpi vindanti2(pañcālacaṇḍāti bhagavā) dhammaṃ nibbāṇapattiyā,
Ye satiṃ paccalatthuṃ su3 sammā te susamāhitāti.
 
2. 1. 8.
Tāyanasuttaṃ
89. Sāvatthiyaṃ-
[PTS Page 049]. [\q 49/] ] Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādatvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho tāyano devaputto bhagavato santike imā gāthāyo abhāsi:
 
Chinda sotaṃ parakkamma kāme panuda4 brāhmaṇa,
Nappahāya munī kāme nekattamupapajjati.
 
Kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame,
Sithilohi paribbājo bhiyyo ākirate rajaṃ.
 
Akataṃ dukkataṃ5 seyyo pacchā tapati6 dukkataṃ,
Katañca sukataṃ seyyo yaṃ katvā nānutappati.
 
Kuso yathā duggahito hatthamevānukantati,
Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati.
 
Yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhañca yaṃ vataṃ,
Saṃkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalanti.
 
Idamavo ca tāyano devaputto idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
1. Jhānamabujjha- machasaṃ. Jhānamabuddha- syā. [Pts. 2.] Picaniṭṭhani-syā. 3. Paccalatthaṃsu-machasaṃ[pts] paccacalabbhaṃsusyā. Paccaladdhaṃsu-sīmu. 4. Panūda-sā. 5 Dukkaṭaṃ-machasaṃ. Syā 6. 2. Tappati-syā.
 
[BJT Page 094] [\x 94/]
 
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito bhikkhave tāyano1 devaputto mama santike imā gāthāyo abhāsi:
 
Chinda sotaṃ parakkamma kāme panuda4 brāhmaṇa,
Nappahāya muni kāme nekattamupapajjati.
 
Kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame,
[PTS Page 050]. [\q 50/] ] Sithilohi paribbājo bhiyyo ākirate rajanti.
 
Akataṃ dukkataṃ5 seyyo pacchā tapati dukkataṃ,
Katañca sukataṃ seyyo yaṃ katvā nānutappati.
 
Kuso yathā duggahito hatthamevānukantati,
Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati.
 
Yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhañca yaṃ vataṃ,
Saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalanti.
 
Idamavo ca tāyano devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
Uggaṇhātha bhikkhave, tāyanagāthā, pariyāpuṇātha bhikkhave, tāyanagāthā. Dhāretha bhikkhave, tāyanagāthā. Atthasaṃhitā bhikkhave, tāyanagāthā. Ādibrahmacariyikāti, 2.
2. 1. 9.
Candimasuttaṃ.
90. Sāvatthiyaṃ-
 
Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. Atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
"Namo te buddhavīratthu vippamuttosi sabbadhi,
Sambādhapaṭipannosmi tassa me saraṇaṃ bhavāti. "
 
Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi:
 
"Tathāgataṃ arahantaṃ candimā saraṇaṃ gato
Rāhu candaṃ pamuñcassu buddhā lokānukampakāti. "
 
1. Ṭhito kho tāyano - sīmu. Syā. [Pts 2.] Cariyakāsyā.
 
[BJT Page 096] [\x 96/]
 
Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami. Upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:
 
Kinnu santaramānova rāhu candaṃ pamuñcasi,
Saṃviggarūpo āgamma kinnu bhīto va tiṭṭhasīti.
 
Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,
Buddhagāthābhigītomhi no ce muñceyya candimanti.
 
2. 1. 10
Suriya1suttaṃ.
91. Sāvatthiyaṃ-
[PTS Page 051]. [\q 51/] ] Tena kho pana samayena suriyo1 devaputto rāhunā asurindena gahito hoti. Atha kho suriyo1 devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:-
 
"Namo te buddhavīratthu vippamuttosi sabbadhi,
Sambādhapaṭipannosmi tassa me saraṇaṃ bhavāti. "
 
Atha kho bhagavā suriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi2 ajjhabhāsi:-
"Tathāgataṃ arahantaṃ suriyo1 saraṇaṃ gato,
Rāhu suriyaṃ1 pamuñcassu buddhā lokānukampakāti.
 
Yo andhakāre tamasī3 pabhaṅkaro verocano maṇḍalī uggatejo,
Mā rāhu gilī caraṃ antalikkhe4 pajaṃ mama rāhu pamuñca suriyanti, "
 
Atha kho rāhu asurindo suriyaṃ1 devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami. Upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:
 
" Kinnusantaramānova rāhu suriyaṃ pamuñcasi,
Saṃviggarūpo āgamma kinnu bhītova tiṭṭhasīti.
 
"Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,
Buddhagāthābhi gītomhi no ce muñceyya suriyanti. "
 
Suriyavaggo paṭhamo
 
Tatruddānaṃ
 
Dve kassapā ca māgho ca māgadho dāmali kāmado,
Pañcālacaṇḍo tāyano candimasuriyena te dasāti.
 
1. Sūriya-machasaṃ 2. Gāthāya - syā. 3. Tamasi-machasaṃ. 4. Caramantalikkhe-machasaṃ.
[BJT Page 098] [\x 98/]
 
2. Anāthapiṇḍikavaggo.
2. 2. 1
Candimasasuttaṃ.
92. Sāvatthiyaṃ-
 
Atha kho candimaso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena [PTS Page 052]. [\q 52/] ] Bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Te hi sotthiṃ gamissanti kacchevāmakase magā,
Jhānāni upasampajja ekodī nipakā satāti.
 
(Bhagavā:) te hi pāraṃ gamissanti chetvā jālaṃ va ambujo,
Jhānāni upasampajja appamattā raṇañjahāti.
 
2. 2. 2. Veṇhu1suttaṃ.
 
93. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho veṇhu1 devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Sukhitā vata2 te manujā sugataṃ payirupāsiya,
Yuñjaṃ3 gotama sāsane appamattānusikkhareti.
 
Ye me pavutte4 satthipade5 (veṇhoti bhagavā) anusikkhanti jhāyino,
Kāle te appamajjantā na maccuvasagā6 siyunti.
 
2. 2. 3.
Dīghalaṭṭhisuttaṃ.
 
94. Sāvatthiyaṃ-
 
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe.
 
Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vephavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīghalaṭṭhi devaputto bhagavantaṃ gāthāya ajjhabhāsi7:
 
Bhikkhu siyā jhāyī vimuttacitto ākaṅkhe ce hadayassānupattiṃ,
Lokassa ñatvā udayabbayañca sucetaso anissito tadānisaṃsoti.
 
1. Veṇaḍu - syā. [Pts.] Machasaṃ 2. Sukhitāva-machasaṃ. [Pts 3.] Yuñja-syā. 4. Vutte-syā. 5. Saṭṭhapade-machasaṃ. 6. Vasaṅgā - [pts 7.] Bhagavato santike. Imaṃ gāthaṃ abhāsi-machasaṃ. Syā.
 
[BJT Page 100] [\x 100/]
2. 2. 4
Nandanasuttaṃ
 
95. Sāvatthiyaṃ-
Ekamantaṃ ṭhito kho nandano devaputto bhagavantaṃ gāthāya ajjhabhāsi:-
 
Pucchāmi taṃ gotama bhūripañña
Anāvaṭaṃ bhagavato ñāṇadassanaṃ
[PTS Page 053]. [\q 53/] ] Kathaṃvidhaṃ sīlavantaṃ vadanti.
Kathaṃvidhaṃ paññavantaṃ1 vadanti
Kathaṃvidho dukkhamaticca irīyati. 2
Kathaṃvidhaṃ devatā pūjayantīti.
 
(Bhagavā:) yo sīlavā paññavā bhāvitatto
Samāhito jhānarato satīmā,
Sabbassa sokā vigatā pahīṇā
Khīṇāsavo antimadehadhārī
 
Tathāvidhaṃ sīlavantaṃ vadanti
Tathāvidhaṃ paññavantaṃ3 vadanti.
Tathāvidho dukkhamaticca irīyati
Tathāvidhaṃ devatā pūjayantīti.
 
2. 2. 5
Candanasuttaṃ.
96. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho candano devaputto bhagavantaṃ gāthāya ajjhabhāsi:-
 
Ko sū4dha taratī oghaṃ rattindivamatandito
Appatiṭṭhe anālambe ko gambhīre na sīdatīti.
 
(Bhagavā. )
Sabbadā sīlasampanno paññavā susamāhito,
Āraddhaviriyo pahitatto oghaṃ tarati duttaraṃ
 
Virato kāmasaññāya rūpasaññojanātigo,
Nandirāgaparikkhīṇo5 so gambhīre na sīdatīti.
 
2. 2. 6.
Vasudattasuttaṃ. 6
97. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho vasudatto6 devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
1. Bhūripaññaṃ-[pts 2.] Iriyati. - Machasaṃ. Syā. [Pts 3.] Paññavantaṃ-[pts 4.] Kathaṃsu-machasaṃ syā. [Pts 5.] Nandībhava-sī1. Syā -[pts. 6.] Sudattasuttaṃ-sīmu. 2
[BJT Page 102] [\x 102/]
 
Sattiyā viya omaṭṭho ḍayhamānova1 matthake,
Kāmarāgappahāṇāya sato bhikkhu paribbajeti.
 
(Bhagavā:) sattiyā viya omaṭṭho ḍayhamānova matthake,
Sakkāyadiṭṭhippahāṇāya sato bhikkhu paribbajeti.
 
2. 2. 7
Subrahmasuttaṃ,
 
98. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho subrahmā devaputto bhagavantaṃ gāthāya ajjhabhāsi:-
 
Niccaṃ utrastamidaṃ cittaṃ niccaṃ ubbiggamidaṃ mano
[PTS Page 054]. [\q 54/] ] Anuppannesu kicchesu2 atho uppatitesu ca
Sace atthi anutrastaṃ taṃ me akkhāhi pucchito ti.
 
(Bhagavā:) nāññatra bojjhaṅgā tapasā3 nāññatra indriyasaṃvarā, 4
Nāññatra sabbanissaggā5 sotthiṃ passāmi pāṇinanti. 6.
 
2. 2. 8.
Kakudhasuttaṃ.
 
99. Sāvatthiyaṃ-
 
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ añjanavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto bhagavantaṃ etadavoca:
 
Nandasi samaṇāti? Kiṃ laddhā āvusoti? Tena hi samaṇa socasīti? Kiṃ jīyittha āvusoti? Tena hi samaṇa neva nandasi neva7 socasīti? Evamāvusoti.
 
Kacci tvaṃ anagho8 bhikkhu kacci nandi9 na vijjati,
Kacci taṃ ekamāsīnaṃ arati nābhikīratīti.
 
(Bhagavā:)
Anīgho8 ve ahaṃ yakkha atho nandi na vijjati,
Atho maṃ ekamāsīnaṃ 10 arati nābhikīratīti.
 
1. Ḍayhamāneva-syā 2. Kiccesu -sīmu. 1. Syā. [Pts. 3.] Bojjhā tapasā-machasaṃ. 4. Nāññatirandriyasaṃvarā -machasaṃ. 5. Sabbanissaṅaṃgā-sī1. 6. Idamavoca-petatthevantaradhāyiti. Machasaṃ. Syā 7. Nava - machasaṃ [pts. 8.] Anigho-sīmu. 2 9. Atho nandi-[pts 10.] Mamekamāsīnaṃ -syā.
 
[BJT Page 104] [\x 104/]
 
(Devaputto:)
Kathaṃ tvaṃ anagho1 bhikkhu kathaṃ nandi na vijjati,
Kathaṃ taṃ ekamāsīnaṃ aratī nābhikīratīti.
 
(Bhagavā:) aghajātassa ve nandi nandijātassa ve aghaṃ,
Anandi anagho1 bhikkhu evaṃ jānāhi āvusoti.
 
(Devaputto:)
Cirassaṃ vata passāmi2 brāhmaṇaṃ parinibbutaṃ,
Anandiṃ anaghaṃ bhikkhuṃ tiṇṇaṃ loke visattikanti.
 
2. 2. 9.
Uttarasuttaṃ
100. Rājagahe-
 
Ekamantaṃ ṭhito kho uttaro devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
[PTS Page 055]. [\q 55/] ] Upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā,
Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahāni.
 
(Bhagavā:) upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā,
Etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti.
 
2. 2. 10
Anāthapiṇḍikasuttaṃ.
 
101. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi:
 
Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pītisañjananaṃ mama.
 
Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.
 
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.
 
1. Anīgho-sīmu2 2. Ssāma - sī. 1, 2.
 
[BJT Page 106] [\x 106/]
 
Sāriputtova paññāya sīlena upasamena1 ca,
Yopi pāragato2 bhikkhu etāva paramo siyāti.
 
Idamavoca anāthapiṇḍiko devaputto. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī. 3
 
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi. Imaṃ bhikkhave rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave so devaputto mama santike imā gāthāyo abhāsi:
 
"Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pītisañjananaṃ mama.
 
Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.
 
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
[PTS Page 056]. [\q 56/] ] Yoniso vicine dhammaṃ evaṃ tattha visujjhati.
 
Sāriputtova paññāya sīlena upasamena ca,
Yopi pāragato2 bhikkhu etāva paramo siyā"ti.
 
Idamavoca bhikkhave so devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: so hi nūna bhante anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosīti.
 
Sādhu sādhu ānanda yāvatakaṃ kho ānanda takkāya pattabbaṃ anuppattaṃ4 tayā. Anāthapiṇḍiko hi so ānanda devaputtoti.
 
Anāthapiṇḍikavaggo dutiyo.
 
Tatruddānaṃ:
 
Candimaso ca veṇhu ca dīghalaṭṭhi ca nandano
Candano vasudatto ca subrahmā kakudhena ca,
Uttaro navamo vutto dasamo anāthapiṇḍikoti.
 
1. Sīlenupasamena-[pts.] Sī2. 2. Pāraṅgato - machasaṃ, [pts 3.] Dhāyīti-sīmu. 2. Syā. 4. Anuppattaṃ taṃ - machasaṃ.
 
[BJT Page 108] [\x 108/]
 
3. Nānātitthiyavaggo.
2. 3. 1.
Sivasuttaṃ
 
102. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kelakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya seyyo hoti na pāpiyo.
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya paññā labbhati nāññato
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sokamajjhe na socati.
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
[PTS Page 057]. [\q 57/] ] Sataṃ saddhammamaññāya ñātimajjhe virocati
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sattā gacchanti suggatiṃ.
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sattā tiṭṭhanti sātatanti.
 
Atha kho bhagavā sivaṃ devaputtaṃ gāthāya paccabhāsi:
 
Sabbhireva samāsetha sabbhi kubbetha santhavaṃ,
Sataṃ saddhammamaññāya sabbadukkhā pamuccatīti.
 
[BJT Page 110. [\x 110/] ]
 
2. 3. 2.
Khemasuttaṃ
103. Sāvatthiyaṃ-
Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi:
Caranti bālā dummedhā amitteneva attanā,
Karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ.
 
Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati,
Yassa assumukho rodaṃ vipākaṃ paṭisevati.
 
Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati,
Yassa patīto sumano vipākaṃ paṭisevatīti.
 
(Bhagavā:)
Paṭigacceva1 taṃ kayirā yaṃ jaññā hitamattano,
Na sākaṭikacintāya mantā dhīro parakkame.
 
Yathā sākaṭiko patthaṃ2 samaṃ hitvā mahāpathaṃ,
Visamaṃ maggamāruyha akkhacchinnova jhāyati.
 
Evaṃ dhammā apakkamma adhammamanuvattiya,
Mando maccumukhaṃ patto akkhacchinnova jhāyatīti.
 
2. 3. 3
Serīsuttaṃ
104. Sāvatthiyaṃ -
 
Ekamantaṃ ṭhito kho serī devaputto bhagavantaṃ gāthāya ajjhabhāsi:
 
Annamevābhinandanti ubhaye devamānusā,
Atha ko nāma so yakkho yaṃ annaṃ nābhinandatīti.
 
(Bhagavā:)
Ye naṃ dadanti saddhāya vippasannena cetasā,
Tameva annaṃ bhajati asmiṃ loke paramhi ca.
 
Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti,
 
[PTS Page 058]. [\q 58/] ] Acchariyaṃ bhante ababhūtaṃ bhante yāvasubhāsitamidaṃ bhante bhagavatā:
 
1. Paṭikacceva-machasaṃ, syā. [Pts 2.] Maṭṭhaṃ - machasaṃ, pasatthaṃ syā. Yathā sākaṭikonāma milindapañha.
 
[BJT Page 112. [\x 112/] ]
"Ye naṃ dadanti saddhāya vippasannena cetasā,
Tameva annaṃ bhajati asmiṃ loke paramhi ca.
 
Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti. "
 
Bhūtapubbāhaṃ bhante seri nāma rājā ahosiṃ dāyako dānapati dānassa vaṇṇavādī. Tassa mayhaṃ bhante catusu1 dvāresu dānaṃ dīyittha samaṇabrāhmaṇakapaṇaddhika vaṇibbakayācakānaṃ. Atha kho maṃ bhante itthāgaraṃ upasaṅkamitvā etadavoca: devasseva2 kho dānaṃ dīyati amhākaṃ dānaṃ na dīyati, sādhu mayampi devaṃ nissāya dānāni dadeyyāma puññāni kareyyāmāti.
 
Tassa mayhaṃ bhante etadahosi: ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadantānaṃ3 kinti vadeyyanti. So khvāhaṃ bhante paṭhamaṃ dvāraṃ itthāgarassa adāsiṃ. Tattha itthāgārassa dānaṃ dīyittha, mama dānaṃ paṭikkami.
 
Atha kho maṃ bhante khattiyā anuyuttā4 upasaṅkamitvā maṃ etadavocuṃ. Devassa kho dānaṃ dīyati, itthāgārassa dānaṃ dīyati. Amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmāti.
 
Tassa mayhaṃ bhante etadahosi: ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadantānaṃ3 kinti vadeyyanti. So khvāhaṃ bhante dutiyaṃ dvāraṃ khattiyānaṃ anuyuttānaṃ7 adāsiṃ. Tattha khattiyānaṃ anuyuttānaṃ dānaṃ diyittha. Mama dānaṃ paṭikkami.
 
Atha kho maṃ bhante balakāyo upasaṅkamitvā maṃ etadavoca: devassa kho
Dānaṃ dīyati, itthāgārassa dānaṃ dīyati. Khattiyānaṃ anuyuttānaṃ7 dānaṃ dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmāti.
 
[PTS Page 059]. [\q 59/] ] Tassa mayhaṃ bhante etadahosi: ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadantānaṃ3 kinti vadeyyanti. So khvāhaṃ bhante tatiyaṃ dvāraṃ balakāyassa adāsiṃ. Tattha balakāyassa dānaṃ dīyittha. Mama dānaṃ paṭikkami.
 
Atha kho maṃ bhante brāhmaṇagahapatikā upasaṅkamitvā maṃ etadavocuṃ. Devassa kho dānaṃ dīyati, itthāgārassa dānaṃ dīyati. Balakāyassa dānaṃ dīyati. Amhākaṃ dānaṃ na dīyati. Sādhu mayampi devaṃ nissāya dānāni dadeyyāma, puññāni kareyyāmāti.
Tassa mayhaṃ bhante etadahosi: ahaṃ khosmi dāyako dānapati dānassa vaṇṇavādī. Dānaṃ dassāmāti vadantāna3 kinti vadeyyanti. So khvāhaṃ bhante catutthaṃ dvāraṃ brāhmaṇagahapatikānaṃ adāsiṃ. Tattha brāhmaṇagahapatikānaṃ dānaṃ dīyittha, mama dānaṃ paṭikkami.
 
1Catusu. -Machasaṃ, 2 devassa kho - machasaṃ, -[pts,] syā. 3. Vadante katthaci-sīmu2. [Pts 4.] Anuyantā-machasaṃ 5. Vadante katthaci. 6. Dutiyadvāraṃ-syā 7. Anuyantānaṃ-machasaṃ.
 
[BJT Page 114] [\x 114/]
 
Atha kho maṃ bhante purisā upasaṅkamitvā etadavocuṃ: na kho dāni devassa koci dānaṃ diyatīti.
 
Evaṃ vutto1haṃ bhante te purise etadavocuṃ: tena hi bhaṇe yo bāhiresu janapadesu āyo sañjāyati, tato upaḍḍhaṃ antepure2 pavesetha, upaḍḍhaṃ tattheva dānaṃ detha samaṇabrāhmaṇakapaṇaddhika vaṇibbakayācakānanti.
 
So khvāhaṃ bhante evaṃ dīgharattaṃ katānaṃ puññānaṃ evaṃ dīgharattaṃ katānaṃ kusalānaṃ3 pariyantaṃ nādhigacchāmi, ettakaṃ puññanti vā ettako puññavipākoti vā ettakaṃ sagge ṭhātabbanti vāti. Acchariyaṃ bhante, abbhūtaṃ bhante yāvasubhāsitamidaṃ bhante bhagavatā. 4
"Ye naṃ dadanti saddhāya vippasannena cetasā,
Tameva annaṃ bhajati asmiṃ loke paramhi ca.
 
Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇina" nti.
 
2. 3. 4.
Ghaṭīkārasuttaṃ.
 
105 Sāvatthiyaṃ-
 
[PTS Page 060]. [\q 60/] ] Ekamantaṃ ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
Avibhaṃ upapannāse vimuttā satta bhikkhavo,
Rāgadosaparikkhīṇā tiṇṇā loke visattikanti.
 
(Bhagavā:)
Ke ca ke ca ataruṃ saṅgaṃ maccudheyyaṃ suduttaraṃ,
Ke hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ upaccagunti.
 
(Devaputto:)
Upako palagaṇaḍo5 ca pukkusāti ca te tayo,
Bhaddiyo bhaddadevo ca bāhudanti ca piṅgiyo 6,
Te hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ upaccagunti.
 
(Bhagavā:)
Kusalī bhāsasi tesaṃ mārapāsappahāyinaṃ,
Kassa te dhammamaññāya acchiduṃ bhavabandhananti:
 
(Devaputto:)
Na aññatra bhagavatā nāññatra tava sāsanā,
Yassa te dhammamaññāya acchiduṃ bhavabandhanaṃ.
 
1. Vuttāhaṃ-katthaci 2. Antepuraṃ-katthaci 3. Kusalānaṃ dhammānaṃ-machasaṃ
4. Midaṃ bhagavatā - [pts 5.] Phalagaṇḍo - si1 6. Bāhudanti jātiyo - si1
 
[BJT Page 116] [\x 116/]
Yattha nāmañca rūpañca asesaṃ uparujjhati,
Taṃ te dhammaṃ idhaññāya acchiduṃ bhavabandhananti.
 
(Bhagavā:)
Gambhīraṃ vācasi vācaṃ dubbijānaṃ sudubbudhaṃ,
Kassa tvaṃ dhammamaññāya vācaṃ bhāsasi īdisanti.
 
(Devaputto:)
Kumbhakāro pure āsiṃ vehaliṅge ghaṭīkaro,
Mātāpettibharo āsiṃ kassapassa upāsako.
 
Virato methunā dhammā brahmacārī nirāmiso,
Ahuvā te sagāmeyyo ahuvā te pure sakhā.
 
Sohaṃ ete pajānāmi vimutte satta bhikkhavo,
Rāgadosaparikkhiṇe tiṇṇe loke visattikanti
 
(Bhagavā:)
Evametaṃ tadā āsi yathā bhāsasi bhaggava,
Kumbhakāro pure āsi vehaliṅge ghaṭīkaro,
Mātāpettibharo āsi kassapassa upāsako.
 
Virato methunā dhammā brahmacārī nirāmiso,
Ahuvā me sagāmeyyo ahuvā me pure sakhāti.
 
(Therā:)
Evametaṃ purāṇānaṃ sahāyānaṃ ahu saṅgamo,
Ubhinnaṃ bhāvitattānaṃ sarīrantimadhārinanti.
 
2. 3. 5
Chantusuttaṃ.
 
106. [PTS Page 061]. [\q 61/] ] Evaṃ me sutaṃ ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti himavannapasse araññakuṭikāyaṃ1 uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
 
Atha kho chantu devaputto tadahuposathe paṇṇarase yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi:
 
Sukhajivino pure āsuṃ bhikkhū gotamasāvakā,
Anicchā piṇḍamesanā anicchā sayanāsanaṃ,
Loke aniccataṃ ñatvā dukkhassantaṃ akaṃsu2 te.
 
1. Araññakuṭikāya-machasaṃ. Kuṭiyaṃ-sīmu1. Sī1. . 2. Dukkhassantamakaṃsu-syā. [Pts]
 
[BJT Page 118] [\x 118/]
Dupposaṃ katvā attānaṃ gāme gāmaṇikā viya,
Bhūtvā bhutvā nipajjanti parāgāresu mucchitā.
 
Saṅghassa añjaliṃ katvā idhekacce vadāmahaṃ,
Apaviddhā1 anāthā te yathā petā tatheva ca. 2.
 
Ye kho pamattā viharanti te me sandhāya bhāsitaṃ,
Ye appamattā viharanti namo tesaṃ karomahanti.
 
2. 3. 6.
Rohitassasuttaṃ
 
107. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca. Yattha nu kho bhante, na jāyati na jīyati na mīyati na cavati na uppajjati3 sakkā nu kho so bhante gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti.
 
Yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati3 nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmīti.
 
Acchariyaṃ bhante, abbhutaṃ bhante yāva subhāsitamidaṃ bhante, bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati3 nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmīti.
 
Bhūtapubbāhaṃ bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ bhante [PTS Page 062]. [\q 62/] ] Evarūpo javo ahosi: seyyathāpi nāma daḷhadhammā4 dhanuggaho sikkhito5 katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṃ tālacchāyaṃ atipāteyya.
 
Tassa mayhaṃ bhante, evarūpo padavītihāro ahosi: seyyathāpi6 puratthimasamuddā pacchimo samuddo. Tassa mayhaṃ bhante, evarūṃ icchāgataṃ uppajji: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmi"ti.
 
So khvāhaṃ bhante evarūpena javena samannāgato evarūpena ca padavītihārena aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatājīvī vassasataṃ gantvā appatvā va7 lokassa antaṃ antarāva kālakato8.
 
1. Apaviṭṭhā- syā. 2. Te machasaṃ, syā, [pts 3.] Upapajjati-machasaṃ, syā 4.
Daḷhadhammo-sīmu. 1. 5. Susikkhito - machasaṃ 6 seyyathāpi nāma -
Machasaṃ, 7 appatvā ca- sīmu. [Pts. 8.] Kālaṃ kato - machasaṃ, [pts]
 
[BJT Page 120] [\x 120/]
 
Acchariyaṃ bhante, abbhutaṃ bhante yāva subhāsitamidaṃ bhante, bhagavatā: "yattha kho āvuso na jāyati, na jīyati, na mīyati, na cavati, na uppajjati nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī"ti.
 
Na kho panāhaṃ āvuso, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ āvuso imasmiññeva byāmamatte kalebare sasaññimhi samanake lokañca paññāpemi. Lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.
 
Gamanena na pattabbo lokassanto kudācanaṃ,
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.
 
Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo,
Lokassa antaṃ samītāvi ñatvā nāsiṃsati1 lokamimaṃ parañcāti.
 
2. 3. 7
Nandasuttaṃ.
108. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho nando devaputto bhagavato santike imaṃ gāthaṃ abhāsi:
 
Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti,
[PTS Page 063]. [\q 63/] ] Etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahānīti.
 
(Bhagavā:)
Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti,
Etaṃ bhayaṃ maraṇe pekkhamāno lokāmisaṃ pajahe santipekkhoti:
 
2. 3. 8.
Nandivisālasuttaṃ
 
109. Sāvatthiyaṃ-
 
Ekamantaṃ ṭhito kho nandivisālo devaputto bhagavantaṃ gāthāya ajjhabhāsī:-
 
Catucakkaṃ navadvāraṃ puṇṇaṃ lobhena saṃyutaṃ,
Paṅkajātaṃ mahāvīra kataṃ yātrā bhavissatīti.
 
(Bhagavā:)
Chetvā naddhiṃ varattañca icchā lobhañca pāpakaṃ,
Samūlaṃ taṇhaṃ abbuyha evaṃ yātrā bhavissatīti.
 
1 Nāsīsati-machasaṃ
 
[BJT Page 122] [\x 122/]
2. 3. 9
Susīmasuttaṃ.
110. Sāvatthiyaṃ-
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: tuyhampi no ānanda sāriputto ruccatīti.
 
Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya. Paṇḍito bhante, āyasmā sāriputto. Mahāpañño bhante, āyasmā sāriputto. Puthupañño bhante, āyasmā sāriputto. Hāsupañño1 bhante. Āyasmā sāriputto. Javanapañño bhante, āyasmā sāriputto. Tikkhapañño bhante. Āyasmā sāriputto. Nibbedhikapañño bhante, āyasmā sāriputto. Appiccho bhante, āyasmā sāriputto. Santuṭṭho bhante, āyasmā sāriputto. Pavivitto bhante, āyasmā sāriputto. Asaṃsaṭṭho bhante, āyasmā sāriputto. Āraddhaviriyo bhante, āyasmā sāriputto. Vattā bhante, āyasmā sāriputto. Vacanakkhamo bhante, āyasmā sāriputto. Codako bhante, āyasmā sāriputto. Pāpagarahī bhante, āyasmā sāriputto. Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyāti.
 
[PTS Page 064]. [\q 64/] ] Evametaṃ ānanda, evametaṃ ānanda, kassa hi nāma ānanda, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyya. Paṇḍito ānanda sāriputto, mahāpañño ānanda sāriputto, puthupañño ānanda sāriputto, hāsupañño ānanda sāriputto, javanapañño ānanda sāriputto, tikkhapañño ānanda sāriputto, nibbedhikapañño ānanda sāriputto, appiccho ānanda sāriputto, santuṭṭho ānanda sāriputto, pavivitto ānanda sāriputto, asaṃsaṭṭho ānanda sāriputto, āraddhaviriyo ānanda sāriputto, vattā ānanda sāriputto, vacanakkhamo ānanda sāriputto, codako ānanda sāriputto, pāpagarahī ānanda sāriputto. Kassa hi nāma ānanda ābalassa aduṭṭhassa amūḷhassa avipallatthacittassa sāriputto na rucceyyāti.
 
1. Hāsapañño - machasaṃ, syā. Sīmu. [Pts] hāsupaññāti paṭisamabhidādisu ca saṃyutta aṭṭhakathāya ca dissate.
 
[BJT Page 124] [\x 124/]
 
Atha kho susīmo devaputto āyasmato sāriputtassa vaṇṇe bhaññamāne mahatiyā devaputtaparisāya parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho susīmo1 devaputto bhagavantaṃ etadavoca: evametaṃ bhagavā. Evametaṃ sugata. Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyya? Paṇḍito bhante, āyasmā sāriputto, mahāpañño bhante, āyasmā sāriputto. Thupañño bhante, āyasmā sāriputto. Hāsupañño1 bhante. Āyasmā sāriputto. Javanapañño bhante, āyasmā sāriputto. Tikkhapañño bhante. Āyasmā sāriputto. Nibbedhikapañño bhante, āyasmā sāriputto. Appiccho bhante āyasmā sāriputto. Santuṭṭho bhante, āyasmā sāriputto. Pavivitto bhante, āyasmā sāriputto. Asaṃsaṭṭho bhante, āyasmā sāriputto. Āraddhaviriyo bhante, āyasmā sāriputto. Vattā bhante, āyasmā sāri putto. Vacanakkhamo bhante, āyasmā sāriputto. Codako bhante, āyasmā sāriputto. Pāpagarahī bhante, āyasmā sāriputto. Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyāti.
Ahampihi bhante, yaññadeva devaputtaparisaṃ upasaṅkamiṃ. Etadeva bahulaṃ saddaṃ suṇāmi: paṇḍito bhante āyasmā sāriputto. Mahāpañño bhante, āyasmā sāriputto. Puthupañño bhante, āyasmā sāriputto. Hāsupañño1 bhante. Āyasmā sāriputto.
Javanapañño bhante, āyasmā sāriputto. Tikkhapañño bhante, āyasmā sāriputto nibbedhikapañño bhante, āyasmā sāriputto. Appiccho bhante, āyasmā sāriputto. Santuṭṭho bhante, āyasmā sāriputto. Pavivitto bhante, āyasmā sāriputto. Asaṃsaṭṭho bhante, āyasmā sāriputto. Āraddhaviriyo bhante, āyasmā sāriputto. Vattā bhante, āyasmā sāriputto. Vacanakkhamo bhante, āyasmā sāriputto. Codako bhante, āyasmā sāriputto. Pāpagarahī bhante, āyasmā sāriputto. Kassa hi nāma bhante, abālassa aduṭṭhassa amūḷhassa avipallatthacittassa āyasmā sāriputto na rucceyyāti.
Atha kho susīmassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
 
Seyyathāpi nāma maṇiveḷuriyo subho jātimā 2 aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca. Evamevaṃ susīmassa devaputtassa devaputtaparisā [PTS Page 065]. [\q 65/] ] Āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
 
Seyyathāpi nāma nekkhaṃ3 jambonadaṃ dakkhakammāraputtena ukkāmukhe sukusala sampahaṭṭhaṃ4 paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca. Evamevaṃ susīmassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
 
Seyyathāpi nāma (saradasamaye viddhe vigatavalāhake deve)4 rattiyā paccūsasamayaṃ osadhītārakā bhāsate ca tapate ca virocati ca. Evamevaṃ susīmassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṃseti.
 
Seyyathāpi nāma saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno5 sabbaṃ akāsagataṃ tamaṃ6 abhivihacca bhāsate ca tapate ca virocati ca. Evamevaṃ susīmassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇa nibhā upadaṃseti.
 
Atha kho susimo devaputto āyasmantaṃ sāriputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
1. Susīlamā-machasaṃ, syā, [pts 2.] Jotimā-syā. 3. Nikkhaṃ - machasaṃ. 4. (Lakkhaṇehi antarita) pāṭho sīhalapotthakesu ceva [pts.] Potthake ca na dissate 5. Abbhūssakkamāno - machasaṃ. Sīmu, 2 6. Tamagataṃ-machasaṃ, syā.
 
[BJT Page 126] [\x 126/]
 
Paṇḍitoti samaññāto sāriputto akodhano,
Appiccho sorato danto satthuvaṇṇābhato1 isīti.
 
Atha kho bhagavā āyasmantaṃ sāriputtaṃ ārabbha susimaṃ devaputtaṃ gāthāya ajjhabhāsi:2
 
Paṇḍitoti samaññāto sāriputto akodhano,
Appiccho sorato danto kālaṃ kaṅkhati sudantoti3.
 
2. 3. 10
Nānātitthiyasāvakasuttaṃ
 
111. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahalī ca niṅko5 ca ākoṭako ca veṭambarī ca6 māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā [PTS Page 066]. [\q 66/] ] Kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Idha chinditamārite hatajānīsu kassapo
Pāpaṃ7 na samanupassati puññaṃ vā pana attano,
Sa ve vissāsamācikkhi satthā arahati mānananti.
 
Atha kho sahalī devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Tapojigucchāya susaṃvutatto vācaṃ pahāya kalahaṃ janena,
Sa mosavajjā virato saccavādī nahanūna tādī pakaroti pāpanti.
 
Atha kho niṅko devaputto nigaṇṭhaṃ nātaputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Jegucchi nipako bhikkhu cātuyāmasusaṃvuto,
Diṭṭhaṃ sutañca ācikkhaṃ nahanūna kibbisī siyāti.
 
Atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Pakudhako kātiyāno nigaṇṭhā ye cāpime makkhalīpuraṇāse,
Gaṇassa satthāro sāmaññappattā nahanūna te sappurisehi dūreti.
 
1. Satthuvaṇṇabhato - syā. 2. Paccabhāsi-machasaṃ, [pts 3.] Bhatako sudantoti sīmu bhāvito sudantoti-syā sī. 1, 2 Bhatiko sudattoti- [pts 4.] Sahalī - machasaṃ 5. Nīko machasaṃ, niko syā 6. Vegabbharī - machisaṃ, 7. Na pāpaṃ - machasaṃ, syā. 8. Nahinuna tādisaṃ karoti pāpanti - machasaṃ, [pts 9.] Nabhinuna - machasaṃ, [pts]
 
[BJT Page 128] [\x 128/]
 
Atha kho veṭambarī devaputto ākoṭakaṃ devaputtaṃ gāthāya paccabhāsi:
 
Sahācaritena chavo sigālo
Na kotthuko sīhasamo kadāci,
Naggo musāvādī gaṇassa satthā
Saṅkassarācāro na sataṃ sarikkhoti.
 
[PTS Page 067]. [\q 67/] ] Atha kho māro pāpimā veṭambariṃ devaputtaṃ anvāvisitvā bhagavato
Santike imaṃ gāthaṃ abhāsi:
 
Tapo jigucchāya āyuttā pālayaṃ pavivekiyaṃ,
Rūpe ca ye niviṭṭhāse devalokābhinandino,
Te ve sammānusāsanti paralokāya mātiyāti.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya paccabhāsi:
Ye keci rūpā idha vā huraṃ vā
Ye antalikkhasmiṃ pabhāsavaṇṇā,
Sabbeva te te namucippasatthā
Āmisaṃva macchānaṃ vadhāya khittāti.
 
Atha kho māṇavagāmiyo1 devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi:
 
Vipulo rājagahīyānaṃ2 giri seṭṭho pavuccati,
Seto himavataṃ seṭṭho ādicco aghagāminaṃ.
 
Samuddo udadhinaṃ seṭṭho nakkhattānañca3 candimā,
Sadevakassa lokassa buddho aggo pavuccatīti.
 
Nānātitthiyavaggo tatiyo.
 
Tatruddānaṃ:
 
Sivo khemo ca serī ca ghaṭī jantu ca rohito,
Nando nandivisālo ca susīmo nānātitthiyena te dasāti.
 
Devaputtasaṃyuttaṃ samattaṃ
 
1. Mānavanāmiyo- si1. 2. Rājagahiyānaṃ - syā. 3. Nakkhattānaṃ - machasaṃ, [pts]
[BJT Page 130] [\x 130/]
 
3. Kosalasaṃyuttaṃ
 
1. Bandhanavaggo
3. 1. 1
Daharasuttaṃ.
 
112. [PTS Page 068]. [\q 68/] ] Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho rājā pasenadī kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ 1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadī kosalo bhagavantaṃ etadavoca: bhavampi no gotamo anuttaraṃ sammāsambodhiṃ abhisambuddhoti paṭijānātī?Ti.
 
Yaṃ hi taṃ mahārāja sammā vadamāno vadeyya, anuttaraṃ sammāsambodhiṃ abhisambuddhoti, mamaṃ2 taṃ sammā vadamāno vadeyya. Ahaṃ hi mahārāja anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
 
Ye'pi te bho gotama samaṇabrāhamaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa. Seyyathīdaṃ:3 pūraṇo kassapo, makkhalī gosālo, nigaṇṭho nātaputto, sañjayo belaṭṭhaputto, 4 pakudho5 kaccāyano, ajito kesakambalo. Te'pi "mayā anuttaraṃ sammāsambodhiṃ abhisamabuddhāti paṭijānāthā"ti puṭṭhā samānā anuttaraṃ sammāsambodhiṃ abhisambuddhāti na paṭijānanti. Kiṃ pana bhavaṃ gotamo daharo ceva jātiyā navo ca pabbajjāyāti.
 
[PTS Page 069]. [\q 69/] ] Cattāro kho'me mahārāja daharāti na uññātabbā, daharāti na paribhotabbā. Katame cattāro?. Khattiyo kho mahārāja daharoti na uññātabbo, daharoti na paribhotabbo. Urago kho mahārāja daharoti na uññātabbo daharoti na paribhotabbo. Aggi kho mahārāja daharoti na uññātabbo, daharoti na paribhotabbo. Bhikkhu kho mahārāja daharoti na uññātabbo, daharoti na paribhotabbā. Ime kho mahārāja cattāro daharāti na uññātabbā, daharāti na paribhotabbāti.
 
Idamavoca bhagavā, idaṃ vatvā6 sugato athāparaṃ etadavoca satthā:
 
Khattiyaṃ jātisampannaṃ abhijātaṃ yasassinaṃ,
Daharoti nāvajāneyya na naṃ paribhave naro.
 
1. Sāraṇīyaṃ-machasaṃ, 2 mameva-machasaṃ. 3. Seyyathīdaṃ - machasaṃ 4. Belaṭṭhi putto - sīmu. 1. 5. Kakudho - [pts 6.] Vatvāna -machasaṃ. [Pts. *]Abhisambuddhoti- sabbattha.
[BJT Page 132] [\x 132/]
 
Ṭhānaṃ hi so manussindo1 rajjaṃ laddhāna khattiyo
So kuddho rājadaṇḍena tasmiṃ pakkamate bhusaṃ,
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.
 
Gāme vā yadi vā, raññe yattha passe bhujaṅgamaṃ,
Daharoti nāvajāneyya na naṃ paribhave naro.
 
Uccāvacehi vaṇṇehi urago carati tejasī2
So āsajja ḍase3 bālaṃ naraṃ nāriñca ekadā,
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.
 
Pahūtabhakkhaṃ jālinaṃ4 pāvakaṃ kaṇhavattaniṃ,
Daharoti nāvamaññeyya na naṃ paribhave naro.
 
Laddhā hi so upādānaṃ mahā hutvāna pāvako,
So āsajja ḍase bālaṃ naraṃ nāriñca ekadā,
Tasmā taṃ parivajjeyya rakkhaṃ jivitamattano.
 
Vanaṃ yadaggi ḍahati pāvako kaṇhavattanī,
Jāyanti tattha pārohā ahorattānamaccaye.
 
Yaṃ ca kho sīlasampanno bhikkhu ḍahati tejasā
Na tassa puttā pasavo dāyādā vindare dhanaṃ,
Anapaccā adāyādā tālāvatthu5 bhavanti te.
 
[PTS Page 070]. [\q 70/] ]
Tasmā hi paṇḍito poso sampassaṃ atthamattano
Bhujaṅgamaṃ pāvakañca khattiyañca yasassinaṃ
Bhikkhuṃ ca sīlasampannaṃ sammadeva samācareti.
 
Evaṃ vutte rājā pasenadī kosalo bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti. 6 Evamevaṃ7 bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
3. 1. 2.
Purisasuttaṃ
 
113. Sāvatthiyaṃ -
 
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: kati nu kho bhante purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti?
 
1. Manujindo - machasaṃ. 2. Tejasā. -Sīmu. 3. Ḍaṃse-machasaṃ, 4. Jalitaṃ-sī. 1, 2 5. Tālavatthu -syā. [Pts 6.] Dakkhantīti - machasaṃ. Syā. 7. Evameva -syā.
 
[BJT Page 134] [\x 134/]
 
Tayo kho mahārāja purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
 
Lobho doso ca moho ca purisaṃ pāpacetasaṃ,
Hiṃsanti attasambhūtā tavasāraṃva samphala1nti.
 
3. 1. 3.
Rājasuttaṃ.
 
114. Sāvatthiyaṃ-
 
[PTS Page 071]. [\q 71/] ] Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: atthi nu
Kho bhante jātassa aññatra jarāmaraṇā2ti?
 
Natthi kho mahārāja jātassa aññatra jarāmaraṇā. Yepi te mahārāja khattiyamahāsālā aḍḍhā3 mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te mahārāja brāhmaṇamahāsālā aḍḍhā mahaddhanā mahā bhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te mahārāja gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te mahārāja bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā. Tesampāyaṃ kāyo bhedanadhammo nikkhepanadhammoti.
 
Jīranti ve rāja rathā sucittā atho sarīrampi jaraṃ upeti,
Satañca dhammo na jaraṃ upeti santo have sabbhi pavedayanti.
 
3. 1. 4
Piyasuttaṃ
 
115. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idha mayhaṃ bhante, rahogatassa paṭisallīnassa4 evaṃ cetaso parivitakko udapādi: kesaṃ nu kho piyo attā, kesaṃ appiyo attāti.
 
1. Sapaphalanti-syā. 2. Jarāmaraṇaṃ-machasaṃ: 3. Addhā. -Machasaṃ. 4. Patisallīnassa-sīmu1.
[BJT Page 136] [\x 136/]
 
Tassa mayhaṃ bhante, etadahosi: ye ca kho keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti, tesaṃ appiyo attā, kiñcāpi te evaṃ vadeyyuṃ "piyo no attā"ti, atha kho tesaṃ appiyo attā. Taṃ kissa hetu: yaṃ hi appiyo [PTS Page 072]. [\q 72/] ] Appiyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ appiyo attā.
 
Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, tesaṃ piyo attā, kiñcāpi te evaṃ vadeyyuṃ "appiyo no attāti" atha kho tesaṃ piyo attā. Taṃ kissa hetu: yaṃ hi piyo piyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ piyo attā,
 
Evametaṃ mahārāja, evametaṃ mahārāja, ye hi keci mahārāja, kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti, tesaṃ appiyo attā. Kiñcāpi te evaṃ vadeyyuṃ, "piyo no attā"ti. Atha kho tesaṃ appiyo attā. Taṃ kissa hetu: yaṃ hi mahārāja, appiyo appiyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ appiyo attā.
 
Ye ca kho keci mahārāja, kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, tesaṃ piyo attā. Kiñcāpi te evaṃ cadeyyuṃ "appiyo no attāti", atha kho tesaṃ piyo attā. Taṃ kissa hetu: yaṃ hi mahārāja, piyo piyassa kareyya, taṃ te attanāva attano karonti. Tasmā tesaṃ piyo attāti.
Attānaṃ ce piyaṃ jaññā na naṃ pāpena saṃyuje,
Na hi taṃ sulabhaṃ hoti sukhaṃ dukkata1 kārinā.
 
Antakenādhipannassa jahato mānusaṃ bhavaṃ,
Kiṃ hi tassa sakaṃ hoti kiñca ādāya gacchati,
Kiñcassa anugaṃ hoti chāyāva anapāyinī?2.
 
Ubho puññañca pāpaññaca yaṃ macco kurute idha,
Taṃ hi tassa sakaṃ hoti tañca3 ādāya gacchati,
Taṃ cassa4 anugaṃ hoti chāyāva anapāyinī.
 
Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
3. 1. 5
Attarakkhitasuttaṃ
 
116. Sāvatthiyaṃ:-
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: "idha mayhaṃ bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: kesaṃ nu kho rakkhito attā, kesaṃ arakkhito attā"ti.
 
1. Dukkaṭa-machasaṃ-syā. 2. Anupāyinī-syā 3. Taṃca - machasaṃ 4. Cassa-machasaṃ
 
[BJT Page 138] [\x 138/]
 
Tassa mayhaṃ bhante, etadahosi: ye kho1 keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti, tesaṃ arakkhito attā. Kiñcāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo [PTS Page 073]. [\q 73/] ] Vā rakkheyya, atha kho tesaṃ arakkhito attā. Taṃ kissa hetu: bāhirā hesā rakkhā, nesā rakkhā ajjhattikā. Tasmā tesaṃ arakkhito attā. Ye ca kho keci kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, tesaṃ rakkhito attā, kiñcāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya, atha kho tesaṃ rakkhito attā. Taṃ kissa hetu: ajjhattikā hesā rakkhā, nesā rakkhā bāhirā. Tasmā tesaṃ rakkhito attāti.
 
Evametaṃ mahārāja, evametaṃ mahārāja, ye hi keci kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti, tesaṃ arakkhito attā. Kiñcāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo vā rakkheyya, atha kho tesaṃ arakkhito attā. Taṃ kissa hetu:bāhirā hesā mahārāja rakkhā, nesā rakkhā ajjhattikā. Tasmā tesaṃ arakkhito attā. Ye ca kho keci mahārāja kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, tesaṃ rakkhito attā, kiññāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya, atha kho tesaṃ rakkhito attā. Taṃ kissa hetu: ajjhattikā hesā mahārāja, rakkhā, nesā rakkhā bāhirā. Tasmā tesaṃ rakkhito attāti.
 
Kāyena saṃvaro sādhu sādhu vācāya saṃvaro,
Manasā saṃvaro sādhu sādhu sabbattha saṃvaro,
Sabbattha saṃvuto lajjī rakkhitoti pavuccatīti.
 
3. 1. 6.
 
Appakāsuttaṃ.
 
117. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idha mayhaṃ bhante rahogatassa paṭisallītassa evaṃ cetaso parivitakko udapādi: " appakā te sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṃ āpajjanti, na ca sattesu vippaṭipajjanti. Atha kho eteva bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti [PTS Page 074]. [\q 74/] ] Ca, kāmesu ca gedhaṃ āpajjanti, sattesu ca vippaṭipajjantī"ti.
 
1. Yeca kho - syā.
 
[BJT Page 140] [\x 140/]
 
Evametaṃ mahārāja, evametaṃ mahārāja, appakā te mahārāja sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaṃ āpajjanti, na ca sattesu vippaṭipajjanti. Atha kho eteva bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti ca, kāmesu ca gedhaṃ āpajjanti, sattesu ca vippaṭipajjantīti.
 
Sārattā kāmabhogesu giddhā kāmesu mucchitā,
Atisāraṃ na bujjhanti migā kūṭaṃva oḍḍitaṃ,
Pacchāsaṃ kaṭukaṃ hoti vipāko hissa pāpakoti.
 
3. 1. 7
Atthakaraṇasuttaṃ. 1
 
118. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idhāhaṃ bhante atthakaraṇe nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahā bhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsante. Tassa mayhaṃ bhante etadahosi: alandāni me atthakaraṇena, bhadramukhodāni atthakaraṇe na paññāyissatīti.
 
*Ye pi te mahārāja khattiyamahāsālā brāhmaṇamahāsālā gahapati mahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsanti, tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāyāti.
 
Sārattā kāmabhogesu giddhā kāmesu mucchitā,
Atisāraṃ na bujjhanti macchā khipaṃ2va oḍḍhitaṃ,
Pacchāsaṃ kaṭukaṃ hoti vipāko hissa pāpakoti.
 
3. 1. 8.
Mallikāsuttaṃ
119. Sāvatthiyaṃ-
 
[PTS Page 075]. [\q 75/] ] Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca: atthi nu kho te mallike ko cañño attanā piyataroti?
 
1. Aṭṭakaraṇa suttaṃ - machasaṃ. 2. Khippaṃ - machasaṃ. Syā. [Pts.] Sī. 1. 2. *Idha "evametaṃ mahārāja, evametaṃ mahāraja" itipāṭho maramamasyāma potthakesu dissate.
[BJT Page 142. [\x 142/] ]
 
Natthi kho me mahārāja ko cañño attanā piyataro. Tuyhaṃ pana mahārāja atthañño koci attanā piyataroti? Mayhampi kho mallike natthañño koci attanā piyataroti.
 
Atha kho rājā pasenadi kosalo pāsādā orohitvā1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idhāhaṃ bhante mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ: "atthi nu kho te mallike ko cañño attanā piyataro"ti. Evaṃ vutte bhante mallikādevī maṃ etadavoca: "natthi kho me mahārāja ko cañño attanā piyataro. Tuyhaṃ pana mahārāja atthañño koci attanā piyataro"ti. Evaṃ vuttāhaṃ bhante mallikaṃ deviṃ etadavocaṃ. "Mayhampi kho mallike natthañño koci attanā piyataro"ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Sabbā disā anuparigamma cetasā
Nevajjhagā piyataramattanā kvaci,
Evaṃ piyo puthu attā paresaṃ
Tasmā na hiṃse paraṃ attakāmoti. 2
 
3. 1. 9
Yaññasuttaṃ.
 
120. Sāvatthiyaṃ-
 
Tena kho pana samayena rañño pasenadissa3 kosalassa mahāyañño paccupaṭṭhito hoti. Pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarīsatāni pañca [PTS Page 076]. [\q 76/] ] Ca ajasatāni pañca ca urabbhasatāni thūṇupanītāni honti yaññatthāya. Ye pissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
 
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pavisiṃsu. 4 Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante, rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarīsatāni5 pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa bhante6 te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontīti.
 
1. Otaritvā - sīmu. 2 Paramattakāmo - machasaṃ, 3. Pasenadi kosalassa- sīmu. 2. Syā. [Pts. 4.] Pāvisiṃsu- [pts. 5.] Vacchatarī - machasaṃ. Syā. 6. Yepissate - machasaṃ syā.
 
[BJT Page 144] [\x 144/]
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggalaṃ,
Mahāyaññā mahārambhā1 na te honti mahapphalā.
 
Ajeḷakā ca gāvo ca vividhā yattha haññare,
Na taṃ sammaggatā yaññaṃ upayanti mahesino.
 
Ye ca yaññā nirārambhā yajanti anukulaṃ 2 sadā,
Ajeḷakā ca gāvo ca vividhā nettha haññare
 
Etaṃ sammaggatā yaññaṃ upayanti mahesino,
Etaṃ yajetha medhāvī eso yañño mahapphalo.
 
Etaṃ hi yajamānassa seyyo hoti na pāpiyo,
Yañño ca vipulo hoti pasīdanti ca devatāti.
 
3. 1. 10.
Bandhanasuttaṃ.
 
121. Sāvatthiyaṃ-
 
Tena kho pana samayena raññā pasenadi3 kosalena mahājanakāyo bandhāpito hoti, appekacce rajjuhi appekacce andūhi appekacce saṅkhalikāhi.
 
[PTS Page 077]. [\q 77/] ] Atha ko sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante raññā pasenadikosalena mahājanakāyo bandhāpito appekacce rajjuhi appekacce andūhi appekacce saṅkhalīkāhīti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Na taṃ daḷhaṃ bandhanamāhu dhīrā
Yadāyasaṃ dārujaṃ babbajañca, 4
Sārattarattā maṇikuṇḍalesu
Puttesu dāresu ca yā apekkhā.
 
Etaṃ daḷhaṃ bandhanamāhu dhīrā
Ohārinaṃ sithilaṃ duppamuñcaṃ,
Etampi chetvāna paribbajanti
Anapekkhino kāma sukhaṃ pahāyāti.
 
Bandhanavaggo paṭhamo.
 
1. Niraggalaṃ mahārambhā - machasaṃ 2. Anukūlaṃ - [pts,] yajantānukūlaṃ - syā 3. Pasenadinā-machasaṃ, [pts. 4.] Pabbajañca- machasaṃ-syā, [pts.]
 
[BJT Page 146] [\x 146/]
 
Tatruddānaṃ:
Daharo puriso rājāpiyaṃ attānarakkhito,
Appakā atthakaraṇā mallikā yaññabandhanantī.
 
2. Aputtakavaggo
 
3. 2. 1.
 
Sattajaṭilasuttaṃ.
 
122. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. Atha kho rājā pasenadikosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
 
[PTS Page 078]. [\q 78/] ] Tena kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā1 satta ca ekasāṭakā satta ca paribbājakā parūḷhakacchanakhalomā khārivividhamādāya2 bhagavato avidūre atikkamanti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi: rājāhaṃ bhante pasenadi kosalo, rājāhaṃ bhante pasenadī kosalo, rājāhaṃ bhante pasenadī kosaloti.
Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: ye te bhante loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarāti.
 
Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannā, ti.
 
1. Acelā-syā. [Pts] sī 1. 2. 2. Khārividhaṃ ādāya -[pts]
 
[BJT Page 148] [\x 148/]
 
Saṃvāsena kho maharāja sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ1. Manasikarotā no amanasikarotā. Paññavatā2 no duppaññena. Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ. Tañca ko dīghena addhunā na ittaraṃ1. Manasikarotā no amanasikarotā. Paññavatā2 no duppaññena. Āpadāsu kho mahārāja thāmo veditabbo. So ca kho dīghena addhunā na ittaraṃ1. Manasikarotā no amanasikarotā. Paññavatā2 no duppaññena. [PTS Page 079]. [\q 79/] ] Sākacachāya kho mahārāja paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ1. Manasikarotā no amanasikarotā. Paññavatā2 no duppaññenāti.
 
Acchariyaṃ bhante abbhutaṃ bhante, yāva subhāsitamidaṃ bhantena bhagavatā: 'dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena 'ime vā arahanto ime vā arahattamaggaṃ samāpannā'ti. Saṃvāsena kho maharāja sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ1. Manasikarotā no amanasikarotā, paññavatā2 no duppaññena. Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ1. Manasikarotā no amanasikarotā. Paññavatā2 no duppaññena. Āpadāsu kho mahārāja thāmo veditabbo. So ca kho dīghena addhunā na ittaraṃ1. Manasikarotā no amanasikarotā. Paññavatā2 no duppaññena. Sākacchāya kho mahārāja paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ1. Manasikarotā no amanasikarotā. Paññavatā2 no duppaññenāti.
 
Ete bhante mama purisā cārā3 ocarakā janapadaṃ ocaritvā āgacchanti. Tehi paṭhamaṃ ociṇṇaṃ4 ahaṃ pacchā oyāyissāmi5. Idāni te bhante rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā6 pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayissantīti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Na vaṇṇarūpena naro sujāno
Na vissase ittaradassanena,
Susaññatānaṃ hi viyañjanena
Asaññatā lokamimaṃ caranti.
 
Patirūpako mattikā7 kuṇḍaloca
Lohaḍḍhamāsova suvaṇṇachanno,
Caranti eke8 parivārachannā
Anto asuddhā bahi sobhamānāti.
 
3. 2. 2.
Pañcarājasuttaṃ.
 
123. Sāvatthiyaṃ-
 
Tena kho pana samayena pañcannaṃ rājūnaṃ pasenadipamukhānaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarā kathā udapādi: kinnu kho kāmānaṃ agganti. 5.
 
1. Itaraṃ - [pts.] Syā. 2. Paññāvatā-[pts 3.] Corā sīmu. 2. Carā machasaṃ. [Pts 4.] Otiṇṇaṃ - sīmu2 5. Osāpayissāmi. Machasaṃ. [Pts] ohayissāmi- syā. 6. Odāta vatthā- machasaṃ, [pts 7.] Mattika-syā [pts 8.] Loke-machasaṃ, syā.
 
[BJT Page 150] [\x 150/]
 
Tatrekacce evamāhaṃsu: rūpā kāmānaṃ agganti. Ekacce evamāhaṃsu: saddā kāmānaṃ agganti. Ekacce evamāhaṃsu: gandhā kāmānaṃ agganti. Ekacce evamāhaṃsu: rasā kāmānaṃ agganti. Ekacce evamāhaṃsu: [PTS Page 080]. [\q 80/] ] Phoṭṭhabbā kāmānaṃ agganti. Yato kho te rājāno1 nāsakkhiṃsu aññamaññaṃ saññāpetuṃ. Atha kho rājā pasenadi kosalo te rājāno etadavoca: āyāma mārisā yena bhagavā tenupasaṅkamissāma. Upasaṅkamitvā bhagavantaṃ etamatthaṃ paṭipucchissāma. Yathā no bhagavā vyākarissati tathā naṃ dhāressāmāti. 2
 
Evaṃ mārisāti kho te rājāno rañño pasenadissa kosalassa paccassosuṃ. Atha kho te pañca rājāno pasenadippamukhā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: "idha bhante amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarā kathā udapādi: kinnu kho kāmānaṃ agganti?. Ekacce evamāhaṃsu: rūpā kāmānaṃ agganti. Ekacce evamāhaṃsu: saddā kāmānaṃ agganti. Ekacce evamāhaṃsu: gandhā kāmānaṃ agganti. Ekacce evamāhaṃsu: rasā kāmānaṃ agganti. Ekacce evamāhaṃsu: phoṭṭhabbā kāmānaṃ agganti. Kinnu kho bhante kāmānaṃ aggana"ti?
 
Manāpapariyantaṃ khvāhaṃ mahārāja pañcasu kāmaguṇesu agganti vadāmi. Te'va3 mahārāja rūpā ekaccassa manāpā honti. Te'va3 rūpā ekaccassa amanāpā honti. Yehi ca yo rūpehi attamano hoti, paripuṇṇasaṅkappo, so tehi rūpehi aññaṃ rūpaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa rūpā paramā honti. Te tassa rūpā anuttarā honti.
 
Te'va3 mahārāja saddā ekacchassa manāpā honti. Te'va saddā ekaccassa amanāpā honti. Yehi ca yo saddehi attamano hoti, paripuṇṇasaṅkappo, so tehi saddehi aññaṃ saddaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti, te tassa saddā paramā honti. Te tassa saddā anuttarā honti.
 
Te'va3 mahārāja gandhā ekacchassa manāpā honti. Te'va gandhā ekaccassa amanāpā honti. Yehi ca yo gandhehi attamano hoti, paripuṇṇasaṅkappo, so tehi gandhehi aññaṃ gandhaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti, te tassa gandhā paramā honti. Te tassa gandhā anuttarā honti.
 
Te'va3 mahārāja rasā ekaccassa manāpā honti. Te'va rasā ekaccassa amanāpā honti. Yehi ca yo rasehi attamano hoti, paripuṇṇasaṅkappo, so tehi rasehi aññaṃ rasaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti, te tassa rasā paramā honti. Te tassa rasā anuttarā honti.
 
Te'va mahārāja phoṭṭhabbā ekaccassa manāpā honti. Te'va3 phoṭṭhabbā ekaccassa amanāpā honti. [PTS Page 081]. [\q 81/] ] Yehi ca yo poṭṭhabbehi attamano hoti, paripuṇṇasaṅkappo, so tehi phoṭṭhabbehi aññaṃ phoṭṭhabbaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa phoṭṭhabbā paramā honti. Te tassa phoṭṭhabbā anuttarā hontīti.
 
Tena kho pana samayena candanaṅgaliko upāsako tassaṃ parisāyaṃ nisinno hoti. Atha kho candanaṅgaliko upāsako uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatāti.
 
"Paṭibhātu taṃ candanaṅgalikā" ti bhagavā avoca.
Atha kho candanaṅgaliko upāsako bhagavato sammukhā tadanurūpāya gāthāya abhitthavi:
 
1. Mahārājāno - sīmu1. 2. Dhāreyyāmāti - sīmu 2 syā, [pts 3.] Te ca - sīmu, 2 [pts] ye ca -syā.
 
[BJT Page 152] [\x 152/]
 
Padumaṃ yathā kokanadaṃ sugandhaṃ
Pāto siyā phullamavītagandhaṃ,
Aṅgīrasaṃ passa virocamānaṃ
Tapannamādiccamivantalikkheti.
 
Atha kho te pañca rājāno candanaṅgalikaṃ upāsakaṃ pañcahi uttarāsaṅgehi acchādesuṃ. Atha kho candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi bhagavantaṃ acchādesīti.
 
3. 2. 3.
Doṇapākasuttaṃ
 
124. Sāvatthiyaṃ-
 
Tena kho pana samayena rājā pasenadi kosalo doṇapākaṃ sudaṃ1 paribhuñjati. Atha kho rājā pasenadī kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
 
Atha kho bhagavā taṃ rājānaṃ pasenadiṃ kosalaṃ bhuttāviṃ mahassāsiṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Manujassa sadā satīmato mattaṃ jānato laddhabhojane,
Tanu tassa2 bhavanti vedanā sanikaṃ jīrati āyupālayanti.
 
[PTS Page 082]. [\q 82/] ] Tena kho pana samayena sudassano māṇavo rañño pasenadissa kosalassa piṭṭhito ṭhito hoti. Atha kho rājā pasenadi kosalo sudassanaṃ māṇavaṃ āmantesi: " ehi tvaṃ tāta sudassana, bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā mama bhattābhihāre bhāsa. Ahañca te devasikaṃ kahāpaṇasataṃ niccabhikkhaṃ3 pavattayissāmīti. " Evaṃ devāti kho sudassano māṇavo rañño pasenadissa kosalassa paṭissutvā4 bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā pasenadissa kosalassa bhattābhihāre sudaṃ bhāsati:
 
"Manujassa sadā satīmato mattaṃ jānato laddhabhojane,
Tanu tassa2 bhavanti vedanā sanikaṃ jīrati āyupālayanti. "
 
Atha kho rājā pasenadī kosalo anupubbena nāḷikodanaparamatāya saṇṭhāsi. Atha kho rājā pasenadi kosalo aparena samayena sallikhitagatto5 pāṇinā gattāni anumajjanto tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: "ubhayena vata maṃ so bhagavā atthena anukampi, diṭṭhadhammikena ceva atthena samparāyikena cā"ti.
 
1. Doṇapākakuraṃ- machasaṃ. Doṇapākasudaṃ - sīmu. 2. Tanukassa - machasaṃ. Syā. 3. Niccaṃ bhikkhaṃ -machasaṃ niccabhattaṃ -syā 4. Paṭissuṇitvā-syā [pts. 5.] Susallikhitagatto- machasaṃ, syā.
 
[BJT Page 154] [\x 154/]
 
3. 2. 4
Paṭhamasaṅgāmasuttaṃ.
 
125. Sāvatthiyaṃ-
 
Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhūyyāsi yena kāsi.
 
Assosi kho rājā pasenadi kosalo "rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhūyyāto yena kāsī"ti. Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi.
 
[PTS Page 083]. [\q 83/] ] Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. Parājito ca rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ pāyāsi1.
 
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ:
 
Idha bhante rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhūyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo "rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhūyyāto yena kāsi"ti. Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehi puttaṃ paccuyyāsi yena kāsi. Atha kho bhante rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ.
 
Tasmiṃ kho pana bhante, saṅgāme rājā māgadho ajātasattu vedehi putto rājānaṃ pasenadiṃ kosalaṃ parājesi. Parājito ca bhante, rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ pāyāsīti.
 
Rājā bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko. Rājā ca kho bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ajjatañca2 bhikkhave rājā pasenadi kosalo imaṃ rattiṃ dukkhaṃ sessati3 parājitoti.
 
Jayaṃ veraṃ pasavati dukkhaṃ seti parājito,
Upasanto sukhaṃ seti hitvā jayaparājayanti.
 
1. Paccuyyāsi-machasaṃ. Syā, sīmu1. 2. Ajjeva. Machasaṃ. Sī1. Syā. 3. Seti, machasaṃ. Sī1.
 
[BJT Page 156. [\x 156/] ]
3. 2. 5
Dutiyasaṅgāmasuttaṃ.
 
126. Sāvatthiyaṃ-
 
Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ [PTS Page 084]. [\q 84/] ] Senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhūyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo "rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhūyyāto yena kāsī"ti.
Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehi puttaṃ paccuyyāsi yena kāsi.
 
Atha kho rājā ca māgadho ajātasattu vedehiputto rajā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana saṅgāme rājā pasenadi kosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi. Jīvagāhañca2 naṃ aggahesi.
 
Atha kho rañño pasenadissa kosalassa etadahosi: kiñcāpi kho myāyaṃ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati. Atha ca pana me bhāgineyyo hoti. Yannūnāhaṃ rañño māgadhassa ajātasattuno3 vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jivantameva naṃ ossajjeyyanti4.
 
Atha kho rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jivantameva naṃ ossajji 5.
 
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta paṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:
 
[PTS Page 085]. [\q 85/] ] Idha bhante rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhūyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo "rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhūyyāto yena kāsi"ti. Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehi puttaṃ paccuyyāsi yena kāsi. Atha kho bhante rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana bhante, saṅgāme rājā pasenadi kosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi. Jivagāhañca naṃ aggahesi.
 
1. Kāsī- [pts 2.] Jivaggāhaṃ- machasaṃ, [pts. 3.] Ajātasattussa-sīmu, 1. 2. 4. Osajjeyyaṃ - machasaṃ 5. Osajji-machasaṃ.
 
[BJT Page 158] [\x 158/]
 
Atha kho bhante, rañño pasenadissa kosalassa etadahosi: kiñcāpi kho myāyaṃ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati. Atha ca pana me bhāgineyyo hoti. Yannūnāhaṃ rañño māgadhassa ajātasattuno3 vedehi puttassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ ratha kāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jivantameva naṃ ossajjeyyanti. Atha kho bhante, rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehi puttassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jivantameva naṃ ossajji.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Vilumpateva puriso yāvassa upakappati,
Yadā caññe vilumpanti so vilutto viluppati1.
 
Ṭhānaṃ hi maññati bālo yāva pāpaṃ na paccati,
Yadā ca paccati pāpaṃ atha2 bālo dukkhaṃ nigacchati.
 
Hantā labhati hantāraṃ jetāraṃ labhate jayaṃ,
Akkosako ca akkosaṃ rosetārañca rosako,
Atha kammavivaṭṭena so vilutto viluppatīti1.
 
3. 2. 6.
Dhītusuttaṃ.
127. Sāvatthiyaṃ-
 
[PTS Page 086]. [\q 86/] ] Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
 
Atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami. Upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake ārocesi: mallikā deva, devī dhītaraṃ vijātāti. Evaṃ vutte rājā pasenadi kosalo anattamano ahosi.
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanaṃ3 viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Itthī pi hi ekacciyā seyyā posa janādhipa,
Medhāvinī sīlavatī sassudevā patibbatā.
 
Tassā yo jāyatī poso sūro hoti disampati,
Tādisā subhagiyā4 putto rajjampi anusāsatīti.
 
1. Vilumpati-syā, sīmu, 1, 2. Sī2, [pts 2.] Atha dukkhaṃ-machasaṃ 3. Anattamanataṃ-machasaṃ, sīmu1, [pts. 4.] Subhariyā -[pts]
 
[BJT Page 160] [\x 160/]
3. 2. 7
Appamādasuttaṃ.
 
128. Sāvatthiyaṃ-
 
Ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: atthi nu kho bhante eko dhammo yo ubho atthe samadhigayha1 tiṭṭhati, diṭṭhadhammikañceva atthaṃ samparāyikañcāti.
 
Atthi kho mahārāja eko dhammo yo ubho atthe samadhigayha1 tiṭṭhati, diṭṭhadhammikañceva atthaṃ samparāyikañcāti.
 
Katamo pana bhante eko dhammo yo ubho atthe samadhigayha1 tiṭṭhati, diṭṭhadhammikañceva atthaṃ samparāyikañcāti?
 
Appamādo kho mahārāja eko dhammo yo ubho atthe samadhigayha1 tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti. Seyyathāpi mahārāja yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho mahārāja appamādo eko dhammo yo [PTS Page 087]. [\q 87/] ] Ubho atthe samadhigayha1 tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti.
 
Āyuṃ ārogiyaṃ vaṇṇaṃ saggaṃ uccākulīnataṃ,
Ratiyo patthayantena uḷārā aparāparā,
Appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā
 
Appamatto ubho atthe adhigaṇhāti3 paṇḍito,
Diṭṭhe dhamme ca yo attho yo cattho samparāyiko
Atthābhisamayā dhīro paṇḍitoti pavuccatīti.
 
3. 2. 8
Kalyāṇamittasuttaṃ. *
 
129. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: svākkhāto bhagavatā dhammo. So ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa no pāpamittassa no pāpasahāyassa no pāpasampavaṅkassāti.
 
1. Samadhiggayha-machasaṃ, syā. [Pts 2.] Jaṅgalānaṃ-machasaṃ, syā 3. Adhiggaṇhāti machasa, syā. *Dutiyappamādasuttaṃ-syā, [pts]
 
[BJT Page 162] [\x 162/]
 
Evametaṃ mahārāja, evametaṃ mahārāja, svākkhāto mahārāja mayādhammo. So ca kho kalyāṇamittassa kalyāṇasahāyassa kalyāṇasampavaṅkassa. No pāmittassa no pāpasahāyassa no pāpasampavaṅkassāti.
 
Ekamidāhaṃ, mahārāja, samayaṃ sakkesu viharāmi nāgarakaṃ nāma sakyānaṃ nigamo. Atha kho mahārāja ānando bhikkhu yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahārāja ānando bhikkhu maṃ etadavoca: upaḍḍhamidaṃ bhante brahmacariyassa yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅakatāti. Evaṃ vuttāhaṃ mahārāja ānandaṃ bhikkhuṃ etadavocaṃ: mā hevaṃ ānanda, mā hevaṃ ānanda, sakalameva hidaṃ ānanda brahmacariyaṃ yadidaṃ kalyāṇamittatā [PTS Page 088]. [\q 88/] ] Kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ ānanda bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti
 
Kathañca ānanda bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti3 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idhānanda bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāājivaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho ānanda bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
 
Tadamināpetaṃ ānanda pariyāyena veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
 
Mamaṃ hi ānanda kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā sattā jarāya parimuccanti. Vyādhidhammā sattā vyādhinā4 parimuccanti. Maraṇadhammā sattā maraṇena parimuccanti. Sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṃ ānanda pariyāyena veditabbaṃ: yathā sakalamevahidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
 
Tasmātiha te mahārāja evaṃ sikkhitabbaṃ: kalyāṇamitto bhavissāmi kalyāṇasahāyo kalyāṇasampavaṅkoti. Evaṃ hi te mahārāja sikkhitabbaṃ. Kalyāṇamittassa te mahārāja kalyāṇasahāyassa kalyāṇasampavaṅkassa ayaṃ [PTS Page 089]. [\q 89/] ] Eko dhammo upanissāya vihātabbo appamādo kusalesu dhammesu.
 
1. Nagarakaṃ-machasaṃ. Syā. 2. Bhāveyya-sīmu. 3. Antaritapāṭho na dissate. [Pts.] Potthake. 4. Vyādhito - machasaṃ, syā. Vyādhiyā [pts]
[BJT Page 164] [\x 164/]
 
Appamattassa te mahārāja viharato appamādaṃ upanissāya itthāgārassa1 evaṃ bhavissati: rājā kho appamatto viharati appamādaṃ upanissāya. Handa mayampi appamattā viharāma appamādaṃ upanissāyāti.
 
Appamattassa te mahārāja viharato appamādaṃ upanissāya khattiyānampi anuyuttānaṃ2 evaṃ bhavissati: rājā kho appamatto viharati appamādaṃ upanissāya. Handa mayampi appamattā viharāma appamādaṃ upanissāyāti.
 
Appamattassa te māhārāja viharato appamādaṃ upanissāya balakāyassapi evaṃ bhavissati: rājā kho appamatto viharati appamādaṃ upanissāya. Handa mayampi appamattā viharāma appamādaṃ upanissāyāti.
 
Appamattassa te māhārāja viharato appamādaṃ upanissāya negamajānapadassāpi3 evaṃ bhavissati: rājā kho appamatto viharati appamādaṃ upanissāya. Handa mayampi appamattā viharāma appamādaṃ upanissāyāti.
 
Appamattassa te māhārāja viharato appamādaṃ upanissāya attāpi gutto rakkhito bhavissati, itthāgārampi guttaṃ rakkhitaṃ bhavissati, kosakoṭṭhāgārampi guttaṃ rakkhitaṃ bhavissatīti.
 
Bhoge patthayamānena uḷāre aparāpare,
Appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā.
 
Appamatto ubho atthe adhigaṇhāti paṇḍito,
Diṭṭhe4 dhamme ca yo attho yo cattho samparāyiko,
Atthābhisamayā dhīro paṇḍitoti pavuccatīti.
 
3. 2. 9
Paṭhamaṃ aputtakasuttaṃ.
 
130. Sāvatthiyaṃ-
 
Atha kho rājā pasenadi kosalo divādivassa yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ5 kosalaṃ bhagavā etadavoca: handa kuto nu tvaṃ mahārāja divādivassāti?
 
1. Itthāgārassa anuyantassa-machasaṃ, anuyāyantassa-syā. 2. Anuyuttānaṃ-syā, machasaṃ. 3. Jānapadassapi-machasaṃ, [PTS. 4.] Diṭṭheva dhamme-sīmu. 5. Pasenadi-katthaci.
 
[BJT Page 166] [\x 166/]
 
Idha bhante sāvatthiyaṃ seṭṭhi gahapati kālakato. 1 Tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi. Asīti bhante satasahassāni hiraññasseva, ko [PTS Page 090]. [\q 90/] ] Pana vādo rūpiyassa. Tassa kho pana bhante seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi:kaṇājakaṃ bhūñjati bilaṅgadutiyaṃ.Evarapo vatthabhogo ahosi. Sāṇaṃ dhāreti tipakkhavasanaṃ. Evarūpo yānabhogo ahosi: jajjararathakena yāti paṇṇacchattakena dhāriyamānenāti.
 
Evametaṃ mahārāja, evametaṃ mahārāja, asappuriso kho mahārāja uḷāre bhoge labhitvā neva attānaṃ sukheti pīṇeti. Na mātāpitaro sukheti pīṇeti. Na puttadāraṃ sukheti pīṇeti. Na dāsakammakaraporise sukheti pīṇeti. Na mittāmacce sukheti pīṇeti. Na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā aparibhūñjiyamāne2 rājāno vā haranti, corā vā haranti. Aggi vā ḍahati. Udakaṃ vā vahati. Appiyā vā dāyādā haranti. Evaṃ sa te3 māhārāja bhogā sammā aparibhuñjiyamānā4 parikkhayaṃ gacchanti no paribhogaṃ.
 
Seyyathāpi mahārāja, amanussaṭṭhāne pokkharaṇī acchodakā sītodakā sātodakā setakā5 supatitthā ramaṇīyā. Taṃ jano neva hareyya, na piveyya, na nahāyeyya, na yathāppaccayaṃ vā kareyya. Evaṃ hi taṃ mahārāja udakaṃ sammā aparibhūñjiyamānaṃ parikkhayaṃ gaccheyya no paribhogaṃ.
 
Evameva kho mahārāja, asappuriso uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti na mātāpitaro sukheti pīṇeti. Na puttadāraṃ sukheti pīṇeti. Na dāsakammakaraporise sukheti pīṇeti. Na mittāmacce sukheti pīṇeti. Na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā aparibhūñjiyamāne2 rājāno vā
Haranti, corā vā haranti, aggi vā ḍahati, udakaṃ vā vahati, appiyā vā dāyādā haranti. Evaṃ sa te mahārāja bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti no paribhogaṃ.
 
Sappuriso ca kho mahārāja uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti. Mātāpitaro sukheti pīṇeti. Puttadāraṃ sukheti pīṇeti. Dāsakammakaraporise sukheti pīṇeti. Mittāmacce sukheti pīṇeti. Samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā paribhūñjiyamāne neva rājāno [PTS Page 091] [\q 91/] haranti, na corā haranti. Na aggi ḍahati. Na udakaṃ vahati. Na appiyā dāyādā haranti. Evaṃ sa te māhārāja bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti no parikkhayaṃ.
 
Seyyathāpi mahārāja gāmassa vā nigamassa vā avidūre pokkharaṇī acchodakā sītodakā sātodakā setakā supatitthā ramaṇīyā. Taṃ jano hareyyapi piveyyapi nahāyeyyapi yathāppaccayampi kareyya. Evaṃ hi taṃ mahārāja udakaṃ sammā paribhuñjiyamānaṃ paribhogaṃ gaccheyya no parikkhayaṃ evameva kho mahārāja dhīro sappuriso uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti mātāpitaro sukheti pīṇeti. Puttadāraṃ sukheti pīṇeti. Dāsakammakaraporise sukheti
Pīṇeti. Mittāmacce sukheti pīṇeti. Samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā paribhūñjiyamāne neva rājāno haranti, na corā haranti. Na aggi ḍahati. Na udakaṃ vahati. Na appiyā dāyādā haranti. Evaṃ sa te māhārāja bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti no parikkhayanti.
 
1. Nālakato-machasaṃ. 2. Aparibhuñjamāno-sīmu, [PTS,] sī. 2. 3. Evaṃsante-sīmu, [PTS,] sī2. 4. Aparibhuñjamāno-sīmu, syā, [PTS,] sī2. 5. Setodakā-machasaṃ.
 
[BJT Page 168] [\x 168/]
 
Amanussaṭṭhāne udakaṃ va sītaṃ tadapeyyamānaṃ parisosameti,
Evaṃ dhanaṃ kāpuriso labhitvā nevattanā bhuñjati no dadāti.
 
Dhīro ca viññū adhigamma bhoge yo bhuñjati kiccakaro ca hoti,
So ñātisaṅghaṃ nisabho bharitvā anindito saggamupeti ṭhānanti.
 
3. 2. 10
 
Dutiyaṃ aputtakasuttaṃ.
 
131. Sāvatthiyaṃ-
 
Atha kho rājā pasenadi kosalo divādivassa yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca: handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti?
 
Idha bhante sāvatthiyaṃ seṭṭhi gahapati kālakato. Tamhaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi. Sataṃ bhante satasahassānaṃ1 hīraññasseva, ko pana vādo rūpiyassa. Tassa kho pana bhante seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi: kaṇājakaṃ bhuñjati biḷaṅgadutiyaṃ. Evarūpo vatthabhogo ahosi: sāṇaṃ dhāreti [PTS Page 092] [\q 92/] tipakkhavasanaṃ. Evarūpo yānabhogo ahosi: jajjararathakena yāti paṇṇacchattakena dhāriyamānenāti.
 
Evametaṃ mahārāja, evametaṃ mahārāja, bhūtapubbaṃ so mahārāja seṭṭhi gahapati tagarasikhiṃ2 nāma paccekasambuddhaṃ3 piṇḍapātena paṭipādesi. " Detha samaṇassa piṇḍanti" vatvā uṭṭhāyāsanā pakkāmi. Datvā ca pana pacchā vippaṭisāri ahosi: " varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhūñjeyyunti" bhātūcca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi.
 
Yaṃ kho so mahārāja seṭṭhi gahapati tagarasikhiṃ2 paccekasambuddhaṃ3 piṇḍapātena paṭipādesi, tassa kammassa vipākena sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji, tasseva kammassa vipākāvasesena imissāyeva sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi.
 
Yaṃ kho so mahārāja seṭṭhi gahapati datvā pacchā vippavisāri ahosi: " varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhūñjeyyunti, " tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati. Nāssuḷārāya vatthabhogāya cittaṃ namati. Nāssuḷārāya yānabhogāya cittaṃ namati. Nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati.
 
1. Satasahassāti-katthaci, 2. Taggarasikhiṃ paccekasmabuddhaṃ -machasaṃ 3. Pacceka buddhaṃ sī [pts]
 
[BJT Page 170] [\x 170/]
 
Yaṃ kho so mahārāja seṭṭhi gahapati bhātucca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi. Tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahuni vassasatasahassāni niraye paccittha. Tasseva kammassa vipākāvasesena idaṃ sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ pavaseti. Tassa kho pana mahārāja seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhiṇaṃ, navañca puññaṃ anupacitaṃ. Ajja pana mahārāja seṭṭhi gahapati mahāroruvaniraye1 paccatīti. Evaṃ bhante seṭṭhi gahapati mahāroruvaṃ nirayaṃ upapannoti? [PTS Page 093] [\q 93/] evaṃ mahārāja seṭṭhi gahapati mahāroruvaṃ nirayaṃ upapannoti.
 
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ pariggahaṃ vāpi2 yadatthi kiñci,
Dāsā kammakarā pessā ye cassa anujīvino,
Sabbaṃ nādāya gantabbaṃ sabbaṃ nikkhippagāminaṃ3.
 
Yañca karoti kāyena vācāya uda cetasā,
Taṃ hi tassa sakaṃ hoti tañca ādāya gacchati,
Tañcassa anugaṃ hoti chāyāva anapāyīnī.
 
Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
Aputtakavaggo dutiyo.
 
Tatruddānaṃ:-
Jaṭilā pañca rājāno doṇapākasaṅgāmā dve ti ca,
Dhītarā dve appamādā dve aputtakena cāti4.
 
3. Kosalavaggo.
 
3. 3. 1
 
Puggalasuttaṃ
 
132. Sāvatthiyaṃ -
 
Atha kho rājā pasenadī kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadikosalaṃ bhagavā etadavoca: cattāro me mahārāja puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Tamotamaparāyaṇo5 tamojotiparāyaṇo jotitamaparāyaṇo jotijotiparāyaṇoti.
 
1. Mahāroruve -machasaṃ. 2. Cāpi. - Sīmu. 3. Nikkhipagāminaṃ-syā. 4. Jaṭilā pañca rājāno doṇapākakurena ca
Saṅgāmena dve vuttāni mallikā dve appamādena ca
Aputtakena dve vuttā vaggo tena pavuccatīti. - Machasaṃ.
 
5. Parāyano - sabbattha.
 
[BJT Page 172] [\x 172/]
Kathañca mahārāja, puggalo tamotamaparāyaṇo hoti? Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike [PTS Page 094] [\q 94/] yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho. Kāṇo vā hoti kuṇīvā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
 
Seyyathāpi mahārāja puriso andhakārā vā andhakāraṃ gaccheyya, tamā vā tamaṃ gaccheyya, lohitamalā vā lohitamalaṃ gaccheyya, tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo tamotamaparāyaṇo hoti.
 
Kathañca mahārāja, puggalo tamojotiparāyaṇo hoti? Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho. Kāṇo vā hoti kuṇīvā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati. Vācāya sucaritaṃ carati. Manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
 
Seyyathāpi mahārāja puriso paṭhaviyā vā pallaṅkaṃ āroheyya pallaṅkā vā assapiṭṭhiṃ āroheyya assapiṭṭhiyā vā hattikkhandhaṃ āroheyya hatthikkhandhā vā pāsādaṃ āroheyya, tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo tamojotiparāyaṇo hoti.
 
1. Venakule - machasaṃ. [Pts 2.] Bahvābādho. - Machasaṃ.
 
[BJT Page 174] [\x 174/]
 
Kathañca mahārāja, puggalo jotitamaparāyaṇo hoti? Idha mahārāja ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate [PTS Page 095] [\q 95/] pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. Kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjati. Seyyathāpi mahārāja puriso pāsādā vā hatthikkhandhaṃ oroheyya, hattikkhandhā vā assapiṭṭhiṃ oroheyya 0, assapiṭṭhiyā vā pallaṅkaṃ oroheyya, pallaṅkā vā paṭhaviṃ oroheyya, paṭhaviyā vā andhakāraṃ paviseyya1, tathūpamāhaṃ mahārāja. Imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo jotitamaparāyaṇo hoti,
 
Kathañca mahārāja, puggalo jotijotiparāyaṇo hoti? Idha mahārāja ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati. Vācāya sucaritaṃ carati. Manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā. Kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Seyyathāpi mahārāja puriso pallaṅkā vā pallaṅkaṃ saṅkameyya, assapiṭṭhiyā vā assapiṭṭhiṃ saṅkameyya, hatthikkhandhā vā hatthikkhandhaṃ saṅkameyya pāsādā vā pāsādaṃ saṅkameyya. Tathūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi. Evaṃ kho mahārāja puggalo jotijotiparāyaṇo hoti.
 
[PTS Page 096] [\q 96/] ime kho mahārāja cattāro puggalā santo saṃvijjamānā lokasmiṃ.
Daḷiddo2 puriso rāja assaddho hoti maccharī,
Kadariyo pāpasaṅkappo micchādiṭṭhi anādaro.
 
Samaṇo brāhmaṇe vāpi aññe vāpi vaṇibbake3,
Akkosati paribhāsati natthiko hoti rosako,
Dadamānaṃ nivāreti yācamānāna bhojanaṃ.
 
Tādiso puriso rāja mīyamāno janādhipa,
Upeti nirayaṃ 1 ghoraṃ tamotamaparāyaṇo.
 
Daḷiddo puriso rāja saddho hoti amaccharī,
Dadāti seṭṭhasaṅkappo abyaggamanaso4 naro.
 
1. Oroheyya-sīmu. [Pts 2.] Daliddo-machasaṃ, [pts 3.] Vanibbake-machasaṃ. 4. Avyaggamanaso-sī 2.Ā. Ā.
 
[BJT Page 176] [\x 176/]
 
Samaṇe brāhmaṇe vāpi aññe vāpi vaṇibbake,
Uṭṭhāya abhivādeti samacariyāya sikkhati,
Dadamānaṃ na vāreti1 yācamānāna bhojanaṃ.
 
Tādiso puriso rāja mīyamāno2 janādhipa,
Upeti tidivaṃ ṭhānaṃ tamojotiparāyaṇo.
 
Aḍḍho ce puriso rāja assaddho hoti macchari,
Kadariyo pāpasaṅkappo micchādiṭṭhi anādaro.
 
Samaṇe brāhmaṇe vāpi aññe vāpi vaṇibbake,
Akkosati paribhāsati natthiko hoti rosako,
Dadamānaṃ nivāreti yācamānāna bhojanaṃ.
 
Tādiso puriso rāja mīyamāno janādhipa,
Upeti nirayaṃ ghoraṃ jotitamaparāyaṇo.
 
Aḍḍho ve puriso rāja saddho hoti amaccharī,
Dadāti seṭṭhasaṅkappo abyaggamanaso naro.
 
Samaṇo brāhmaṇe vāpi aññe vāpi vaṇibbake,
Uṭṭhāya abhivādeti samacariyāya sikkhati,
Dadamānaṃ na vāreti yācamānāna bhojanaṃ.
 
Tādiso puriso rāja mīyamāno janādhipa,
Upeti tidivaṃ ṭhānaṃ jotijotiparāyaṇoti.
 
3. 3. 2
 
Ayyakāsuttaṃ.
 
133. Sāvatthiyaṃ -
 
Atha kho rājā pasenadī kosalo divādivassa yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ [PTS Page 097] [\q 97/] bhagavā etadavāca: handa kuto nu tvaṃ mahārāja, āgacchasi divādivassāti?
 
1. Nivāreti, sīmu1, 2. Miyyamāna, syā, sīmu1, [pts.]
 
[BJT Page 178] [\x 178/]
 
Ayyakā me bhante, kālakatā1 jiṇṇā vuddhā2 mahallika addhagatā vayoanuppattā vīsaṃvassasatikā jātiyā. Ayyaka kho pana me bhante, piyā ahosi3 manāpā. Hatthiratanena cepahaṃ4 bhante, labheyyaṃ mā me ayyakā kālamakāsīti, hattiratanampa5haṃ dadeyyaṃ mā me ayyakā kālamakāsīti. Assaratanena cepahaṃ bhante, labheyyaṃ, mā me ayyakā kālamakāsīti, assaratanampahaṃ dadeyyaṃ mā me ayakyā kālamakāsīti. Gāmavarena cepahaṃ bhante, labheyyaṃ mā me ayyakā kālamakāsīti, gāmavarampahaṃ dadeyyaṃ mā me ayyakā kālamakāsīti. Janapadena6 cepahaṃ bhante, labheyyaṃ mā me ayyakā kālamakāsīti, janapadampahaṃ dadeyyaṃ mā me ayyakā kālamakāsīti.
 
Sabbe sattā mahārāja, maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti.
 
Acchariyaṃ bhante abbhūtaṃ bhante, yāva subhāsitamidaṃ bhante, bhagavatā sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti.
 
Evametaṃ mahārāja, evametaṃ mahārāja, sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti. Seyyathāpi mahārāja, yāni kāni ci kumbhakārabhājanāni7 āmakāni ceva pakkāni ca, sabbāni tāni bhedanadhammāni bhedanapariyosānāni bhedanaṃ anatītāni. Evameva kho mahārāja sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītāti.
 
Sabbe sattā marissanti maraṇantaṃ hi jivitaṃ,
Yathākammaṃ gamissanti puññapāpaphalūpagā,
Nirayaṃ pāpakammantā puññakammā ca suggatiṃ. 8
 
Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti.
 
3. 3. 3.
 
Lokasuttaṃ.
 
134. [PTS Page 098] [\q 98/] sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: kati nu kho bhante lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti?
 
1. Kālaṅkatā - machasaṃ. Syā. [Pts 2.] Vuḍḍhā-machasaṃ. Syā. 3. Piyā hoti-machasaṃ. 4. Cepāhaṃ si2, machasaṃ, [pts 5.] Hatthiratanaṃ pahaṃ-machasaṃ[pts. 6.] Janapadapadesena-machasaṃ 7. Kumbhakārakabhājanāni. -Sīmu. 2 [Pts. 8.] Sugatiṃ-syā.
[BJT Page 180] [\x 180/]
 
Tayo kho mahārāja lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
 
Lobho doso ca moho ca purisaṃ pāpacetasa,
Hiṃsanti attasambhūtā tacasāraṃ va samphalanti1.
 
3. 3. 4.
 
Issatthasuttaṃ.
 
135. Sāvatthiyaṃ-
 
Ekamantaṃ nisinno kho rājā pasenadī kosalo bhagavantaṃ etadavoca: kattha nu kho bhante dānaṃ dātabbanti? Yattha kho mahārāja, cittaṃ pasīdatīti. Kattha pana bhante dinnaṃ mahapphalanti. Aññaṃ kho etaṃ mahārāja kattha dānaṃ dātabbaṃ. Aññaṃ panetaṃ kattha dinnaṃ mahapphalanti. Sīlavato kho mahārāja dinnaṃ mahapphalaṃ no tathā dussīle. Tena hi mahārāja taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi.
 
Taṃ kimmaññasi mahārāja, idha tyāssa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samūpabbuḷho2, atha āgaccheyya khattiyakumāro asikkhito akatahattho akatayoggo akatupāsano3 [PTS Page 099] [\q 99/] bhīrucchambhī utrāsī palāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti. Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ. Na ca me attho tādisena purisenāti.
 
Atha āgaccheyya brāhmaṇakumāro asikkhito akatahattho akatayoggo akatupāsano3 bhīrucchambhī utrāsī palāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti. Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ. Na ca me attho tādisena purisenāti.
 
Atha āgaccheyya vessakumāro asikkhito akatahattho akatayoggo akatupāsano3 bhīrucchambhī utrāsī palāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti. Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ. Na ca me attho tādisena purisenāti.
 
Atha āgaccheyya suddakumāro asikkhito akatahattho akatayoggo akatupāsano3 bhīrucchambhī utrāsī palāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti. ? Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ. Na ca me attho tādisena purisenāti.
 
1. Sapphalaṃ-syā. 2. Samupacepūḷho-syā 3. Akatupāsano .Sīmu. 2 Syā. [Pts.]
[BJT Page 182] [\x 182/]
 
Taṃ kimmaññasi mahārāja, idha tyāssa yuddhaṃ paccupaṭṭhitaṃ saṅgāmo samupabbuḷho1. Atha āgacchayya khattiyakumāro susikkhito2. Katahattho katayoggo katūpāsano abhīru acchambhī anusitrāsī apalāyī. Bhareyyāsi taṃ purisaṃ attho ca te tādisena purisenāti? Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti.
 
Atha āgacchayya brāhmaṇakumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti? Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti. Atha āgacchayya vessakumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti? Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti. Atha āgacchayya suddakumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anusitrāsī apalāyī. Bhareyyāsi taṃ purisaṃ? Attho ca te tādisena purisenāti? Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti.
Evameva kho mahārāja, yasmā kasmā3 cepi kulā agārasmā anagāriyaṃ pabbajito hoti: so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato, tasmiṃ dinne mahapphalaṃ hoti.
 
Katamāni pañca aṅgāni pahīnāni5 honti? Kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Imāni pañca aṅgāni pahīnāni honti.
 
Katamehi pañcahaṅgehi samannāgato hoti? Asekhena6 silakkhandhena samannāgato hoti, asekhena6 samādhikkhandhena samannāgato hoti, asekhena6 paññākkhandhena [PTS Page 100] [\q 100/] samannāgato hoti, asekhena6 vimuttikkhandhena samannāgato hoti, asekhena6 vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi pañcahaṅgehi samannāgato hoti.
 
Iti pañcaṅgavippahine pañcaṅgasamannāgate dinnaṃ mahapphalanti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Issatthaṃ7 balaviriyañca yasmiṃ vijjetha māṇave,
Taṃ yuddhattho bhare rājā nāsūraṃ jātipaccayā.
 
Tatheva khanti soraccaṃ dhammā yasmiṃ patiṭṭhitā,
Tamariyavuttiṃ8 medhāviṃ hīnajaccampi pūjaye.
 
Kāraye assame ramme vāsayettha bahussute,
Papañca vivane kayirā dugge saṅkamanāni ca.
 
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca,
Dadeyya ujubhūtesu vippasannena cetasā.
 
1. Samupyabuyaḷho - syā. 2. Sikkhito -sīmu2, 3. Yasmā cepi. Sīmu, syā 4. Mahapphalā-sīmu. 5. Vappahīnāti-sīmu. 6 Asekkhena-machasaṃ, syā[pts. 7.] Issattaṃ-machasaṃ, [pts 8.] Ariyavuntiṃ-machasaṃ.
 
[BJT Page 184] [\x 184/]
 
Yathā hi megho thanayaṃ vijjumālī satakkaku1,
Thalaṃ ninnañca pūreti abhivassaṃ vasundharaṃ.
 
Tatheva saddho sutavā2 abhisaṅkhacca bhojanaṃ,
Vaṇibbake tappayati annapānena paṇḍito,
Āmodamāno3 pakireti detha dethāti bhāsati.
 
Taṃ hissa gajjitaṃ hoti devasseva pavassato,
Sā puññadhārā vipulā dātāraṃ abhivassatīti.
 
3: 3: 5
Pabbatūpamasuttaṃ
 
136. Sāvatthiyaṃ -
 
Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca: handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti?
 
Yāni tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rājakaraṇīyāni santi4, tesvāhaṃ5 etarahi ussukkaṃ āpannoti.
 
Taṃ kimmaññasi mahārāja, idha te puriso [PTS Page 101] [\q 101/] āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja jāneyyāsi: ahaṃ āgacchāmi puratthimāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ. Sabbe pāṇe nippoṭhento6 āgacchati. Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti. Atha dutiyo puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja jāneyyāsi: ahaṃ āgacchāmi dakkhiṇāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ. Sabbe pāṇe nippoṭhento6 āgacchati. Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti. Atha tatiyo puriso āgaccheyya pacchimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja jāneyyāsi: ahaṃ āgacchāmi pacchimāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ. Sabbe pāṇe nippoṭhento6 āgacchati. Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti. Atha catuttho puriso āgaccheyya uttarāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja jāneyyāsi: ahaṃ āgacchāmi uttarāya disāya. Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ. Sabbe pāṇe nippoṭhento6 āgacchati. Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti. Evarūpe te mahārāja mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇiyanti?
 
Evarūpe me bhante mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyāti. 7.
 
Ārocemi kho te mahārāja, pativedayāmi8 kho te mahārāja, adhivattati kho taṃ mahārāja jarāmaraṇaṃ. Adhivattamāne ca te mahārāja, jarāmaraṇe kimassa karaṇīyanti?
 
1. Satakkatu-[pts 2.] Sutvā-syā. 3. Anumodamāno-syā 4. Bhavanti, syā. Machasaṃ 5. Tesubbāhaṃ- machasaṃ. 6. Nippoṭhento-sīmu, 2. Nippothento-machasaṃ. Syā 7. Aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti -machasaṃ. Syā 8. Paṭivedemi-machasaṃ. Syā. [Pts.] Sī1. 2.
 
[BJT Page 186] [\x 186/]
 
Adhivattamāne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāya.
 
Yāni tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ hatthiyuddhāni bhavanti. Tesampi bhante hatthiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Yānipi tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariya madamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ assayuddhāni bhavanti. Tesampi bhante assayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Yānipi tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariya madamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rathayuddhāni bhavanti. Tesampi bhante rathayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Yānipi tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariya madamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthācariyappattānaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ pattiyuddhāni bhavanti. Tesampi [PTS Page 102] [\q 102/] bhante pattiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Santi kho pana bhante imasmiṃ rājakule mantino mahāmattā ye pahonti āgate paccatthike mantehi bhedayituṃ. Tesampi bhante mantayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Saṃvijjati kho pana bhante imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañceva vehāsaṭṭhañca. Yena mayaṃ pahoma āgate paccatthike dhanena upalāpetuṃ. Tesampi bhante dhanayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe.
 
Adhivattamāne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyāti.
 
Evametaṃ maharāja, evametaṃ mahārāja, adhivattamāne ca te jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya samacariyāya kusalakiriyāya puññakiriyāyāti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Yathāpi selā vipulā nabhaṃ āhacca pabbatā,
Samantā anupariyeyyuṃ1 nippoṭhentā2 catuddisā.
 
Evaṃ jarā ca maccu3 ca adhivattanti pāṇino4,
Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse,
Na kiñci parivajjeti sabbamevābhimaddati.
 
Na tattha hatthinaṃ5 bhūmi na rathānaṃ na pattiyā,
Na cāpi mantayuddhena sakkā jetuṃ dhanena vā.
 
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Buddhe dhamme ca saṅghe ca dhīro saddhaṃ nivesaye.
 
1. Samantānupariyāpeyyuṃ - machasaṃ. 2. Nippothento - machasaṃ. 3. Maraṇaṃ-sī1 4. Pāṇine-machasaṃ. 5. Hatthinaṃ - machasaṃ, syā, [pts.]
 
[BJT Page 188] [\x 188/]
 
Yo dhammacārī1 kāyena vācāya uda cetasā,
Idheva naṃ pasaṃsanti pecca sagge pamodatīti.
 
Kosalavaggo tatiyo.
 
Tatruddānaṃ:
 
Puggalo ayyakā loko issatthaṃ pabbatūpamaṃ,
Desitaṃ buddhaseṭṭhena imaṃ kosalapañcakanti.
 
Kosalasaṃyuttaṃ samattaṃ.
 
4. Mārasaṃyuttaṃ
 
1. Āyuvaggo.
 
4. 1. 1.
 
Tapokammasuttaṃ.
 
137. [PTS Page 103] [\q 103/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: mutto vatamhi tāya dukkarakārikāya. Sādhu mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya. Sādhu ṭhito sato bodhiṃ samajjhaganti2.
 
Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi.
 
Tapokammā apakkamma yena sujjhanti mānavā,
Asuddho maññasi suddho suddhimaggamaparaddhoti3.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:
 
Anatthasaṃhitaṃ ñatvā yaṃ kiñci amaraṃ tapaṃ,
Sabbaṃ natthāvahaṃ hoti piyārittaṃ4 va dhammani.
 
Sīlaṃ samādhiṃ paññañca 5 maggaṃ bodhāya bhāvayaṃ,
Pattosmi paramaṃ suddhiṃ nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Dhammaṃ cari - machasaṃ 2. Sādhu vatamhi satto bodhisamajjhagūti. Syā. Sādhu vatamhi mutto bodhiṃ samajjhaganti, machasaṃ. 3. Suddhimaggā aparaddhoti-machasaṃ 4. Phiyā-machasaṃ 5. Samādhipaññañca. Machasaṃ. [Pts.]
 
[BJT Page 190] [\x 190/]
 
4. 1. 2.
 
Nāgasuttaṃ.
 
138. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Tena [PTS Page 104] [\q 104/] kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse1 nisinno hoti. Devo ca ekamekaṃ phusāyati.
Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahāariṭṭhako maṇi, evamassa sīsaṃ hoti. Seyyathāpi nāma suddhaṃ rūpiyaṃ, evamassa dantā honti. Seyyathāpi nāma naṅgalīsā2, evamassa soṇḍo hoti.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi:
Saṃsaraṃ3 dīghamaddhānaṃ vaṇṇaṃ katvā subhāsubhaṃ,
Alaṃ te tena pāpima nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 3.
Subhasuttaṃ.
 
139. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse4 nisinno hoti. Devo ca ekamekaṃ phusāyati.
Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami. Upasaukamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṃseti subhā ceva asubhā ca.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:
 
Saṃsaraṃ dīghamaddhānaṃ vaṇṇaṃ katvā subhāsubhaṃ,
Alaṃ te tena pāpima nihato tvamasi antaka.
 
Ye ca kāyena vācāya manasā ca susaṃvutā,
Na te māravasānugā na te mārassa baddhagūti5.
 
Atha kho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Abbhokāse-machasaṃ 2. Naṅgalasīsā-[pts. 3.] Saṃsāraṃ-syā [pts.] Sī1, 2. 4. Abbhokāse-machasaṃ. 3. 5. Paccagūti-sīmu, syā. [Pts.] Sī1, 2.
 
[BJT Page 192] [\x 192/]
 
4. 1. 4
Paṭhamapāsasuttaṃ.
 
140. [PTS Page 105] [\q 105/] evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Mayhaṃ kho bhikkhave yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. Tumhepi bhikkhave yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha. Anuttaraṃ vimuttiṃ sacchikarothāti.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Baddho'si1 mārapāsena ye dibbā ye ca mānusā,
Mārabandhanabaddhosi1 na me samaṇa mokkhasīti.
 
(Bhagavā:)
Muttohaṃ2 mārapāsena ye dibbā ye ca mānusā,
Mārabandhanamuttomhi nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 5
Dutiyapāsasuttaṃ.
 
141. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Muttohaṃ2 bhikkhave sabbapāsehi ye dibbā ye ca mānusā. Tumhepi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya3 atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha4. Desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā assavaṇatā [PTS Page 106] [\q 106/] dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi bhikkhave yena uruvelā senāninigamo5 tenupasaṅkamissāmi dhammadesanāyāti.
1. Bandho'si-syā. 2. Muttāhaṃ, machasaṃ, syā. 3. Lokānukampakāya, sīmu2, [pts. 4.] Agamattha sīmu2 5. Senānigamomachasaṃ, syā, [pts.]
 
[BJT Page 194] [\x 194/]
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Baddhosi sabbapāsehi ye dibbā ye ca mānusā,
Mahābandhanabaddhosi na me samaṇa mokkhasīti.
 
(Bhagavā:)
Muttohaṃ sabbapāsehi ye dibbā ye ca mānusā,
Mahābandhanamuttomhi nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 6
Sappasuttaṃ.
 
142. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse1 nisinno hoti. Devo ca ekamekaṃ phusāyati.
 
Atha kho māro pāpimā bhagavato bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ sapparājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahatī ekarukkhikā nāvā, evamassa kāyo hoti. Seyyathāpi nāma mahantaṃ soṇḍikākilañjaṃ, evamassa phaṇo hoti. Seyyathāpi nāma mahanī kosalikā kaṃsapātī, evamassa akkhīni bhavanti. Seyyathāpi nāma deve galagalāyante vijjullatā niccharanti, evamassa mukhato jivhā niccharati. Seyyathāpi nāma kammāragaggariyā dhamamānāya saddo hoti, evamassa assāsapassāsānaṃ saddo hoti.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:
 
Yo suññagehāni sevati seyyā so muni attasaññato,
Vossajja careyya tattha so patirūpaṃ hi tathāvidhassa taṃ.
 
Carakā bahū bheravā bahū atho ḍaṃsasiriṃsapā2 bahū,
[PTS Page 107] [\q 107/] lomampi na tattha3 iñjaye suññāgāragato mahāmuni.
 
Nabhaṃ phaleyya paṭhavī caleyya sabbe ca pāṇā uda santaseyyuṃ,
Sallampi ce urasi pakappayeyyuṃ4 upadhīsu tāṇaṃ na karonti buddhāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Abbhokāse-machasaṃ. 2. Ḍaṃsasarisapā-machasaṃ. 3. Tattha na-machasaṃ. Syā 4. Pakampayeyyuṃ-sīmu. 2.
 
[BJT Page 196] [\x 196/]
 
4. 1. 7
 
Soppasisuttaṃ.
 
143. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho bhagavā bahudevarattiṃ ajjhokāse caṅkamitvā rattiyā paccūsasamayaṃ pāde pakkhāletvā vihāraṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
Kiṃ soppasi kinnu soppasi kimidaṃ soppasi dubbhago1 viya,
Suññamagāranti soppasi kimidaṃ soppasi suriye2 uggate.
 
(Bhagavā:)
Yassa jālinī visattikā taṇhā natthi kuhiñci netave,
Sabbūpadhīnaṃ3 parikkhayā buddho soppati kiṃ tavettha mārāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 8
Nandatisuttaṃ.
 
144. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Nandati puttehi puttimā gomiko4 gohi tatheva nandati,
[PTS Page 108] [\q 108/] upadhī hi narassa nandanā na hi so nandati yo 5 nirupadhīti.
 
(Bhagavā:)
Socati puttehi puttimā gomiko gohi tatheva socati,
Upadhī hi narassa socanā na hi so socati yo nirūpadhīti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Dubbhato-syā. Dubbhayo. [Pts. 2.] Sūriye-machasaṃ. 3. Sabbupadhiparikkhayā-machasaṃ. 4. Govā-machasaṃ. 5. Yobhi-sīmu. 1.
 
[BJT Page 198] [\x 198/]
 
4. 1. 9
Paṭhamaāyusuttaṃ.
 
145. Evaṃ me sutaṃ: eka samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi, bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Appamidaṃ bhikkhave manussānaṃ āyu, gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yo1 bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyoti.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Dīghamāyu manussānaṃ na naṃ hīḷe suporiso,
Careyya khīramattova natthi maccussa āgamoti.
 
(Bhagavā:)
Appamāyu manussānaṃ hīḷeyya naṃ suporiso,
Careyyādittasīsova natthi maccussa nāgamoti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 1. 10
Dutiyaāyusuttaṃ.
 
146. Evaṃ me sutaṃ: eka samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi, bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Appamidaṃ bhikkhave manussānaṃ āyu, gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yo bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyoti2
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
[PTS Page 109] [\q 109/]
Nāccayanti ahorattā jivitaṃ noparujjhati,
Āyu anupariyāti3 maccānaṃ nemīva rathakubbaraṃ.
 
(Bhagavā:)
Accayanti ahorattā jīvitaṃ uparujjhati,
Āyu khīyati maccānaṃ kunnadīnaṃva odakanti.
 
1. Yo hi-sīmu, 1. 2. Bhīyoti-[pts 3.] Anupariyāyati-machasaṃ. Anucarīyati-syā, āyuṃ pariyeti-sī. 1. 2.
 
[BJT Page 200] [\x 200/]
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
Āyuvaggo paṭhamo.
 
Tatruddānaṃ:
 
Tapokammañca nāgo ca subhaṃ pāsena te duve,
Sappo soppasi nandatiṃ āyunā apare duveti.
 
2. Rajjavaggo.
 
4. 2. 1.
Pāsāṇasuttaṃ.
 
147. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse1 nisinno hoti. Devo ca ekamekaṃ phusāyati.
 
Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre mahante mahante pāsāṇe2 padolesi3
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi:
Sacemaṃ4 kevalaṃ sabbaṃ gijjhakūṭaṃ caleyyasi, 5
Neva sammā vimuttānaṃ buddhānaṃ atthi iñjitanti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 2.
Sīhasuttaṃ6
 
148. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
 
[PTS Page 110] [\q 110/] atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi.
 
1. Abbhokāse-machasaṃ. 2. Mahante pāsāṇe -machasaṃ. 3. Paccalesi-syā. Padālesi-sīmu. 1 2. Macasaṃ. [Pts 4.] Sacepi-katthaci. 5. Calessasi-katthaci 6. Kinnusīha- suttaṃ-machasaṃ.
 
[BJT Page 202] [\x 202/]
 
Kinnu sīhova nadasi parisāyaṃ visārado,
Paṭimallo hi te atthi vijitāvī nu maññasīti.
 
(Bhagavā:)
Nadanti ve mahāvīrā parisāsu visāradā,
Tathāgatā balappattā tiṇṇā loke visattikanti.
 
Atha kho māro pāpimā jānāti maṃ bhagāvā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 3.
Sakalikasuttaṃ
 
149. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. Tena kho pana samayena bhagavato pādo sakalikāya khato hoti. Bhūsā1 sudaṃ bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā. Tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde2 pādaṃ accādhāya sato sampajāno.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Mandiyā nu kho3 sesi udāhu kāveyyamatto
Atthā nu te sampacurā na santi,
Eko vivitte sayanāsanamhi
Niddāmukho4 kimidaṃ soppasevāti.
 
(Bhagavā:)
Na mandiyā sayāmi nāpi kāveyyamatto
Atthaṃ sameccāha mapetasoko,
Eko vivitte sayanāsanamhi
Sayāmahaṃ sabbabhūtānukampī.
 
Yesampi sallaṃ urasī paviṭṭhaṃ
Muhuṃ muhuṃ hadayaṃ vedhamānaṃ,
Tepīdha5 soppaṃ labbhare6 sasallā
[PTS Page 111] [\q 111/] kasmā7 ahaṃ na supe vītasallo.
 
Jaggaṃ na saṅke napi bhemi sottuṃ
Rattindivā nānutapanti mā maṃ,
Hāniṃ na passāmi kuhiñci loke
Tasmā supe sabbabhūtānukampīti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Bhūsā-syā. 2. Pādena-syā 3. Mandiyā nu sesi-syā. [Pts. 4.] Niddāyi kho -sī1, 2 5. Tecāpi-[pts 6.] Labhare-sabbattha. 7. Tasmā-machasaṃ.
 
[BJT Page 204] [\x 204/]
 
4. 2. 4
Patirūpasuttaṃ.
 
150. Ekaṃ samayaṃ bhagavā kosalesu viharati ekasālāyaṃ brāhmaṇagāme. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
 
Atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Netaṃ tava patirūpaṃ yadaññamanusāsasi,
Anurodhavirodhesu mā sajjittho1 tadācaranti.
 
(Bhagavā:)
Hitānukampī sambuddho yadaññamanusāsati,
Anurodhavirodhehi2 vippamutto tathāgatoti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthetavantaradhāyīti.
 
4. 2. 5
Mānasasuttaṃ.
 
151 Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Antalikkhacaro pāso yoyaṃ3 carati mānaso,
Tena taṃ bādhayissāmi na me samaṇa mokkhasīti.
 
(Bhagavā)
Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,
Ettha me vigato chando nihato tvamasi antakāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 6
Pattasuttaṃ.
 
152. [PTS Page 112] [\q 112/]
Sāvatthiyaṃ-
 
Tena kho pana samayena bhagavā pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhū4 dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā5 manasi katvā sabbacetasā6 samannāharitvā ohitasotā dhammaṃ suṇanti.
 
1. Sajjittha-syā. 2, Virodhesu-sī1, 2 3. Yvāyaṃ1-machasaṃ. Syā 4. Bhikkhūnaṃ-machasaṃ 5. Aṭṭhiṃ katvā-machasaṃ 6. Sabbacetasā-sīmu, 1. 2.
 
[BJT Page 206] [\x 206/]
 
Atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā manasi katvā sabbacetasā1 samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti.
 
Tena kho pana samayena sambahulā pattā ajjhokāse nikkhittā honti. Atha kho māro pāpimā balivaddavaṇṇaṃ abhinimminitvā yena te pattā tenupasaṅkami. Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: bhikkhu bhikkhu eso balivaddo patte bhindeyyāti.
 
Evaṃ vutte bhagavā taṃ bhikkhuṃ etadavoca: na so bhikkhu balivaddo māro esa pāpimā, tumhākaṃ vicakkhukammāyāgatoti. Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi2 ajjhabhāsi:
 
Rūpaṃ vedayitaṃ saññaṃ viññāṇaṃ yañca saṅkhataṃ,
Neso hamasmi netaṃ me evaṃ tattha virajjati.
 
Evaṃ virattaṃ3 khemattaṃ sabbasaṃyojanātigaṃ,
Anvesaṃ sabbaṭhānesu mārasenāpi nājjhagāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 7.
 
Āyatanasuttaṃ.
 
153. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgāra sālāyaṃ. [PTS Page 113] [\q 113/] tena kho pana samayena bhagavā channaṃ phassāyatanānaṃ upādāya bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
 
Atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo channaṃ phassāyatanānaṃ upādāya bhikkhū dhammiyā kathāya sandesseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhī katvā10 manasi katvā sabbacetesā samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre mahantaṃ bhayabheravasaddaṃ akāsi. Apissudaṃ4 paṭhavi maññe udīrayati. 5
 
1. Sabbacetaso-sīmu. 1, 2. Sabbaṃ cetaso-katthaci, 2. Gāthāya-machasaṃ syā [pts 3.] Vicittaṃ-si1, 2. 4. Apissunaṃ-sīmu, 1. Apisudaṃ-[pts 5.] Undīrayati-machasaṃ.
10 Aṭṭhikatvā [PTS] aṭhṭhī katvā [BJT]
[BJT Page 208] [\x 208/]
 
Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: bhikkhu bhikkhu esā paṭhavi maññe udīrayatīti.
 
Evaṃ vutte bhagavā taṃ bhikkhuṃ etadavoca: nesā bhikkhu paṭhavi udīrayati2. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgatoti. Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi1 ajjhabhāsi:
 
Rūpā saddā rasā gandhā phassā dhammā ca kevalā,
Etaṃ lokāmisaṃ ghoraṃ ettha loko'dhimucchito. 2
 
Etañca samatikkamma sato buddhassa sāvako,
Māradheyyamatikkamma3 ādiccova virocatīti
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 8
 
Piṇḍasuttaṃ.
 
154. Ekaṃ samayaṃ bhagavā magadhesu viharati pañcasālāyaṃ brāhmaṇagāme. [PTS Page 114] [\q 114/] tena kho pana samayena pañcasālāyaṃ brāhmaṇagāme kumārakānaṃ pāhuṇakāni bhavanti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena pañcasāleyyakā brāhmaṇagahapatikā mārena pāpimatā anvāviṭṭhā bhavanti mā samaṇo gotamo piṇḍamalatthāti.
 
Atha kho bhagavā yathādhotena pattena pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tathādhotena pattena paṭikkami.
 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca: api samaṇa4 piṇḍamalatthāti?
 
Tathā nu tvaṃ pāpima akāsi, yathā'haṃ piṇḍaṃ na labheyyanti.
 
Tena hi bhante bhagavā dutiyampi pañcasālaṃ brāhmaṇagāmaṃ pavisatu. Tathā'haṃ karissāmi, yathā bhagavā piṇḍaṃ lacchatīti.
 
(Bhagavā:)
Apuññaṃ pasavī māro āsajja naṃ tathāgataṃ,
Kinnu maññasi pāpima na me pāpaṃ vipaccati?.
 
Susukhaṃ vata jīvāma yesaṃ no natthi kiñcanaṃ
Pītibhakkhā bhavissāma devā ābhassarā yathāti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
1. Gāthāya-machasaṃ. Syā. 2. Loko vimucchito machasaṃ. Syā. 3. Māradheyyaṃ atikkamma - machasaṃ 4. Api tvaṃ samaṇa - machasaṃ.
 
[BJT Page 210] [\x 210/]
 
4. 2. 9
 
Kassakasuttaṃ.
 
155. Sāvatthiyaṃ -
 
Tena kho pana samayena bhagavā bhikkhū nibbāṇapaṭisaṃyuttāya dhammiyā kathāya saṃdasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.
 
[PTS Page 115] [\q 115/] atha kho mārassa pāpimato etadahosi: ayaṃ kho samaṇo gotamo bhikkhū nibbāṇapaṭisaṃyuttāya dhammiyā kathāya saṃdasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti.
 
Atha kho māro pāpimā kassakavaṇṇaṃ abhinimminitvā mahantaṃ naṅgalaṃ khandhe karitvā dīghaṃ pācanayaṭṭhiṃ1 gahetvā haṭahaṭakeso sāṇasāṭī nivattho2 kaddama makkhitehi pādehi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: api samaṇa balivadde addasāti.
 
Kimpana pāpima te balivaddehīti?
 
Mameva samaṇa cakkhu, mama rūpā, mama cakkhusamphassaviññāṇāyatanaṃ. Kuhiṃ me samaṇa gantvā mokkhasi? Mameva samaṇa sotaṃ, mama saddā, mama sotasamphassaviññāṇāyatanaṃ. Mameva samaṇa ghāṇaṃ, mama gandhā, mama ghāṇasamphassaviññāṇāyatanaṃ. Mameva samaṇa jivhā, mama rasā, mama jivhāsamphassaviññāṇāyatanaṃ. Mameva samaṇa kāyo, mama phoṭṭhabbā, mama kāyasamphassaviññāṇāyatanaṃ. Mameva samaṇa mano, mama dhammā, mama manosamphassaviññāṇāyatanaṃ. Kuhiṃ me samaṇa gantvā mokkhasīti?
 
Taveva pāpima cakkhu, tava rūpā, tava cakkhusamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi cakkhu, natthi rūpā, natthi cakkhusamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
 
Taveva pāpima sotaṃ, tava saddā, tava sotasamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi sotaṃ, natthi saddā, natthi sotasamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
 
Taveva pāpima ghāṇaṃ, tava gandhā, tava ghāṇasamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi ghāṇaṃ, natthi gandhā, natthi ghāṇasamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
 
[PTS Page 116] [\q 116/] taveva pāpima jivhā, tava rasā, tava jivhāsamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi jivhā, natthi rasā, natthi jivhāsamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
Dīghapācanayaṭṭhiṃ- machasaṃ. Dīghaṃ pācanalaṭṭhiṃ-sī 1, 2. 2. Sāṇa sāṭakanivattho syā.
[BJT Page 212] [\x 212/]
 
Taveva pāpima kāyo, tava phoṭṭhabbā, tava kāyasamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi kāyo, natthi phoṭṭhabbā, natthi kāyasamphassaviññāṇāyatanaṃ. Agati tava tattha pāpima.
 
Taveva pāpima mano, tava dhammā, tava manosamphassaviññāṇāyatanaṃ. Yattha ca kho pāpima natthi mano, natthi dhammā, natthi manosamphassaviññāṇāyatanaṃ. Agati tava tattha pāpimāti.
 
(Māro:)
Yaṃ vadanti mama idanti1 ye vadanti mamanti ca,
Ettha ce te mano atthi na me samaṇa mokkhasīti.
 
(Bhagavā:)
Yaṃ vadanti na taṃ mayhaṃ ye vadanti na te ahaṃ,
Evaṃ pāpima jānāhi na me maggampi dakkhasīti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
4. 2. 10
 
Rajjasuttaṃ.
 
156. Ekaṃ samayaṃ bhagavā kosalesu viharati himavantapasse2 araññakuṭikāyaṃ. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti.
 
Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: kāretu bhante bhagavā rajjaṃ, kāretu sugato rajjaṃ, ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti.
 
(Bhagavā:)
Kimpana tvaṃ pāpima passasi, yaṃ maṃ tvaṃ evaṃ vadesi: kāretu bhante bhagavā rajjaṃ, kāretu sugato rajjaṃ, ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ
Dhammenāti.
 
(Māro:)
Bhagavatā kho bhante cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ca pana bhante bhagavā himavantaṃ pabbatarājaṃ suvaṇṇanetvava adhimucceyya suvaṇṇapabbatassāti. 3
 
(Bhagavā:)
[PTS Page 117] [\q 117/] pabbatassa suvaṇṇassa jātarūpassa kevalo4,
Dvittāva nālamekassa iti vidvā samañcare.
 
1. Mamayidanti-machasaṃ. Syā. [Pts 2.] Himavantapadese-machasaṃ. Syā. [Pts 3.] Suvaṇṇañca panassāti-machasaṃ. Suvaṇṇañca pabbatassāti-[pts 4.] Kevalā-syā.
 
[BJT Page 214] [\x 214/]
 
Yo dukkhamaddakkhi yato nidānaṃ kāmesu so jantu kathaṃ nameyya, upadhiṃ viditvā saṅgoti loke tasseva jantu vinayāya sikkheti.
 
Atha kho māro pāpimā jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyīti.
 
Rajjavaggo dutiyo.
 
Tatruddānaṃ:
 
Pāsāṇo sīho sakalikā patirūpaṃ ca mānasaṃ,
Pattaṃ āyatanaṃ piṇḍaṃ kassakaṃ rajjena te dasāti.
 
3. Māravaggo.
 
4. 3. 1
 
Sambahulasuttaṃ.
 
157. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre appamattā ātāpino pahitattā viharanti.
 
Atha kho māro pāpimā brāhmaṇavaṇṇaṃ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: daharā bhavanto pabbajitā susukālakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino1 kāmesu, bhuñjantu bhonto2 mānusake kāme, mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti.
 
Na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma, kālikañca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma. Kālikā hi brāhmaṇa kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko3 paccattaṃ veditabbo viññūhīti.
 
[PTS Page 118] [\q 118/] evaṃ vutte māro pāpimā sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ4 nalāṭena lāṭikaṃ uṭṭhāpetvā daṇḍamolubbha pakkāmi.
 
1. Anikkīḷitāvino-machasaṃ. 2, Bhavanto-machasaṃ 3. Opaneyyikomachasaṃ. 4. Tivisāṭika-si1, 2.
 
[BJT Page 216] [\x 216/]
 
Atha kho te bhikkhu yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha mayaṃ bhante bhagavato avidūre appamattā ātāpino pahitattā viharāma. Atha kho bhante aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena mayaṃ1 tenupasaṅkami. Upasaṅkamitvā amhe etadavoca:
 
Daharā bhavanto pabbajitā susukālakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu, bhuñjantu bhonto mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthāti. Evaṃ vutte mayaṃ bhante taṃ brāhmaṇaṃ etadavovumha: na kho mayaṃ brāhmaṇa sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma, kālikañca kho mayaṃ brāhmaṇa hitvā sandiṭṭhikaṃ anudhāvāma. Kālikā hi brāhmaṇa kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Evaṃ vutte bhante so brāhmaṇo sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ nalāṭe nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkantoti.
 
Neso bhikkhave brāhmaṇo. Māro esa2 pāpimā. Tumhākaṃ vicakkhukammāya āgatoti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
Yo dukkhamaddakkhi yato nidānaṃ kāmesu so jantu kathaṃ nameyya,
Upadhiṃ viditvā saṅgoti loke tasseva jantu vinayāya sikkheti.
 
4. 3. 2.
[PTS Page 119] [\q 119/] samiddhisutta1.
 
158. Ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. Tena kho pana samayena āyasmā samiddhi bhagavato avidūre appamatto ātāpi pahitatto viharati.
 
Atha kho āyasmato samiddhissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Lābhā vata me suladdhaṃ vata me yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me suladdhaṃ vata me yo'haṃ3 evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vana me suladdhaṃ vata me yassa me sabrahmacārayo4 sīlavanto kalyāṇadhammāti.
 
1. Yena amhe-[pts 2.] Eso-machasaṃ, syā. [Pts 3.] Svāhaṃ-machasaṃ 4. Brahmacārino-machasaṃ syā.
 
[BJT Page 218] [\x 218/]
 
Atha kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā āyasmato samiddhissa avidūre mahantaṃ bhayabheravasaddaṃ akāsi, apissudaṃ paṭhavi maññe udīrayatīti. 1
 
Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca: idhāhaṃ bhante bhagavato avidūre appamatto ātāpi pahitatto viharāmi. Tassa mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: lābhā vata me, suladdhaṃ vata me, yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me, suladdhaṃ vata me, yo'haṃ evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārayo sīlavanto kalyāṇadhammāti. Tassa mayhaṃ bhante avidūre mahābhayabheravasaddo ahosi, apissudaṃ paṭhavi maññe udīrayatīti. 1.
 
(Bhagavā:)
Nesā samiddhi paṭhavi udīrayati. Māro eso pāpimā. Tuyhaṃ vicakkhukammāya āgato. Gaccha tvaṃ samiddhi tattheva appamatto ātāpi pahitatto viharāhīti.
 
Evambhanteti kho āyasmā samiddhi bhagavato paṭissutvā2 [PTS Page 120] [\q 120/] uṭṭhāyāsanā bhagavantaṃ abhivātvo padakkhiṇaṃ katvā pakkāmi. Dutiyampi kho āyasmā samiddhi tattheva appamatto ātāpi pahitatto vihāsi. Dutiyampi kho āyasmato samiddhissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Lābhā vata me, suladdhaṃ vata me, ma, yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me, suladdhaṃ vata me, yo'haṃ evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārayo sīlavanto kalyāṇadhammāti. Dutiyampi kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā āyasmato samiddhissa avidūre mahantaṃ bhayabheravasaddaṃ akāsi, apissudaṃ paṭhavi maññe udīrayatīti.
Atha kho āyasmā samiddhi māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi:
 
Saddhāyāhaṃ pabbajito agārasmā anagāriyaṃ,
Sati paññā ca me buddhā cittañca susamāhitaṃ,
Kāmaṃ karassu rūpāni neva maṃ byādhayissasīti.
 
Atha kho māro pāpimā jānāti maṃ samiddhi bhikkhūti dukkhī dummano tatthevantaradhāyīti.
 
1. Undriyatīti- machasaṃ, 2. Paṭissuṇitvā-[pts]
 
[BJT Page 220] [\x 220/]
 
4. 3. 3.
Godhikasuttaṃ
 
159. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe tena kho pana samayena āyasmā godhiko isigilipasse viharati kāḷasilāyaṃ. Atha kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ1 cetovimuttiṃ phusi. Atha kho āyasmā godhiko tāya2 sāmayikāya cetovimuttiyā parihāyi.
 
Dutiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ1 cetovimuttiṃ phusi. Dutiyampi kho āyasmā godhiko tāya2 sāmayikāya cetovimuttiyā parihāyi. Tatiyampi kho āyasmā godhiko tāya sāmayikāya cetovimuttiyā parihāyi. Catutthampi kho āyasmā godhiko tāya sāmayikāya cetovimuttiyā parihāyi. [PTS Page 121] [\q 121/] pañcamampi kho āyasmā godhiko tāya sāmayikāya cetovimuttiyā parihāyi. Chaṭṭhampi kho āyasmā godhiko tāya sāmayikāya cetovimuttiyā parihāyi.
 
Sattamampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Atha kho āyasmato godhikassa etadahosi: yāva chaṭṭhaṃ khvāhaṃ sāmayikāya cetovimuttiyā parihīno. Yannūnāhaṃ satthaṃ āhareyyanti.
 
Atha kho māro pāpimā āyasmato godhikassa cetasā ceto parivitakkamaññāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi:
Mahāvīra mahāpañña iddhiyā yasasā jalaṃ2,
Sabbaverabhayātīta pāde vandāmi cakkhuma.
 
Sāvako te mahāvīra maraṇaṃ maraṇābhibhu,
Ākaṅkhati cetayati taṃ nisedha jutindhara.
 
Kathaṃ hi bhagavā tuyhaṃ sāvako sāsane rato,
Appattamānaso sekho kālaṃ kayirā janesutāti.
 
Tena kho pana samayena āyasmatā godhikena satthaṃ āharitaṃ hoti.
 
Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimattaṃ gāthāya ajjhabhāsi:
 
Evaṃ hi dhīrā kubbanti nāvakaṅkhanti jīvitaṃ,
Samūlaṃ taṇhaṃ abbuyha4 godhiko parinibbutoti.
 
1. Sāmādhikaṃ-[pts-] sāmāyikaṃ-syā. 2. Tamhā. 3. Jala -machasaṃ. Syā 4. Kaṇhamabbuyha-machasaṃ.
 
[BJT Page 222] [\x 222/]
 
Atha kho bhagavā bhikkhū āmantesi: āyāma bhikkhave yena isigilipassaṃ kāḷasīlā tenupasaṅkamissāma, yattha godhikena kulaputtena satthaṃ āharitanti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ godhikaṃ dūratova mañcake vivattakkhandhaṃ semānaṃ1.
 
[PTS Page 122] [\q 122/] tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisaṃ.
 
Atha kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave etaṃ dhūmāyitattaṃ nimirāyitattaṃ. Gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisanti. Evaṃ bhante. Eso kho bhikkhave māro pāpimā godhikassa kulaputtassa viññāṇaṃ samannesati2, kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhitanti. Appatiṭṭhitena ca bhikkhave viññāṇena godhiko kulaputto parinibbutoti.
 
Atha kho māro pāpimā beluvapaṇaḍuvīṇamādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Uddhaṃ adho ca tiriyañca disā anudisāsvahaṃ,
Anvesaṃ nādhigacchāmi godhiko so kuhiṃ gatoti?
 
(Bhagavā:)
So dhīro dhitisampanno jhāyī jhānarato sadā,
Ahorattaṃ anuyuñjaṃ jīvitaṃ anikāmayaṃ.
 
Chetvāna maccuno senaṃ anāgantvā punabbhavaṃ,
Samūlaṃ taṇhamabbuyha godhiko parinibbutoti.
 
(Therā:)
 
Tassa sokaparetassa vīṇā kacchā abhassatha,
Tato so dummano yakkho tatthevantaradhāyathāti3.
 
4. 3. 4
 
Sattavassasuttaṃ.
 
160. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe. Tena kho pana samayena māro pāpimā sattavassāni bhagavantaṃ anubandho4 hoti otārāpekkho otāraṃ alabhamāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
[PTS Page123] [\q 123/] sokāvatiṇṇo nu vanamhi5 jhāyasi cittaṃ nujito uda patthayāno,
Āguṃ nu gāmasmimakāsi kiñci kasmā janena na karosi sakkhiṃ
Sakkhī na sampajjati kena ci teti.
 
1. Seyyamānaṃ-syā, soppamānaṃ-sīmu. 1. 2. Samanvesati-machasaṃ. [Pts 3.] Tatthevantaradhāyithāti- syā. 4. Anubaddho machasaṃ. Syā. Sīmu. 5. Vanasamiṃ-syā, [pts.]
 
[BJT Page 224] [\x 224/]
 
(Bhagavā:)
Sokassa mūlaṃ palikhāya sabbaṃ anāgu jhāyāmi asocamāno,
Chetvāna sabbaṃ bhavalobhajappaṃ anāsavo jhāyāmi pamattabandhu.
 
(Māro:)
Yaṃ vadanti mamedanti ye vadanti mamanti ca,
Ettha ce te mano atthi na me samaṇa mokkhasīti.
 
(Bhagavā:)
Yaṃ vadanti na taṃ1 mayhaṃ ye vadanti na te ahaṃ,
Evaṃ pāpima jānābhi na me maggampi dakkhasīti.
 
(Māro:)
Sace maggaṃ1 anubuddhaṃ khemaṃ amatagāminaṃ,
Apehi gaccha tvameveko kimaññamanusāsasīti.
 
Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī. Tatra'ssa kakkaṭako. Atha kho bhante sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ, upasaṅkamitvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ, yaṃ yadeva hi so bhante kakkaṭako aḷaṃ abhininnāmeyya, taṃ tadeva te kumārakā vā kumārikāyo vā kaṭṭhena vā kaṭalāya vā sañchindeyyuṃ sambhañjeyyuṃ. Evaṃ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampaḷibhaggehi abhabbo taṃ pokkharaṇiṃ puna2 otarituṃ seyyathāpi pubbe. 2.
 
Evameva kho bhante yāni 3 visūkāyikāni4 visevitāni vipphanditāni kānici kānici sabbāni5 tāni bhagavatā sañchinnāni, sambhaggāni [PTS Page 124] [\q 124/] sampaḷibhaggāni. Abhabbo dānāhaṃ6 bhante puna bhagavantaṃ upasaṅkamituṃ yadidaṃ otārāpekkhoti. Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsi:
 
Medavaṇṇañca pāsāṇaṃ vāyaso anupariyagā,
Apettha mudu7 vindema api assādanā siyā.
 
Aladdhā tattha assādaṃ vāyasetto8 apakkame,
Kākoca selamāsajja nibbijjāpema gotamāti.
 
1. Sabbantaṃ-sīmu. 2[Pts, 2, "] puna" iti ca " seyyathāpi pubbe" iti ca nadissate-machasaṃ. 3. Yāni kānici-machasaṃ 4. Visukāyitāni-syā 5. Vipphanditāni sabbāni-macasaṃ. Syā. 6. Abhabbo ci dānāhaṃ-sīmu, 2. Abhabbovadānāhaṃ-[pts. 7.] Muduṃ-machasaṃ. 8. Vāyamanto-syā.
 
[BJT Page 226] [\x 226/]
 
Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsitvā tamhā ṭhānā apakkamma bhagavato avidūre paṭhaviyaṃ pallaṅkena nisīdi tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno kaṭṭhena bhūmiṃ vilikhantoti.
 
4. 3. 5
 
Māradhītusuttaṃ
 
161. Uruvelāyaṃ-
 
Atha kho taṇhā ca arati1 ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu. Upasaṅkamitvā māraṃ pāpimantaṃ gāthāya ajjhabhāsiṃsu:
 
Kenāsi dummano tāta purisaṃ kannu socasi?
Mayaṃ taṃ rāgapāsena āraññamiva2 kuñjaraṃ,
Bandhitvā ānayissāma vasago te bhavissatīti.
 
(Māro:)
Arahaṃ sugato loke na rāgena suvānayo,
Māradheyyamatikkanto tasmā socāmahaṃ bhūsanti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Atha kho bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ kumārivaṇṇasataṃ abhinimmineyyāmāti.
 
[PTS Page125] [\q 125/] atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ kumārivaṇṇasataṃ anibhimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
1. Aratī ca-katthaci 2. Araññaṃ- sīmu1. Syā. [Pts.]
 
[BJT Page 228] [\x 228/]
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ duvijātavaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ duvijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ majjhimitthivaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ majjhimitthivaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ: uccāvacā kho purisānaṃ adhippāyā. Yannūna mayaṃ ekasataṃ ekasataṃ mahitthivaṇṇasataṃ abhinimmineyyāmāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekasataṃ ekasataṃ mahitthivaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: pāde te samaṇa paricāremāti. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimutto.
 
Atha kho taṇhā ca aratiragā ca māradhītaro ekamantaṃ apakkamma etadavocuṃ:saccaṃ kira no pitā avoca:
 
"Arahaṃ sugato loke na rāgena suvānayo
Māradheyyaṃ atikkanto tasmā socāmahaṃ bhūsana"ti.
 
Yaṃ hi mayaṃ samaṇaṃ vā brāhmaṇaṃ vā avītarāgaṃ iminā upakkamena upakkameyyāma hadayaṃ vāssa phaleyya. Uṇhaṃ vā lohitaṃ mukhato uggaccheyya. [PTS Page 126] [\q 126/] ummādaṃ vā pāpuṇeyya cittavikkhepaṃ vā. Seyyathā1 vā pana naḷo harito luto ussussati visussati milāyati, evameva ussusseyya visusseyya milāyeyyāti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho taṇhā māradhītā bhagavantaṃ gāthāya ajjhabhāsi:
 
1. Seyyathāpi-sīmu1. Syā.
 
[BJT Page 230] [\x 230/]
 
Sokāvatiṇṇo nu vanamhi jhāyasi cittaṃ nu jito uda patthayāno
Āguṃ nu gāmasmimakāsi kiñci kasmā janena na karosi sakkhiṃ
Sakkhī na sampajjati kenaci teti.
 
(Bhagavā:)
Atthassa pattiṃ hadayassa santiṃ chetvāna senaṃ piyasātarūpaṃ
Ekāhaṃ jhāyaṃ sukhamanvabodhiṃ tasmā janena na karomi sakkhiṃ
Sakkhī na sampajjati kenaci meti.
 
Atha kho arati māradhītā bhagavantaṃ gāthāya ajjhabhāsi:
 
Kathaṃ vihārī bahulodha bhikkhu pañcoghatiṇṇo atarīdha chaṭṭhaṃ,
Kathaṃ jhāyiṃ bahulaṃ kāmasaññā paribāhirā honti aladdha yo tanti.
 
(Bhagavā:)
Passaddhakāyo suvimuttacitto asaṅkharāno satimā anoko,
Aññāya dhammaṃ avitakkajhāyī na kuppati na sarati na thīno.
 
Evaṃ vihārī bahulodha bhikkhu pañcoghatiṇṇo atarīdha chaṭṭhaṃ,
Evaṃ jhāyiṃ bahulaṃ kāmasaññā paribāhirā honti aladdha yo tanti.
 
[PTS Page 127] [\q 127/] atha kho ragā māradhītā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Acchecchi taṇhaṃ gaṇasaṅghacārī addhā carissanti bahū ca sattā,
Bahūṃ vatāya janataṃ anoko acchejja nessati maccurājassa pāranti.
 
(Bhagavā:)
Nayanti ve mahāvīrā saddhammena tathāgatā
Dhammena nayamānānaṃ kā usūyā vijānatanti.
 
Atha kho taṇhā ca aratiragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu. Addasā kho māro pāpimā taṇhañca aratiñca ragañca māradhītaro dūratova āgacchantiyo disvāna gāthāhi ajjhabhāsi:
 
Bālā kumudanāḷehi pabbataṃ abhimatthatha
Giriṃ nakhena khaṇatha ayo dantehi khādatha.
 
Selaṃva sirasūhacca2 pātāle gādhamesatha
Khāṇuṃva urasāsajja nibbijjāpetha gotamāti. 3
 
1. Abhimatthatha-machasaṃ. [Pts 2.] Sirasi ūhacca-sīmu. 3. " Idamavocāti" saṅgītikārā desanaṃ niṭṭhapentīti-aṭṭhakathā.
 
[BJT Page 232] [\x 232/]
 
(Therā:)
Daddallamānā āgañchuṃ taṇhā ca aratīragā
Tā tattha panudī satthā tulaṃ bhaṭṭhaṃva māphatoti.
 
Māravaggo tatiyo.
 
Tatruddānaṃ:
 
Sambahulā samiddhī ca godhikaṃ sattavassāni dhītaraṃ
Desitaṃ buddhaseṭṭhena imaṃ mārapañcakanti.
 
Mārasaṃyuttaṃ samattaṃ.
 
5. Bhikkhūnīsaṃyuttaṃ.
 
1. Bhikkhūnīvaggo.
 
5. 1. 1.
 
Āḷavikāsuttaṃ.
 
162. [PTS Page 128] [\q 128/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho āḷavikā bhikkhūnī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami vivekatthinī.
 
Atha kho māro pāpimā āḷavikāya bhikkhūniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami. Upasaṅkamitvā āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Natthi nissaraṇaṃ loke kiṃ vivekena kāhasi,
Bhuñjassu kāmaratiyo māhu pacchānutāpinīti.
 
Atha kho āḷavikāya bhikkhuniyā etadahosi: 'ko nukhvāyaṃ1 manusso vā amanusso vā gāthaṃ bhāsatī'ti? Atha kho āḷavikāya bhikkhuniyā etadahosi: 'māro kho aya pāpimā mama bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatī'ti. Atha kho āḷavikā bhikkhunī māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi. 2
 
1Kho ayaṃ - syā 2, ajjhabhāsi-syā.
[BJT Page 234] [\x 234/]
 
Atthi nissaraṇaṃ loke paññāya me suphassitaṃ, 1
Pamattabandhu pāpima na tvaṃ jānāsi taṃ padaṃ.
 
Sattisulūpamā kāmā khandhāsaṃ adhikuṭṭanā,
Yaṃ tvaṃ kāmaratiṃ brūsi arati mayhaṃ2 sā ahūti.
 
[PTS Page 129] [\q 129/] atha kho māro pāpimā jānāti maṃ āḷavikā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 2.
Somāsuttaṃ,
163. Sāvatthiyaṃ-
 
Atha kho somā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ3 nisīdi.
 
Atha kho māro pāpimā somāya bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami. Upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Yantaṃ isīhi pattabbaṃ ṭhānaṃ durabhisambhavaṃ,
Na taṃ dvaṅgulapaññāya sakkā pappotumitthiyāti.
 
Atha kho somā bhikkhuniyā etadahosi: 'ko nukhvāyaṃ4 manusso vā amanusso vā gāthaṃ bhāsatī'ti. Atha kho somāya bhikkhuniyā etadahosi: 'māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī'ti. Atha kho somā bhikkhunī māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:
 
Itthibhāvo kiṃ kayirā cittamhi susamāhite,
Ñāṇamhi vattamānamhi sammā dhammaṃ vipassato.
 
Yassa nūna siyā evaṃ itthāhaṃ5 purisoti vā,
Kiñci vā pana aññasmiṃ taṃ māro vattumarahatīti.
 
Atha kho māro pāpimā jānāti maṃ somā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
1. Suphussitaṃ-machasaṃ. Syā. [Pts. 2.] Mayha - machasaṃ syā. Sī1. 3. Divāvihāratthāya-sīmu. 2. [Pts. 4.] Nu kho ayaṃ. -Syā. 5. Itthīhaṃ-syā. 6. Asmīti-katthaci.
 
[BJT Page 236] [\x 236/]
 
5. 1. 3
Gotamīsuttaṃ.
164. Sāvatthiyaṃ-
 
Atha kho kisāgotamī bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā [PTS Page 130] [\q 130/] yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami. Upasaṅkamitvā kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Kinnu tvaṃ hataputtāva ekamāsi1 rudammukhī,
Vanamajjhagatā ekā purisaṃ nu gavesasīti.
 
Atha kho kisāgotamiyā bhikkhuniyā etadahosi: ko nukhvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho kisāgotamiyā bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho kisāgotamī bhikkhunī māro kho ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:2
 
Accantaṃ mataputtā'mhi3 purisā etadantikā,
Na socāmi na rodāmi na taṃ bhāyāmi āvuso.
 
Sabbattha vihatā4 nandi tamokkhandho padālito,
Jetvāna maccuno5 senaṃ viharāmi anāsavāti.
 
Atha kho māro pāpimā jānātī maṃ kisāgotamī bhikkhunīti dukkhī dummato tatthevantaradhāyīti.
 
5. 1. 4.
Vijayā suttaṃ
 
165. Sāvatthiyaṃ-
 
Atha kho vijayā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami. Upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
1. Ekamāsī-sīmu. 1. Syā. 2. Ajjhabhāsi- syā. 3. Hataputtamhi-syā. [Pts] sī1 4. Vihitā-syā. 5. Chetvā namucino-sīmu. 1.
 
[BJT Page 238] [\x 238/]
 
[PTS Page 131] [\q 131/] daharā tvaṃ rūpavatī ahañca daharo susu,
Pañcaṅgikena turiyena ehayyebhiramāmaseti1.
 
Atha kho vijayāya bhikkhuniyā etadahosi: ko nukhvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho vijayāya bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho vijayā bhikkhunī māro kho ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:3
 
Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,
Niyyātayāmi tuyheva4 māra nāhaṃ tenatthikā5.
 
Iminā pūtikāyena bhindanena pabhaṅgunā,
Aṭṭīyāmi6 harāyāmi kāmataṇhā samūhatā,
 
Ye ca rūpūpagā sattā ye ca āruppaṭhāyino7,
Yā ca santā samāpatti sabbattha vihato tamoti.
 
Atha kho māro pāpimā jānāti maṃ vijayā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 5
Uppalavaṇṇāsuttaṃ.
 
166. Sāvatthiyaṃ-
Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ supupphitasālarukkhamūle aṭṭhāsi.
 
Atha kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami. Upasaṅkamitvā uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Supupphitaggaṃ upagamma bhikkhunī ekā tvaṃ tiṭṭhasi sālamūle,
Na catthi te dutiyā vaṇṇadhātu idhāgatā tādisikā bhaveyyuṃ
Bāle na tvaṃ bhāyasi dhuttakānanti.
 
Atha kho uppalavaṇṇāya bhikkhuniyā [PTS Page 132] etadahosi: ko nu khvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho uppalavaṇṇā bhikkhunī māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:8
 
1. Ehi ayye ramāmase-sīmu, 1. Ramāmahase-syā. 2. Kho ayaṃ-[pts. 3.] Ajjhabhāsi-sīmu1. Sī1. 2. 4. Tumheva -[pts. 5.] Nahi tena atthikā-syā. [Stp 6.] Aṭṭiyāmi-sīmu2. Syā. [Pts. 7.] Arūpaṭhāyīno-machasaṃ. Arūpabhāgino- syā. Āruppaṭṭhāyino-[pts 8.] Ajjhabhāsi-syā.
 
[BJT Page 240] [\x 240/]
 
Sataṃ sahassānapi dhuttakānaṃ idhāgatā tādisikā1 bhaveyyuṃ,
Lomaṃ na iñjāmi na santasāmi na māra bhāyāmi tamekikāpi.
 
Esā antaradhāyāmi kucchiṃ vā pavisāmi te,
Pakhumantarikāyampi tiṭṭhantiṃ maṃ na dakkhasi.
 
Cittasmiṃ vasībhūtāmhi iddhipādā subhāvitā,
Sabbabandhanamuttāmhi na taṃ bhāyāmi āvusoti.
 
Atha kho māro pāpimā jānāti maṃ uppalavaṇṇā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 6.
Cālāsuttaṃ.
 
167. Sāvatthiyaṃ-
 
Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami. Upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca:
 
Kinnu2 tvaṃ bhikkhunī na rocesīti.
 
(Cālābhikkhunī:)
Jātiṃ khvāhaṃ āvuso na rocemīti.
(Māro:)
Kinnu jātiṃ na rocesi jāto kāmāni bhūñjati,
Ko nu taṃ idamādapayi jātiṃ māroca3 bhikkhunīti.
(Cālābhikkhunī:)
Jātassa maraṇaṃ hoti jāto dukkhāni phussati4,
Bandhaṃ vadhaṃ pariklesaṃ tasmā jātiṃ na rocaye.
 
Buddho dhammamadesesi jātiyā samatikkamaṃ,
Sabbadukkhappahāṇāya yo maṃ5 sacce nivesayi.
 
[PTS Page 133] [\q 133/] ye ca rūpūpagā sattā ye ca āruppaṭhāyino,
Nirodhaṃ appajānantā āgantāro punabbhavanti.
 
Atha kho māro pāpimā jānāti maṃ cālā bhikkhunīti dukkhī dummano tattevantaradhāyīti.
 
5. 1. 7
Upacālāsuttaṃ.
 
168. Sāvatthiyaṃ-
 
Atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
1. Tādisakā-machasaṃ. 2. Kinnu-kho tvaṃ -syā. 3. Rocesi sīmu, 2. 4. Passati-sīmu. 1 Syā. 5. Somaṃ machasaṃ. Syā.
 
[BJT Page 242] [\x 242/]
 
Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami. Upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca:
 
Kattha nu tvaṃ bhikkhunī uppajjitukāmāti?
 
(Upacālā:)
Na khvāhaṃ āvuso katthaci uppajjitukāmāti.
(Māro:)
Tāvatiṃsā ca yāmā ca tusitā cāpi devatā,
Nimmāṇaratino devā ye devā vasavattino,
Tattha cittaṃ paṇidhehi ratiṃ paccanubhossasīti.
 
(Upacālā:)
Tāvatiṃsā ca yāmā ca tusitā cāpi devatā,
Nimmāṇaratino devā ye devā vasavattino,
Kāmabandhanabaddhā1 te enti māravasaṃ puna.
 
Sabbo ādipito2 loko sabbo loko padhūpito,
Sabbo pajjalito loko sabbo loko pakampito,
 
Akampitaṃ ajalitaṃ3 aputhujjanasevitaṃ,
Agati yattha mārassa tattha me nirato manoti,
 
Atha kho māro pāpimā jānāti maṃ upacālā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 8.
Sīsūpacālāsuttaṃ*.
 
169. Sāvatthiyaṃ-
 
Atha kho sīsūpacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā sīsūpacālā bhikkhunī tenupasaṅkami. Upasaṅkamitvā sīsūpacālaṃ bhikkhuniṃ etadavoca:
 
Kassa nu tvaṃ bhikkhunī pāsaṇḍaṃ rocesīti?
 
(Sīsūpacālā:)
Na khvāhaṃ āvuso kassaci pāsaṇḍaṃ rocemiti,
(Māro:)
Kinnu uddissa muṇḍāsi samaṇī viya dissasi,
Na ca rocesi pāsaṇḍaṃ kimiva4 carasi momuhāti.
 
* Sīsappacālā-sī1, 2.
1. Bandhā-syā. 2. Ādippito-sīmu, 1. Āditto-syā. 3. Apajjalitaṃ-machasaṃ syā. [Pts. 4.] Kimidaṃ-syā.
 
[BJT Page 244] [\x 244/]
(Sisūpacālā:)
Ito bahiddhā pāsaṇḍā diṭṭhīsu pasīdanti te,
Na tesaṃ dhammaṃ rocemi na te dhammassa kovidā.
 
[PTS Page 134] [\q 134/]
Atthi sakyakule jāto buddho appaṭipuggalo,
Sabbābhibhū māranudo sabbatthamaparājito,
Sabbattha mutto asito1 sabbaṃ passati cakkhumā.
 
Sabbakammakkhaya2ppatto vimutto upadisaṅkhaye,
So mayhaṃ bhagavā satthā tassa rocemi sāsananti.
 
Atha kho māro pāpimā jānāti maṃ sīsūpacālā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 9.
Selāsuttaṃ.
 
170. Sāvatthiyaṃ-
 
Atha kho selā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena selā bhikkhunī tenupasaṅkami. Upasaṅkamitvā selaṃ bhikkhūniṃ gāthāya ajjhabhāsi:
 
Kenidaṃ pakataṃ bimbaṃ kvannu3 bimbassa kārako,
Kvannu4 bimbaṃ samuppannaṃ kvannu3 bimbaṃ nirujjhatīti.
 
Atha kho selāya bhikkhuniyā etadahosi: ko nu khvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho selāya bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho selā bhikkhunī māro kho ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:
 
Nayidaṃ attakataṃ5 bimbaṃ nayidaṃ parakataṃ6 aghaṃ,
Hetuṃ paṭicca sambhūtaṃ hetubhaṅgā nirujjhati.
 
Yathā aññataraṃ bījaṃ khette vuttaṃ virūhati,
Paṭavīrasañca7 āgamma sinehañca tadūbhayaṃ.
 
Evaṃ khandhā ca dhātuyo cha ca āyatanā ime,
Hetuṃ paṭicca sambhūtā hetubhaṅgā nirujjhareti.
 
Atha kho māro pāpimā jānāti maṃ selā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
1. Assito-syā 2. Sabbakammakkhayaṃ-machasaṃ. Syā. [Pts 3.] Kvanū. Machasaṃ. 4. Kvañca-sīmu. Kvaci-syā. 5, Nayidaṃ pakataṃ-syā. 6. Pakataṃ-syā. 7 Paṭhavirasañcāgamma-machasaṃ.
 
[BJT Page 246] [\x 246/]
 
5. 1. 10.
Vajirāsuttaṃ.
 
171. Sāvatthiyaṃ1-
 
Atha kho vajirā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ [PTS Page 135] [\q 135/] piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami. Upasaṅkamitvā vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Kenāyaṃ pakato satto kuvaṃ2 sattassa kārako,
Kuvaṃ satto samuppanno kuvaṃ satto nirujjhatīti.
 
Atha kho vajirāya bhikkhuniyā etadahosi: ko nukhvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho vajirāya bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho vajirā bhikkhunī māro kho ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:
 
Kinnu sattoti paccesi māradiṭṭhigatannu te,
Suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhati.
 
Yathā hi aṅgasambhārā hoti saddo rato iti,
Evaṃ khandhesu santesu hoti sattoti sammuti3.
 
Dukkhameva hi sambhoti dukkhaṃ tiṭṭhati veti ca,
Nāññatra dukkhā sambhoti nāññatra dukkhā nirujjhatīti.
 
Atha kho māro pāpimā jānāti maṃ vajirā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
Bhikkhunīvaggo paṭhamo.
 
Tatruddānaṃ:
 
Āḷavikā ca somā ca gotamī vijayā saha
Uppalavaṇṇā ca cālā upacālā sisūpacālā
Selā vajirāya te dasāti,
 
Bhikkhunīsaṃyuttaṃ samattaṃ.
 
1. [PTS Page 136] [\q 136/] evaṃ me sutaṃ-pe - anāthapiṇḍikassaārāme. Sīmu2. 2. Kici-syā. 3. Sammati-syā.
 
[BJT Page 248] [\x 248/]
 
6. Brahmasaṃyuttaṃ
 
1. Kokālikavaggo
6. 1. 1.
Āyācanasuttaṃ
 
172. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho.
 
Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi. Adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā1 ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo2 virāgo nirodho nibbāṇaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ. Pare ca me na ājāneyyuṃ. So mamassa kilamatho sā mamassa vihesāti.
 
Apissudaṃ3 bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu. Pubbe assutapubbā:
 
Kicchena me adhigataṃ1 halandāni pakāsituṃ,
Rāgadosaparetehi nāyaṃ dhammo susambudho.
 
Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,
Rāgarattā na dakkhinti4 tamokkhandhena āvutāti. 5
 
[PTS Page137] [\q 137/] iti6 bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.
 
Atha kho brahmuno sahampatissa bhagavato cetasā ceto parivitakkamaññāya etadahosi: nassati vata bho loko. Vinassati vata bho loko yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyāti. Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ7 vā bāhaṃ pasāreyya. Pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito bhagavato purato pāturahosi.
 
1. Samuditā-syā. [Pts. 2,] Taṇhākkhayo-machasaṃ. 3, Apissu-machasaṃ. 4. Dakkhanti-machasaṃ. 5. Ācuṭāti-machasaṃ. 6. Itiha-machasaṃ. 7. Samiñjitaṃ-machasaṃ.
[BJT Page 250] [\x 250/]
 
Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: " desetu bhante bhagavā dhammaṃ desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā. Assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:
 
Pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito,
Avāpuretaṃ1 amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ.
 
Sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato,
Tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaṃ2 janatamapetasoko avekkhassu jātijarābhibhūtanti.
 
Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke,
Desassu2 bhagavā dhammaṃ aññātāro bhavissantīti.
 
[PTS Page 138] [\q 138/] atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahā rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante ( appekacce na paralokavajjabhayadassāvino3 viharante). Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni4 anto nimuggaposīni. Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni. Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma ṭhitāni5 anupalittāni udakena. Evamevaṃ bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhaya dassāvino viharante ( appekacce na paralokavajjabhayadassāvino viharante). Disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi:
 
1. Apāpuretaṃ-machasaṃ. Syā 2. Desetu-syā[pts 3.] Bhayadassāvine-machasaṃ 4. Udakānugatāni-syā. 5. Tiṭṭhanti-sīmu2, syā. [Pts.] (-) Antarita pāṭho sīhalapotthakesu na dissate.
 
[BJT Page 252] [\x 252/]
 
Apārutā tesaṃ1 amatassa dvārā ye sotavante pamuñcantu saddhaṃ,
Vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu brahmeti.
 
Atha kho brahmā sahampati katāvakāso khomhi bhagavatā dhammadesanāyāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
6. 1. 2.
 
Gāravasuttaṃ.
 
173. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle2 paṭhamābhisambuddho.
 
[PTS Page139] [\q 139/] atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: dukkhaṃ kho agāravo viharati appatisso. Kannu khvāhaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā3 upanissāya vihareyyanti.
 
Aparipuṇṇassa kho samādhikkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā samādhi sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garu katvā3 upanissāya vihareyyanti.
 
Aparipuṇṇassa kho paññākkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā paññā sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garu katvā3 upanissāya vihareyyanti.
 
Aparipuṇṇassa kho vimuttikkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimutti sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garu katvā3 upanissāya vihareyyanti.
 
Aparipuṇṇassa kho vimuttiñāṇadassanakkhandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimutti ñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garu katvā3 upanissāya vihareyyaṃ. Yannūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garu katvā5 upanissāya vihareyyanti.
 
1. Te-syā. 2. Nigrodhe-sīmu. 1 Syā. [Pts.] Sī1, 2. 3. Guruṃ katvāmachasaṃ. 4. Paripūriyā-ā. 5. Garuṃkatvā, -sī1.
 
[BJT Page 254] [\x 254/]
 
Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke antarahito bhagavato pūrato pāturahosi.
 
Atha khe brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: [PTS Page 140] [\q 140/] evametaṃ bhagavā, evametaṃ sugata. Yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garu katvā upanissāya vihariṃsu. Yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garu katvā upanissāya viharissanti. Bhagavāpi bhante etarahi arahaṃ sammāsambuddho dhammaññeva sakkatvā garu katvā upanissāya viharatūti. Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:
 
Ye cabbhatītā1 sambuddhā ye ca buddhā anāgatā,
Yo cetarahi sambuddho bahunnaṃ2 sokanāsano.
 
Sabbe saddhammagaruno vihaṃsu3 viharanti ca,
Athopi4 viharissanti esā buddhāna dhammatā.
 
Tasmā hi atthakāmena 5 mahattamabhikaṅkhatā,
Saddhammo garu kātabbo saraṃ buddhānasāsanaṃ.
 
6. 1. 3.
Brahmadevasuttaṃ.
 
174. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā brāhmaṇiyā brahmadevo nāma putto bhagavato santike agārasmā anagāriyaṃ pabbajito hoti.
 
Atha kho āyasmā brahmadevo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā brahmadevo arahataṃ ahosi.
 
1. Ye ca atītā - machasaṃ, syā, [pts. 2.] Bahūnaṃ-machasaṃ. 3. Vihariṃsu-syā [pts] sī1, 2, 4. Athāpi-syā. Tathāpi-machasaṃ 5. Attakāmena-syā. Machasaṃ.
 
[BJT Page 256] [\x 256/]
 
Atha kho āyasmā brahmadevo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena sakamātunivesanaṃ tenupasaṅkami. [PTS Page 141] [\q 141/] tena kho pana samayena āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti. Atha kho brahmuno sahampatissa etadahosi: ayaṃ kho āyasmato brahmadevassa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti, yannūnāhaṃ taṃ upasaṅkamitvā saṃvejeyyanti.
 
Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ brahmaloke antarahito āyasmato brahmadevassa mātunivesane pāturahosi. Atha kho brahmā sahampati vehāsaṃ ṭhito āyasmato brahmadevassa mātaraṃ brāhmaṇiṃ gāthāhi ajjhabhāsi:
 
Dūre ito brāhmaṇī brahmaloko yassāhutiṃ paggaṇhāsi niccaṃ.
Netādiso brāhmaṇi brahmabhakkho kiṃ jappasi brahmapathaṃ ajānanti. 1
 
Eso hi te brāhmaṇī brahmadevo nirupadiko2 atidevappatto,
Akiñcano bhikkhu anaññaposī3 yo te so piṇḍāya gharaṃ paviṭṭho.
 
Āhuneyyo4 vedagū bhāvitatto narānaṃ devānañca5 dakkhiṇeyyo,
Bāhitvā pāpāni anupalitto6 ghāsesanaṃ irīyati7 sītibhūto.
 
Na tassa pacchā na puratthamatthi santo vidhūmo anigho nirāso,
Nikkhittadaṇḍo tasathāvaresu so tyāhutiṃ bhuñjatu aggapiṇḍaṃ
 
Visenibhūto upasantacitto nāgova danto carati anejo,
Bhikkhu susilo suvimuttacitto so tyāhutiṃ bhuñjatu aggapiṇḍaṃ.
 
Tasmiṃ pasannā avikampamānā [PTS Page 142] [\q 142/] patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye,
Karohi puññaṃ sukhamāyatikaṃ disvā muniṃ brāhmaṇi oghatiṇṇanati.
 
Tasmiṃ pasannā avikampamānā patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye,
Akāsi puññaṃ sukhamāyatikaṃ disvā muniṃ brāhmaṇī oghatiṇṇanti.
 
1. Ajānaṃ-machasaṃ. Syā. 2. Nirūpadhiko-machasaṃ. Syā. 3. Anaññaposiyo[pts. 4.] Āhuniyo-syā. 5. Devāna ca -syā. 6. Anūpalitto-machasaṃ. Syā. 7. Iriyati-sīmu. 2.
 
[BJT Page 258] [\x 258/]
 
6. 1. 4.
Bakabrahmasuttaṃ.
 
175. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ kevalaṃ, idaṃ acavanadhammaṃ. Idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati ito ca panaññaṃ uttariṃ nissaraṇaṃ 1 natthīti.
 
Atha kho bhagavā bakassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho bako brahmā bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: ehi kho mārisa. Svāgataṃ te mārisa. Cirassaṃ kho mārisa imaṃ pariyāya makāsi yadidaṃ idhāgamanāya. Idaṃ hi mārisa niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ1, idaṃ kevalaṃ idaṃ acavanadhammaṃ. Idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati. Ito ca panaññaṃ uttariṃ nissaraṇaṃ natthīti.
 
Evaṃ vutte bhagavā bakabrahmānaṃ idamavoca2: avijjāgato vata bho bako brahmā, avijjāgato vata bho bako brahmā. Yatra hi nāma aniccaññeva3 samānaṃ niccanti vakkhati. Addhuvaññeva4 samānaṃ dhuvanti vakkhati. Asassataññeva samānaṃ sassatanti vakkhati. [PTS Page 143] [\q 143/] akevalaññeva samānaṃ kevalanti vakkhati. Cavanadhammaññeva samānaṃ acavanadhammanti vakkhati. Yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca uppajjati5 ca. Tañca tathā vakkhati: idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati. Santañca panaññaṃ uttariṃ nissaraṇaṃ, natthaññaṃ uttariṃ nissaraṇanti cakkhatīti,
 
(Bako brahmā:)
Dvāsattati gotama puññakammā vasavattino jātijaraṃ atītā,
Ayamantimā vedagu brahmupapatti asmābhijappanti janā anekāti.
(Bhagavā:)
Appaṃ hi etaṃ na hi dīghamāyu yaṃ tvaṃ baka maññasi dīghamāyuṃ.
Sataṃ sahassānaṃ nirabbudānaṃ āyuṃ 6 pajānāmi tavāhaṃ brahameti.
 
1. Uttari nissaraṇaṃ-machasaṃ, 2 etadavoca-machasaṃ. Syā. 3. Yeva-machasaṃ syā. [Pts. 4.] Adhuvaññeva-machasaṃ syā. 5. Upapajjati-machasaṃ. Syā, 6. Āyu-[pts]
 
[BJT Page 260] [\x 260/]
 
(Bako brahmā:)
Anantadassī bhagavāhamasmi jātijaraṃ sokamupātivatto,
Kiṃ me purāṇaṃ vata sīlavattaṃ ācikkha me taṃ yamahaṃ vijaññāti.
 
(Bhagavā:)
Yaṃ tvaṃ apāyesi bahū manusse pipāsite ghammani samparete,
Taṃ te purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi.
 
Yaṃ eṇikūlasmiṃ janaṃ gahītaṃ amocayī gayhakaṃ nīyamānaṃ,
Taṃ te purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi.
 
Gaṅgāya sotasmiṃ gahītanāvaṃ luddena nāgena manussakamayyā,
Pamocayittha1 balasā pasayha taṃ te purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi.
[PTS Page 144] [\q 144/] kappo ca te baddhacaro ahosiṃ sambuddhimantaṃ2 vatinaṃ amaññiṃ3
Taṃ te purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmītī.
 
(Bako brahmā:)
Addhā pajānāsi mametamāyuṃ aññampi4 jānāsi tathā hi buddho,
Tathā hi tyāyaṃ jalitānubhāvo obhāsayaṃ tiṭṭhati brahmalokanti.
 
6. 1. 5
Aparādiṭṭhisuttaṃ.
 
176. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti. Natthi so samaṇo vā brāhmaṇo vā yo idha āgaccheyyāti.
Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
 
1. Paṭacaro-syā. 2. Sambuddhivantaṃ-sīmu. [Pts. 3.] Amaññi-machasaṃ. 4. Aññepi - machasaṃ. Syā.
 
[BJT Page 262] [\x 262/]
 
Atha kho āyasmato mahāmoggallānassa etadahosi: kahaṃ nu kho bhagavā etarahi viharatīti. Addasā kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi.
 
Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya1 tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi, tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
 
Atha kho āyasmato mahākassapassa etadahosi: kahaṃ nu kho bhagavā etarahi viharatīti. Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva [PTS Page 145] [\q 145/] jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi, tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
 
Atha kho āyasmato mahākappinassa etadahosi: kahaṃ nu kho bhagavā etarahi viharatīti. Addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi, tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
 
Atha kho āyasmato anuruddhassa etadahosi: kahaṃ nu kho bhagavā etarahi viharatīti. Addasā kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi, tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
 
Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi:
 
Ajjāpi te āvuso sā diṭṭhi yā te diṭṭhi pure ahu,
Passasi vītivattantaṃ brahmaloke pabhassaranti. 2.
 
1. Upanissāya-sīmu. 2. Rāyananti-syā.
 
[BJT Page 264] [\x 264/]
 
(Brahmā:)
Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu,
Passāmi vītīvattantaṃ brahmaloke pabhassaraṃ,
Svāhaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassatoti
 
Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi.
 
Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi: ehi tvaṃ mārisa yenāyasmā mahāmoggallāno tenupasaṅkama. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi: atthi nu kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃ mahiddhikā [PTS Page 146] [\q 146/] evaṃ mahānubhāvā, seyyathāpi nāma1 bhavaṃ moggallāno kassapo kappino anuruddhoti. Evaṃ mārisāti kho so brahmapārisajjo tassa brahmuno paṭissutvā2 yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca: atthi nu kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃ mahiddhikā evaṃ mahānubhāvā, seyyathāpi nāma bhavaṃ moggallāno kassapo kappino anuruddhoti.
 
Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi:
Tevijjā iddhippattā3 ca cetopariyāyakovidā,
Khīṇāsavā arahanto bahū buddhassa sāvakāti.
 
Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami. Upasaṅkamitvā taṃ brahmānaṃ etadavoca: āyasmā mārisa mahāmoggallāno evamāha:
 
"Tevijjā iddhippattā ca cetopariyāyakovidā,
Khīṇāsavā arahanto bahū buddhassa sāvakā"ti.
Idamavoca so brahmapārisajjo attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti.
 
6. 1. 6
 
Pamādasuttaṃ
 
177. *Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anātha piṇḍikassa ārāme.
1. Nāma iti na dissate-machasaṃ-[pts 2.] Paṭissunitvā-syā 3. Iddhipattā-machasaṃ-syā
*Sāvatthinidānaṃ-machasaṃ.
 
[BJT Page 266] [\x 266/]
 
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā paccekaṃ1 dvārabāhaṃ upanissāya aṭṭhaṃsu. Atha kho subrahmā paccekabrahmā suddhāvāsaṃ paccekabrahmānaṃ etadavoca: akālo kho tāva mārisa bhagavantaṃ payirupāsituṃ, divāvihāragato bhagavā paṭisallīno ca. Asuko ca brahmaloko iddho ceva phīto ca. Brahmā ca tatra pamādavihāraṃ viharati. Āyāma mārisa yena so brahmaloko tenupasaṅkamissāma, upasaṅkamitvā taṃ brahmānaṃ saṃvejeyyāmā2ti. [PTS Page 147] [\q 147/] evaṃ mārisāti kho suddhāvāso paccekabrahmā subrahmuno paccekabrahmuno paccassosi.
 
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva bhagavato purato antarahitā tasmiṃ brahmaloke pāturahesuṃ3.
 
Addasā kho so brahmā te brahmāno dūratova āgacchante. Disvāna te brahmāno etadavoca: handa kuto nu tumhe mārisā āgacchathāti.
 
Atha kho mayaṃ mārisa āgacchāma4 tassa bhagavato santikā arahato sammāsambuddhassa. Gaccheyyāsi pana tvaṃ mārisa tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti.
 
Evaṃ vutto5 kho so brahmā taṃ vacanaṃ anadhivāsento sahassakkhattuṃ attānaṃ abhinimminitvā subrahmānaṃ paccekabrahmānaṃ etadavoca: passasi me no tvaṃ mārisa evarūpaṃ iddhānubhāvanti.
 
Passāmi kho tyāhaṃ mārisa evarūpaṃ iddhānubhāvanti.
 
So khvāhaṃ mārisa evaṃ mabhiddhiko evaṃ mahānubhāvo kassa aññassa samaṇassa vā brāhmaṇassa vā upaṭṭhānaṃ gamissāmīti.
 
Atha kho subrahmā paccekabrahmā dvisahassakkhattuṃ attānaṃ abhinimminitvā taṃ brahmānaṃ etadavoca: passasi me no tvaṃ mārisa evarūpaṃ taṃ6 iddhānubhāvanti.
Passāmi kho tyāhaṃ mārisa evarūpaṃ iddhānubhāvanti.
 
Tayā ca kho mārisa mayā ca sveva bhagavā mahiddhikataro ceva mahānubhāvataro ca. Gaccheyyāsi tvaṃ mārisa tassa bhagavato upaṭṭhānaṃ arahato sammāsambuddhassāti.
 
Atha kho so brahmā subrahmānaṃ paccekabrahmānaṃ gāthāya ajjhabhāsi:
 
1. Paccekadvārabāhaṃ-[pts. 2.] Saṃvejessāmāti- sī1, 2 3. Pāturahaṃsusī1, 2. 4. Āgatā kho mayaṃ mārisa amha-machasaṃ. 5. Vutte-syā. 6. 'Taṃ' iti nadissate-machasaṃ, [pts.]
 
[BJT Page 268] [\x 268/]
 
[PTS Page 148] [\q 148/] tayo supaṇṇā caturo va haṃsā byagghīniyā pañcasatā ca jhāyino,
Tayidaṃ vimānaṃ jalate1 ca brahme obhāsayaṃ uttarassaṃ disāyanti.
 
Kiñcāpi te taṃ jalate vimānaṃ obhāsayaṃ uttarassaṃ disāyaṃ,
Rūpe raṇaṃ disvā sadā pavedhitaṃ tasmā na rūpe ramatī sumedhoti.
 
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā taṃ brahmānaṃ saṃvejetvā tatthevantaradhāyiṃsu. Agamāsi ca kho so brahmā aparena samayena bhagavato upaṭṭhānaṃ arahato sammāsambudadhassāti.
 
6. 1. 7.
 
Kokālikasuttaṃ.
178. Sāvatthiyaṃ-
 
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho subrahmā paccekabrahmā kokālikaṃ bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Appameyyaṃ paminanto ko'dha vidvā vikappaye,
Appameyyaṃ pamāyinaṃ nivutaṃ2 taṃ3 maññe puthujjananti.
 
6. 1. 8
Katamorakatissasuttaṃ.
 
179. Sāvatthiyaṃ-
 
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho subrahmā paccekabrahmā katamorakatissaṃ bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
[PTS Page 149] [\q 149/] appameyyaṃ paminanto ko'dha vidvā vikappaye,
Appameyyaṃ pamāyinaṃ nivutaṃ2 taṃ3 maññe akissavanti.
 
1. Jalati-syā sī 2 2. Niṅutaṃ-syā, nivutaṃ maññe-[pts 3.] Katamodakakissa-machasaṃ.
 
[BJT Page 270] [\x 270/]
 
6. 1. 9.
Tudubrahma1suttaṃ.
 
180. Sāvatthiyaṃ-
 
Tena kho pana samayena kokāliko bhikkhu ābādhiko hoti dukkhito bāḷhagilāno. Atha kho tudupaccekabrahmā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena kokāliko bhikkhu tenupasaṅkami. Upasaṅkamitvā vehāsaṃ ṭhito kokālikaṃ bhikkhuṃ etadavoca: pasādehi kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānāti.
 
Kosi tvaṃ āvusoti? Ahaṃ tudupaccekabrahmāti. Na nu2 tvaṃ āvuso bhagavatā anāgāmi byākato. Atha kiñcarahi3 idhāgato4. Passa yāvañca te idaṃ aparaddhanti.
 
Purisassa hi jātassa kuṭhārī5 jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.
 
Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
 
Appamatto6 ayaṃ kali yo akkhesu dhanaparājayo,
Sabbassāpi sahāpi attanā ayameva mahantataro kali yo sugatesu manaṃ padosaye.
 
Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni,
Yamariyagarahī7 nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.
 
6. 1. 10.
Dukiyakokālikasuttaṃ.
 
181. Sāvatthiyaṃ-
Atha kho kokāliko8 bhikkhu yena bhagavā tenupasaṅkami. [PTS Page 150] [\q 150/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca: pāpicchā bhante sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṅgatāti.
 
Evaṃ vutte bhagavā kokālikaṃ bhikkhuṃ etadavoca: māhevaṃ kokālika avaca. Mā hevaṃ kokālika avaca. Pasādehi kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānāti.
 
1. Turūbrahma-machasaṃ, 2. Kinnu-syā. 3. Kathaṃcarahi-syā. 4. Idhāgatoti-syā. 5. Kudhāri-syā. 6 Appamattako -machasaṃ. [Pts. 7.] Yamariye garahī-syā. 8. Kokāliso-sī1, 2.
 
[BJT Page 272] [\x 272/]
 
Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhante bhagavā saddhāyiko paccayiko. Atha kho pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti.
 
Dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: mā hevaṃ kokālika avaca mā hevaṃ kokālika avaca. Pasādehi kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānāti.
 
Tatiyampi kho bhagavā kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhante bhagavā saddhāyiko paccayiko. Atha kho pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti.
 
Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: mā hevaṃ kokālika avaca mā hevaṃ kokālika avaca. Pasādehi kokālika sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānāti.
 
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi piḷakāhi1 sabbo kāyo puṭo2 ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ. Muggamattiyo hutvā kalāyamattiyo3 ahesuṃ kalāyamattiyo4 hutvā kolaṭṭhimattiyo ahesuṃ. Kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ. Kolamattiyo hutvā āmalakamattiyo ahesuṃ. Āmalakamattiyo hutvā beluva4 salāṭukamattiyo ahesu. Beluvasalāṭukamattiyo hutvā billamattiyo ahesuṃ. Billamattiyo hutvā pabhijjiṃsu. Pubbañaca lohitañca pagghariṃsu. Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi. [PTS Page 151] [\q 151/] kālakato ca kokāliko bhikkhu padumanirayaṃ5 upapajji, sāriputtamogallānesu cittaṃ āghātetvā.
 
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālamakāsi6. Kālakato ca bhante kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca brahmā sahampati idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave brahmā sahampati maṃ etadavoca: kokāliko bhante bhikkhu kālamakāsi. Kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca bhikkhave brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
1. Pilakāhī-machasaṃ. Syā 2. Phuṭṭho-syā 3. Kaḷāyamattiyo - sīmu. Syā. 4. Veluva-syā. 5. Padumaṃ nirayaṃ-machasaṃ. 6. Kālaṅkato-machasaṃ.
 
[BJT Page 274] [\x 274/]
 
Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: kīvadīghaṃ nu kho bhante padumaniraye āyuppamāṇanti. Dīghaṃ kho bhikkhu padumaniraye āyuppamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ- ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vāti. Sakkā pana bhante upamaṃ1 kātunti [PTS Page 152] [\q 152/] sakkāti bhikkhūti bhagavā avoca.
 
Seyyathāpi bhikkhu vīsatikhāriko kosalako tilavāho, tato puriso vassasatassa vassasatassa2 accayena ekamekaṃ tilaṃ uddhareyya. Khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, natveva eko abbudo nirayo. Seyyathāpi bhikkhu vīsati abbudā nirayā, 3 evameko nirabbudo nirayo4. Seyyathāpi bhikkhu vīsati nirabbudā nirayā, evameko ababo nirayo. Seyyathāpi bhikkhu vīsati ababā nirayā, evameko aṭaṭo nirayo. Seyyathāpi bhikkhu vīsati aṭaṭā nirayā, evameko ahaho nirayo, seyyathāpi bhikkhu vīsati ahahā nīrayā, evameko kumudo nirayo. Seyyathāpi bhikkhu vīsati kumudā nirayā, evameko sogandhiko nirayo seyyathāpi bhikkhu vīsati sogandhikā nirayā, evameko uppalo nirayo. Seyyathāpi bhikkhu vīsati uppalā5 nirayā, evameko puṇḍarīko nirayo. Seyyathāpi bhikkhu vīsati puṇḍarīkā nirayā, evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Purisassa hi jātassa kuṭhārī jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.
 
Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
 
Appamatto6 ayaṃ kali yo akkhesu dhanaparājayo,
Sabbassāpi sahāpi attanā ayameva mahantataro kali
Yo sugatesu manaṃ padosaye.
 
Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni,
[PTS Page 153] [\q 153/] yamariyagarahī nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.
 
Kokālikavaggo paṭhamo.
 
Tatruddānaṃ:
 
Āyācanaṃ gāravo brahmadevo bako ca brahmā aparā ca diṭṭhi,
Pamāda kokālikatissako ca tudu ca brahmā aparo ca kokālikoti.
 
1. Upamā-sīmu. 2 2. Vassasahassassa-syā, sī1, 2. 3. Abbudo nirayo-syā. 4. Nirabbudanirayo-machasaṃ. 5. Uppalakā-sīmu 2 6. Appamattako-machasaṃ.
 
[BJT Page 276] [\x 276/]
 
2. Parinibbāṇavaggo.
 
6. 2. 1.
 
Sanaṅkumārasuttaṃ.
 
182. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati sappinītīre. Atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ sappinītīraṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sanaṅkumāro bhagavato santike imaṃ gāthaṃ abhāsi:
 
Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuseti.
 
Idamavoca brahmā sanaṅkumāro, samanuñño satthā ahosi. Atha kho brahmā sanaṅkumāro samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
 
6. 2. 2.
Devadattasuttaṃ.
183. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. [PTS Page 154] [\q 154/] ekamantaṃ ṭhito kho brahmā sahampati devadattaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi:
 
Phalaṃ ve kadaliṃ hanti pheḷuṃ vephaṃ phalaṃ naḷaṃ1
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti.
 
6. 2. 3.
Andhakavindasuttaṃ.
 
184. Ekaṃ samayaṃ bhagavā magadhesu2 viharati andhakavinde. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ ajjhokāse3 nisinno hoti. Devo ca ekamekaṃ phusāyati.
 
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ andhakavindaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavato santike imā gāthāyo abhāsi:
 
1. Nalaṃ-[pts 2.] Māgadhesu-machasaṃ 3. Abbhokāse-machasaṃ.
 
[BJT Page 278] [\x 278/]
Sevetha pantāni senāsanāni1 careyya saññojanavippamokkhā,
Save ratiṃ nādhigaccheyya tattha saṅghe vase rakkhitatto satīmā2.
 
Kulākulaṃ piṇḍikāya caranto indriyagutto nipako satīmā2,
Sevetha pantāni senāsanāni bhayā pamutto abhaye vimutto.
 
Yattha bheravā siriṃsapā3 vijju sañcarati thaneti4 devo,
Andhakāratimisāya rattiyā nisīdi tattha bhikkhu vigatalomahaṃso.
 
Idaṃ hi jātu me diṭṭhaṃ nayidaṃ itihītihaṃ,
Ekasmiṃ brahmacariyasmiṃ sahassaṃ maccuhāyinaṃ.
 
Bhiyyo5 pañcasatā sekhā dasā ca dasadhā dasa,
Sabbe sotasamāpannā atiracchānagāmino,
 
Athāyaṃ itarā pajā puññabhāgāti me mano,
Saṅkhātuṃ nopi sakkomi musāvādassa ottapeti6.
 
6. 2. 4
 
Aruṇavatīsuttaṃ.
 
185. [PTS Page 155] [\q 155/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Bhūtapubbaṃ bhikkhave rājā ahosi aruṇavā nāma. Rañño kho pana bhikkhave aruṇavato aruṇavatī nāma rājadhānī ahosi. Aruṇavatiṃ7 kho pana bhikkhave rājadhāniṃ8 sikhī bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Sikhissa kho pana bhikkhave bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi. Aggaṃ bhaddayugaṃ.
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi: āyāma brāhmaṇa yena aññataro brahmaloko tenupasaṅkamissāma, yāva bhattassa kālo bhavisasati. Evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi.
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva aruṇavatiyā rājadhāniyā antarahitā tasmiṃ brahmaloke pāturahesuṃ.
 
1. Sayanāsanāni- syā. 2. Satimā-sīmu. 1, [Pts. 3.] Sarisapā-machasaṃ, 4. Thanayati- machasaṃ. 5. Bhīyo-katthaci. 6. Ottapanti-machasaṃ syā 7. Aruṇavatiyaṃ-[pts. 8.] Rājadhāniyaṃ-[pts.]
 
[BJT Page 280] [\x 280/]
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi: paṭibhātu taṃ brāhmaṇa brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammī kathāti. Evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmānañca brahmaparisañca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
 
Tatra sudaṃ bhikkhave brahmā ca brahmaparisā ca [PTS Page 156] [\q 156/] brahmapārisajjā ca ujjhāyanti khīyanti1 vipācenti: acchariyaṃ vata bho abbhūtaṃ vata bho, kathaṃ hi nāma satthari sammukhībhute sāvako dhammaṃ desessatīti.
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi: ujjhāyanti kho te brāhmaṇa brahmā ca brahmaparisā ca brahmapārisajjā ca. Acchariyaṃ vata bho abbhūtaṃ vata bho, kathaṃ hi nāma satthari sammukhībhute sāvako dhammaṃ desessatīti. Tena bhi tvaṃ brāhmaṇa bhiyyosomattāya brahmānañca brahmaparisañca brahmapārisajje ca saṃvejehīti.
 
Evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā dissamānenapi kāyena dhammaṃ desesi. Adissamānenapi kāyena dhammaṃ dasesi. Dissamānenapi heṭṭhimena upaḍḍhakāyena adissamānenapi uparimena upaḍḍhakāyena dhammaṃ desesi. Dissamānenapi uparimena upaḍḍhakāyena adissamānena pi2 heṭṭhimena upaḍḍhakāyena dhammaṃ desesi.
 
Tatra sudaṃ bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhūtacittajātā ahesuṃ: acchariyaṃ vata bho abbhutaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatāti.
Atha kho bhikkhave abhibhū bhikkhu sikhiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: abhijānāmi khvāhaṃ bhante bhikkhusaṅghassa majjhe evarūpaṃ vācaṃ bhāsitā, pahomi khvāhaṃ āvuso brahmaloke ṭhito sahassīlokadhātuṃ3 sarena viññāpetunti.
Etassa brāhmaṇa kālo etassa brāhmaṇa kālo yaṃ tvaṃ brāhmaṇa brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpeyyāsi.
 
Evaṃ bhanteti kho bhikkhave abhibhu bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmaloke ṭhito imā gāthāyo abhāsi:
 
Ārabhatha4 nikkhamatha5 yuñjatha buddhasāsane,
Dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro.
 
1. Khiyyantī-machasaṃ. 2. Adissamānena-machasaṃ, 3. Sahassi-machasaṃ. 4. Ārabbhatha-machasaṃ, syā, [pts 5.] Nikkamatha-machasaṃ.
 
[BJT Page 282] [\x 282/]
 
[PTS Page 157] [\q 157/] yo imasmiṃ dhammavinaye appamatto vihessati1
Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatīti.
 
Atha kho bhikkhave sikhī ca bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu brahmānañca brahmaparisañca brahmapārisajje ca saṃvejetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva tasmiṃ brahmaloke antarahitā aruṇavatiyā rājadhāniyā pāturahesuṃ.
 
Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: assuttha no tumhe bhikkhave abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti. Assumha kho mayaṃ bhante abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti. Yathā kathaṃ pana tumhe bhikkhave assuttha abhibhussa bhikkhuno brahmalāke ṭhitassa gāthāyo bhāsamānassāti. Evaṃ kho mayaṃ bhante assumha2 abhibhūssa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassa.
 
"Ārabhatha nikkhamatha yuñjatha buddhasāsane,
Dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro.
 
Yo imasmiṃ dhammavinaye appamatto vihessati,
Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī"ti
 
Evaṃ kho mayaṃ bhante assumha2 abhibhūssa bhikkhuno, brahmaloke ṭhitassa gāthāyo bhāsamānassāti.
 
Sādhu sādhu bhikkhave. Sādhu kho tumhe bhikkhave assuttha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
6. 2. 5.
 
Parinibbāṇasuttaṃ.
 
186. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbāṇasamaye. Atha kho bhagavā bhikkhū āmantesi: handa dāni [PTS Page 158] [\q 158/] bhikkhave āmantayāmi vo vayadhammā saṅkhārā appamādena sampādethāti. Ayaṃ tathāgatassa pacchimā vācā.
 
Atha kho bhagavā paṭhamajjhānaṃ3 samāpajji. Paṭhamajjhānā vuṭṭhahitvā dutiya4 jjhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiya5jjhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā catuttha6jjhānaṃ samāpajji.
 
Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji. Ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji.
 
1. Vihassati-machasaṃ. 2. Assumahā syā. 3. Paṭhamaṃ jhānaṃ-machasaṃ. [Pts. 4.] Dutiyaṃ-machasaṃ. [Pts. 5.] Tatiyaṃ machasaṃ. [Pts 6.] Catutthaṃ-machasaṃ. [Pts.]
 
[BJT Page 284] [\x 284/]
 
Saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samapajji. Ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā catutthajjhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā paṭhamajjhānaṃ samāpajji,
 
Paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji. Dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji. Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji. Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.
 
Parinibbute bhagavati saha parinibbāṇā brahmā sahampati imaṃ 1 gāthaṃ abhāsi:
 
Sabbeva nikkhipissanti bhūtā loke samussayaṃ,
Yathā2 etādiso satthā loke appaṭipuggalo,
Tathāgato balappatto sambuddho parinibbutoti.
 
Parinibbute bhagavati saha parinibbāṇā sakko devānamindo imaṃ gāthaṃ abhāsi:
Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti
 
Parinibbute bhagavati saha parinibbāṇā āyasmā ānando imaṃ gāthaṃ abhāsi:
Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,
Sabbākāravarūpete sambuddhe parinibbuteti.
 
[PTS Page 159] [\q 159/] parinibbute bhagavati saha parinibbāṇā āyasmā anuruddho imā gāthāyo abhāsi:
 
Nāhu assāsapassāso ṭhitacittassa tādino,
Anejo santimārabbha cakkhumā parinibbuto
 
Asallīnena cittena vedanaṃ ajjhavāsayi,
Pajjotasseva nibbāṇaṃ vimokkho cetaso ahūti.
 
Parinibbāṇa vaggo dutiyo
 
Tatruddānaṃ:
 
Brahmāsanaṃ3 devadatto andhakavindo aruṇavatī,
Parinibbāṇena ca desitaṃ idaṃ brahmapañcakanti, *
 
Brahmasaṃyuttaṃ samattaṃ.
 
1. Samanantaraṃ- machasaṃ. Syā. 2. Yattha-machasaṃ-syā 3. Brahmāyācanaṃ-sīmu 2 * brahmāyācanaṃ agāracañca brahmadevo bako ca brahmā,
Aññataro ca brahmā kokālikañca tissakañca turū ca,
Brahmā kokālikabhikkhu sanaṅkumārena devadattaṃ,
Andhakavindaṃ aruṇavatī parinibbāṇena paṇṇarasāti.
Atra imā gāthāyo dissante- machasaṃ.
 
[BJT Page 286] [\x 286/]
 
7. Brāhmaṇasaṃyuttaṃ.
 
1. Arahantavaggo.
 
7. 1. 1.
Dhanañjānīsuttaṃ
 
187. [PTS Page 160] [\q 160/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa dhanañjānī nāma brāhmaṇī abhippasannā hoti buddhe ca dhamme ca saṅghe ca.
 
Atha kho dhanañjānī brāhmaṇī bhāradvājagottassa brāhmaṇassa bhattaṃ upasaṃharantī upakkhalitvā1 tikkhattuṃ udānaṃ udānesi: 'namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassāti.
 
Evaṃ vutte bhāradvājagotto brāhmaṇo dhanañjāniṃ brāhmaṇiṃ etadavoca: 'evamevaṃ panāyaṃ vasali yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati. Idāni tyāhaṃ vasali tassa satthuno vādaṃ āropessāmīti.
 
Na khvāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo tassa bhagavato vādaṃ āropeyya arahato sammāsambuddhassa. Api ca tvaṃ brāhmaṇa gaccha gantvā vijānissasīti2.
 
Atha kho bhāradvājagotto brāhmaṇo kupito anattamano yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [PTS Page 161] [\q 161/] ekamantaṃ nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:
 
Kiṃ su jhatvā3 sukhaṃ seti kiṃ su jhatvā na socati,
Kissassa ekadhammassa vadhaṃ rocesi gotamāti.
 
Kodhaṃ jhatvā sukhaṃ seti kodhaṃ jhatvā na socati,
Kodhassa visamūlassa madhuraggassa brāhmaṇa,
Vadhaṃ ariyā pasaṃsanti taṃ hi jhatvā na socatīti.
 
1. Upakkamitvā - sīmu. Syā. [Pts. 2.] Ganatvāpi jānissatīti :syā. 3. Chetvā- machasaṃ, syā, [pts.]
[BJT Page 288] [\x 288/]
 
Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ1 bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
7. 1. 2.
 
Akkosasuttaṃ.
 
188. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho akkosakabhāradvājo brāhmaṇo bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike āgārasmā anagāriyaṃ pabbajitoti. Kupito anattamano yena bhagavā tenupasaṅkami, [PTS Page 162] [\q 162/] upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.
 
Evaṃ vutte bhagavā akkosakabhāradvājaṃ brāhmaṇaṃ etadavoca: taṃ kiṃ maññasi brāhmaṇa, api nu te āgacchanti mittāmaccā ñātisālohitā atithayoti2. Appekadā me bho gotama āgacchanti mittāmaccā ñātisālohitā atithayoti.
 
Taṃ kiṃ maññasi brāhmaṇa, api nu tesaṃ anuppadesi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vāti?
 
Appekadā nesāhaṃ bho gotama anuppademi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vāti.
 
Sace kho pana te brāhmaṇa nappaṭigaṇhanti kassa taṃ hotīti.
Sace te bho gotama nappaṭigaṇhanti ambhākameva taṃ hotīti.
 
1. Evameva-syā, sīmu 2. Atithiyo-machasaṃ. Syā. [Pts.]
 
[BJT Page 290] [\x 290/]
 
Evameva kho brāhmaṇa yaṃ tvaṃ amhe anakkosante akkosasi, arosente1 rosesi, abhaṇḍante bhaṇḍasi, taṃ te mayaṃ nappaṭiggaṇhāma. Tavevetaṃ brāhmaṇa hotīti. Yo kho brāhmaṇa akkosantaṃ paccakkosati, rosentaṃ paṭiroseti, bhaṇḍantaṃ paṭibhaṇḍati, ayaṃ vuccati brāhmaṇa sambhuñjati vītiharati. Te mayaṃ tayā neva sambhuñjāma na vītiharāma. Tavevetaṃ brāhmaṇa hoti, tavevetaṃ brāhmaṇa hotīti.
 
(Brāhmaṇo:)
Bhavantaṃ kho gotama sarājikā parisā evaṃ jānāti: arahaṃ samaṇo gotamoti. Atha ca pana bhavaṃ gotamo kujjhatīti.
 
(Bhagavā:)
Akkodhassa kuto kodho dantassa samajīvino,
Sammadaññā vimuttassa upasantassa tādino.
 
Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
 
Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.
 
Ubhinnaṃ tikicchantaṃ2 attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidāti.
 
[PTS Page 163] [\q 163/] evaṃ vutte akkosakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho akkosakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ, acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
1. Ārosante-machasaṃ. Syā. 2. Tikicchantānaṃ-sīmu.
 
[BJT Page 292] [\x 292/]
 
7. 1. 3.
Asurindakasuttaṃ.
 
189. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho asurindakabhāradvājo brāhmaṇo bhāradvājagotto kira1 brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajitoti. Kupito anattamano yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṃ vutte bhagavā tuṇhī ahosi.
 
Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: jito'si samaṇa, jito'si samaṇāti.
 
(Bhagavā:)
Jayaṃ ve maññati bālo vācāya pharusaṃ bhaṇaṃ,
Jayaṃ ve cassa taṃ hoti yā titikkhā vijānato.
 
Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
 
Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.
 
Ubhinnaṃ tikicchantaṃ2 attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidāti.
 
[PTS Page 164] [\q 164/] evaṃ vutte asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca:abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rupāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho asurindakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā asurindakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
7. 1. 4.
 
Bilaṅgikasuttaṃ.
 
190. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho bilaṅgikabhāradvājo brāhmaṇo bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajitoti. Kupito anattamano yena bhagavā tenupasaṅkami. Upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi.
 
Atha kho bhagavā bilaṅgikabhāradvājassa3 brāhmaṇassa cetasā ceto parivitakkamaññāya bilaṅgikabhāradvājaṃ4 brāhmaṇaṃ gāthāya ajjhabhāsi:
 
Yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃva khittoti.
 
1. Brāhmaṇo kira - machasaṃ. [Pts 2. 3.] Bilaṅgikassa bhāradvājassa-machasaṃ. [Pts.] Bilaṅgikabhāradvājagottassa-sīmu. 1. 2. Tikicchantānaṃ-sīmu1. 2. 4. Bilaṅgikaṃ bhāradvājaṃ-machasaṃ. [Pts.]
 
[BJT Page 294] [\x 294/]
 
Evaṃ vutte bilaṅgikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho bilaṅgikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā bilaṅgikabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
7. 1. 5
Ahiṃsakasuttaṃ.
191. Sāvatthiyaṃ1 -
Atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitva bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [PTS Page 165] [\q 165/] ekamantaṃ nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: ahisaṃsakāhaṃ bho gotama ahiṃsakāhaṃ bho gotamāti.
 
(Bhagavā:)
Yathā nāmaṃ tathā cassa siyā kho tvaṃ ahiṃsako,
Yo ca kāyena vācāya manasā ca na hiṃsati,
Sa ce ahiṃsako hoti yo paraṃ na vihiṃsatīti.
 
Evaṃ vutte ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho ahiṃsakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā ahiṃsakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
7. 1. 6.
Jaṭāsuttaṃ.
192. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho jaṭābhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:
Anto jaṭā bahi jaṭā jaṭāya jaṭitā pajā,
Taṃ taṃ gotama pucchāmi ko imaṃ vijaṭaye jaṭanti.
 
(Bhagavā:)
Sīle patiṭṭhāya naro sapañño cittaṃ paññañca bhāvayaṃ,
Ātāpī nipako bhikkhu so imaṃ vijaṭaye jaṭaṃ.
 
Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Khīṇāsavā arahanto tesaṃ vijaṭitā jaṭā.
 
1. Ekaṃ samayaṃ -pe- anāthapiṇḍikassa ārāme - sīmu, 1. 2.
 
[BJT Page 296. [\x 296/] ]
 
Yatatha nāmañca rūpañca asesaṃ uparujjhati,
Paṭighaṃ rūpasaññā ca etthesā1 chijjate jaṭāti.
 
Evaṃ vutte jaṭābhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho jaṭābhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā jaṭābhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
7. 1. 7
Suddhikasuttaṃ.
 
193. Sāvatthiyaṃ-
Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [PTS Page 166] [\q 166/] ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ abhāsi:2
 
Na brāhmaṇo sujjhati koci loke sīlavāpi tapokaraṃ,
Vijjācaraṇasampanno so sujjhati na aññā itarā pajāti.
 
(Bhagavā:)
Bahumpi palapaṃ jappaṃ na jaccā hoti brāhmaṇo,
Anto kasambusaṃkiliṭṭho kuhanaṃ upanissito.
 
Khattiyo brāhmaṇo vesso suddo caṇḍālapukkuso,
Āraddhaviriyo pahitatto niccaṃ daḷhaparakkamo,
Pappoti paramaṃ suddhiṃ evaṃ jānāhi brāhmaṇāti.
 
Evaṃ vutte suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho suddhikabhāradvājā brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā suddhibhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
7. 1. 8
Aggikasuttaṃ.
 
194. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyāso sannihito hoti aggiṃ juhissāmi. Aggihuttaṃ paricarissāmīti.
 
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rāgahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi.
 
1. Ettha sā-[pts 2.] Ajjhabhāsi-machasaṃ. [Pts.]
 
[BJT Page 298] [\x 298/]
 
Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. 1 Disvāna bhagavantaṃ gāthāya ajjhabhāsi:
 
Tīhi vijjāhi sampanno jātimā sutavā bahu,
Vijjācaraṇasampanno so maṃ bhuñjeyya pāyasanti2.
 
(Bhagavā:)
Bahumpi palapaṃ jappaṃ na jaccā hoti brāhmaṇo,
Anto kasambusaṃkiliṭṭho kuhanā parivārito.
 
[PTS Page 167] [\q 167/] pubbe nivāsaṃ yo vedī saggāpāyañca passati,
Atho jātikkhayaṃ patto abhiññā vosito muni.
 
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,
Vijjācaraṇasampanno so maṃ bhuñjeyya pāyasanti2.
 
(Brāhmaṇo:)
Bhuñjatu bhavaṃ3 gotamo. Brāhmaṇo bhavanti.
 
(Bhagavā:)
Gāthābhigītaṃ me abhojaneyyaṃ4 sampassataṃ brāhmaṇa nesa dhammo,
Gāthābhigītaṃ panudanti buddhā dhamme sati brāhmaṇa vuttiresā.
 
Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ,
Annena pānena upaṭṭhahassu khettaṃ hi taṃ puññapekkhassa hotīti.
 
Evaṃ vutte aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho aggikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā aggikabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
7. 1. 9.
 
Sundarikasuttaṃ.
 
195. Ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati. Aggihuttaṃ paricarati. Atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samannā catuddisā anuvilokesi: ko nu kho imaṃ havyasesaṃ bhuñjeyyāti. Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ rukkhamūle sasīsaṃ5 pārutaṃ nisinnaṃ. Disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami.
1. Carantaṃ-[pts 2.] Pāyāsanti-[pts 3.] Bhavaṃ bho gotamo-[pts 4.] Abhojanīyaṃ-[pts 5.] Sīsaṃ-[pts]
 
[BJT Page 300] [\x 300/]
 
Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari.
 
Atha kho sundarikabhāradvājo brāhmaṇo muṇḍo [PTS Page 168] [\q 168/] ayaṃ bhavaṃ muṇḍako ayaṃ bhavanti tatova puna nivattitukāmo ahosi. Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi: muṇḍāpi hi idhekacce brāhmaṇā bhavanti. Yannūnāhaṃ taṃ upasaṅkamitvā jātiṃ puccheyyanti. Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: kiṃ jacco bhavanti.
 
(Bhagavā:)
Mā jātiṃ puccha caraṇañca puccha kaṭṭhā have jāyati jātavedo,
Nīcā kulīnopi munī dhitīmā ājāniyo hoti hirīnisedho.
 
Saccena danto damasā upeto vedantagū vusitabrahmacariyo,
Yaññūpanīto tamupavhayetha kālena so juhati dakkhiṇeyyoti.
 
(Brāhmaṇo:)
Addhā suyiṭṭhaṃ suhutaṃ mamayidaṃ yaṃ tādisaṃ vedagumaddasāmi,
Tumhādisānaṃ hi adassanena añño jano bhuñjati havyasesanti.
 
(Brāhmaṇo:)
Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhavanti.
(Bhagavā:)
Gāthābhigītaṃ me abhojaneyyaṃ sampassataṃ brāhmaṇa nesadhammo,
Gāthābhigītaṃ panudanti buddhā dhamme sati brāhmaṇa vuttiresā.
 
Aññena ca1 kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ,
Annena pānena upaṭṭhahassu khettaṃ hi taṃ puññapekkhassa hotīti.
 
(Brāhmaṇo:)
Atha kassa cāhaṃ bho gotama imaṃ havyasesaṃ2 dammiti.
 
(Bhagavā:)
Na khvāhantaṃ3 brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso havyaseso2 bhutto sammā pariṇāmaṃ [PTS Page 169] [\q 169/] gaccheyya aññatra brāhmaṇa4 tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ brāhmaṇa taṃ havyasesaṃ2 appaharite vā chaḍḍehi appāṇake vā udeka opilāpehīti.
 
1. Ce-[pts 2.] Habyasesaṃ-machasaṃ. Syā. 3. Na khvāhaṃ-machasaṃ, [pts. 4.] Brāhmaṇāti- natthi. Syā.
 
[BJT Page 302] [\x 302/]
 
Atha kho sundarikabhāradvājo brāhamaṇo taṃ havyasesaṃ1 appāṇake udake opilāpesi. Atha kho so havyaseso udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati. Seyyathāpi nāma phālo divasa1santatto udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati, evameva so havyaseso udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati.
 
Atha kho sundarikabhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sundarikabhāradvājaṃ brāhmaṇaṃ bhagavā gāthāhi ajjhabhāsi:
 
Mā brāhmaṇa dārusamādahāno suddhiṃ amaññi bahiddhā hi etaṃ,
Na hi tena suddhiṃ kusalā vadanti yo bāhirena parisuddhimicche.
 
Hitvā ahaṃ brāhmaṇa dārudāhaṃ ajjhattameva jalayāmi2 jotiṃ,
Niccaggini3 niccasamāhitatto arahaṃ ahaṃ brahmacariyaṃ carāmi.
 
Māno hi te brāhmaṇa khāribhāro kodho dhūmo bhasmani mosavajjaṃ, 4 jivhā sujā hadayaṃ jotiṭṭhānaṃ attā sudanto purisassa joti.
 
Dhammo rahadobrāhmaṇa sīlatittho anāvilo sabbhi sataṃ pasattho,
Yattha have vedaguno sinātā anallagattā5va taranti pāraṃ.
 
Saccaṃ dhammo saṃyamo brahmacariyaṃ majjhesitā brāhmaṇa brahmapatti,
[PTS Page 170] [\q 170/] satujjubhūtesu namo karohi tamahaṃ naraṃ dhammasārīti brūmīti.
 
Evaṃ vutte sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā sundarikabhāradvājo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
7. 1. 10.
Bahudhītusuttaṃ. *
 
196 Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa catuddasa balivaddā6 naṭṭhā honti. Atha kho bhāradvājagottā brāhmaṇo te balivadde gavesanto yena so vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā addasa bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato santike imā gāthāyo abhāsi:
 
1. Divasaṃ- machasaṃ. Gāthāya. Sīmu. [Pts 2.] Ajjhattamevujjalayāmi-machasaṃ 3. Niccagginī katthaci, 4. Bhasmanimmosamajjaṃ-syā. 5. Anallīna gattāva- [pts. 6.] Balivaddā-machasaṃ.
 
*Bahudhīti suttaṃ-sīmu1. 2.
 
[BJT Page 304] [\x 304/]
 
Na hi 1 nūnimassa samaṇassa balivaddā catuddasa,
Ajja saṭṭhi na dissanti tenāyaṃ samaṇo sukhī.
 
Na hi nūnimassa samaṇassa tilā khettasmiṃ2 pāpakā3,
Ekapaṇṇā dupaṇṇā4 ca tenāyaṃ samaṇo sukhī.
 
Na hi nūnimassa samaṇassa tucachakoṭṭhasmiṃ5 mūsikā,
Ussoḷhikāya naccanti tenāyaṃ samaṇo sukhī.
 
Na hi nūnimassa samaṇassa santhāro sattamāsiko,
Uppāṭakehi6 sañchanno tenāyaṃ samaṇo sukhī.
 
Na hi nūnimassa samaṇassa vidhavā satta7 dhitaro,
Ekaputtā duputtā ca tenāyaṃ samaṇo sukhī.
 
Na hi nūnimassa samaṇassa piṅgalā tilakāhatā,
Sottaṃ pādena bodheti8 tenāyaṃ samaṇo sukhī.
 
Na hi nūnimassa samaṇassa paccūsamhi iṇāyikā,
Detha dethāti codenti tenāyaṃ samaṇo sukhīti,
 
(Bhagavā:)
 
Na hi mayhaṃ brāhmaṇa balivaddā catuddasa,
Ajja saṭṭhi na dissanti tenāhaṃ brāhmaṇā sukhī.
 
Na hi mayhaṃ brāhmaṇa tilā khettamhi pāpakā
Ekapaṇṇā dupaṇṇā ca tenāhaṃ brāhmaṇā sukhī.
 
Na hi mayhaṃ brāhmaṇa tucchakoṭṭhasmiṃ mūsikā,
Ussoḷahikāya naccanti tenāhaṃ brāhmaṇā9 sukhī.
 
Na hi mayhaṃ brāhmaṇa santhāro sattamāsiko,
Uppāṭakehi sañchanno tenāhaṃ brāhmaṇā sukhī.
 
Na hi mayhaṃ brāhmaṇa vidhavā sattadhītaro,
Ekaputtā duputtā ca tenāhaṃ brāhmaṇā sukhī.
 
Na hi mayhaṃ brāhmaṇa piṅgalā tilakāhatā,
Sottaṃ pādena bodheti8 tenāhaṃ brāhmaṇā sukhī.
 
1. Naha- sabbatthā sīmu. Syā sī2. 2. Khettasmi-machasaṃ. Syā 3. Pāpikā-sīmu. [Pts,] syā. Sī2 4. Dvipaṇṇā-sīmu. [Pts 5.] Tucchakoṭṭhasmi-machasaṃ. Syā. 6. Uppādakehi -sīmu. Syā. 7. Putta-sīmu syā. 8. Potheti-syā. 9. Brāhmaṇa-syā, [pts.]
 
[BJT Page 306] [\x 306/]
 
[PTS Page 171] [\q 171/] na hi mayhaṃ brāhmaṇa paccūsamhi iṇāyikā,
Detha dethāti codenti tenāhaṃ brāhmaṇā sukhīti.
 
Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.
 
Arahantavaggo paṭhamo.
Tatruddānaṃ:
 
Dhanañjānī1ca akkosaṃ asundariṃ bilaṅigikaṃ,
Ahiṃsakaṃ jaṭā ceva suddhikañce va aggikā,
Sundarikaṃ bahudhītukena2 ca te dasāti.
 
2. Upāsakavaggo.
 
7. 2. 1.
 
Kasīsuttaṃ.
 
197. [PTS Page 172] [\q 172/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme. Tena kho pana samayena kasībhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle.
 
Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena kasībhāradvājassa brāhmaṇassa kammanto tenupasaṅkami. Tena kho pana samayena kasībhāradvājassa brāhmaṇassa parivesanā vattati. Atha kho bhagavā yena parivesanā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi.
 
1. Dhānañjāni- sīmu. 2. Dhītiyena-syā, [pts.] Dhītarena - machasaṃ.
 
[BJT Page 308] [\x 308/]
Addasā kho kasībhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ etadavoca: ahaṃ kho samaṇa kasāmi ca vapāmi ca. Kasitvā ca vapitvā ca bhuñjāmi. Tvampi samaṇa kasassu ca vapassu ca kasitvā ca vapitvā ca bhuñjassūti.
 
(Bhagavā:)
Ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhūñjāmīti.
(Brāhmaṇo:)
Na kho pana mayaṃ 1 passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balivadde vā. Atha ca pana bhavaṃ gotamo evamāha: ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti.
 
Atha kho kasībhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:
 
Kassako paṭijānāsi na ca passāmi te kasiṃ,
Kassako pucchito brūhi kathaṃ jānemu taṃ kasinti. ?
 
(Bhagavā:)
Saddhābījaṃ tapo vuṭṭhī paññā me yuganaṅgalaṃ,
Hiri2 īsā mano yottaṃ sati me phālapācanaṃ.
 
Kāyagutto vacīgutto āhāre udare yato,
Saccaṃ karomi niddānaṃ soraccaṃ me pamocanaṃ.
 
[PTS Page 173] [\q 173/] viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ,
Gacchati anivattantaṃ yattha gantvā na socati,
 
Evamesā kasī kaṭṭhā sā hoti amatapphalā,
Etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatīti.
 
(Brāhmaṇo:)
Bhuñjatu bhavaṃ gotamo. Kassako bhavaṃ3, yañhi4 bhavaṃ gotamo amataphalaṃ kasiṃ5 kasatīti.
(Bhagavavā:)
Gāthābhigītamme abhojaneyyaṃ sampassataṃ brāhmaṇa nesadhammo,
Gāthābhigītaṃ panudanti buddhā dhamme sati brāhmaṇa vuttiresā.
 
Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ,
Annena pānena upaṭṭhahassu khettañhi taṃ puññapekkhassa6 hotīti.
1. Nakhomayaṃ - machasaṃ. [Pts 2.] Hirī-machasaṃ [pts 3.] Bhavaṃgotamo-[pts 4.] Yaṃhi -machasaṃ, [pts 5.] Kasinti natthi-syā. 6. Puññapekhassa-sīmu1, 2.
 
[BJT Page 310] [\x 310/]
 
Evaṃ vutte kasībhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti,
 
7. 2. 2.
Udayasuttaṃ.
 
198. Sāvatthiyaṃ-
 
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Atha kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. Dutiyampi kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Dutiyampi kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. Tatiyamipi kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Tatiyampi kho udayo brāhmaṇo bhagavato pattaṃ [PTS Page 174] [\q 174/] odanena pūretvā bhagavantaṃ etadavoca: pakaṭṭhakoyaṃ1 samaṇo gotamo punappunaṃ āgacchatīti.
 
(Bhagavā:)
Punappunaṃ ceva vapanti bījaṃ punappunaṃ vassati devarājā,
Punappunaṃ khettaṃ kasanti kassakā punappunaṃ dhaññamupeti raṭṭhaṃ
 
Punappunaṃ yācakā2 yācayanti punappunaṃ dānapatī dadanti,
Punappunaṃ dānapatī daditvā punappunaṃ saggamupenti ṭhānaṃ.
 
Punappunaṃ khīranikā3 duhanti punappunaṃ vaccho upeti4 mātaraṃ,
Punappunaṃ kilamati phandati ca punappunaṃ gabbhamupeti mando.
 
Punappunaṃ jāyati mīyati ca punappunaṃ sīvathikaṃ haranti,
Maggañca laddhā apunabbhavāya na punappunaṃ jāyati bhūripaññoti.
 
Evaṃ vutte udayo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. Pakaṭṭhayaṃ-syā. Pagabbhatvāyaṃ-sī2. 2. Yācanakā-sīmu. 1, 2 A. 3. Khīraṇikā-sīmu, 1. 2. A. 4. Vacchā upenti-sī1, 2.
 
[BJT Page 312. [\x 312/] ]
 
7. 2. 3
Devahitasuttaṃ.
 
199. Sāvatthiyaṃ-
 
Tena kho pana samayena bhagavā vātehi ābādhiko hoti. Āyasmā ca upavāno bhagavato upaṭṭhāko hoti.
 
Atha kho bhagavā āyasmantaṃ upavānaṃ āmantesi: iṅgha me tvaṃ upavāna uṇhodakaṃ jānāhī ti.
 
Evaṃ bhanteti kho āyasmā upavāno bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi.
 
Addasā kho devahito brāhmaṇo āyasmantaṃ upavānaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ. Disvāna āyasmantaṃ upavānaṃ gāthāya ajjhabhāsi:
 
[PTS Page 175] [\q 175/] tuṇhībhuto bhavaṃ tiṭṭhaṃ muṇḍo saṅghāṭipāruto,
Kiṃ patthayāno kiṃ esaṃ kinnu yācitumāgatoti?.
 
(Upavāno:)
 
Arahaṃ sugato loke vātehābādhiko muni,
Sace uṇhodakaṃ atthi munino dehi brāhmaṇa.
 
Pūjito pūjaneyyānaṃ sakkareyyāna1 sakkato,
Apacito apaceyyānaṃ2 tassa icchāmi hātaveti.
 
Atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā3 phāṇitassa ca puṭaṃ āyasmato upavānassa pādāsi.
 
Atha kho āyasmā upavāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ uṇhodakena nahāpetvā uṇhodakena phāṇitaṃ āloḷetvā bhagavato pādāsi. Atha kho bhagavato so4 ābādho paṭippassambhi.
 
Atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi.
Kattha dajjā deyyadhammaṃ kattha dinnaṃ mahapphalaṃ,
Kathaṃ hi yajamānassa kattha5 ijjhati dakkhiṇāti?
 
(Bhagavā:)
Pubbenivāsaṃ yo vedī saggāpāyañca passati,
Atho jātikkhayaṃ patto abhiññāvosito muni.
 
1. Sakkareyyānaṃ-sīmu. [Pts] sakkateyyānaṃ sī 1, 2. 2. Apacaneyyānaṃ-sīmu. Apacineyyānaṃ syā. 3. Nhāpetvā machasaṃ. Syā 4. "So" iti natthi, machasaṃ. 5. Kathaṃ. Machasaṃ. [Pts.]
 
[BJT Page 314] [\x 314/]
 
Ettha dajjā deyyadhammaṃ ettha dinnaṃ mahapphalaṃ,
Evaṃ hi yajamānassa evaṃ ijjhati dakkhiṇāti.
 
Evaṃ vutte devahito brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
7. 2. 4.
 
Mahāsāḷasuttaṃ.
 
200. Sāvatthiyaṃ-
 
Atha kho aññataro brāhmaṇamahāsāḷo lūkho1 lūkhapāpuraṇo [PTS Page 176] [\q 176/] yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇamahāsāḷaṃ bhagavā etadavoca. Kinnu tvaṃ brāhmaṇa lūkho1 lūkhapāpuraṇoti.
 
(Brāhmaṇo:)
Idha me bho gotama cattāro puttā. Te maṃ dārehi sampuccha gharā nikkhāmentīti.
 
(Bhagavā:)
 
Tena hi tvaṃ brāhmaṇa imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu:
 
Yehi jātehi nandissaṃ yesañca bhavamicchisaṃ,
Te maṃ dārehi sampuccha sāva vārenti sūkaraṃ.
 
Asantā kira maṃ jammā tāta tātāti bhāsare,
Rakkhasā puttarūpena pajahanti2 vayogataṃ.
 
Assova jiṇṇo nibbhogo khādanā apanīyati,
Bālakānaṃ3 pitā thero parāgāresu bhikkhati.
 
Daṇḍova kira me seyyo yañce puttā anassavā,
Caṇḍampi goṇaṃ vāreti atho caṇḍampi kukkuraṃ.
 
Andhakāre pure hoti gambhīre gādha medhati,
Daṇḍassa anubhāvena khalitvā paṭitiṭṭhatīti4
 
Atha kho so brāhmaṇa mahāsāḷo bhagavato santike imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu abhāsi.
 
1. 'Lūkho, 'ūnaṃ- machasaṃ. 2. Te jahanti-machasaṃ syā. [Pts 3.] Bālānaṃ-sī1, 2. 4. Patitiṭṭhatīti-machasaṃ.
 
[BJT Page 316. [\x 316/] ]
 
Yehi jātehi nandissaṃ yesañca bhavamicchisaṃ,
Te maṃ dārehi sampuccha sāva vārenti sūkaraṃ.
 
Asantā kira maṃ jammā tāta tātāti bhāsare,
Rakkhasā puttarūpena pajahanti2 vayogataṃ.
 
Assova jiṇṇo nibbhogo khādanā apanīyati,
Bālakānaṃ3 pitā thero parāgāresu bhikkhati.
 
Daṇḍova kira me seyyo yañce puttā anassavā,
Caṇḍampi goṇaṃ vāreti atho caṇḍampi kukkuraṃ.
 
Andhakāre pure hoti gambhīre gādha medhati,
Daṇḍassa anubhāvena khalitvā paṭitiṭṭhatīti4
 
[PTS Page 177] [\q 177/] atha kho naṃ brāhmaṇamahāsāḷaṃ puttā gharaṃ netvā nāhāpetvā paccekaṃ dussayugena acchādesuṃ.
 
Atha kho so brāhmaṇamahāsāḷo ekaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinanno kho so brāhmaṇamahāsāḷo bhagavantaṃ etadavoca: mayaṃ bho gotama brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma. Paṭigaṇhātu me bhavaṃ gotamo ācariyo ācariyadhananti. 1 Paṭiggahesi bhagavā anukampaṃ upādāya.
 
Atha kho brāhmaṇamahāsāḷo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
7. 2. 5.
 
Mānatthaddhasuttaṃ.
 
201. Sāvatthiyaṃ-
 
Tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So neva mātaraṃ abhivādeti. Na pitaraṃ abhivādeti. Na ācariyaṃ abhivādeti. Na jeṭṭhabhātaraṃ abhivādeti.
 
Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti. Atha kho mānatthaddhassa brāhmaṇassa etadahosi: ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Sace maṃ samaṇo gotamo ālapissati, ahampi taṃ ālapissāmi. No ce maṃ samaṇo gotamo ālapissati ahampi taṃ nālapissasāmīti.
 
1. Ācariyabhāganti-sīmu. 1. 2.
 
[BJT Page 318] [\x 318/]
 
Atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā tuṇhībhūto 1 ekamantaṃ aṭṭhāsi atha kho bhagavā taṃ nālapi2. Atha kho mānatthaddho brāhmaṇo nāyaṃ samaṇo gotamo kiñci jānātīti tatova puna nivattitukāmo ahosi.
 
[PTS Page 178] [\q 178/] atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi:
 
Na māna brūhaṇā sādhu* atthikassīdha brāhmaṇā,
Yena atthena āgañji3 tamevamanubrūhayeti,
Atha kho mānatthaddho brāhmaṇo cittaṃ me samaṇo gotamo jānātīti tattheva bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena4 paricumbati, pāṇīhī ca parisambāhati, nāmañca sāveti: 'mānatthaddhohaṃ bho gotama mānatthaddhohaṃ bho gotamā'ti.
 
Atha kho sā parisā abbhutacittajātā ahosi. Acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ hi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti. Na pitaraṃ abhivādeti na ācariyaṃ abhivādeti na jeṭṭhabhātaraṃ abhivādeti atha ca pana samaṇe gotame evarūpaṃ paramanipaccākāraṃ5 karotīti.
 
Atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca: alaṃ brāhmaṇa uṭṭhehi, sake āsane nisīda, yato te mayi cittaṃ pasannanti.
 
Atha kho mānatthaddhaṃ brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Kesu na mānaṃ kayirātha6 kesu cassa7 sagāravo,
Kyassa apacitā assu kyassa 8 sādhu supūjitā.
 
(Bhagavā:)
 
Mātari pitari vāpi9 atho jeṭṭhamhi bhātari,
Ācariye catutthaṃhi+ tesu na mānaṃ kayirātha.
Tesu assa sagāravo tyassu 10 apacitā assu tecassu sādhu pūjitā11.
 
Arahante sītibhūte12 katakicce anāsave,
Nihacca mānaṃ atthaddho te namassa13 anuttare.
 
Evaṃ vutte mānatthaddho brāhamaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. Tuṇhībhūto' iti natthi, syā. 2. Nālapati-sīmu. Syā. 3. Āgacchi-machasaṃ. [Pts. 4.] Mukhena ca-machasaṃ. [Pts. 5.] Nipaccakāraṃ-machasaṃ. Syā. 6. Mānaṃ na -sīmu. 1. 7. Kesu assa-[pts.] Kathaṃsvassa-syā 8. Kyassu-machasaṃ. [Pts. 9.] Dvāpi-machasaṃ, 10. Tyassa-sīmu2 11. Tyassu sādhu supūjitā-machasaṃ. [Pts 12.] Sītiṃbhūte-syā. 13. Namasse-machasaṃ.
 
*Na mānaṃ brāhmaṇa sādhu-sīmu2. Machasaṃ. Syā. [Pts.] Na mānaṃ brūhaṇaṃ sādhu-sī 1, 2. Anubrūhasi - sī 1, 2 + catutthamhi -sababattha.
 
[BJT Page 320] [\x 320/]
 
7. 2. 6.
Paccanīkasuttaṃ.
 
202. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
[PTS Page 179] [\q 179/] tena khekā pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Atha kho paccanīkasātassa brāhmaṇassa etadahosi. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ, yaṃ yadeva samaṇo gotamo bhāsissati, taṃ tadevassāhaṃ paccanīkāssanti.
 
Tena kho pana samayana bhagavā ajjhokāse caṅkamati. Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ caṅkamantaṃ anucaṅkamamāno1 bhagavantaṃ etadavoca: bhaṇa samaṇa dhammanti.
 
(Bhagavā:)
 
Na paccanīkasātena suvijānaṃ subhāsitaṃ,
Upakkiliṭṭhacittena sārambhabahulena ca.
 
Yo ca vineyya sārambhaṃ appasādañca cetaso,
Āghātaṃ paṭinissajja sa ve2 jaññā subhāsitanti.
 
Evaṃ vutte paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 

 
7. 2. 7
Navakammikasuttaṃ
 
203. Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.
 
Tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti. Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvā nassa etadahosi: ahaṃ kho pana 3 imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi. Ayaṃ samaṇo gotamo kiṃ kārāpento ramatīti.
Atha kho navakammikabhāradvājo brāhmaṇo yena [PTS Page 180] [\q 180/] bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi.
 
Ke nu kammantā kayiranti4 bhikkhu sālavane tava,
Yadekako araññasmiṃ ratiṃ vindasi gotamāti 5.
 
1. Anucaṅkamamānoiti natthi-machasaṃ, [pts. 2.] Sace-syā. 3. " Pana" iti katthi-machasaṃ. Syā. [Pts 4.] Karīyanti-machasaṃ 5. Vindati gotamoti-machasaṃ. Syā. [Pts.]
 
[BJT Page 322] [\x 322/]
Na1me vanasmiṃ karaṇīyamatthi ucchinnamūlaṃ me vanaṃ visūkaṃ,
Svāhaṃ2 vane nibbanatho visallo eko rame aratiṃ vippahāyāti.
 
Evaṃ vutte navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
7. 2. 8
 
Kaṭṭhahārasuttaṃ.
 
204. Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.
 
Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā3 māṇavakā yena so4 vanasaṇḍo tenupasaṅkamiṃsu. Upasaṅkamitvā addasaṃsu bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṃsu. Upasaṅkamitvā bhāradvājagottaṃ brāhmaṇaṃ etadavocuṃ: yagghe bhavaṃ jāneyya5 asukamiṃ vanasaṇḍe samaṇo6 nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvāti.
 
Atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā addasā kho bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi:
 
Gamhīrarūpe bahubherave vane suññaṃ araññaṃ vijanaṃ vigāhiya,
[PTS Page 181] [\q 181/] aniñjamānena ṭhitena7 vaggunā sucārurūpaṃ8 vata bhikkhu jhāyasi.
 
Na yattha gītā na pi yattha vāditaṃ eko araññe vanamassito muni,
Accherarūpaṃ paṭibhāti maṃ idaṃ yadekako pītimano vane vase.
 
Maññāmahaṃ9 lokādhipatī sahavyataṃ10 ākaṅkhamāno tidivaṃ anuttaraṃ,
Kasmā bhavaṃ vijanamaraññamassito tapo idha kubbasi11 brahmapattiyāti.
 
1. Na ca me- sīmu1. Syā. 2. Sohaṃ-[pts. 3.] Kaṭṭhahārakā nāma-sīmu1. 2. 4. Soti natthi-machasaṃ. 5. Jāneyyāsi-machasaṃ. 6. Samaṇo gotamo-syā. 7. Hitena-syā 8. Sundararūpaṃ-aṭṭha: 9. Maññehaṃ-[pts 10.] Lokādhipatiṃ sahavyataṃ-sīmu1. Lokādhipati sahavyataṃ-[pts.] Machasaṃ, syā 11. Kubbasī-machasaṃ.
[BJT Page 324. [\x 324/] ]
(Bhagavā:)
Yā kāci kaṅkhā abhinandanā vā anekadhātusu puthū sadāsitā,
Aññāṇamūlappabhavā pajappitā sabbā mayā byantikatā1 samūlikā.
 
Svāhaṃ akaṅkho asito anūpayo sabbesu dhammesu visuddhadassano,
Pappuyya sambodhimanuttaraṃ sivaṃ jhāyāmahaṃ brāhmaṇa2 raho vīsāradoti.
 
Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca:abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
7. 2. 9
 
Mātuposakasuttaṃ.
 
205. Sāvatthiyaṃ -
 
Atha kho mātuposako brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodinīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mātuposako brāhmaṇo bhagavantaṃ etadavoca. Ahaṃ hi bho gotama dhammena bhikkhaṃ pariyesāmi. Dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi. Kaccāhaṃ bho gotama evaṃkārī kiccakārī homīti?
Taggha tvaṃ brāhmaṇa evaṃkārī kiccakārī hosi3. Yo kho brāhmaṇa dhammena [PTS Page 182] [\q 182/] bhikkhaṃ pariyesati. Dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti. Bahuṃ4 so puññaṃ pasavatīti.
 
(Bhagavā:)
Yo mātaraṃ vā5 pitaraṃ vā macco dhammena posati,
Tāya naṃ pāricariyāya mātāpitusu paṇḍitā,
Idheva naṃ pasaṃsanti pecca sagge pamodatīti.
 
Evaṃ vutte mātuposako brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
1. Byantīkatā -syā 2. Brahma-machasaṃ. Syā 3. Ahosi-sīmu1. 2. Syā 4. Bahu-[pts 5.] Mātaraṃ-machasaṃ. Syā. [Pts.]
 
[BJT Page 326] [\x 326/]
7. 2. 10
 
Bhikkhakasuttaṃ.
 
206. Sāvatthiyaṃ-
 
Atha kho bhikkhako brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhikkhako brāhmaṇo bhagavantaṃ etadavoca: ahampi kho1 bho gotama bhikkhako bhavampi bhikkhako idha no kiṃ nānākaraṇanti?
 
(Bhagavā:)
Na tena bhikkhako hoti yāvatā bhikkhate pare,
Vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā.
 
Yodha puññañca pāpañca bāhitvā2 brahmacariyavā3,
Saṅkhāya loke carati sa ve bhikkhūti vuccati.
 
Evaṃ vutte bhikkhako brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
7. 2. 11.
Saṅgāravasuttaṃ.
 
207. Sāvatthiyaṃ-
 
Tena kho pana samayena saṅgāravo4 nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Udakasuddhiko udakena parisuddhiṃ5 pacceti. Sāyapātaṃ6 udakorohaṇānuyogamanuyutto viharati.
 
Atha ko āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 183] [\q 183/] ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: idha bhante saṅgāravo4 nāma brāhmaṇo sāvatthiyaṃ paṭivasati, udakasuddhiko udakena parisuddhiṃ5 pacceti sāyapātaṃ6 udakorohaṇānuyogamanuyutto viharati. Sādhu bhante bhagavā yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
 
Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
 
1. Ahamasmi-sīmu. 1, 2 Syā. 2. Pavāhetvā-syā. 3. Brahmacariyaṃ-machasaṃ. Sīmu. 1. [Pts.] Syā. 4. Saṅgaravo-syā 5. Suddhiṃ-sīmu1. 2. [Pts] sī1, 2. 6. Sāyaṃpātaṃ - sīmu. 1
 
[BJT Page 328] [\x 328/]
 
Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisnaṃ kho saṅgāravaṃ brāhmaṇaṃ bhagavā etadavoca: saccaṃ kira tvaṃ brāhmaṇa udakasuddhiko udakena parisuddhiṃ paccesi. Sāyapātaṃ udakorohaṇānuyogamanuyutto viharasīti.
 
Evaṃ bho gotamāti1
 
Kimpana tvaṃ brāhmaṇa atthavasaṃ sampassamāno udakasuddhiko udakena parisuddhiṃ2 paccesi. Sāyapātaṃ udakorohaṇānuyogamanuyutto viharasīti?
 
Idha me bho gotama yaṃ divā pāpakammaṃ kataṃ hoti, taṃ sāya nahānena3 pavāhemi. Yaṃ rattiṃ pāpakammaṃ kataṃ hoti, taṃ pāta4 nahānena pavāhemi. Imaṃ khvāhaṃ bho gotama atthavasaṃ sampassamāno udakasuddhiko udakena parisuddhiṃ paccemi. Sāyapātaṃ udakorohaṇānuyogamanuyutto viharāmīti.
 
(Bhagavā:)
Dhammo rahado brāhmaṇa sīlatittho
Anāvilo sabbhi sataṃ pasattho,
Yattha have vedaguno sinātā
Anallagattā'va taranti pāranti.
 
Evaṃ vutte saṅgāravo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
7. 2. 12.
Khomadussasuttaṃ.
 
208. [PTS Page 184] [\q 184/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati khomadussaṃ nāma sakyānaṃ nigamo. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya khomadussaṃ nigamaṃ5 piṇḍāya pāvisi.
 
Tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṃ santipatitā honti kenacideva karaṇīyena. Devo ca ekamekaṃ phusāyati.
 
Atha kho bhagavā yena sā sabhā tenupasaṅkami. Addasaṃsu kho khomadussakā brāhmaṇagahapatikā bhagavantaṃ dūratova āgacchantaṃ, disvāna etadavocuṃ: ke ca muṇḍakā samaṇakā ke ca sabhādhammaṃ jānissantīti?
 
Atha kho bhagavā khomadussake brāhmaṇagahapatike gāthāya ajjhabhāsi.
 
1. Gotama-machasaṃ. [Pts 2.] Udakasuddhiṃ-machasaṃ. [Pts.]
3. Sāyaṃnhānena-machasaṃ, syā. 4. Pātaṃ-machasaṃ. Syā. [Pts 5.] Nāma nigamaṃ-sīmu. 1.
 
[BJT Page 330] [\x 330/]
Nesā sabhā yattha na santi santo santo na te ye na vadanti dhammaṃ,
Rāgañca dosañca pahāya mohaṃ dhammaṃ vadantāva1 bhavanti santoti.
 
Evaṃ vutte khomadussakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Upāsakavaggo dutiyo.
 
Tatruddānaṃ:
 
Kasī udayo devahito aññatara mahāsāḷaṃ
Mānatthaddhañaca paccanīkañca navakammakaṭṭhahārakaṃ2
Mātuposako3 bhikkhako saṅgāravo khomadussena dvādasāti.
 
Brāhmaṇasaṃyuttaṃ samattaṃ.
 
8. Vaṅgīsasaṃyuttaṃ.
 
1. Vaṅgīsavaggo
 
8, 1. 1.
 
Nikkhantasuttaṃ.
 
209. [PTS Page 185] [\q 185/] evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso navo hoti acirapabbajito ohiyyako vihārapālo.
 
Atha kho sambahulā itthiyo samalaṅkaritvā yena aggāḷavako ārāmo4 tenupasaṅkamiṃsu, vihārapekkhikāyo. Atha kho āyasmato vaṅgīsassa tā itthiyo disvā anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti.
 
Atha kho āyasmato vaṅgīsassa etadahosi. Alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me suladdhaṃ. Yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti. Taṃ kutettha labbhā yamme paro anabhiratiṃ vinodatvā abhiratiṃ uppādeyya. Yannūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyanti.
 
1. Vadattā ca - machasaṃ. Syā. Sīmu 1 2. Navakammikaṭṭhahāraṃ - machasaṃ 3. Mātuposakaṃ-machasaṃ. 4. Yenārāmo-sīmu 1. 2. Syā. [Pts.]
 
[BJT Page 332. [\x 332/] ]
 
Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi.
 
Nikkhantaṃ vata maṃ santaṃ agārasmānagāriyaṃ,
Vitakkā upadhāvanti pagabbhā kaṇhato ime.
 
Uggaputtā mahissāsā sikkhitā daḷhadhammino,
Samantā parikireyyuṃ sahassaṃ apalāyinaṃ.
 
Sacepi ettato1 bhiyyo āgamissanti itthiyo,
Neva maṃ byādhayissanti dhamme samhi patiṭṭhitaṃ2.
 
[PTS Page 186] [\q 186/] sakkhīhi me sutaṃ etaṃ buddhassādiccabandhuno,
Nibbāṇagamanaṃ maggaṃ tattha me nirato mano.
 
Evañce maṃ viharantaṃ pāpimaṃ3 upagacchasi,
Tathā maccu karissāmi na me maggampi dakkhisīti.
 
8. 1. 2.
 
Aratisuttaṃ.
 
210. Ekaṃ samayaṃ4 āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā nigrodhakappo pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisati sāyaṃ vā nikkhamati aparajjuvā kāle. Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti.
 
Atha kho āyasmato vaṅgīsassa etadahosi. Alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me suladdhaṃ. Yassa me anabharati uppannā, rāgo cittaṃ anuddhaṃseti. Taṃ kutettha labbhā yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. Yannūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyanti. Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi.
 
Aratiñca ratiñca pahāya sabbaso gehasitañca vitakkaṃ,
Vanathaṃ na kareyya kuhiñci nibbanatho arato5 sa hi bhikkhu.
 
Yamidha puthuviñca vehāsaṃ rūpagatañca jagatogadhaṃ,
Kiñci parijīyati6 sabbamaniccaṃ evaṃ samecca caranti mutattā.
 
1. Ettako-sīmu. 1 Ettakā-syā. Etato-[pts. 2.] Patiṭṭhito-sīmu. 1 [Pts] sī. 1. 2. 3. Pāpima-machasaṃ. [Pts 4.] Ekaṃ samayaṃ - pe- machasaṃ [pts 5.] Anato. Syā [pts 6.] Parijiyyati-syā, sīmu 1, 2.
 
[BJT Page 334] [\x 334/]
Upadhīsu janā gadhitāse diṭṭhasute paṭighe ca mute ca,
Ettha vinodaya chandamanejo yo ettha na limpati taṃ munimāhu.
 
[PTS Page 187] [\q 187/] atha saṭṭhinissitā1 savitakkā*puthujanatāya2 adhammā niviṭṭhā,
Na ca vaggagatassa3 kuhiñci no pana duṭṭhullabhāṇī sa bhikkhu.
 
Dabbo cirarattasamāhito akuhako nipako apihālu,
Santaṃ padaṃ ajjhagamā muni paṭicca parinibbuto kaṅkhati kālanti.
 
8. 1. 3.
 
Pesalaatimaññanāsuttaṃ.
 
211. Ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso attano paṭibhāṇena aññe pesale bhikkhū atimaññati.
 
Atha kho āyasmato vaṅgīsassa etadahosi. Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ. Yvāhaṃ attano paṭibhāṇena aññe pesale bhikkhū atimaññāmīti. Atha kho āyasmā vaṅgīso attanāva attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi.
Mānaṃ 4 pajahassu gotama, mānapathañca jahassu,
Asesaṃ mānapathasmiṃ samucchito5 vippaṭisārahuvā6 cirarattaṃ.
 
Makkhena makkhitā pajā mānahatā7 nirayaṃ papatanni,
Socanti janā cirarattaṃ mānahatā7 nirayaṃ upapannā.
 
Na hi socati bhikkhu kadāci maggajino sammāpaṭipanno,
Kittiñca sukhañca anubhoti dhammadasoti tamāhu tathattaṃ8.
 
[PTS Page 188] [\q 188/] tasmā akhilodha padhānavā nīvaraṇāni pahāya visuddho,
Mānañca pahāya asesaṃ vijjāyantakaro samitāvīti.
 
1. Saṭṭhitasitaṃ- [pts.] Saṭṭhisitā- syā. Si1, 2 2. Puthujjanatāya - syā. 3. Vaṭṭagatassa-syā. 4. Mānasaṃ-sīmu 1. Syā. Si, 2. 5. Mānapathamīdhamuñcito- syā. 6. Vippaṭisārīhuvā-machasaṃ, syā 7. Mānagatā-[pts 8.] Pahitattaṃ-machasaṃ. *Pavitakkā-sī1, 2.
 
[BJT Page 336. [\x 336/] ]
8. 1. 4.
Ānandasuttaṃ
 
212. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi āyasmatā vaṅgīsena pacchāsamaṇena.
 
Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmā vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi:
 
Kāmarāgena ḍayhāmi cittaṃ me pariḍayhati,
Sādhu nibbāpanaṃ brūhi anukampāya gotamāti.
 
(Ānando:)
Saññāya vipariyesā cittaṃ te pariḍayhati,
Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ. 1
 
Saṅkhāre parato passa dukkhato mā ca attato,
Nibbāpehi mahārāgaṃ mā ḍayhittho punappunaṃ.
 
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ,
Sati kāyagatā tyatthu nibbidābahulo bhava.
 
Animittañca bhāvehi mānānusayamujjaha,
Tato mānābhisamayā upasanto carissasīti.
 
8. 1. 5
Subhāsitasuttaṃ
 
213. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
 
Catuhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ca, ananuvajjā ca viññūnaṃ. Katamehi catuhi? Idha bhikkhave bhikkhū subhāsitaṃ yeva bhāsati no dubbhāsitaṃ. Dhammaṃ yeva bhāsati no adhammaṃ. [PTS Page 189] [\q 189/] piyaṃ yeva bhāsati no appiyaṃ. Saccaṃ yeva bhāsati no alikaṃ. Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ca ananuvajjā ca viññūnanti.
 
Idamavoca bhagavā idaṃ vatvā2 sugato athāparaṃ etadavoca satthā:
 
1. Sañhitaṃ-syā, sīmu. 1, 2. Vatvāna - katthaci.
 
[BJT Page 338] [\x 338/]
 
Subhāsitaṃ uttamamāhu santo dhammaṃ bhaṇa nādhammaṃ taṃ dutiyaṃ,
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ sacchaṃ bhaṇe nālikaṃ taṃ catutthanti.
 
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti.
 
Paṭibhātu taṃ vaṅgīsāti bhagavā avoca.
 
Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi1 gāthāhi abhitthavi.
Tameva vācaṃ bhāseyya yāyattānaṃ na tāpaye,
Pare ca na vihiṃseyya sā ve vācā subhāsitā.
 
Piyavācameva2 bhāseyya yā vācā paṭinanditā,
Yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ.
 
Saccaṃ ve amatā vācā esa dhammo sanantano,
Sacce atthe ca dhamme ca āhu santo patiṭṭhitā.
 
Yaṃ buddho bhāsate vācaṃ khemaṃ nibbāṇapattiyā,
Dukkhassantakiriyāya sā ve vācānamuttamāti.
 
8. 1. 6
 
Sāriputtasuttaṃ
 
214. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya aneḷagalāya3 atthassa viññāpaniyā. Te ca bhikkhū aṭṭhikatvā4 manasikatvā sabbacetaso5 samannāharitvā ohitasotā dhammaṃ suṇanti.
 
Atha kho ayasmato vaṅgīsassa etadahosi. Ayaṃ kho [PTS Page 190] [\q 190/] āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya aneḷagalāya3 atthassa viññāpaniyā. Te ca bhikkhū aṭṭhikatvā4 manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sarūpāhi gāthāhi abhitthaveyyanti.
 
1. Sāruppāhi-machasaṃ. 2. Piyavācaṃ ca-machasaṃ, [pts 3.] Aneḷagalāya, -machasaṃ, anelagaḷassa-syā, [pts 4.] Aṭṭhiṃkatvā-machasaṃ, 5. Sabbacetasā- machasaṃ.
 
[BJT Page 340] [\x 340/]
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenañjalimpaṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca. Paṭibhāti maṃ āvuso sāriputta, paṭibhāti maṃ āvuso sāriputtāti, paṭibhātu taṃ āvuso vaṅgīsāti. Atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sarūpāhi gāthāhi abhitthavi:
 
Gambhirapañño medhāvī maggāmaggassa kovido,
Sāriputto mahāpañño dhammaṃ deseti bhikkhunaṃ.
 
Saṅkhittena'pi deseti vitthārena'pi bhāsati,
Sāḷikāyiva nigghoso paṭibhānaṃ udīrayi1.
 
Tassa taṃ desayantassa suṇanti madhuraṃ giraṃ,
Sarena rajanīyena savaṇīyena vaggunā,
Udaggacittā muditā sotaṃ odhenti bhikkhavoti:
 
8. 1. 7.
 
Pavāraṇasuttaṃ.
 
215. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase pavāraṇāya bhikkhusaṅgharivuto ajjhokāse nisinno hoti.
 
Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ2 bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi. Handadāni bhikkhave, pavārayāmi3 vo. Na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā'ti.
 
Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: na kho mayaṃ bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā [PTS Page 191] [\q 191/] hi bhante, anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. Maggānugā ca bhante, etarahi sāvakā viharanti pacchāsamannāgatā. Ahaṃ ca kho bhante, bhagavantaṃ pavāremi. Na ca me bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā'ti.
 
1. Paṭibhāṇamudirayī-syā. 2. Tuṇhībhūtaṃ-machasaṃ. Syā [pts 3.] Pavāremi-machasaṃ.
 
[BJT Page 342. [\x 342/] ]
Na khvāhaṃ te sāriputta kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. Paṇḍito tvaṃ sāriputta, mahāpañño tvaṃ sāriputta, puthupañño tvaṃ sāriputta, hāsapañño1 tvaṃ sāriputta, javanapañño tvaṃ sāriputta, tikkhapañño tvaṃ sāriputta, nibbedhikapañño tvaṃ sāriputta. Seyyathāpi sāriputta, rañño cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anuppavatteti. Evameva kho tvaṃ sāriputta mayā anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattesīti.
 
No ce kira me bhante bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā. Imesampi bhante bhagavā pañcannaṃ bhikkhusatānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vā ti.
Imesampi khvāhaṃ sāriputta pañcannaṃ bhikkhusatānaṃ na kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. Imesaṃ2 hi sāriputta pañcannaṃ bhikkhusatānaṃ saṭṭhi bhikkhū tevijjā, saṭṭhi bhikkhū chaḷabhiññā, saṭṭhi bhikkhū ubhatobhāgavimuttā. Atha itare paññāvimuttāti.
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi:
 
Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā,
Saññojanabandhanacchidā anīghā khīṇapunabbhavā isī.
 
[PTS Page 192] [\q 192/] cakkavattī yathā rājā amaccaparivārito,
Samantā anupariyeti sāgarantaṃ mahiṃ imaṃ.
 
Evaṃ vijitasaṅgāmaṃ satthavāhaṃ anuttaraṃ,
Sāvakā payirupāsanti tevijjā maccubhāyino.
 
Sabbe bhagavato puttā palāpettha na vijjati,
Taṇhāsallassa hantāraṃ vande ādiccabandhunanti.
 
8. 1. 8
Parosahassasuttaṃ
 
216. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Tena kho pana samayena bhagavā bhikkhū nibbāṇapaṭisaṃyuttāya2 dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
 
1. Hāsupañño-sīmu. Sī 1, 2 2. Nibbānasaṃyuttāya, machasaṃ.
 
[BJT Page 344] [\x 344/]
 
Atha kho āyasmato vaṅgīsassa etadahosi: ayaṃ kho bhagavā bhikkhū nibbāṇapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthaveyyanti. Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi:
 
Parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati,
Desentaṃ virajaṃ dhammaṃ nibbāṇaṃ akutobhayaṃ.
 
Suṇanti dhammaṃ vimalaṃ sammāsambuddhadesitaṃ,
Sobhati vata sambuddho bhikkhusaṅghapurakkhato.
 
Nāganāmosi bhagavā isīnaṃ isisattamo,
Mahāmeghova hutvāna sāvake abhivassati,
 
[PTS Page 193] [\q 193/] divāvihārā nikkhamma satthudassanakamyatā1,
Sāvako te mahāvīra pāde vandati vaṅgīsoti.
 
Kinnu te vaṅgīsa imā gāthāyo pubbe parivitakkitā. Udāhu ṭhānasova taṃ paṭibhantīti. ?
 
Na kho me bhante imā gāthāyo pubbe parivitakkitā. Atha kho ṭhānasova maṃ paṭibhantīti.
 
Te hi taṃ vaṅgīsa bhiyyosomattāya pubbe aparivitakkitā gāthāyo paṭibhantūti.
 
Evaṃ bhanteti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyosomattāya bhagavantaṃ pubbe aparivitakkāhi gāthāhi abhitthavi:
 
Ummaggapathaṃ2 mārassa abhibhuyya carasi pabhijja khilāni3,
Taṃ passatha bandhapamuñcakaraṃ asitaṃ bhāgaso pavibhajjaṃ.
 
1. Satthudassanakāmatā-syā. 2. Ummaggasathaṃ-sī1, 2 3. Khīlāni-syā.
 
[BJT Page 346] [\x 346/]
Oghassa hi1 nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi,
Tasmiṃ te2 amate akkhāte dhammaddasā ṭhitā asaṃhīrā.
 
Pajjotakaro ativijjha dhammaṃ3 sabbaṭṭhitīnaṃ4 atikkamamaddasa,
Ñatvā ca sacchikatvā ca aggaṃ so desayi dasaddhānaṃ5
 
Evaṃ sudesite dhamme ko pamādo vijānataṃ6,
Tasmā hi tassa bhagavato sāsane appamatto sadā namassamanusikkheti.
 
8. 1. 9.
 
Koṇḍaññasuttaṃ.
 
217. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Atha kho āyasmā aññākoṇḍañño7 sucirasseva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato [PTS Page 194] [\q 194/] pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati. Nāmañca sāveti " koṇḍaññohaṃ bhagavā koṇḍaññohaṃ sugatā"ti.
Atha kho āyasmato vaṅgīsassa etadahosi. Ayaṃ kho āyasmā aññākoṇḍañño sucirasseva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati. Nāmañca sāveti " koṇḍaññohaṃ bhagavā koṇḍaññohaṃ sugatā"ti. Yannūnāhaṃ āyasmantaṃ aññākoṇḍaññaṃ bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyanti.
 
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā āvoca.
 
Atha kho āyasmā vaṅgīso āyasmantaṃ aññākoṇḍaññaṃ bhagavato sammukhā sarūpāhi gāthāhi abhitthavi.
 
Buddhānu buddho so thero koṇḍaññā tibbanikkamo,
Lābhī sukhavihārānaṃ vivekānaṃ abhiṇhaso.
 
1. 'Hī' iti natthi-machasaṃ. 2. Tasamiṃ ce- machasaṃ, syā, 3. Dhammaṃ iti natthi-machasaṃ, [pts. 4.] Sabbadiṭṭhīnaṃ -syā 5. Dasaṭṭhānaṃ syā, [pts. 6.] Vijānataṃ dhammaṃ-machasaṃ, [pts. 7.] Aññāsi koṇḍañño-machasaṃ, [pts.]
 
[BJT Page 348] [\x 348/]
 
Yaṃ sāvakena pattabbaṃ satthusāsanakārinā,
Sabbassa taṃ anuppattaṃ appamattassa sikkhato.
 
Mahānubhāvo tevijjo cetopariyāyakovido,
Koṇḍañño buddhadāyādo1 pāde vandati satthunoti.
 
8. 1. 10
Moggallānasuttaṃ
 
218. Ekaṃ samayaṃ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahā moggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ2.
 
Atha kho āyasmato vaṅgīsassa etadahosi: ayaṃ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ2. Yannūnāhaṃ āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyanti.
 
[PTS Page 195] [\q 195/] atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sarūpāhi gāthāhi abhitthavi:
 
Nagassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ,
Sāvakā payirupāsanti tevijjā maccuhāyino.
 
Te cetasā anupariyeti3 moggallāno mahiddhiko,
Cittaṃ nesa1 samannesaṃ vippamuttaṃ nirūpadhiṃ.
 
Evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ,
Anekākārasampannaṃ payirupāsanti gotamanti.
 
8. 1. 11.
 
Gaggarāsuttaṃ.
 
219. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi4 anekehi ca devatāsahassehi. Tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca 5.
 
1 Buddhasāvako, [pts. 2.] Nirūpadhiṃ - sīmu, 1, 2. 3. Anupariyesati-syā. 4. Sattahi ca upāsikāsatehi iti dissate-machasaṃ[pts. 5.] Yasena-sīmu. 1.
 
[BJT Page 350] [\x 350/]
 
Atha kho āyasmato vaṅgīsassa etadahosi: ayaṃ kho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi anekehi devatāsahassehi. Tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca. Yannūnāhaṃ bhagavantaṃ1 sammukhā sarūpāya gāthāya abhitthaveyyanti.
 
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca.
 
Atha kho āyasmā vaṅgīso bhagavantaṃ1 sammukhā sarūpāya gāthāya abhitthavi:
[PTS Page 196] [\q 196/] cando yathā vigatavalāhake nabhe
Virocati vītamalo2 ca bhāṇumā,
Evampi aṅgīrasa tvaṃ mahāmuni
Atirocasi yasasā sabbalokanti.
 
8. 1. 12.
 
Vaṅgīsasuttaṃ
 
220. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā vaṅgīso aciraarahattappatto hoti3 vimuttisukha4 paṭisaṃvedī. Tāyaṃ velāyaṃ imā gāthāyo abhāsi.
 
Kāveyyamattā vicarimha pubbe gāmā gāmaṃ purāpuraṃ,
Athaddasāma sambuddhaṃ saddhā no udapajjatha*
 
So me dhammamadesesi khandhāyatanadhātuyo5,
Tassāhaṃ dhamamaṃ sutvāna pabbajiṃ anagāriyaṃ.
 
Bahunnaṃ vata atthāya bodhiṃ ajjhagamā muni,
Bhikkhūnaṃ bhikkhunīnañca ye niyāmagataddasā.
 
Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ
Tevijjo iddhippattomhi cetopariyāya kovidoti.
 
Vaṅgīsavaggo paṭhamo.
 
1. Bhagavato-[pts. 2.] Vigatamalo-machasaṃ. 3. Hutvā-machasaṃ, [pts 4.] Vimuttisukhaṃ - machasaṃ, sīmu. 1, 2 Syā 5. Khandhe āyatanāni dhātuyo ca- [pts,] syā. * Upapajjatha-machasaṃ, syā, sīmu1, 2.
 
[BJT Page 352. [\x 352/] ]
 
Tatruddānaṃ:
 
Nikkhantaṃ arati ceva pesalaṃ atimaññanā,
Ānandena subhāsitā sāriputta pavāraṇā,
Parosahassaṃ koṇḍañño moggallānena gaggarā vaṅgīsena dvādasāti.
Vaṅgīsasaṃyuttaṃ samattaṃ.
 
9. Vanasaṃyuttaṃ.
1. Vanavaggo
9. 1. 1
 
Vivekasuttaṃ.
 
221. [PTS Page 197] [\q 197/] evaṃ me sutaṃ: ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi gehanissite.
 
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:
 
Vivekakāmosi vanaṃ paviṭṭho atha te mano niccharatī bahiddhā,
Jano1 janasmiṃ vinayassu chandaṃ tato sukhī hohisi vītarāgo.
 
Aratiṃ pajahāsi sato2 bhavāsi sataṃ taṃ sādayāmase3,
Pātālarajo hi duttaro4 mā taṃ kāmarajo avāhari.
 
Sakuṇo yathā paṃsukuṇḍito5 vidhunaṃ6 pātayati sitaṃ rajaṃ,
Evaṃ bhikkhu padhānavā satimā vidhunaṃ pātayati sitaṃ rajanti.
 
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
 
9. 1. 2.
Upaṭṭhānasuttaṃ
 
222. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. [PTS Page 198] [\q 198/] tena kho pana samayena so bhikkhu divāvihāragato supati. Atha kho yā tasmiṃ vanasaṇaḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami.
 
1. Tvaṃ jano. Syā 2. So sato-[pts 3.] Sārayāmase-machasaṃ, syā, [pts] sī. 1. 2. 4. Duruttamo-[pts 5.] Paṃsukunthito-machasaṃ, 6. Vidhūnaṃ-[pts]
 
[BJT Page 354] [\x 354/]
 
Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:
 
Uṭṭhehi bhikkhu kiṃ sesi1 ko attho supinena2 te,
Āturassa hi kā3 niddā sallaviddhassa ruppato.
 
Yāya saddhā4 pabbajito agārasmānagāriyaṃ,
Tameva saddhaṃ brūhehi mā niddāya vasaṅgamīti.
 
Aniccā addhuvā kāmā yesu mando'va mucchito,
Khandhesu5 muttaṃ asitaṃ kasmā pabbajitaṃ tape.
 
Chandarāgassa vinayā avijjāsamatikkamā,
Taññāṇaṃ paramavodānaṃ6 kasmā pabbajitaṃ tape.
 
Bhetvā7 avijjaṃ vijjāya āsavānaṃ parikkhayā,
Asokaṃ anupāyāsaṃ kasmā pabbajitaṃ tape.
 
Āraddhaviriyaṃ pahitattaṃ niccaṃ daḷhaparakkamaṃ,
Nibbāṇaṃ abhikaṅkhantaṃ kasmā pabbajitaṃ tapeti.
 
9. 1. 3
Kassapagottasuttaṃ.
223. Ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ cetaṃ8 ovadati.
 
Atha kho yā tasmiṃ vanasaṇḍe adhivatvā devatā āyasmato kassapagottassa anukampikā atthakāmā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi:
 
Giriduggacaraṃ cetaṃ appapaññaṃ acetasaṃ,
Akāle ovadaṃ bhikkhu mando'va paṭibhāti maṃ.
 
Suṇāti9 na vijānāti āloketi na passati,
Dhammasmiṃ bhaññamānasmiṃ atthaṃ bālo na bujjhati.
 
[PTS Page 199] [\q 199/] sacepi dasa pajjote dhārayissasi kassapa,
Neva dakkhiti10 rūpāni cakkhu hi'ssa na vijjatīti.
 
Atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.
 
1. Sopi-syā 2. Supitena-[pts 3.] Te - sīmu. Syā 4. Saddhāya-machasaṃ. [Pts. 5.] Bandhesu-machasaṃ. Syā. [Pts 6.] Paramodānaṃ-machasaṃ. Syā. Pariyodātaṃ-[pts.] Sī 2. 7. Jetvā-machasaṃ. 8. Chetaṃ-syā [pts] machasaṃ. 9. Suṇoti-[pts 10.] Dakkhati-sīmu.
 
[BJT Page 356] [\x 356/]
 
9. 1. 4.
Sambahulāsuttaṃ.
224. Ekaṃ samayaṃ sambahulā bhikakhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe atha kho te bhikkhū vassaṃ vutthā1 temāsaccayena cārikaṃ pakkamiṃsu. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Arati viya me'jja2 khāyati bahuke disvāna vivittena āsane,
Te cittakathā bahussutā ko'me gotamasāvakā gatāti.
 
Evaṃ vutte aññatarā devatā taṃ devataṃ gāthāya ajjhabhāsi:
 
Magadhaṃ gatā kosalaṃ gatā ekacciyā pana vajjibhūmiyā,
Migā3 viya asaṅgacārino aniketā viharanti bhikkhavoti.
 
9. 1. 5.
Ānandasuttaṃ.
 
225. Ekaṃ samayaṃ āyasmā ānando kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā ānando ativelaṃ gihīsaññattibahulo viharati.
 
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṃ ānandaṃ saṃvejetukāmā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi:
 
Rukkhamūlagahaṇaṃ pasakkiya nibbāṇaṃ hadayasmiṃ opiya,
[PTS Page 200] [\q 200/] jhāya4 gotama mā ca5 pamādo kiṃ te biḷibiḷikā karissatīti,
 
Atha kho āyasmā ānando tāya devatāya saṃvejito saṃvegamāpādīti,
7. 1. 6.
Anuruddhasuttaṃ
 
226. Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāhi ajjhabhāsi:
 
Tattha cittaṃ paṇidhehi yattha te vusitaṃ pure,
Tāvatiṃsesu devesu sabbakāmasamiddhisu
Purakkhato parivuto devakaññāhi6 sobhasīti.
1. Vuṭṭhā-machasaṃ 2. Mejjaṃ-syā. 3. Migā-sīmu, makkaṭā-syā. 4. Jhāyī-sīmu. 5. Mā-machasaṃ. Syā 6. Devagaṇehi -syā.
 
[BJT Page 358] [\x 358/]
 
Duggatā devakaññāyo sakkāyasmiṃ patiṭṭhitā,
Te cāpi duggatā sattā devakaññāhi patthitāti.
 
Na te sukhaṃ pajānanti ye na passanti nandanaṃ,
Āvāsaṃ naradevānaṃ tidasānaṃ yasassinanti.
 
(Anuruddho:)
Na tvaṃ bāle vijānāsi yathā arahataṃ vaco,
Aniccā sabbe saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.
 
Natthidāni punāvāso devakāyasmiṃ1 jālinī,
Vikkhīṇo jātisaṃsāro natthidāni punabbhavoti.
 
9. 1. 7.
Nāgadattasuttaṃ.
 
227. Ekaṃ samayaṃ āyasmā nāgadatto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā nāgadatto atikālena gāmaṃ pavisati, atidivā paṭikkamati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṃ nāgadattaṃ saṃvejetukāmā yenāyasmā nāgadatto tenupasaṅkami. [PTS Page 201] [\q 201/] upasaṅkamitvā āyasmantaṃ nāgadattaṃ gāthāhi ajjhabhāsi:
 
Kāle pavissa2 nāgadatta divā ca āgantvā ativelacārī,
Saṃsaṭṭho gahaṭṭhehi samānasukhadukkho.
 
Bhāyāmi nāgadattaṃ suppagabbhaṃ kulesu vinibaddhaṃ, 3
Mā heva maccurañño balavato antakassa vasamesīti. 4
 
Atha kho āyasmā nāgadatto tāya devatāya saṃvejito saṃvegamāpādīti.
9. 1. 8.
Kulagharaṇīsuttaṃ
 
228. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu aññatarasmiṃ kule ativelaṃ ajjhogāḷhappatto viharati.
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukamipikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yā tasmiṃ kule kulagharaṇī tassā vaṇṇaṃ abhinimminitvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:
 
Nadītīresu saṇṭhāne sabhāsu rathiyāsu ca,
Janā saṅgamma mantenti mañca tañca kimantaranti,
 
1. Devakāyasmi-macasaṃ. Syā 2. Pavisa-machasaṃ. 3. Vinibandhaṃ-[pts. 4.] Vasaṃ upesīti-machasaṃ.
 
[BJT Page 360] [\x 360/]
 
Bahū hi saddā paccūhā khamitabbā tapassinā,
Na tena maṅku hotabbaṃ na hi tena kilissati.
 
Yo ca saddaparittāsī vane vātamigo yathā,
Lahucittoti taṃ āhu nāssa sampajjate vatanti.
 
9. 1. 9.
Vajjiputtasuttaṃ.
 
229, Ekaṃ samayaṃ aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena vesāliyaṃ1 sabbarattivāro2 hoti. [PTS Page 202] [\q 202/] atha kho so bhikkhū vosāliyaṃ turiyatāḷitavāditanigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Ekakā mayaṃ araññe viharāma apaviddhaṃva3 vanasmiṃ dārukaṃ,
Etādisikāya rattiyā ko su nāma amhehi4 pāpiyoti.
 
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā attakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅaṃkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi:
 
Ekako5 tvaṃ araññe viharasi apaviddhaṃva vanasmiṃ dārukaṃ,
Tassa te bahukā pihayanti nerayikā viya saggagāminanti.
 
Atha kho so bhikkhu tāya devatāya saṃvajito saṃvegamāpādīti.
 
9. 1. 10.
Sajjhāyasuttaṃ.
 
230. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe tena kho pana samayena so bhikkhu yaṃ sudaṃ pubbe ativelaṃ sajjhāyabahulo viharati. So aparena samayena appossukko tuṇhībhūto saṃkasāyati6.
 
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno dhammaṃ asuṇantī yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:
 
Kasmā tuvaṃ dhammapadāni bhikkhū nādhīyasi bhikkhūhi saṃvasanto,
Sutvāna dhammaṃ labhatippasādaṃ diṭṭheva dhamme labhatippasaṃsanti.
 
Ahu pure dhammapadesu chando yāva virāgena samāgamimha,
[PTS Page 203] [\q 203/] yato virāgena samāgamimha yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā7,
Aññāya nikkhepanamāhu santoti.
 
1. Vesāliyaṃ vajjiputtako-machasaṃ, 2. Sabbarataticāro-katthaci 3 apaviṭṭhaṃ va -syā. 4. Nāmamhehi-machasaṃ. 5. Ekakova -syā, machasaṃ. 6. Sakamāyati-syā. 7. Sutaṃ va mutaṃ. [Pts.]
 
362.
9. 1. 11.
Ayonisosuttaṃ.
 
231. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi. Seyyathīdaṃ: kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkaṃ.
 
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:
 
Ayoniso manasikārā so vitakkehi khajjasi,
Ayoniso1 paṭinissajja yoniso anuvicintaya2.
 
Satthāraṃ dhammamārabbha3 saṅghaṃ sīlāni attano4,
Adhigacchasi pāmojjaṃ pītisukhamasaṃsayaṃ,
Tato pāmojjabahulo dukkhassantaṃ karissasīti.
 
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti
 
9. 1. 12.
Majjhantikasuttaṃ.
232. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi:
 
Ṭhite majjhantike kāle sannisīvesu5 pakkhisu,
Saṇateva brahāraññaṃ6 taṃ bhayaṃ paṭibhāti manti.
 
(Bhikkhu:)
Ṭhite majjhantike kāle sannisīvesu5 pakkhisu,
Saṇateva brahāraññaṃ6 sā rati paṭibhāti manti.
 
9. 1. 13
Pākatindriyasuttaṃ
 
233. Ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe, uddhatā unnaḷā capalā mukharā [PTS Page 204] [\q 204/] vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
 
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tesaṃ bhikkhūnaṃ anukampikā atthakāmā te bhikkhū saṃvejetukāmā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi.
 
1. Ayoniṃ-[pts. 2.] Anucintiya-machasaṃ 3. Dhammaṃ ārabbha - sīmu. Syā 4. Sīlāni- cattano- sīmu, 5. Sannisintesu-samu, 6. Mahāraññaṃ-sī1, 2
 
[BJT Page 364] [\x 364/]
 
Sukhajīvino pure āsuṃ bhikkhū gotamasāvakā,
Anicchā piṇḍamesanā anicchā sayanāsanaṃ,
Loke aniccataṃ ñatvā dukkhassantaṃ akaṃsu te.
 
Dupposaṃ katvā attānaṃ gāme gāmaṇikā viya,
Bhūtvā bhutvā nipajjanti parāgāresu mucchitā.
 
Saṅghassa añjaliṃ katvā idhekacce vadāmahaṃ,
Appaviddhā1 anāthā te yathā petā tatheva te.
 
Ye kho pamattā viharanti te me sandhāya bhāsitaṃ,
Ye appamattā viharanti namo tesaṃ karomahanti.
 
Atha kho te bhikkhū tāya devatāya saṃvejitā saṃvegamāpādunti.
 
9, 1. 11.
Padumapupphasuttaṃ.
 
234. Evaṃ me sutaṃ: ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati.
 
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi:
 
Yametaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi,
Ekaṅgametaṃ theyyānaṃ gandhattheno'si mārisāti.
(Bhikkhu:)
Na harāmi na bhañjāmi ārā siṅghāmi vārijaṃ,
Atha kena nu vaṇṇena gandhattheno'ti vuccati.
 
(Devatā:)
Yavāyaṃ bhisāni2 khaṇati puṇḍarīkāni bhañjati, 3
Evaṃ ākiṇṇakammanto kasmā eso na muccatīti.
 
[PTS Page 205] [\q 205/] ākiṇṇaluddo puriso dhāticelaṃ'va makkhito,
Tasmiṃ me vacanaṃ natthi tañca arahāmi4 vattave.
 
Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vāḷaggamattaṃ pāpassa abbhāmattaṃ'va5 khāyatīti.
 
1. Apaviṭṭhā. -Syā. 2. Bhiṃsāti-syā. 3. Bhuñjati-[pts 4.] Tvañcārahāmi- machasaṃ 5. Vā-[pts.]
 
[BJT Page 366] [\x 366/]
(Bhikkhu:)
Addhā maṃ yakkha jānāsi atho maṃ1 anukampasi,
Punapi yakkha vajjāsi yadā passasi edisanti. 2
 
(Devatā:)
Neva taṃ upajīvāma3 na pi te bhatakāmhase4,
Tvameva bhikkhu jāneyya yena gaccheyya suggatinti.
 
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
 
Vanavaggo paṭhamo.
 
Tatruddānaṃ:
Vivekaṃ5 upaṭṭhānañca kassapagottena6 sambahulā
Ānando anuruddhañca nāgadattañca kulagharaṇī.
 
Vajjiputto ca7 vesālī sajjhāyena8 ayoniso
Majjhantikālamhi pākatindriyā padumapupphena cuddasa bhaveti.
 
Vanasaṃyuttaṃ samattaṃ.
 
10. Yakkhasaṃyuttaṃ
 
1. Indakavaggo
10. 1. 1.
Indakasuttaṃ.
 
235. Evaṃ me sutaṃ: [PTS Page 206] [\q 206/] ekaṃ samayaṃ bhagavā rājagahe viharati indakuṭe pabbate indakassa yakkhassa bhavane. Atha kho indako yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Rūpaṃ na jīvanti vadanti buddhā kathaṃ tvayaṃ vindati'maṃ sarīraṃ,
Kutassa aṭṭhi yakapiṇḍameti kathaṃ tvayaṃ sajjati gabbharasminti.
 
(Bhagavā:)
Paṭhamaṃ kalalaṃ hoti kalalā hoti abbudaṃ,
Abbudā jāyate pesī pesī nibbattati ghano,
Ghanā pasākhā jāyanti kesā lomā nakhā'pi ca.
 
Yañcassa bhuñjate9 mātā annaṃ pānañca bhojanaṃ,
Tena so tattha yāpeti mātukucchigato naroti.
 
1. Me-machasaṃ. 2. Edisaṃ. -Sīmu. [Pts 3.] Upajīvāmi-sīmu [pts. 4.] Bhatakamhase-sīmu - bhaddakamahase-syā. Katakamhase-[pts 5.] Vivekaupaṭṭhānañca-[pts] syā 6. Gottena ca - [pts. 7.] Ca iti natthi, [pts. 8.] Sajjhāyena ca - [pts 9.] Bhuñjati-machasaṃ, syā.
 
[BJT Page 368] [\x 368/]
 
10. 1. 2. Sakkasuttaṃ.
 
236. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:
 
Sabbagantha*ppahīnassa vippamuttassa te sato
Samaṇassa na taṃ sādhu yadaññamanusāsatīti.
 
(Bhagavā:)
 
Yena kenaci vaṇṇena saṃvāso sakka jāyati,
Na taṃ arahati sappañño manasā anukampituṃ.
 
Manasā ce pasannena yadaññamanusāsati,
Na tena hoti saṃyutto sānukampā1 anuddayāti.
 
10. 1. 3.
Sūcilomasuttaṃ.
 
237. [PTS Page 207] [\q 207/] ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa2 yakkhassa bhavane. Tena kho pana samayena kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamanti,
 
Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavoca: eso samaṇoti.
Neso samaṇo, samaṇako eso. Yāva jānāmi yadi vā so samaṇo yadi vā pana so samaṇakoti. Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kāyaṃ upanāmesi.
 
Atha kho bhagavā kāyaṃ apanāmesi.
Atha kho sūcilomo yakkho bhagavantaṃ etadavoca: bhāyasi maṃ samaṇāti.
 
(Bhagavā:)
Na khvāhantaṃ āvuso bhāyāmi. Api ca te samphasso pāpakoti.
 
(Sūcilomo:)
Pañhaṃ taṃ samaṇa pucchissāmi. Sace me samaṇa3 na byākarissasi cittaṃ vā te khipissāmi. Hadayaṃ vā te phālessāmi. Pādesu vā gahetvā pāragaṅgāya khipissāmīti.
 
(Bhagavā:)
Na khvāhantaṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya, hadayaṃ vā phāleyya, pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ āvuso puccha yadākaṅkhasīti.
 
1. Yānukampā-machasaṃ syā. 2. Sucilomassa-[pts 3.] Samaṇa iti natthi-machasaṃ. [Pts. *]Gandha-sī1, 2.
 
[BJT Page 370] [\x 370/]
 
Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi:1.
 
Rāgo ca doso ca kuto nidānā aratī ratī lomahaṃso kutojā,
Kuto samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajantīti.
 
(Bhagavā:)
 
Rāgo ca doso ca ito nidānā aratī ratī lomahaṃso itojā,
Ito samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajantīti.
 
Snehajā attasambhūtā nigrodhasseva khandhajā,
Puthū visattā kāmesu māluvā'va2 vitatā3 vane.
 
[PTS Page 208] [\q 208/] ye naṃ pajānanti yato nidānaṃ te taṃ vinodenti suṇohi yakkha,
Te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāyāti.
 
10. 1. 4.
 
Maṇibhaddasuttaṃ.
 
238. Ekaṃ samayaṃ bhagavā magadhesu viharati maṇimāḷake4 cetiye maṇibhaddassa yakkhassa bhavane. Atha kho maṇibhaddo yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi:
 
Satīmato sadā bhaddaṃ satimā sukhamedhati,
Satīmato su ve seyyā verā na parimuccatīti.
 
(Bhagavā:)
 
Satīmato sadā bhaddaṃ satimā sukhamedhati,
Satīmato su ve seyyā verā na parimuccatīti.
 
Yassa sabbamahorattaṃ ahiṃsāya rato mano,
Mettaṃ so sabbabhūtesu veraṃ tassa na kenacīti.
 
10. 1. 5.
Sānusuttaṃ.
 
239. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā upāsikāya sānu5 nāma putto yakkhena gahito hoti. Atha kho sā upāsikā paridevamānā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Cātuddasiṃ pañcadasiṃ yā va 6 pakkhassa aṭṭhami,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ7,
[PTS Page 209] [\q 209/] uposathaṃ upavasanti brahmacariyaṃ caranti ye.
 
1. " " Antaritapāṭho na dissate - machasaṃ, syā [pts 2.] Va iti natthi-syā. 3. Vitthatā-syā 4. Maṇimālike-machasaṃ. 5. Sāṇu-sīmu. 1 6. Yāva-sīmu. 1 7. Aṭṭhaṅgasusamāhitaṃ-[pts,] sī2.
 
[BJT Page 372] [\x 372/]
 
Na tehi yakkhā kīḷanti iti me arahataṃ sutaṃ,
Sādāni ajja passāmi yakkhā kīḷanti sānunāti.
 
(Yakkho:)
Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ,
Uposathaṃ upavasanti brahmacariyaṃ caranti ye.
 
Na tehi yakkhā kīḷanti sāhu te arahataṃ1 sutaṃ,
Sānuṃ pabuddhaṃ vajjāsi yakkhānaṃ vacanaṃ idaṃ:
 
"Mākāsi pāpakaṃ kammaṃ āvi1 vā yadi vā raho,
Yañceva2 pāpakaṃ kammaṃ karissasi karosi vā,
Na te dukkhā pamutyatthi uppaccāpi palāyato"ti,
 
(Sānu:)
Mataṃ vā amma rodanti yo vā jivaṃ na dissati,
Jivantaṃ amma passantī kasmā maṃ amma rodasīti?
 
(Upāsikā:)
Mataṃ vā putta3 rodanti4 yo vā5 jivaṃ na dissati,
Yo ca kāme cajitvāna6 punarāgacchate idha,
Taṃ vāpi putta rodanti puna jīvaṃ mato hi so.
 
Kukkuḷā7 ubbhato tāta kukkuḷaṃ8 patitumicchasi,
Narakā ubbhato tāta narakaṃ patitumicchasi.
 
Abhidhāvatha bhaddaṃ te kassa ujjhāpayāmase,
Ādittā nīhaṭaṃ9 bhaṇḍaṃ puna ḍayhitumicchasīti.
 
10. 1. 6
Piyaṅkarasuttaṃ.
 
240. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā4 anuruddho rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadānī bhāsati. Atha kho piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi:
Mā saddaṃ kari piyaṅkara bhikkhu dhammapadāni bhāsati,
Api ca dhammapadaṃ vijāniya paṭipajjema hitāya no siyā.
 
Pāṇesu ca saṃyamāmase sampajānamusā na bhaṇāmase,
Sikkhema susīlamattano10 api muccema pisācayoniyāti.
 
10. 1. 7.
 
Punabbasusuttaṃ.
 
241. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
1. Āciṃ. -[Pts 2.] Sace ca-machasaṃ, sace va -syā, [pts 3.] Puttaṃ -[pts 4.] Rodantī-machasaṃ. Syā [pts 5.] Sova. Sīmu. Sovā-[pts. 6.] Vajitvāna-[pts. 7.] Kukkulo-sīmu. 8. Kukkulā-sīmu. 9. Nīhataṃ-machasaṃ. Nibbhataṃ-syā. [Pts 10.] Susīlyamattano-machasaṃ. Syā. [Pts.]
 
[BJT Page 374] [\x 374/]
[PTS Page 210] [\q 210/] tena kho pana samayena bhagavā bhikkhū nibbāṇapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhikatvā1 manasi katvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
 
Atha kho punabbasumātā yakkhinī puttake evaṃ tosesi:
 
Tuṇhī uttarike hohi tuṇhī hohi punabbasu,
Yāvāhaṃ buddhaseṭṭhassa dhammaṃ sossāmi satthano.
 
Nibbāṇaṃ bhagavā āha sabbagatthappamocanaṃ,
Ativelā ca me hoti asmiṃ dhamme piyāyanā.
 
Piyo loke sako putto piyo loke sako pati,
Tato piyatarā2 mayhaṃ assa dhammassa magganā,
 
Na hi putto pati vāpi piyo dukkhā pamocaye,
Yathā saddhammasavaṇaṃ3 dukkhā moceti pāṇinaṃ.
 
Loke dukkhaparetasmiṃ jarāmaraṇasaṃyute4
Jarāmaraṇamokkhāya yaṃ dhammaṃ abhisambuddhaṃ5,
Taṃ dhammaṃ sotumicchāmi tuṇhī hoti punabbasūti.
 
(Punabbasu:)
Amma6 na byāharissāmi tuṇhībhūtāyamuttarā,
Dhammameva nisāmehi saddhammasavaṇaṃ2 sukhaṃ.
 
Saddhammassa anaññāya amma dukkhaṃ carāmase,
Esa devamanussānaṃ sammūḷhānaṃ pabhaṅkaro,
Buddho antimasārīro dhammaṃ deseti cakkhumāti.
 
(Punabbasumātā:)
 
Sādhu kho paṇḍito nāma putto jāto uresayo,
Putto me buddhaseṭṭhassa dhammaṃ suddhaṃ piyāyati.
 
Punabbasu sukhī hohi ajjāhamhi samuggatā,
Diṭṭhāni ariyasaccāni uttarā pi suṇātu meti.
 
10. 1. 8.
Sudattasuttaṃ.
 
242. Ekaṃ samayaṃ bhagavā rājagahe viharati sītavane. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahaṃ anuppatto hoti kenacideva karaṇiyena. Assosi kho anāthapiṇḍiko gahapati buddho kira loke uppannoti. Tāvadeva ca7 pana bhagavantaṃ dassanāya upasaṅkamitukāmo ahosi 8.
 
1. Aṭṭhiṃ katvā -machasaṃ. 2 Piyataraṃ, sīmu, sā. 3. Saddhammassavaṇaṃ - machasaṃ, syā, sīmu. 4. Jarāmaraṇasaṃyutte-sīmu, [pts 5.] Abhisambudhaṃ-machasaṃ. -Syā 6. Ammā-macasaṃ, 7. Ca iti natthi-[pts 8.] Hoti-machasaṃ.
 
[BJT Page 376] [\x 376/]
[PTS Page 211] [\q 211/] atha kho1 anāthapiṇḍikassa gahapatissa etadahosi: akālo kho ajja bhagavantaṃ dassanāya upasaṅkamituṃ. Svedānāhaṃ kālena bhagavantaṃ dassanāya upasaṅkamissāmīti, buddhagatāya satiyā nipajji. Rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātanti maññamāno. Atha kho anāthapiṇḍiko gahapati yena sīvathikadvāraṃ2 tenupasaṅkami. Amanussā dvāraṃ vivariṃsu.
 
Atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi. Andhakāro pāturahosi. Bhayaṃ chambhitattaṃ lomahaṃso udapādi. Tatoca3 puna nivattitukāmo ahosi. Atha kho sīvako4 yakkho antarahito saddamanussāvesi:
 
Sataṃ hatthī sataṃ assā sataṃ assatarī5 rathā,
Sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā,
Ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ.
 
Abhikkama gahapati, abhikkama gahapati, abhikkamanaṃ te seyyo no6 paṭikkamanatti.
 
Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi. Yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassamhi.
 
Dutiyampi kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi. Andhakāro pāturahosi. Bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova3 puna nivattitukāmo ahosi. Atha kho sīvako4 yakkho antarahito saddamanussāvesi:
 
Tatiyampi kho7 anāthapiṇḍikassa gahapatissa8 āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chamhitattaṃ lomahaṃso udapādi. Tato ca puna nivattitukāmo ahosi. Tatiyampi kho sīvako yakkho antarahito saddamanussāvesi:
 
Sataṃ hatthī sataṃ assā sataṃ assatarī5 rathā,
Sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā,
Ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ.
 
Abhikkama gahapati, abhikkama gahapati, abhikkamanaṃ te seyyo no paṭikkamananti.
Atha kho anāthapiṇḍikassa gahapatissa andhakāro [PTS Page 212] [\q 212/] antaradhāyi, āloko pāturahosi. Yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṃ9 tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna caṅkamā
Orohitvā paññatte āsane nisīdi. Nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ
Etadavoca: ehi sudattāti.
 
1. Athassa-machasaṃ, [pts 2.] Sītavanadvāraṃ1- sī1, 2. 3. Tatoca. Syā, [pts. 4.] Sivako. 5. Assasarī-[pts 6.] Na-[pts 7.] Khoti natthi-[pts 8.] Gahapatissa iti natthi-[pts 9.] Sītavanaṃ yena bhagavā-machasaṃ.
 
[BJT Page 378] [\x 378/]
 
Atha kho anāthapiṇḍiko gahapati nāmena maṃ bhagavā ālapatīti1 tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: kacci bhante bhagavā sukhamasayitthāti2?
 
(Bhagavā:)
Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto,
Yo na limpati kāmesu sītibhuto nirūpadhi.
 
Sabbā āsattiyo chetvā vineyya hadaye daraṃ,
Upasanto sukhaṃ seti santiṃ pappuyya cetasoti. 3.
 
10. 1. 9.
 
Paṭhamasukkāsuttaṃ.
 
243. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena sukkā bhikkhunī mahatiyā parisāya parivutā dhammaṃ deseti.
 
Atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Kimme katā rājagahe manussā madhupītāva seyyare4
Ye sukkaṃ na payirupāsanti desentiṃ amataṃ padaṃ.
 
Tañca pana appaṭivānīyaṃ asecanakamojavaṃ,
Pivanti maññe sappaññā valāhakamivaddhagūti. 5.
 
10. 1. 10
Dutiyasukkā suttaṃ.
 
244. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. [PTS Page 213] [\q 213/] tena kho pana samayena aññataro upāsako sukkāya bhikkhuniyā bhojanaṃ adāsi. Atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Puññaṃ vata pasavi bahuṃ sappañño vatāyamūpāsako,
Yo sukkāya adāsi bhojanaṃ sabbaganthehi vippamuttāyāti6.
 
1. Ālapatīti bhaṭṭho udaggoti - machasaṃ 2. Sukhaṃ vasitthāti-syā 3. Cetasā -machasaṃ. 4. Seyare-machasaṃ , accare ye-[pts 5.] Valāhakamiva panthabhūti-machasaṃ, syā. 6. Vippamuttiyaṃ-machasaṃ, sīmu, 1, 2. [Pts]
 
[BJT Page 380] [\x 380/]
 
10. 1. 11
 
Cīrāsuttaṃ.
 
245. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena aññataro upāsako cīrāya bhikkhuniyā cīvaraṃ adāsi. Atha kho cīrāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:
 
Puññaṃ vata pasavi bahuṃ sappañño vatāyamupāsako,
Yo cīrāya adāsi cīvaraṃ sabbayogehi vippamuttāyāti.
 
10. 1. 12.
 
Āḷavakasuttaṃ.
 
246. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane. Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: nikkhama samaṇāti, sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti, sādhāvusoti bhagavā pāvisi.
 
Dutiyampi kho āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti, sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti, sādhāvusoti bhagavā pāvisi. [PTS Page 214] [\q 214/] tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti, sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti, sādhāvusoti bhagavā pāvisi. Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti. Na khvāhaṃ āvuso nikkhamissāmi. Yaṃ te karaṇīyaṃ taṃ karohīti.
 
(Āḷavako:)
 
Pañhaṃ taṃ samaṇa pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi. Hadayaṃ vā te phālessāmi. Pādesu vā gahetvā pāragaṅgāya khipissāmīti.
 
(Bhagavā:)
 
Na khvāhaṃ taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ āvuso puccha yadākaṅkhasīti.
 
Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi1:
 
Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ kiṃ su suciṇṇaṃ sukhamāvahāti,
Kiṃ su have sādutaraṃ2 rasānaṃ kathaṃ jivī jīvitamāhu seṭṭhanti?
 
1. Atha-pe- ajjhabhāsi iti natthi-machasaṃ. Syā [pts. 2.] Sādhutaraṃ-syā.
 

 
[BJT Page 382] [\x 382/]
(Bhagavā:)
Saddhīdha vittaṃ purisassa seṭṭhaṃ dhammo suciṇṇo sukhamāvahāti,
Saccaṃ have sādutaraṃ rasānaṃ paññājīviṃ1 jīvitamāhu seṭṭhanti.
 
(Āḷavako:)
Kathaṃ su tarati oghaṃ kathaṃ su tarati aṇṇavaṃ,
Kathaṃ su dukkhaṃ acceti kathaṃ su parisujjhatīti.
 
(Bhagavā:)
Saddhāya tarati oghaṃ appamādena aṇṇavaṃ,
Viriyena dukkhaṃ acceti paññāya parisujjhatīti. 2.
 
(Āḷavako:)
Kathaṃ su labhate paññaṃ kathaṃ su vindate dhanaṃ,
Kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati,
Asmā lokā paraṃ lokaṃ kathaṃ pecca na socatīti?.
 
(Bhagavā:)
Saddahāno arahataṃ dhammaṃ nibbāṇapattiyā,
Sussūsā3 labhate paññaṃ appamatto vicakkhaṇo,
 
Patirūpakārī4 dhuravā uṭṭhātā vindate dhanaṃ,
[PTS Page 215] [\q 215/] saccena kittiṃ pappoti dadaṃ mittāni ganthati.
 
Yassete caturo dhammā saddhassa gharamesino,
Saccaṃ dhammo5 dhiti cāgo sa ve pecca na socati,
Asmā lokā paraṃ lokaṃ evaṃ pecca na socatīti.
 
Iṅgha aññepi pucchassu puthū samaṇabrāhmaṇe,
Yadi saccā damā6 cāgā khantyā bhiyyodha vijjatīti.
 
(Āḷavako:)
Kathaṃ nu dāni puccheyyaṃ puthu samaṇabrāhmaṇe,
So'haṃ7 ajja pajānāmi yo attho samparāyiko.
 
Atthāya vata me buddho vāsāyāḷavimāgamā8,
So'haṃ7 ajja pajānāmi yattha dinnaṃ mahapphalaṃ.
 
1. Jiviṃ-machasaṃ. Sīmu. 1. 2. 2. Parisujjhati-sī1. 3. Sussūsaṃ-machasaṃ. Syā. 4. Paṭirūpakārī-syā. [Pts 5.] Damo-[pts 6.] Dhammo-machasaṃ. 7. Yo'haṃ- machasaṃ. Syā [pts 8.] Vāgato-[pts]
 
[BJT Page 384] [\x 384/]
So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ,
Namassamāno sambuddhaṃ dhammassa ca sudhammatanti.
 
Indakavaggo paṭhamo.
 
Tatruddānaṃ:
 
Indako sakka sūci ca maṇibhaddo ca sānu1 ca,
Piyaṅakara punabbasu sudatto ca dve sukkā cīrā āḷavakena2 dvādasāti.
 
Yakkhasaṃyuttaṃ samattaṃ.
 
11. Sakkasaṃyuttaṃ
 
1. Sūvīravaggo.
 
11. 1. 1.
 
Suvīrasuttaṃ.
 
247. [PTS Page 216] [\q 216/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Bhutapubbaṃ bhikkhave asurā deve abhiyaṃsu. Atha kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi. Ete tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhīti. Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi.
 
Dutiyampi kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi: ete tāta suvīra, asurā deve abhiyanti. Gaccha tāta suvīra, asure paccuyyāhīti. Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi3 pamādaṃ āpādesi.
 
Tatiyampi kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi: ete tāta suvīra, asurā deve abhiyanti. Gaccha tāta suvīra, asure paccuyyāhīti. Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi4 pamādaṃ āpādesi.
 
[PTS Page 217] [\q 217/] atha kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi:
1. Sāṇu-sīmu. 2. Cira āḷaviti-machasaṃ. 3. Dutiyampīti natthi [pts 4.] Tatiyampīti natthi. [Pts.]
 
[BJT Page 386. [\x 386/] ]
Anuṭṭhahaṃ avāyamaṃ1 sukhaṃ yatrādhigacchati,
Suvīra tattha gacchāhi mañca tattheva pāpayāti.
 
(Suvīro:)
Alasassa2 anuṭṭhātā na ca kiccāni kāraye,
Sabbakāmasamiddhassa tamme sakka varaṃ disāti3
 
(Sakko:)
Yatthālaso anuṭṭhātā accantaṃ4 sukhamedhati,
Suvīra tattha gacchāhi mañca tattheva pāpayāti.
 
(Suvīro:)
Akammunā5 devaseṭṭha sakka vindemu yaṃ sukhaṃ,
Asokaṃ anupāyāsaṃ tamme sakka varaṃ disāti,
(Sakko:)
Sace atthi akammena koci kvaci na jīvati,
Nibbāṇassa hi so maggo suvīra tattha gacchāhi mañca tattheva pāpayāti.
 
So hi nāma bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento6 uṭṭhānaviriyassa vaṇṇavādī bhavissati. Idha kho taṃ bhikkhave sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadigatassa adhigamāya asacchikatassa sacchikiriyāyāti.
 
11. 1. 2.
Susīmasuttaṃ.
 
248. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā
Bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Bhūtapubbaṃ bhikkhave asurā deve abhiyaṃsu. Atha kho bhikkhave sakko devānamindo susīmaṃ7 devaputtaṃ āmantesi: ete tāta susīma, asurā deve abhiyanti. Gaccha tāta susīma, asure paccuyyāhīti. Evaṃ bhaddantavāti kho bhikkhave susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi.
 
1. Avāyāmaṃ-katthaci. 2. Alasvassa-machasaṃ, alasvāyaṃ-syā 3. Disanti-[pts 4.] Accantasukhamedhati-syā 5. Akammanā- [pts 6] karonto-[pts 7.] Susīmaṃ-syā.
 
[BJT Page 388] [\x 388/]
[PTS Page 218] [\q 218/] dutiyampi kho bhikkhave sakko devānamindo susīmaṃ devaputtaṃ āmantesi. Ete tāta susīma, asurā deve abhiyanti. Gaccha tāta susīma, asure paccuyyāhīti. Evaṃ bhaddantavāti kho bhikkhave susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi.
 
Tatiyampi kho bhikkhave sakko devānamindo susīmaṃ devaputtaṃ āmantesi. Ete tāta susīma, asurā deve abhiyanti. Gaccha tāta susīma, asure paccuyyāhīti. Evaṃ bhaddantavāti kho bhikkhave susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi. Atha kho bhikkhave sakko devānamindo susīmaṃ devaputtaṃ gāthāya ajjhabhāsi.
Anuṭṭhahaṃ avāyamaṃ sukhaṃ yatrādhigacchati,
Susīma tattha gacchāhi mañca tattheva pāpayāti.
(Susīmo:)
Alasassa anuṭṭhātā na ca kiccāni kāraye,
Sabbakāmasamiddhassa tamme sakka varaṃ disāti,
(Sakko:)
Yatthālaso anuṭṭhātā accantaṃ sukhamedhati,
Susīma tattha gacchāhi mañca tattheva pāpayāti.
 
(Susīmo:)
Akammunā devaseṭṭha sakka vindemu yaṃ sukhaṃ,
Asokaṃ anupāyāsaṃ tamme sakka varaṃ disāti.
 
(Sakko:)
Sace atthi akammena koci kvaci na jīvati,
Nibbāṇassa hi so maggo susīma tattha gacchāhi mañca tattheva pāpayāti.
 
So hi nāma bhikkhave sakko devānamindo sakaṃ puññaphalaṃ upajivamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānaviriyassa vaṇṇavādī bhavissati. Idha kho taṃ bhikkhave sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.
 
11. 1. 3.
Dhajaggasuttaṃ.
 
249. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
[BJT Page 390] [\x 390/]
 
Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Atha kho bhikkhave sakko devānamindo deve tāvatiṃse āmantesi: sace mārisā devānaṃ saṅgāmagatānaṃ [PTS Page 219] [\q 219/] uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. Mamaṃ hi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
 
No ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
 
No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā, lomahaṃso vā, so pahīyissati.
No ve varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
Taṃ kho pana bhikkhave sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ, yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha. Taṃ kissa hetu? Sakko hi bhikkhave devānamindo avītarāgo avītadoso avītamoho bhīrucchamhī1 utrāsi palāyīti.
 
Ahaṃ ca kho bhikkhave evaṃ vadāmi: sace tumhākaṃ bhikkhave araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha. " Itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti mamaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
 
[PTS Page 220] [\q 220/] no ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha: " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko2 paccattaṃ veditabbo viññūhī"ti. Dhammaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
 
1. Bhīruchamhi-[pts.] Syā. Machasaṃ. 2. Opaneyiko-machasaṃ.
 
[BJT Page 392] [\x 392/]
 
No ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha: " supaṭipanno bhagavato sāvakasaṅgho. Ujupaṭipanno bhagavato sāvakasaṅgho. Ñāyapaṭipanno bhagavato sāvakasaṅgho. Sāmīcipaṭipanno bhagavato sāvakasaṅgho. Yadidaṃ cattāri purisayugāni, aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. Saṅghaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissati.
 
Taṃ kissa hetu? Tathāgato hi bhikkhave arahaṃ sammāsambuddho vītarāgo vitadoso vītamoho abhīru acchamhī anutrāsī apalāyīti.
 
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Araññe rukkhamūle vā suññāgāreva1 bhikkhavo,
Anussaretha sambuddhaṃ bhayaṃ tumahāka2 no siyā.
 
No ce buddhaṃ sareyyātha lokajeṭṭhaṃ narāsabhaṃ,
Atha dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ.
 
No ce dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ,
Atha saṅghaṃ sareyyātha puññakkhettaṃ anuttaraṃ.
 
Evaṃ buddhaṃ sarantānaṃ dhammaṃ saṅghañca bhikkhavo,
Bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatīti.
 
11. 1. 4
 
Vepacittisuttaṃ.
 
250. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
[PTS Page 221] [\q 221/] bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Atha kho bhikkhave vepacitti asurindo asure āmantesi: sace mārisā devāsurasaṅgāme3 samūpabbūḷhe asurā jineyyuṃ, devā parājeyyuṃ, 4 yena taṃ5 sakkaṃ devānamindaṃ kaṇṭhapañcamehi6 bandhanehi bandhitvā mama santike āneyyātha asurapuranti.
 
Sakko pi kho bhikkhave devānamindo deve tāvatiṃse āmantesi.
 
1. Vā-[pts 2.] Tumhākaṃ-[pts 3.] Devānaṃ asurasaṅgāme-machasaṃ. [Pts 4.] Parājineyyuṃ-machasaṃ syā 5. Naṃ-syā[pts.] Machasaṃ. 6. Kaṇaṭhepañcamehi-[pts.]
 
[BJT Page 394] [\x 394/]
 
Sace mārisā devāsurasaṅgāme samūpabbūḷhe devā jineyyuṃ, asurā parājeyyuṃ, yena taṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ sabhanti1.
 
Tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu. Asurā parājiṃsu. Atha kho bhikkhave devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ sabhaṃ.
 
Tatra sudaṃ bhikkhave vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho sakkaṃ devānamindaṃ sudhammaṃ sabhaṃ pavisantañca nikkhamantañca asabbhāhi pharusāhi vācāhi akkosati, paribhāsati.
 
Atha kho bhikkhave mātalī saṅgāhako sakkaṃ devānamindaṃ gāthāya2 ajjhabhāsi:
Bhayā nu mathavā3 sakka dubbalyā4 no titikkhasi,
Suṇanto pharusaṃ vācaṃ sammukhā vepacittinoti.
 
(Sakko:)
Nāhaṃ bhayā na dubbalyā khamāmi vepacittino,
Kathañhi mādiso viññū bālena paṭisaṃyujeti.
 
Bhiyyo bālā pabhijjeyyuṃ5 no cassa paṭisedhako
Tasmā bhūsena daṇḍena dhīro bālaṃ nisedhayeti.
 
Etadeva ahaṃ maññe bālassa paṭisedhanaṃ,
Paraṃ saṅkupitaṃ ñatvā yo sato upasammatīti.
 
(Mātali:)
Etadeva titikkhāya vajjaṃ passāmi vāsava,
Yadā naṃ maññati bālo bhayā myāyaṃ titikkhati,
Ajjhārūhati6 dummedho go'va bhiyyo palāyinanti.
 
(Sakko:)
[PTS Page 222] [\q 222/]
Kāmaṃ maññatu vā mā vā bhayā myāyaṃ titikkhati,
Sadatthaparamā atthā khantyā bhiyyo na vijjati.
 
Yo have balavā santo dubbalassa titikkhati,
Tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo.
 
Abalantaṃ balaṃ āhu yassa bālabalaṃ balaṃ,
Balassa7 dhammaguttassa paṭivattā na vijjati.
 
Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
 
Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.
 
1. Sudhammasahanti-macasaṃ. 2. Gāthāhi- machasaṃ. 3. Maghavā - machasaṃ. Syā 4. Dubbalyena -syā. 5. Pakujjheyyuṃ-[pts.] Sī, 1. 2. 6. Ajjhorūhati-syā. 7. Balavassa-syā.
 
[BJT Page 396] [\x 396/]
 
Ubhinnaṃ tikicchantānaṃ1 attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidāti
 
So hi nāma bhikkhave sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento khantisoraccassa vaṇṇavādī bhavissati " idha kho taṃ bhikkhave sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā"ti.
 
11. 1. 5.
Subhāsitajayasuttaṃ.
251. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: hotu devānaminda subhāsitena jayoti. Hotu vepacitti subhāsitena jayoti.
 
Atha kho bhikkhave devā ca asurā ca pārisajje ṭhapesuṃ: ime no subhāsitaṃ dubbhāsitaṃ2 ājānissantīti.
 
Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: bhaṇa devānaminda gāthanti.
 
Evaṃ vutte bhikkhave sakko devānamindo vepacittiṃ asurindaṃ etadavoca: tumhe khvettha3 vepacitti, pubbadevā. Bhaṇa vepacitti, gāthanti. [PTS Page 223] [\q 223/] evaṃ vutte bhikkhave vepacitti asurindo imaṃ gāthaṃ abhāsi.
 
Bhiyyo bālā pabhijjeyyuṃ no cassa paṭisedhako,
Tasmā bhūsena daṇḍena dhīro bālaṃ nisedhayeti.
 
Bhāsitāya kho pana bhikkhave vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ.
 
Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: bhaṇa devānaminda gāthanti. Evaṃ vutte bhikkhave sakko devānamindo imaṃ gāthaṃ abhāsi:
 
Etadeva ahaṃ maññe bālassa paṭisedhanaṃ,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammatīti.
 
Bhāsitāya kho pana bhikkhave sakkena devānamindena gāthāya devā anumodiṃsu. Asurā tuṇhī ahesuṃ.
 
1. Tikicchantaṃ taṃ-[pts 2.] Subhāsitadubbhāsitaṃ-machasaṃ 3. Khvattha [pts.]
 
[BJT Page 398] [\x 398/]
Atha kho bhikkhave sakko devānamindo vepacittiṃ asurindaṃ etadavoca: bhaṇa vepacitti gāthanti. Evaṃ vutte bhikkhave vepacitti asurindo imaṃ gāthaṃ abhāsi:
 
Etadeva titikkhāya vajjaṃ passāmi vāsava,
Yadā naṃ maññati bālo bhayā myāyaṃ titikkhati,
Ajjhāruhati dummedho go'va bhiyyo palāyinanti.
 
Bhāsitāya kho pana bhikkhave vepacittinā asurindena gāthāya asurā anumodiṃsu. Devā tuṇhī ahesuṃ.
 
Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: bhaṇa devānaminda gāthanti.
 
Evaṃ vutte bhikkhave sakko devānamindo imā gāthāyo abhāsi:
 
Kāmaṃ maññatu vā mā vā bhayā myāyaṃ titikkhati,
Sadatthaparamā atthā khantyā bhiyyo na vijjati.
 
Yo have balavā santo dubbalassa titikkhati,
Tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo.
 
Abalantaṃ balaṃ āhu yassa bālabalaṃ balaṃ,
Balassa dhammaguttassa paṭivattā na vijjati.
 
Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
 
Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.
 
[PTS Page 224] [\q 224/]
Ubhinnaṃ tikicchantānaṃ attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidāti.
 
Bhāsitāsu kho pana bhikkhave sakkena donamindena gāthāsu devā anumodiṃsu, asurā tuṇhī ahesuṃ
 
Atha kho bhikkhave devānañca asurānañca pārisajjā etadavocuṃ: bhāsitā kho vepacittinā asurindena gāthāyo. Tā ca kho sadaṇḍāvacarā sasatthāvacarā1 iti bhaṇḍanaṃ iti viggahoti iti kalaho. Bhāsitā kho pana2 sakkena devānamindena gāthāyo. Tā ca kho adaṇḍāvacarā asatthāvacarā iti abhaṇḍanaṃ iti aviggaho iti akalaho. Sakkassa devānamindassa subhāsitena jayoti.
 
Iti kho bhikkhave sakkassa devānamindassa subhāsitena jayo ahosīti.
 
1. Satthāvacarā. [Pts 2. ']Pana' iti na dissate. Machasaṃ, syā [pts]
 
[BJT Page 400] [\x 400/]
11. 1. 6
Kulāvakasuttaṃ.
 
252 Sāvatthiyaṃ-
Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Tasmiṃ kho pana bhikkhave saṅgāme asurā jiniṃsu, devā parājiṃsu.
 
Parājitā ca1 kho bhikkhave devā apāyaṃsveva uttarena mukhā, abhiyaṃsveva ne asurā. Atha kho bhikkhave sakko devānamindo mātali saṅgāhakaṃ gāthāya ajjhabhāsi:
 
Kulāvakā mātali simbalismiṃ īsāmukhena parivajjayassu,
Kāmaṃ cajāma asuresu pāṇaṃ māyime dijā vikulāvakā2 ahesunti.
 
Evaṃ bhaddantavāti kho bhikkhave mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ paccudāvattesi.
 
Atha kho bhikkhave asurānaṃ etadahosi: paccudāvatto kho dāni sakkassa devānamindassa sahassayutto [PTS Page 225] [\q 225/] ājaññaratho. Dutiyampi kho devā asurehi saṅgāmessantīti bhītā asurapurameva pāvisiṃsu.
 
Iti kho bhikkhave sakkassa devānamindassa dhammeneva jayo ahosi.
 
11. 1. 7.
Nadubbhiyasuttaṃ.
 
253. Sāvatthiyaṃ -
 
Bhūtapubbaṃ bhikkhave sakkassa devānamindassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: yopi me assa paccatthiko3 tassa pāhaṃ na dubbheyyanti.
 
Atha kho bhikkhave vepacitti asurindo sakkassa devānamindassa cetasā cetoparivitakka maññāya yena sakko devānamindo tenupasaṅkami.
 
Addasā kho bhikkhave sakko devānamindo vepacittiṃ asurindaṃ dūratova āgacchantaṃ. Disvāna vepacittiṃ asurindaṃ etadavoca: tiṭṭha vepacitti gahitosīti.
Yadeva te mārisa pubbe cittaṃ tadeva tvaṃ mārisa pahāsīti4. Sapassu ca me vepacitti adubbhāyāti.
 
1. 'Ca' iti natthi-[pts 2.] Vikulā vā-syā 3. Supaccanthiko-machasaṃ 4. Tadeva tvaṃ mā pajāhāsīti-machasaṃ, tvaṃ mārisa jahāsīti- syā. Tadeva tvaṃ mā pahāsīti-[pts.]
 
[BJT Page 402. [\x 402/] ]
Yaṃ musābhaṇato pāpaṃ yaṃ pāpaṃ1 ariyūpavādino,
Mittadduno ca yaṃ pāpaṃ yaṃ pāpaṃ akataññuno,
Tameva pāpaṃ phusati2 yo te dubbhe sujampatīti.
 
11. 1. 8.
Verocanaasurindasuttaṃ
 
254. Sāvatthiyaṃ-
Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā paccekaṃ dvārabāhaṃ aṭṭhaṃsu. Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi:
 
Vāyametheva puriso yāva atthassa nipphadā,
Nipphannasobhino atthā3 verocanavaco idanti.
(Sakko:)
[PTS Page 226] [\q 226/]
Vāyametheva puriso yāva atthassa nipphadā,
Nipphannasobhino atthā3 khantyā bhiyyo na vijjatīti.
(Verovano:)
Sabbe sattā atthajātā tattha tattha yathārahaṃ,
Saṃyogaparamātveva sambhogā sabbapāṇinaṃ,
Nipphannasobhino atthā3 verocanavaco idanti.
 
(Sakko:)
Sabbe sattā atthajātā tattha tattha yathārahaṃ,
Saṃyogaparamātveva sambhogā sabbapāṇinaṃ,
Nipphannasobhino atthā khantyā bhiyo na vijjatīti,
 
11. 1, 9.
Araññāyatanaisisuttaṃ.
 
255. Sāvatthiyaṃ-
Bhūtapubbaṃ bhikkhave sambahulā isayo sīlavanto kalyāṇadhammā araññāyatane paṇṇakuṭīsu sammanti. Atha kho bhikkhave sakko ca devānamindo vepacitti ca asurindo yena te isayo sīlavanto kalyāṇadhammā tenupasaṅkamiṃsu.
 
Atha kho bhikkhave vepacitti asurindo aṭaliyo4 upāhanā ārohitvā khaggaṃ olaggetvā chattena dāriyamānena aggadvārena assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme apabyāmato karitvā atikkami.
 
1. 'Pāpaṃ' iti natthi-syā 2. Phusatu-machasaṃ -syā 3. Nipphattasohano attho-machasaṃ-[pts 4.] Paṭaliyo - machasaṃ.
 
[BJT Page 404] [\x 404/]
Atha kho bhikkhave sakko devānamindo aṭaliyo upāhanā orohitvā khaggaṃ aññesaṃ datvā chattaṃ apanāmetvā dvāreneva assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme anuvātaṃ pañjaliko namassamāno aṭṭhāsi. Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā sakkaṃ devānamindaṃ gāthāya ajjhabhāsiṃsu:
 
Gandho isīnaṃ ciradikkhitānaṃ1 kāyā cuto gacchati mālutena,
Ito paṭikkama2 sahassanetta gandho isīnaṃ asuci devarājāti.
 
Gandho isīnaṃ ciradikkhitānaṃ1 kāyā cuto gacchatu3 mālutena,
Sucitrapupphaṃ sirasmiṃ va mālaṃ [PTS Page 227] [\q 227/] gandhaṃ etaṃ paṭikaṅkhāma bhante, na hettha devā paṭikkūlasaññinoti.
 
11. 1. 10.
Isayosamuddakasuttaṃ.
 
256. Sāvatthiyaṃ -
Bhūtapubbaṃ bhikkhave sambahulā isayo sīlavanto kalyāṇadhammā samuddatīre paṇṇakuṭīsu sammanti.
 
Tena kho pana samayena bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi, atha kho bhikkhave tesaṃ isīnaṃ sīlavantānaṃ kalyāṇadhammānaṃ etadahosi. Dhammikā kho devā, adhammikā asurā. Siyā pi no asurato bhayaṃ. Yannūna mayaṃ sambaraṃ asurindaṃ upasaṅkamitvā abhayadakkhiṇaṃ yāceyyāmāti.
 
Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā seyyāthāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva samuddatīre paṇṇakuṭīsu antarahitā sambarassa asurindassa pamukhe4 pāturahesuṃ. Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ gāthāya ajjhabhāsiṃsu:
 
Isayo sambaraṃ pattā yācanti abhayadakkhiṇaṃ,
Kāmaṃ karohi5 te dātuṃ bhayassa abhayassa vāti,
 
Isīnaṃ abhayaṃ natthi duṭṭhānaṃ sakkasevinaṃ,
Abhayaṃ yācamānānaṃ bhayameva dadāmi voti,
 
Abhayaṃ yācamānānaṃ bhayameva dadāsi no.
Paṭiggaṇhāma te etaṃ akkhayaṃ6 hotu te bhayaṃ.
 
Yādisaṃ vapate bījaṃ tādisaṃ harate phalaṃ,
Kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakaṃ,
Pavuttaṃ tāta te bījaṃ phalaṃ paccanubhossasīti,
 
1. Ciradakkhitānaṃ-syā 2. Paṭikkamma-machasaṃ. Syā[pts 3.] Gacchati-sīmu. Syā 4. Sammukhe-machasaṃ. 5. Kāmaṃ karoti-sīmu, karosi-syā. 6. Abhayaṃ-syā.
 
[BJT Page 406] [\x 406/]
 
Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ abhisapitvā1 seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva sambarassa asurindassa pamukhe antarahitā samuddatīre paṇṇakuṭīsu pāturahesuṃ.
 
[PTS Page 228] [\q 228/] atha kho bhikkhave sambaro asurindo tehi isīhi sīlavantehi kalyāṇadhammehi abhisapito rattiyā sudaṃ tikkhattuṃ ubbijjatīti. 2
 
Suvīravaggo paṭhamo.
 
Tatruddānaṃ:
 
Suvīraṃ susimañceva dhajaggaṃ vepacittino,
Subhāsitaṃ jayañceva kulāvakaṃ na dubbhiyaṃ.
Verocana asurindo isayo araññakañceva isayo ca samuddakāti.
 
2. Sattavatavaggo,
 
11. 2. 1
 
Devā(sattavatapada)suttaṃ. 3
 
257. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: sakkassa bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni4 samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā.
 
Katamāni satta vatapadāni?: Yāvajīvaṃ mātāpettibharo assaṃ. Yāvajīvaṃ kulejeṭṭhāpacāyī assaṃ. Yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ. Yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Yāvajīvaṃ saccavāco assaṃ. Yāvajīvaṃ akkodhano assaṃ. Sacepi me kodho uppajjeyya khippameva naṃ paṭivineyyanti. Sakkassa bhikkhave devānamindassa pubbe manusabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ. Yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.
 
Mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyinaṃ,
Saṇhaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ,
Maccheravinaye yuttaṃ saccaṃ kodhābhibhūṃ naraṃ,
Taṃ ve devā tāvatiṃsā āhu sappuriso itīti.
 
1. Abhisapetvā-sīmu, syā. [Pts. 2.] Ubbijjīti-machasaṃ. [Pts] ubbihi - sī1. Ubbīhi-sī2 3. Vatapadasutta-machasaṃ. 4. Vattapadāni-syā.
 
[BJT Page 408] [\x 408/]
 
11. 2. 2.
(Dutiya) devā( sattavatapada)suttaṃ. 1
 
258. 2Ekaṃ samayaṃ bhagavā [PTS Page 229] [\q 229/] sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:
 
Sakko bhikkhave devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi. Tasmā maghavāti vuccati. Sakko bhikkhave devānamindo pubbe manussabhūto samāno pure pure4 dānaṃ adāsi. Tasmā purindadoti vuccati. Sakko bhikkhave devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati. Sakko bhikkhave devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi. Tasmā vāsavoti vuccati. Sakko bhikkhave devānamindo sahassampi atthānaṃ muhuttena cinteti. Tasmā sahassakkhoti vuccati. Sakkassa bhikkhave devānamindassa sujā nāma asurakaññā pajāpatī. Tasmā sujampatīti vuccati. Sakko bhikkhave devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti. 5 Tasmā devānamindoti vuccati.
 
Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa sattavatapadāni samattāni samādinnāni ahesuṃ. Yesaṃ samādinnattā sakko sakkattaṃ ajjhagā.
 
Katamāni satta vatapadāni: yāvajīvaṃ mātāpettibharo assaṃ. Yāvajīvaṃ kulejeṭṭhāpacāyī assaṃ. Yāvajīvaṃ saṇhavāco assaṃ. Yāvajīvaṃ apisuṇāvāco assaṃ. Yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Yāvajīvaṃ saccavāco assaṃ. Yāvajīvaṃ akkodhano assaṃ. Sacepi me kodho uppajjeyya khippameva naṃ paṭivineyyanti. Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.
 
[PTS Page 230] [\q 230/] mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyinaṃ
Saṇhaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ
Maccheravinaye yuttaṃ saccaṃ kodhābhibhuṃ naraṃ
Taṃ ve devā tāvatiṃsā āhu sappuriso itīti.
 
11. 2. 3.
Mahāli(sattavatapada)suttaṃ 6.
 
259. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli7 licchavi8 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
 
1. Sakkanāmasuttaṃ- machasaṃ. 2. Sāvatthiyaṃ -machasaṃ 3. -Pe-, na dissati. Machasaṃ. [Pts. 4.] Pureti sakideva vuttaṃ-syā machasaṃ [pts 5.] Kāresi-sīmu 6. Mahālisuttaṃ-machasaṃ. 7. Mahālī-syā 8. Licchavī-machasaṃ. -Syā.
 
[BJT Page 410] [\x 410/]
Ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca: diṭṭho vo1 bhante sakko devānamindoti. Diṭṭho me mahāli sakko devānamindoti.
 
So hi nūna bhante sakkapatirūpako bhavissati. Duddaso hi bhante sakko devānamindoti.
 
Sakkañcāhaṃ mahāli pajānāmi, sakkakaraṇe ca dhamme. Yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi.
 
Sakko mahāli devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi. Tasmā " maghavāti" vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno pure pure dānaṃ adāsi. Tasmā purindadoti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi. Tasmā sakkoti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati. Sakko mahāli devānamindo sahassampi atthānaṃ muhuttena cinteti. Tasmā sahassakkhoti vuccati. Sakkassa mahāli devānamindassa sujā nāma asurakaññā pajāpatī. Tasmā sujampatīti vuccati. Sakko mahāli devānamindo devānaṃ tāvatiṃsānaṃ [PTS Page 231] [\q 231/] issariyādhipaccaṃ rajjaṃ kāreti. Tasmā devānamindoti vuccati.
 
Sakkassa mahāli devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā.
 
Katamāni satta vatapadāni: yāvajīvaṃ mātāpettibharo assaṃ. Yāvajīvaṃ kulejeṭṭhāpacāyī assaṃ. Yāvajīvaṃ saṇhavāco assaṃ. Yāvajīvaṃ apisuṇāvāco assaṃ. Yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Yāvajīvaṃ saccavāco assaṃ. Yāvajīvaṃ akkodhano assaṃ. Sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyanti.
 
Sakkassa mahāli devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.
Mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyinaṃ
Saṇahaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ
Maccheravinaye yuttaṃ saccaṃ kodhābhibhūṃ naraṃ
Taṃ ve devā tāvatiṃsā āhu sappuriso itīti.
 
1. Diṭṭho kho bhante bhagavatā-machasaṃ. Diṭṭho no-[pts.]
 
[BJT Page 412. [\x 412/] ]
 
11. 2. 4.
Daḷiddasuttaṃ.
 
260. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca: bhūtapubbaṃ bhikkhave aññataro puriso imasmiṃ yeva rājagahe manussadaḷiddo ahosi, manussakapaṇo, manussavarāko. So tathāgatappavedite dhammavinaye saddhaṃ samādiyi. Sīlaṃ samādiyi. Sutaṃ samādiyi. Cāgaṃ samādiyi. Paññaṃ samādiyi.
 
So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā parammaraṇā [PTS Page 232] [\q 232/] sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahavyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca.
 
Tatra sudaṃ bhikkhapava devā tāvatisaṃsā ujjhāyanti khīyanti vipācenti: acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ hi devaputto pubbe manussa bhūto samāno manussadaḷiddo ahosi, manussakapaṇo manussavarāko. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahavyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cāti.
 
Atha kho bhikkhave sakko devānamindo deve tāvatiṃse āmantesi: mā kho tumhe mārisā etassa devaputtassa ujjhāyittha. Eso kho mārisā devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ samādiyi. Sīlaṃ samādiyi. Sutaṃ samādiyi. Cāgaṃ samādiyi. Paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahavyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cāti.
 
Atha kho bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi:
 
Yassa saddhā tathāgate acalā suppatiṭṭhitā1
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ,
 
1. Supatiṭṭhitā -syā.
 
[BJT Page 414] [\x 414/]
Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jivitaṃ.
 
Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhāna sāsananti.
 
11. 2. 5.
Rāmaṇeyyakasuttaṃ.
 
261. Sāvatthiyaṃ-
Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca: kinnukho bhante bhūmirāmaṇeyyakanti?
 
(Bhagavā:)
[PTS Page 233] [\q 233/] ārāmacetyā vanacetyā pokkharaññā1 sunimmitā,
Manussarāmaṇeyyassa kalaṃ nāgghanti soḷasiṃ.
 
Gāme vā yadi vā raññe ninne vā yadi vā thale,
Yattha arahanto viharanti taṃ bhūmiṃ2 rāmaṇeyyakanti.
 
11. 2. 6.
Yajamānasuttaṃ
 
262. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi:
 
Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,
Karotaṃ opadhikaṃ puññaṃ kattha dinnaṃ mahapphalanti.
 
(Bhagavā:)
Cattāro ca paṭipannā cattāro ca phale ṭhitā,
Esa saṅgho ujubhūto paññāsīlasamāhito.
 
Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.
 
11. 2. 7.
Vandanāsuttaṃ.
 
263. Sāvatthiyaṃ -
Tena kho pana samayena bhagavā divāvihāragato hoti, paṭisallīno. Atha kho sakko ca devānamindo brahmā ca sahampatī yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi:
 
1. Pokkharañño - katthaci. 2. Bhūmi- katthaci.
 
[BJT Page 416] [\x 416/]
Uṭṭhehi1 vīra vijitasaṅgāma pannabhāra anaṇa vicara loke,
Cittañca te suvimutataṃ cando yathā paṇṇarasāya rattinti.
 
(Bhagavā:)
[PTS Page 234] [\q 234/] na kho devānaminda tathāgatā evaṃ vanditabbā. Evañca kho devānaminda tathāgatā vanditabbā:
 
Uṭṭhehi1 vīra vijitasaṅgāma satthavāha anaṇa vicara loke,
Desassu2 bhagavā dhammaṃ aññātāro bhavissantīti.
 
11. 2. 8
 
Sakkanamassanasuttaṃ3.
 
264. Sāvatthiyaṃ-
 
Bhūtapubbaṃ bhikkhave sakko devānamindo mātalī saṅgāhakaṃ āmantesi: yojehi samma mātali sahassayuttaṃ ājaññarathaṃ. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti.
 
Evaṃ bhaddantavāti kho bhikkhave mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: yutto kho te mārisa sahassayutto ājaññaratho yassadāni kālaṃ maññasīti,
 
Atha kho bhikkhave sakko devānamindo vejayantapāsādā orohanto pañjaliko4 sudaṃ puthuddisā namassati. Atha kho bhikkhave mātalisaṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:
 
Taṃ namassanti tevijjā sabbe bhūmmā ca khattiyā,
Cattāro ca mahārājā tidasā ca yasassino,
Atha kho nāma so yakkho yaṃ tvaṃ sakka namassasīti,
 
(Sakko:)
Maṃ namassanti tevijjā sabbe bhummā ca khattiyā,
Cattāro ca mahārājā tidasā ca yassasino.
 
Ahañca sīlasampanne cirarattasamāhite,
Sammā pabbajite vande brahmacariyaparāyane.
 
Ye gahaṭṭhā puññakarā sīlavanto upāsakā,
Dhammena dāraṃ posenti te namassāmi mātalīti.
 
(Mātali:)
Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,
Ahampi te namassāmi ye namassasi vāsavāti.
 
(Therā:)
Idaṃ vatvāna maghavā devarājā sujampati,
Puthuddisā namassitvā pamukho rathamāruhīti.
 
1. Uṭṭhāhi-syā. -[Pts] si1, 2 2. Desetu-[pts. 3.] Paṭhamasakka-suttaṃ, syā, gahaṭṭhavandanā suttaṃ. Machasaṃ. 4. Añjaliṃ katvā-machasaṃ.
 
[BJT Page 418] [\x 418/]
 
11. 2. 9.
 
Dutiyasakkanamassanasuttaṃ1.
 
265. [PTS Page 235] [\q 235/]
Sāvatthiyaṃ-2
 
Bhūtapubbaṃ bhikkhave sakko devānamindo mātalisaṅgāhakaṃ3 āmantesi: yojehi samma mātali, sahassayuttaṃ ājaññarathaṃ. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti.
 
Evaṃ bhaddantavāti kho bhikkhave mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: yutto kho te mārisa sahassayutto ājaññaratho yassadāni kālaṃ maññasīti,
 
Atha kho bhikkhave sakko devānamindo vejayantapāsādā orohanto pañjaliko4 sudaṃ bhagavantaṃ namassati.
 
Atha kho bhikkhave mātalisaṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:
Yaṃ hi devā manussā ca taṃ namassanti vāsava,
Atha ko nāma so yakkho yaṃ tvaṃ sakka namassasīti?
 
(Sakko:)
Yo5 idha sammāsambuddho asmiṃ loke sadevake,
Anomanāmaṃ satthāraṃ taṃ namassāmi mātali.
 
Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Khīṇāsavā arahanto te namassāmi mātali.
 
Ye rāgadosavinayā avijjāsamatikkamā,
Sekhā6 apacayārāmā appamattānusikkhare,
Te namassāmi mātalīti.
 
(Mātali:)
Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,
Ahampi te namassāmi ye namassasi vāsavāti.
 
(Therā:)
Idaṃ vatvāna maghavā devarājā sujampati,
Bhagavantaṃ namassitvā pamukho rathamāruhīti.
 
11. 2. 10.
 
Tatiyasakkanamassanasuttaṃ7,
 
266. Evaṃ me sutaṃ. 8 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane ānāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
 
1. Satthāravandanāsuttaṃ-machasaṃ, 2 sāvatthiyaṃ jetavane-ma, 3. Mātaliṃ saṅgāhakaṃ. Katthaci 4. Añjaliṃ katvā-machasaṃ. 5. So-[pts 6.] Sekkhā-machasaṃ. Syā 7. Saṅghavandanā suttaṃ-machasaṃ. 8. Sāvatthiyaṃ jetavane tatra, -pe etadavoca-machasaṃ.
 
[BJT Page 420] [\x 420/]
Bhūtapubbaṃ bhikkhave sakko devānamindo mātalisaṅgāhakaṃ āmantesi: yojehi samma mātali, sahassayuttaṃ ājaññarathaṃ uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti.
 
[PTS Page 236] [\q 236/] evaṃ bhaddantavāti kho bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: yutto kho te mārisa, sahassayutto ājaññaratho, yassa'dāni kālaṃ maññasīti. Atha kho bhikkhave sakko devānamindo vejayantapāsādā orohanto pañjaliko sudaṃ bhikkhusaṅghaṃ namassati. Atha kho bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāhi1 ajjhabhāsi:
 
Taṃ hi ete namasseyyuṃ pūtidehasayā narā,
Nimuggā kuṇapasmete2 khuppipāsā3 samappitā.
 
Kinnu tesaṃ pihayasi anāgārāna vāsava,
Ācāraṃ isinaṃ4 brūhi taṃ suṇoma vaco tavāti.
 
(Sakko:)
Etaṃ tesaṃ pihayāmi anāgārāna mātali,
Yamhā gāmā pakkamanti anapekkhā vajanti te.
 
Na tesaṃ koṭṭhe openti na kumbhe5 na khalopiyaṃ6,
Paraniṭṭhitamesānā7 tena yāpenti subbatā,
Sumantamantino dhīrā tuṇhībhūtā samañcarā,
 
Devā viruddhā asurehi puthu maccā ca mātali,
Aviruddhā viruddhesu attadaṇḍesu nibbutā,
Sādānesu anādānā te namassāmi mātalīti,
 
(Mātali:)
Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,
Ahampi te namassāmi ye namassasi vāsavāti
 
(Therā:)
Idaṃ sutvāna maghavā devarājā sujampati,
Bhikkhusaṅghaṃ namassitvā pamukho rathamāruhīti,
 
Sattavatavaggo dutiyo.
 
Tatruddānaṃ:
 
Vatapadena8 tayo vuttā daḷiddañca rāmaṇeyyakaṃ,
Yajamānañca vandanā tayo sakkanamassanāti.
 
1. Gāthāya-machasaṃ syā [pts. 2.] Kuṇapamhete- machasaṃ. Kuṇapesvete-katthaci, 3. Khuppipāsa-machasaṃ. 4. Isītaṃ-[pts 5.] Kumbhā-syā [pts 6.] Kalopiyaṃ-machasaṃ. Syā 7. Pariniṭaṭhitamesanā-syā. 8. Dve pana-machasaṃ. [Pts.]
[BJT Page 422. [\x 422/] ]
 
3. Sakkapañcakaṃ
 
11. 3. 1.
 
Jhatvā1suttaṃ
 
267. 2Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā [PTS Page 237] [\q 237/] sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi:
 
Kiṃsu jhatvā3 sukhaṃ seti kiṃsu jhatvā3 na socati,
Kissassa4 ekadhammassa vadhaṃ rocesi gotamāti.
 
(Bhagavā:)
Kodhaṃ jhatvā3 sukhaṃ seti kodhaṃ jhatvā3 na socati,
Kodhassa visamūlassa madhuraggassa vāsava,
Vadhaṃ ariyā pasaṃsanti taṃ hi jhatvā3 na socatī ti.
 
11. 3. 2.
Dubbaṇṇiyasuttaṃ
 
268. Sāvatthiyaṃ-5
Bhūtapubbaṃ bhikkhave, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno ahosi. Tatra sudaṃ bhikkhave devā tāvatiṃsā ujjhāyanti khīyanti vipācenti: acchariyaṃ vata bho, abbhūtaṃ vata bho, ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinnoti. 6 Yathā yathā kho bhikkhave, devā tāvatiṃsā ujjhāyanti khīyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.
 
Atha kho bhikkhave devā tāvatiṃsā yena sakko devānamindo tenupasaṅkamiṃsu. Upasaṅkamitvā sakkaṃ devānamindaṃ etadavocuṃ: idha te mārisa aññataro yakkho dubbaṇṇo okoṭimako tumhākaṃ7 āsane nisinno. Tatra sudaṃ mārisa devā tāvatiṃsā ujjhāyanti khīyanti vipācenti: acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ yakkho dubbaṇṇo okoṭimako [PTS Page 238] [\q 238/] sakkassa devānamindassa āsane nisinnoti. Yathā yathā kho mārisa devā tāvatiṃsā ujjhāyanti khīyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cāti. So hi nūna mārisā kodhabhakkho yakkho bhavissatī ti.
 
1. Chetvā suttaṃ-machasaṃ. [Pts 2.] Sāvatthiyaṃ jetavane-machasaṃ 3. Chetvā-machasaṃ [pts. 4.] Kissassu-machasaṃ. 5. Sāvatthiyaṃ jetavane. Tatra kho -pe etadavoca-machasaṃ. 6. Nisinno hoti. [Pts. 7.] Sakkassa devānamindassa-machasaṃ.
[BJT Page 424] [\x 424/]
 
Atha kho bhikkhave, sakko devānamindo yena so kodhabhakkho yakkho tenupasaṅkami. Upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena so kodhabhakkho yakkho tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi sakko'haṃ1 mārisa devānamindo, sakko'haṃ2 mārisa devānamindoti.
Yathā yathā kho bhikkhave, sakko devānamindo nāmaṃ sāveti, tathā tathā so yakkho dubbaṇṇataro ceva ahosi okoṭimakataro ca. Dubbaṇṇataro ceva hutvā okoṭimakataro ca tatthevantaradhāyīti.
 
Atha kho bhikkhave sakko devānamindo sake āsane nisīditvā deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi.
 
Na sūpahatacitto'mhi nāvattena3 suvānayo,
Na vo cirāhaṃ kujhāmi kodho mayi nāvatiṭṭhati.
 
Kuddho'haṃ4 pharusaṃ brūmi na ca dhammāni kittaye,
Sanniggaṇhāmi attānaṃ sampassaṃ atthamattanoti.
 
11. 3. 3.
 
Māyāsuttaṃ5.
 
269, Sāvatthiyaṃ6 -
 
Bhūtapubbaṃ bhikkhave, vepacitti asurindo ābādhiko ahosi, dukkhito bāḷhagilāno. Atha kho bhikkhavo, sakko devānamindo yena vepacitti asurindo tenupasaṅkami gilānapucchako.
 
Addasā kho bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ dūrato'va āgacchantaṃ. Disvāna sakkaṃ devānamindaṃ etadavoca: tikiccha maṃ devānamindāti.
[PTS Page 239] [\q 239/]
Vācehi maṃ vepacitti sambarīmāyanti. Na tāvāhaṃ vācemi yāvāhaṃ mārisa asure paṭipucchāmīti,
 
Atha kho bhikkhave vepacitti asurindo asure paṭipucchi: vācemahaṃ mārisā sakkaṃ devānamindaṃ sambarīmāyanti. Mā kho tvaṃ mārisa vācesi sakkaṃ devānamindaṃ sambarīmāyanti.
 
Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:
Māyāvī7 maghavā sakka devarājā8 sujampati,
Upeti nirayaṃ ghoraṃ sambaro'va sataṃ samanti.
 
1. Sāveti-sīmu, machasaṃ. Syā 2. Sakkāhaṃ-syā 3. Nāvaṭṭena -syā [pts 4.] Kuddhāhaṃ na pharusaṃ brūmi-machasaṃ. Syā. [Pts. 5.] Sambarimāyā suttaṃ-machasaṃ 6. Sāvatthiyaṃ -pe - bhagavā etadavoca -machasaṃ 7. Māyāvi-[pts 8.] Devarāja -machasaṃ.
 
[BJT Page 426. [\x 426/] ]
 
11. 3. 4
Accayasuttaṃ.
 
270. 1Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhū sampayojesuṃ. Tatreko bhikkhu accasarā. Atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti2. So bhikkhu na paṭigaṇhāti. 3
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante dve bhikkhū sampayojesuṃ. Tatreko bhikkhu accasarā. Atha kho so bhante bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti. So bhikkhu na paṭigaṇhātīti.
 
Dve me bhikkhave bālā: yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ na paṭigaṇhāti. Ime kho bhikkhave, dve bālā. Dve me bhikkhave paṇḍitā: yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭigaṇhāti. Ime kho bhikkhave dve paṇḍitā,
 
Bhūtapubbaṃ bhikkhave sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthā abhāsi.
 
[PTS Page 240] [\q 240/]
Kodho vo vasamāyātu mā ca mitte hi vo jarā,
Agarahiyaṃ mā garahittha mā ca bhāsittha pesuṇaṃ,
Atha pāpajanaṃ kodho pabbato cābhimaddatīti,
 
11. 3. 5
Akkodhasuttaṃ
 
271. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena4 kho pana samayena dve bhikkhū sampayojesuṃ. Tatreko bhikkhu accasarā. Atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti. So bhikkhu na paṭigaṇhāti.
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante dve bhikkhū sampayojesuṃ. Tatreko bhikkhu accasarā. Atha kho so bhante bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti. So bhikkhu na paṭigaṇhātīti.
 
Dve me bhikkhave bālā: yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ na paṭigaṇhāti. Ime kho bhikkhave, dve bālā. Dve me bhikkhave paṇḍitā: yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭigaṇhāti. Ime kho bhikkhave dve paṇḍitā,
 
Bhūtapubbaṃ bhikkhave sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ loyaṃ imaṃ gāthaṃ abhāsi.
 
Mā vo kodho ajjhabhavi mā ca kujjhittha kujjhanaṃ,
Akkodho avihiṃsā ca ariyesu vasati sadā5
Atha pāpajanaṃ kodho pabbato vābhimaddatīti.
 
Sakkapañcakaṃ.
 
1. Sāvatthiyaṃ-pe- ārāme -machasaṃ. 2. Desesi-[pts 3.] Nappaṭiggaṇhāti -machasaṃ. Na paṭiggaṇhāti-syā 4. Tatra kho bhagavā -pe - etadavoca -machasaṃ syā. [Pts 5.] Ariyesu ca paṭipadā-machasaṃ.
 
[BJT Page 428] [\x 428/]
 
Tatruddānaṃ:
 
Jhatvā dubbaṇṇiya māyā accayena akodhano,
Desitaṃ buddhaseṭṭhena idaṃ hi sakkapañcakanti.
 
Sakkasaṃyuttaṃ samattaṃ.
 
Devatā devaputto ca rājā māro ca bhikkhunī,
Brahmā brāhmaṇa vaṅgīso vana yakkhena vāsavoti.
 
Sagāthavaggo niṭṭhito.
-------