SN V_utf8

[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 002] [\x 2/]
Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
1. Maggasaṃyuttaṃ
1. Avijjāvaggo
Namo tassa bhagavato arahato sammā sambuddhassa
 
1. 1. 1
 
Avijjāsuttaṃ
 
1. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva1 ahirikaṃ anottappaṃ avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati pahoti. Micchāsatissa micchāsamādhi pahoti.
 
Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva hirottappaṃ. Vijjāgatassa [PTS Page 002] [\q 2/] bhikkhave viddasuno sammādiṭṭhi pahoti. Sammādiṭṭhissa sammāsaṅkappo pahoti. Sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahotīti.
 
--------------------------
1. Anudeva-sīmu, sī. 1, 2.
 
[BJT Page 004] [\x 4/]
 
1. 1. 2
 
Upaḍḍhasuttaṃ
 
2. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sakkesu1 viharati, nāgarakaṃ2 nāma sakyānaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: upaḍḍhamidaṃ bhanate, brahmacariyassa yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Mā hevaṃ ānanda, 3 mā hevaṃ ānanda, sakalameva hidaṃ ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
 
Kathañcānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulītaroti.
 
[PTS Page 003] [\q 3/]
Tadamināpetaṃ ānanda, pariyāyena veditabbaṃ: yathā sakalameva hidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā4ti. Mamaṃ hi ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti,
 
--------------------------
1. Sakyesu-machasaṃ. Syā
2. Naṅgarakaṃ-sī 1, 2. Sakkaraṃ-machasaṃ, syā.
3. Ānanda avaca-syā.
4. Kalyāṇasampavaṅkatāti-syā.
 
[BJT Page 006] [\x 6/]
 
Maraṇadhammā sattā maraṇena parivuccanti, sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupayāsehi parimuccanti. Iminā kho etaṃ ānanda, pariyāyena veditabbaṃ. Yathā:sakalamevahidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
 
1. 1. 3
 
Sāriputtasuttaṃ
 
3. Sāvatthiyaṃ:
 
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: sakalamevidaṃ bhante, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Sādhu, sādhu sāriputta, sakalamevidaṃ sāriputta brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ sāriputta, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
 
Kathañca sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha sāripatta, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsaṅkappaṃ bhāveti vivekanissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ [PTS Page 004] [\q 4/] nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
 
Tadamināpetaṃ sāriputta, pariyāyena veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamaṃ hi sāriputta, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti, maraṇadhammā sattā maraṇena parimuccanti. Sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṃ sāriputta, pariyāyena veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatatā kalyāṇasampavaṅkatāti.
 
-------------------------
1. Kalyāṇasampavaṅkatāti-syā.
 
[BJT Page 008] [\x 8/]
 
1. 1. 4
 
Brāhmaṇasuttaṃ
 
4. Sāvatthiyaṃ:
 
Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho āyasmā ānando jāṇussoniṃ brāhmaṇaṃ sabbasetena vaḷabhīrathena1 sāvatthiyaṃ niyyāyantaṃ, setā sudaṃ assā yuttā honti. Setālaṅkārā seto ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṃ chattaṃ setaṃ uṇhīsaṃ setāni vatthāni setā upāhanā setāya sudaṃ vālavījaniyā vījiyyati. 2 Tamenaṃ jano disvā evamāha "brahmaṃ vata bho yānaṃ brahmayānarūpaṃ3 vata bho" ti.
 
Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā [PTS Page 005] [\q 5/] tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ bhante jāṇussoniṃ brāhmaṇaṃ sabbasetena vaḷabhīrathena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti. Setālaṅkārā, seto ratho setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālavījaniyā vījiyyati. Tamenaṃ jano disvā evamāha: "brahmaṃ vata bho yānaṃ brahmayānarūpaṃ3 vata bho"ti. Sakkā nu kho bhante imasmiṃ dhammavinaye brahmayānaṃ paññāpetunti.
 
Sakkā ānandāti bhagavā avoca. Imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi. Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti. Dosavinayapariyosānā hoti. Mohavinayapariyosānā hoti sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyasāno hoti, mohavinayapariyosāno hoti. Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyasānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti. Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti,
 
-------------------------
1. Vaḷavābhirathe - machasaṃ syā.
2. Vījīyati - machasaṃ.
3. Brahmayānaṃ rūpaṃ - sī, 1, 2.
 
[BJT Page 010] [\x 10/]
Mohavinayapariyosāno hoti. Sammāājīvo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāvāyāmo ānanda bhāvito bahulīkato [PTS Page 006] [\q 7/] rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāsati ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti, sammāsamādhi ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti.
 
Iminā kho etaṃ ānanda pariyāyena veditabbaṃ yathā imassetaṃ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipīti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
1. Yassa saddhā ca paññā ca - dhammā yuttā sadā1 dhuraṃ,
Hiri īsā mano yottaṃ - sati ārakkhasārathī.
 
2. Ratho sīlaparikkhāro - jhānakkho cakkavīriyo,
Upekhā2 dhurasamādhi - anicchā parivāraṇaṃ.
 
3. Avyāpādo3 avihiṃsā - viveko yassa āvudhaṃ,
Titikkhā vammasannāho4 - yogakkhemāya vattati.
 
4. Etadattani sambhūtaṃ - brahmayānaṃ anuttaraṃ
Nīyyanti dhīrā lokamhā - aññadatthu jayaṃ jayanti.
 
1. 1. 5
 
Kimatthiyasuttaṃ
 
5. Sāvatthiyaṃ:
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha no bhante aññatitthiyā paribbājakā amhe evaṃ pucchanti. Kimitthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti. ? Evaṃ puṭṭhā mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākaroma. Dukkhassa kho āvuso pariññatthaṃ bhagavati brahmacariyaṃ vussatīti. Kacci mayaṃ bhante evaṃ puṭṭhā evaṃ vyākaramānā vuttavādino ceva bhagavato homa? Na ca bhagavantaṃ abhūtena abbhācikkhāma. Dhammassa [PTS Page 007] [\q 7/] cānudhammaṃ vyākaroma. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti?
 
-------------------------
1. Saddhādhuraṃ - syā.
2. Upekkhā - machasaṃ, syā.
3. Abyāpādo - machasaṃ. Sayā,
4. Cammasannāho - machasaṃ, dhammasannāho - syā.
 
[BJT Page 012] [\x 12/]
 
Taggha tumhe bhikkhave, evaṃ puṭṭhā evaṃ vyākaramānā vuttavādino ceva me hotha, na ca maṃ abhūtena abbhācikkhatha, dhammassa cānudhammaṃ vyākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Dukkhassa hi bhikkhave, pariññatthaṃ mayi brahmacariyaṃ vussati. Sace vo1 bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ, atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso. Maggo atthi paṭipadā etassa dukkhassa pariññāyā "ti. Katamo ca bhikkhave, maggo katamā paṭipadā etassa dukkhassa pariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā etassa dukkhassa pariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyathāti.
 
1. 1. 6
 
Bhikkhusuttaṃ
 
6. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "brahmacariyaṃ brahmacariya"nti bhante, vuccati, katamannu kho bhante, brahmacariyaṃ? Katamaṃ brahmacariyapariyosānanti? Ayameva kho bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 008] [\q 8/] yo kho bhikkhu, rāgakkhayo dosakkhayo mohakkhayo imaṃ brahmacariyapariyosānanti.
 
1. 1. 7
 
Dutiya bhikkhusuttaṃ
 
7. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: rāgavinayo dosavinayo mohavinayoti bhante, vuccati, kissa nu kho etaṃ bhante, adhivacanaṃ rāgavinayo dosavinayo mohavinayoti? Nibbānadhātuyā kho etaṃ bhikkhu, adhivacanaṃ rāgavinayo dosavinayo mohavinayoti. Āsavānaṃ khayo tena vuccatīti. Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: amataṃ amatanti bhante, vuccati, katamannu kho bhante, amataṃ, katamo amatagāmīmaggoti? Yo so bhikkhu rāgakkhayo dosakkhayo mohakkhayo idaṃ vuccati amataṃ. Ayameva ariyo aṭṭhaṅgiko maggo amatagāmīmaggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti.
 
-------------------------
1. Sace kho - sī 1, 2.
 
[BJT Page 014] [\x 14/]
1. 1. 8
 
Vibhaṅgasuttaṃ
 
8. Sāvatthiyaṃ:
 
Ariyaṃ vo bhikkhave, aṭṭhaṅgikaṃ maggaṃ desissāmi, vibhajissāmi, taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca: katamo ca bhikkhave, ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Katamā ca bhikkhave, sammādiṭṭhi? Yaṃ kho bhikkhave, dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe [PTS Page 009] [\q 9/] ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati bhikkhave, sammādiṭṭhi.
 
Katamo ca bhikkhave, sammāsaṅkappo: yo kho bhikkhave, nekkhammasaṅkappo avyāpādasaṃkappo, avihiṃsāsaṅkappo, ayaṃ vuccati bhikkhave, sammāsaṅkappo.
 
Katamā ca bhikkhave, sammāvācā: yā kho bhikkhave, musāvādā veramaṇī pisunāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ vuccati bhikkhave, sammāvācā.
 
Katamo ca bhikkhave, sammākammanto: yā kho bhikkhave, pāṇātipātā veramaṇī adinnādānā veramaṇī abrahmacariyā veramaṇī, ayaṃ vuccati bhikkhave, sammākammanto.
 
Katamo ca bhikkhave, sammāājīvo: idha bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti, ayaṃ vuccati bhikkhave, sammāājīvo.
 
Katamo ca bhikkhave, sammāvāyāmo: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, ayaṃ vuccati bhikkhave, sammāvāyāmo.
 
[BJT Page 016] [\x 16/]
 
Katamā ca bhikkhave, sammāsati: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave, sammāsati.
 
Katamo ca bhikkhave, sammāsamādhi: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, sammāsamādhīti.
 
1. 1. 9
 
Sūkasuttaṃ
 
9. Sāvatthiyaṃ:
 
Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati1 lohitaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: micchāpaṇihitattā bhikkhave, sūkassa. Evameva kho bhikkhave, so vata bhikkhu micchāpaṇihitāya diṭṭhiyā micchāpaṇihitāya maggabhāvanāya avijjaṃ bhecchati1 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: micchāpaṇihitattā bhikkhave, diṭṭhiyā.
 
Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ, hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati1 lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu. Sammāpaṇihitattā bhikkhave, [PTS Page 011] [\q 11/] sūkassa. Evameva kho bhikkhave, so vata bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhecchati vijjaṃ uppādessati nibbānaṃ sacchikarissatīti. Ṭhānametaṃ vijjati. Taṃ kissa hetu, sammāpaṇihitattā bhikkhave, diṭṭhiyā.
 
--------------------------
1. Chijjati - sī, 1, 2. Hindissati - machasaṃ, syā.
 
[BJT Page 018] [\x 18/]
 
Kathañca bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti1 nibbānaṃ sacchikaroti2, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissataṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāvācaṃ bhāveti vivekanidassitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ evañce so3 bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
1. 1. 10
 
Nandiyasuttaṃ
 
10. Sāvatthiyaṃ:
 
Atha kho nandiyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo paribbājako bhagavantaṃ etadavoca: kati nu kho bho gotama, dhammā bhāvitā bahulīkatā nibbānagamā4 honti nibbānaparāyaṇā nibbānapariyosānāti? Aṭṭha kho nandiya, dhammā bhāvitā bahulīkatā nibbānagamā hoti nibbānaparāyaṇā nibbānapariyosānā. Katame aṭṭha sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho nandiya, aṭṭha dhammā bhāvitā bahulīkatā nibbānagamā honti nibbāṇaparāyaṇā nibbānapariyosānāti.
 
Evaṃ vutte nandiyo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho [PTS Page 012] [\q 12/] gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Avijjāvaggo paṭhamo.
 
Tatraddānaṃ:
Avijjā ca upaḍḍhaṃ ca sāriputto ca brāhmaṇo,
Kimatthiyo ca dve bhikkhū vibhaṅgo sūkanandiyāti.
 
-------------------------
1. Uppādessati - syā.
2. Sacchikarissati - syā.
3. Evaṃ kho - machasaṃ, syā.
4. Nibbānaṅgamā - machasaṃ.
5. Aṭṭhime - machasavaṃ, syā.
 
[BJT Page 020] [\x 20/]
 
2. Vihāravaggo
 
1. 2. 1
 
Vihārasuttaṃ
 
11. Sāvatthiyaṃ:
 
Icchāmahaṃ bhikkhavekha, aḍḍhamāsaṃ1 patasallīyituṃ2, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa aḍḍhamāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi. Yena svāhaṃ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiṃ. So evaṃ pajānāmi. Micchādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhipaccayāpi vedayitaṃ, micchāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappapaccayāpi vedayitaṃ, micchāvācāpaccayāpi vedayitaṃ, sammāvācāpacchayāpi vedayitaṃ, micchākammantapaccayāpi vedayitaṃ, sammākammantapaccayāpi vedayitaṃ, micchāājīvapaccayāpi vedayitaṃ, sammāājīvapaccayāpi vedayitaṃ, micchāvāyāmapaccayāpi vedayitaṃ, sammāvāyāmapaccayāpi vedayitaṃ, micchāsatipaccayāpi vedayitaṃ, sammāsatipaccayāpi vedayitaṃ, micchāsamādhipaccayāpi vedayitaṃ, sammāsamādhipaccayāpi vedayitaṃ, chandapaccayāpi vedayitaṃ, vitakkapaccayāpi vedayitaṃ, saññāpaccayāpi vedayitaṃ.
 
Chando ca avupasanto hoti, vitakkā ca3 avupasantā honti, saññā ca avupasantā honti4 tappaccayāpi vedayitaṃ. (Chando ca vūpasanto hoti vitakkā ca avupasantā honti, [PTS Page 013] [\q 13/] saññā ca avupasantā honti, tappaccayāpi vedayitaṃ, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṃ5. ) Chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi vāyāmo, 6 tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.
 
--------------------------
1. Addhamāsaṃ - sī 1, 2
2. Paṭisalliyituṃ - machasaṃ. Syā.
3. Vitakko ca - machasaṃ.
4. Hoti - machasaṃ - syā, sī 2.
5. Aṅkitapāṭho na dissate - machasaṃ, syā potthakesu.
6. Āyāmaṃ - machasaṃ.
 
[BJT Page 022] [\x 22/]
 
1. 2. 2
 
Dutiyavihārasuttaṃ
 
12. Sāvatthiyaṃ:
 
Icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā'ti. "Evaṃ bhante"ti kho te bhikkhū bhagavato paṭisasutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: yena svāhaṃ bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena1 vihāsiṃ. So evaṃ pajānāmi, micchādiṭṭhipaccayāpi vedayitaṃ, micchādiṭṭhivūpasamapaccayāpi vedayitaṃ, sammādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhivūpasamapaccayāpi vedayitaṃ, micchāsaṅkappapaccayāpi vedayitaṃ, micchāsaṅkappavūpasamapaccayāpi vedayitaṃ, sammāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayitaṃ, micchāvācāpaccayāpi vedayitaṃ, micchāvācāvūpasamapaccayāpi vedayitaṃ, sammāvācāpaccayāpi vedayitaṃ, sammāvācāvūpasamapaccayāpi vedayitaṃ, micchākammantapaccayāpi vedayitaṃ, micchākammantavūpasamapaccayāpi vedayitaṃ, sammākammantapaccayāpi vedayitaṃ, sammākammantavūpasamapaccayāpi vedayitaṃ, micchāājīvapaccayāpi vedayitaṃ, micchāājīvavūpasamapaccayāpi vedayitaṃ, sammāājīvapaccayāpi vedayitaṃ, sammāājīvavūpasamapaccayāpi vedayitaṃ, micchāvāyāmapaccayāpi vedayitaṃ, micchāvāyāmavūpasamapaccayāpi vedayitaṃ, sammāvāyāmapaccayāpi vedayitaṃ, sammāvāyāmavūpasamapaccayāpi vedayitaṃ, micchāsatipaccayāpi vedayitaṃ, micchāsativūpasamapaccayāpi vedayitaṃ, sammāsatipaccayāpi vedayitaṃ, sammāsativūpasamapaccayāpi vedayitaṃ, micchāsamādhipaccayāpi vedayitaṃ micchāsamādhivūpasamapacchayāpi vedayitaṃ, sammāsamādhipaccayāpi vedayitaṃ, sammāsamādhivūpasamapaccayāpi vedayitaṃ, chandapaccayāpi vedayitaṃ, chandavūpasamapaccayāpi vedayitaṃ, vitakkapaccayāpi vedayitaṃ, vitakkavūpasamapaccayāpi vedayitaṃ, saññāpaccayāpi vedayitaṃ, saññāvūpasamapaccayāpi veyitaṃ.
 
Chando ca avupasanto hoti vitakkā ca avupasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakkā ca avupasantā honti, saññā ca avupasantā honti, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti. Tappaccayāpi vedayitaṃ. Saññā ca avupasantā honti. Tappaccayāpi vedayitaṃ. [PTS Page 014] [\q 14/] chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti, tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi vāyāmaṃ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitanti.
 
1. 2. 3
 
Sekhasuttaṃ
 
13. Sāvatthiyaṃ:
 
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "sekho sekho"ti bhante, vuccati, kittāvatā nu kho bhante, sekho hotīti? Idha bhikkhu sekhāya sammādiṭṭhiyā samannāgato hoti, sekhena sammāsaṅkappena samannāgato hoti, sekhāya sammāvācāya samannāgato hoti, sekhena sammākammantena samannāgato hoti, sekhana sammāājīvena samannāgato hoti, sekhena sammāvāyāmena samannāgato hoti, sekhāya sammāsatiyā samannāgato hoti, sekhena sammāsamādhinā samannāgato hoti, ettāvatā kho bhikkhu sekho hotīti.
 
--------------------------
1. Padeseneva - sī 1. 2.
 
[BJT Page 024] [\x 24/]
 
1. 2. 4
Uppādasuttaṃ
 
14. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññātra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.
 
1. 2. 5
 
Dutiypaupādasuttaṃ
 
15. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā, katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati [PTS Page 015] [\q 15/] sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.
 
1. 2. 6
 
Parisuddhasuttaṃ
 
16. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vīgatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.
 
1. 2. 7
 
Dutiyaparisuddhasuttaṃ
 
17. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayā. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayāti.
 
[BJT Page 026] [\x 26/]
 
1. 2. 8
 
Kukkuṭārāmasuttaṃ
 
18.
 
Evaṃ me sutaṃ, ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca: "abrahmacariyaṃ abrahmacariyanti āvuso ānanda, vuccati. Katamaṃ nu kho āvuso abrahmacariya"nti?
[PTS Page 016] [\q 16/]
 
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā evaṃ hi tvaṃ āvuso bhadda, pucchasi "abrahmacariyaṃ abrahmacariya"nti āvuso ānanda vuccati katamaṃ nu kho āvuso abrahmacariyanti. Evamāvusoti. Ayameva kho āvuso aṭṭhaṅgiko micchāmaggo abrahmacariyaṃ. Seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhīti.
 
1. 2. 9
 
Dutiya kukkuṭārāmasuttaṃ
 
19. Pāṭaliputte:
 
Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca: "brahmacariyaṃ brahmacaeriya"nti āvuso ānanda vuccati. Katamaṃ nu kho āvuso brahmacariyaṃ? Katamaṃ brahmacariyapariyosānanti?
 
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi "brahmacariyaṃ brahmacariya"nti āvuso ānanda, vucchati. Katamaṃ nu kho āvuso brahmacariyaṃ katamaṃ brahmacariyapariyosānanti? Evamāvusoti.
 
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ brahmacariyopariyosānanti.
 
[BJT Page 028] [\x 28/]
 
1. 2. 10
 
Tatiyakukkuṭārāmasuttaṃ
 
20. Pāṭaliputte:
 
"Brahmacariyaṃ brahmacariya"nti āvuso ānanda vuccati, katamaṃ nu kho āvuso brahmacariyaṃ? Katamo brahmacārī? Katamaṃ brahmacariyapariyosānanti?
 
[PTS Page 017] [\q 17/]
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi. "Brahmacariyaṃ brahmacariyanti āvuso ānanda vuccati katamaṃ nu kho āvuso brahmacariyaṃ, katamo brahmacārī, katamaṃ brahmacariyapariyosāna"nti? Evamāvusoti.
 
Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṃ seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo kho āvuso iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati brahmacārī. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ brahmacariyapariyosānanti.
 
Vihāravaggo dutiyo.
 
Tatruddānaṃ:
Dve vihārā sekho ca uppādā apare duve,
Parisuddhena dve vuttā kukkuṭārāmena tayoti.
 
[BJT Page 030] [\x 30/]
 
3. Micchattavaggo
 
1. 3. 1
 
Micchattasuttaṃ
 
21. Sāvatthiyaṃ:
 
Micchattañca vo bhikkhave, desissāmi sammattañca. Taṃ suṇātha. [PTS Page 018] [\q 18/] katamañca bhikkhave, micchattaṃ, seyyathīdaṃ: micchādiṭṭhi, micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Idaṃ vuccati bhikkhave, micchattaṃ.
 
Katamañca bhikkhave, sammattaṃ, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sammattanti.
 
1. 3. 2
 
Akusaladhammasuttaṃ
 
22. Sāvatthiyaṃ:
 
Akusale ca vo bhikkhave, dhamme desissāmi kusale ca dhamme. Taṃ suṇātha. Katame ca bhikkhave, akusalā dhammā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā miccākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ime vuccanti bhikkhave, akusalā dhammā.
 
Katame ca bhikkhave, kusalā dhammā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccanti bhikkhave, kusalā dhammāti.
 
1. 3. 3
 
Paṭipadāsuttaṃ
 
23. Sāvatthiyaṃ:
 
Micchāpaṭipadañca vo bhikkhave, desissāmi sammāpaṭipadañca. Taṃ suṇātha. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi, ayaṃ vuccati bhikkhave, micchāpaṭipadā.
 
Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipadāti.
 
[BJT Page 032] [\x 32/]
 
1. 3. 4
 
Dutiya paṭipadāsuttaṃ
 
24. Sāvatthiyaṃ:
 
Gihino vāhaṃ bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno [PTS Page 019] [\q 19/] micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Katamā ca bhikkhave, micchāpaṭipadā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave micchāpaṭipadā. Gihino vāhaṃ bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihī vā bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
 
Gihino vāhaṃ bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipadā. Gihino vāhaṃ bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti.
 
1. 3. 5
 
Asappurisasuttaṃ
 
25. Sāvatthiyaṃ:
 
Asappurisañca vo bhikkhave, desissāmi sappurisañca. Taṃ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, asappuriso.
 
Katamo ca bhikkhave, sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco [PTS Page 020] [\q 20/] sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sappurisoti.
 
[BJT Page 034] [\x 34/]
 
1. 3. 6
 
Dutiyaasappurisasuttaṃ
 
26. Sāvatthiyaṃ:
 
Asappurisañca vo bhikkhave, desissāmi. Asappurisena asappurisatarañca. Sappurisañca1 desissāmi sappurisena sappurisatarañca. Taṃ suṇātha. Katamo ca bhikkhave, asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, asappuriso. Katamo ca bhikkhave, asappurisena asappurisataro: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇī2 micchāvimutti. Ayaṃ vuccati bhikkhave, asappurisena asappurisataro. Katamo ca bhikkhave sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammaājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave sappuriso. Katamo ca bhikkhave, sappurisena sappurisataro: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇī sammāvimutti. Ayaṃ vuccati bhikkhave, sappurisena sappurisataroti.
 
1. 3. 7
 
Kumbhasuttaṃ
 
27. Sāvatthiyaṃ:
 
Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti. Sādhāraṃ duppavattiyaṃ hoti. [PTS Page 021] [\q 21/] ko ca bhikkhave, cittassa ādhāro ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati cittassa ādhāro. Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti. Evameva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti. Sādhāraṃ duppavattiyaṃ hotīti.
 
1. 3. 8
 
Samādhisuttaṃ
 
28. Sāvatthiyaṃ:
 
Ariyaṃ vo bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. Taṃ suṇātha. Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati3 yā kho bhikkhave, imehi sattahaṅgehi cittassa ekaggatā saparikkhāratā4 ayaṃ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipīti.
 
--------------------------
1. Sapapurisañca vo - machasaṃ,
2. Ñāṇaṃ - sīmu, sī 2.
3. Sammāsamādhi - sīmu, syā.
4. Saparikkhatā - sīmu, syā.
 
[BJT Page 036] [\x 36/]
 
1. 3. 9
 
Vedanāsuttaṃ
 
29. Sāvatthiyaṃ:
 
Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave, tisso vedanā imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 022] [\q 22/] imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 3. 10
 
Uttiyasuttaṃ
 
30. Sāvatthiyaṃ
 
Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā uttiyo bhagavantaṃ etadavoca: idha mayhaṃ bhante, rāhogatassa patisallīnassa evaṃ cetaso parivitakko udapādi. Pañca kāmaguṇā vuttā bhagavatā. Katame nu kho pañca kāmaguṇā vuttā bhagavatāti.
 
Sādhu sādhu uttiya, pañca kho me uttiya, kāmaguṇā vuttā mayā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho uttiya, pañca kāmaguṇā vuttā mayā. Imesaṃ kho uttiya, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Imesaṃ kho uttiya, paññannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
Micchattavaggo tatiyo.
 
Tatradadānaṃ:
Micchattaṃ akusaladhammaṃ duve paṭipadā'pi ca,
Asappurisena dve kumbho samādhi vedanuttiyāti.
 
[BJT Page 038] [\x 38/]
 
4. Paṭipattivaggo
 
1. 4. 1
 
Paṭipattisuttaṃ
 
[PTS Page 023] [\q 23/]
 
31. Sāvatthiyaṃ:
 
Micchāpaṭipattiñca vo bhikkhave, desissāmi sammāpaṭipattiñca. Taṃ suṇātha. Katamā ca bhikkhave, micchāpaṭipatti seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, micchāpaṭipatti. Katamā ca bhikkhave, sammāpaṭipatti seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipattīti.
 
1. 4. 2
 
Paṭipannasuttaṃ
 
32. Sāvatthiyaṃ:
 
Micchāpaṭipannañca vo bhikkhave, desissāmi sammāpaṭipannañca, taṃ suṇātha. Katamo ca bhikkhave, micchāpaṭipanno: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, micchāpaṭipanno. Katamo ca bhikkhave, sammāpaṭipanno idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipannoti.
 
1. 4. 3
 
Viraddhasuttaṃ
 
33. Sāvatthiyaṃ:
 
Yesaṃ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. [PTS Page 024] [\q 24/] katamo ca bhikkhave ariyo1 aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yesaṃ kesañci bhikkhave, ayaṃ ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ayaṃ ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmīti.
 
1. 4. 3
 
Pāraṅgamasuttaṃ
 
34. Sāvatthiyaṃ:
 
Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṃvattanti. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṃvattantīti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
--------------------------
1. Katamo ariyo - sīmu.
 
[BJT Page 040] [\x 40/]
 
1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvati.
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma viveke yattha dūramaṃ.
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
5. Yesaṃ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutimanto te loke parinibbutāti.
 
[PTS Page 025] [\q 25/]
 
1. 4. 5
 
Sāmaññasuttaṃ
 
35. Sāmaññañca vo bhikkhave, desissāmi sāmaññaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, sāmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi samāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sāmaññaṃ. Katamāni ca bhikkhave, sāmaññaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ1. Imāni vuccanti bhikkhave, sāmaññaphalānīti.
 
1. 4. 6
 
Dutiya sāmaññasuttaṃ
 
36. Sāmaññañca vo bhikkhave, desissāmi sāmaññatthañca. Taṃ suṇātha. Katamañca bhikkhave, sāmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sāmaññaṃ. Katamo ca bhikkhave, sāmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, sāmaññatthoti.
 
1. 4. 7
 
Brahmaññasuttaṃ
 
37. Brahmaññañca vo bhikkhave, desissāmi brahmaññaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, brahmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmaññaṃ. Katamāni ca bhikkhave, brahmaññaphalāni: sotāpattiphalaṃ [PTS Page 026] [\q 26/] sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ imāni vuccanti bhikkhave, brahmaññaphalānīti.
 
---------------------------
1. Arahattaṃ - sī 1, 2.
 
[BJT Page 042] [\x 42/]
 
1. 4. 8
 
Dutiya brahmaññasuttaṃ
 
38. Brahmaññañca vo bhikkhave, desissāmi brahmaññatthañca. Taṃ suṇātha. Katamañca bhikkhave, brahmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmaññaṃ. Katamo ca bhikkhave, brahmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, brahmaññatthoti.
 
1. 4. 9
 
Brahmacariyasuttaṃ
 
39. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, brahmacariyaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmacariyaṃ. Katamāni ca bhikkhave, brahmacariyaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ. Imāni vuccanti bhikkhave, brahmacariyaphalānīti.
 
1. 4. 10
 
Dutiya brahmacariyasuttaṃ
 
40. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyatthañca. Taṃ suṇātha. Katamañca bhikkhave, brahmacariyaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmacariyaṃ. [PTS Page 027] [\q 27/] katamo ca bhikkhave, brahmacariyattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, brahmacariyatthoti.
 
(Sabbaṃ sāvatthinidānameva)
 
Paṭipattivaggo catuttho.
 
Tatraddānaṃ:
Paṭipattipaṭinno ca viraddho ca pāraṅgamo
Sāmaññena dve vuttā brahmaññenapare duve
Brahmacariyena dve vuttā vaggo tena pavuccatīti.
 
[BJT Page 044] [\x 44/]
 
5. Aññatitthiyapeyyālo
1. 5. 1
 
Virāgasuttaṃ
 
41. Sāvatthiyaṃ
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ, "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ "aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha. Rāgavirāgatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatī"ti.
 
Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso maggo atthi paṭipadā rāgavirāgayā"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā rāgavirāgayā"ti. Katamo ca bhikkhave, maggo katamo ca paṭipadā [PTS Page 028] [\q 28/] rāgavirāgāya: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā rāgavirāgāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 2
 
Saṃyojanasuttaṃ
 
42. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: saṃyojanapahānatthaṃ1 kho āvuso, bhagavati brahmacariyaṃ vussatīti.
 
Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso maggo, atthi paṭipadā saṃyojanappahānatthāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā saṃyojanappahānāyā"ti. Katamo ca bhikkhave, maggo katamā paṭipadā saṃyojanappahānāya: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo ayaṃ paṭipadā saṃyojanappahānāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 3
 
Anusayasuttaṃ
 
43. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "anusayasamugghātatthaṃ2 kho āvuso bhagavati brahmacariyaṃ vussatī"ti.
 
--------------------------
1. Anusayasamugghātanatthaṃ - machasaṃ.
 
[BJT Page 046] [\x 46/]
 
Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā anusayasamugghātāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anusayasamugghātāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anusayasamugghātāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā anusayasamugghātāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 4
 
Addhānasuttaṃ
 
44. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: addhānapariññatthaṃ kho āvuso, bhagavati brahmacacariyaṃ vussatī"ti sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā addhānapariññāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā addhānapariññāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā addhānapariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā addhānapariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 5
 
Āsavakkhayasuttaṃ
 
45. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "āsavānaṃ khayatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā āsavānaṃ khayāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā āsavānaṃ khayāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā āsavānaṃ khayāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā āsavānaṃ khayāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 6
 
Vijjāvimuttisuttaṃ
 
46. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "vijjāvimuttiphalasacchikiriyatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā vijjāvimuttiphalasacchikiriyāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā vijjāvimuttiphalasacchikiriyāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā vijjāvimuttiphalasacchitakiriyāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
[BJT Page 048] [\x 48/]
 
1. 5. 7
 
Ñāṇadassanasuttaṃ
 
[PTS Page 029] [\q 29/]
47. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "ñāṇadassanatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā ñāṇadassanāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā ñāṇadassanāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā ñāṇadassanāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā ñāṇadassanāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
1. 5. 8
 
Anupādāsuttaṃ
 
48. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "anupādāparinibbānatthaṃ kho āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā anupādāparinibbānāyā1"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā anupādāparinibbānāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā anupādāparinibbānāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā anupādāparinibbānāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.
 
(Sabbaṃ sāvatthinidānaṃ. )
Aññatitthiyapeyyāli
 
Tatraddānaṃ:
Virāgasaññojanānusayā addhāna āsavakkhayā
Vijjāvimuttiñāṇañca anupādāti aṭṭhimeti.
 
---------------------------
1. Parinibbānāya - machasaṃ, syā, sī1
[BJT Page 050] [\x 50/]
 
6. Suriyapeyyālo
1. 6. 1
 
Kalyāṇamittasuttaṃ
 
Sabbaṃ sāvatthinidānaṃ.
 
49. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ1 evameva kho bhikkhave, [PTS Page 030] [\q 30/] bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ, etaṃ pubbanimittaṃ, yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ: ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 2
 
Sīlasuttaṃ
 
50. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ1; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sīlasampadā. Sīlasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu silasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
---------------------------
1. Aruṇuggaṃ - machasaṃ, syā.
 
[BJT Page 052] [\x 52/]
 
1. 6. 3
 
Chandasuttaṃ
 
51. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ chandasampadā. Chandasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 4
 
Attasuttaṃ
 
52. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ attasampadā. Attasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 5
 
Diṭṭhisuttaṃ
 
53. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 6
 
Appamādasuttaṃ
 
54. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ appamādasampadā. Appamādasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 7
 
Yonisosuttaṃ
 
[PTS Page 031] [\q 31/]
55. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
[BJT Page 054] [\x 54/]
 
01. 6. 8
 
Dutiya kalyāṇamittasuttaṃ
 
56. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 9
 
Dutiya sīlasuttaṃ
 
57. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. (Vitthāretabbaṃ)
 
1. 6. 10
 
Dutiya chandasuttaṃ
 
58. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ [PTS Page 032] [\q 32/] yadidaṃ chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 11
 
Dutiya attasuttaṃ
 
59. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
[BJT Page 056] [\x 56/]
 
1. 6. 12
 
Dutiya diṭṭhisuttaṃ
 
60. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 13
 
Dutiya appamādasuttaṃ
 
61. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ appamādasampadā. Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 6. 14
 
Dutiya yonisosuttaṃ
 
62. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
Suriyapeyyāli
Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.
 
[BJT Page 058] [\x 58/]
 
7. Ekadhammapeyyālo
1. 7. 1
 
Kalyāṇamittasuttaṃ
 
63. Sāvatthiyaṃ:
 
Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo, yadidaṃ kalyāṇamittatā, [PTS Page 033] [\q 33/] kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 2
 
Sīlasuttaṃ
 
64. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ sīlasampadā, sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 3
 
Chandasuttaṃ
 
65. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo, yadidaṃ chandasampadā, chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 4
 
Attasuttaṃ
 
66. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ attasampadā, attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
[BJT Page 060] [\x 60/]
 
1. 7. 5
 
Diṭṭhisuttaṃ
 
67. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ diṭṭhisampadā, diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 6
 
Appamādasuttaṃ
 
68. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo:yadidaṃ appamādasampadā, appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 7
 
Yonisosuttaṃ
 
69. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ yonisomanasikārasampadā, yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, [PTS Page 034] [\q 34/] bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariya aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 8
 
Dutiya kalyāṇamittasuttaṃ
 
70. Sāvatthiyaṃ:
 
Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
[BJT Page 062] [\x 62/]
 
1. 7. 9
 
Dutiya sīlasuttaṃ
 
71. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 10
 
Dutiya chandasuttaṃ
 
72. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 11
 
Dutiya attasuttaṃ
 
73. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 12
 
Dutiya diṭṭhisuttaṃ
 
74. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 7. 13
 
Dutiya appamādasuttaṃ
 
75. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: [PTS Page 035] [\q 35/] yadidaṃ appamādasampadā. Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
[BJT Page 064] [\x 64/]
 
1. 7. 14
 
Dutiya yonisosuttaṃ
 
76. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo ekadhammo: yadidaṃ yonisomanasikārasampadā. Yonisomanasikirasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
Ekadhammapeyyāli.
Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.
 
[BJT Page 066] [\x 66/]
 
8. Dutiya ekadhammapeyyālo
1. 8. 1
 
Kalyāṇamittasuttaṃ
 
77. Sāvatthiyaṃ:
 
Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 036] [\q 36/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto kalyāṇasahāyo ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 2
 
Sīlasuttaṃ
 
78. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 3
 
Chandasuttaṃ
 
79. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 4
 
Attasuttaṃ
 
80. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
[BJT Page 068] [\x 68/]
 
1. 8. 5
 
Diṭṭhisuttaṃ
 
81. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 6
 
Appamādasuttaṃ
 
82. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, appamādasampadā. Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 7
 
Yonisosuttaṃ
 
83. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 8
 
Dutiya kalyāṇamittasuttaṃ
 
[PTS Page 037] [\q 37/]
84. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
[BJT Page 070] [\x 70/]
 
1. 8. 9
 
Dutiya sīlasuttaṃ
 
85. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 10
 
Dutiya chandasuttaṃ
 
86. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 11
 
Dutiya attasuttaṃ
 
87. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 12
 
Dutiya diṭṭhisuttaṃ
 
88. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 8. 13
 
Dutiya appamādasuttaṃ
 
89. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, appamādasampadā. Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
[BJT Page 072] [\x 72/]
 
1. 8. 14
Dutiya yonisosuttaṃ
 
90. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave, yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 038] [\q 38/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
Dutiya ekadhammapeyyālo.
 
Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.
 
[BJT Page 074] [\x 74/]
 
9. Gaṅgāpeyyālo
 
1. 9. 1
 
Pācīnaninnasuttaṃ
 
91. Sāvatthiyaṃ:
 
Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 2
 
Dutiya pācīnaninnasuttaṃ
 
92. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 3
 
Tatiya pācīnaninnasuttaṃ
 
[PTS Page 039] [\q 39/]
93. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 4
 
Catuttha pācīnaninnasuttaṃ
 
94. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 076] [\x 76/]
 
1. 9. 5
 
Pañcama pācīnaninnasuttaṃ
 
95. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 6
 
Chaṭṭha pācīnaninnasuttaṃ
 
96. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 7
 
Samuddaninnasuttaṃ
 
97. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 8
 
Dutiya samuddaninnasuttaṃ
 
98. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 9
 
Tatiya samuddaninnasuttaṃ
 
99. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 078] [\x 78/]
1. 9. 10
Catuttha samuddaninnasuttaṃ
 
[PTS Page 040] [\q 40/]
100. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 11
 
Pañcama samuddaninnasuttaṃ
 
101. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 9. 12
 
Chaṭṭha samuddaninnasuttaṃ
 
102. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
Gaṅgāpeyyāli*
 
Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
-------------------------
* Ito paraṃ assamānā dutiyagaṅgāpeyyālavaggo tatiyagaṃgāpeyyālavaggo catutthagaṃgāpeyyālavaggo tayo vaggā sīhaḷapotthakesu peyyālamukhena niddiṭṭhā.
 
[BJT Page 080] [\x 80/]
 
1. 10. 1
 
Pācīnaninnasuttaṃ
 
103. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 2
 
Dutiya pācīnaninnasuttaṃ
 
104. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 3
 
Tatiya pācīnaninnasuttaṃ
 
105. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 4
 
Catuttha pācīnaninnasuttaṃ
 
106. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 082] [\x 82/]
 
1. 10. 5
 
Pañcama pācīnaninnasuttaṃ
 
107. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 8
 
Chaṭṭha pācīnaninnasuttaṃ
 
108. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 7
 
Samuddaninnasuttaṃ
 
109. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 8
 
Dutiya samuddaninnasuttaṃ
 
110. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 9
 
Tatiya samuddaninnasuttaṃ
 
111. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 084] [\x 84/]
 
1. 10. 10
 
Catuttha samuddaninnasuttaṃ
 
112. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 11
 
Pañcama samuddaninnasuttaṃ
 
113. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 10. 12
 
Chaṭṭha samuddaninnasuttaṃ
 
114. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
Dutiyagaṅgāpeyyāli.
 
Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato;
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
[BJT Page 086] [\x 86/]
11. Tatiya gaṅgāpeyyālo
 
1. 11. 1
 
Pācīnaninnasuttaṃ
 
[PTS Page 041] [\q 41/]
115. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 11. 2
Dutiya pācīnaninnasuttaṃ
 
116. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 11. 3
 
Tatiya pācīnaninnasuttaṃ
 
117. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 11. 4
 
Catuttha pācīnaninnasuttaṃ
 
118. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 088] [\x 88/]
 
1. 11. 5
 
Pañcama pācīnaninnasuttaṃ
 
119. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 11. 6
 
Chaṭṭha pācīnaninnasuttaṃ
 
120. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 11. 7
 
Samuddaninnasuttaṃ
 
121. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 088] [\x 88/]
 
1. 11. 8
 
Dutiya samuddaninnasuttaṃ
 
122. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 11. 9
 
Tatiya samuddaninnasuttaṃ
 
123. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 090] [\x 90/]
 
1. 11. 10
 
Catuttha samuddaninnasuttaṃ
 
124. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 11. 11
 
Pañcama samuddaninnasuttaṃ
 
125. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 11. 12
 
Chaṭṭha samuddaninnasuttaṃ
 
126. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
Tatiya gaṅgāpeyyālo.
 
Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
[BJT Page 092] [\x 92/]
 
12. Catuttha gaṅgāpeyyālo
 
1. 12. 1
 
Pācīnaninnasuttaṃ
 
127. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 2
Dutiya pācīnaninnasuttaṃ
 
128. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 3
 
Tatiya pācīnaninnasuttaṃ
 
129. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 4
 
Catuttha pācīnaninnasuttaṃ
 
130. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 5
 
Pañcama pācīnaninnasuttaṃ
 
131. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 094] [\x 94/]
 
1. 12. 6
 
Chaṭṭha pācīnaninnasuttaṃ
 
132. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 7
 
Samuddaninnasuttaṃ
 
133. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 8
 
Dutiya samuddaninnasuttaṃ
 
134. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 9
 
Tatiya samuddaninnasuttaṃ
 
135. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 096] [\x 96/]
 
1. 12. 10
 
Catuttha samuddaninnasuttaṃ
 
136. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 11
 
Pañcama samuddaninnasuttaṃ
 
137. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 12. 12
 
Chaṭṭha samuddaninnasuttaṃ
 
138. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
Catuttha gaṅgāpeyyāli
 
Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
[BJT Page 098] [\x 98/]
 
13. Appamādavaggo
 
1. 13. 1
 
Tathāgatasuttaṃ
 
139. Sāvatthiyaṃ:
 
Yāvatā bhikkhave, sattā apadā vā dipadā1 vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā [PTS Page 042] [\q 42/] asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammā sambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ varāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulītarotīti.
 
1. 13. 2
Dutiya tathāgatasuttaṃ
 
140. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
---------------------------
1. Dvipadā - machasaṃ, syā. Sī 2.
 
[BJT Page 100] [\x 100/]
 
1. 13. 3
 
Tatiya tathāgatasuttaṃ
 
141. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 043] [\q 43/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 4
 
Catuttha tathāgatasuttaṃ
 
142 Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 5
Padasuttāni ( paṭhama padasuttaṃ )
 
143. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusaladhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 6
Padasuttāni ( dutiya padasuttaṃ )
 
144. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 7
 
Padasuttāni ( tatiya padasuttaṃ )
 
145. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 8
 
Padasuttāni (catuttha padasuttaṃ )
 
146. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
(Yathā tathāgatasuttāni tathā vitthāretabbāni)
 
1. Evameva kho - sī 1,
2. Jaṅgalānaṃ - machasaṃ. Syā.
 
[BJT Page 102] [\x 102/]
 
1. 13. 9
 
Kūṭasuttāni ( paṭhama kūṭasuttaṃ )
 
147. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 10
 
Kūṭasuttāni ( dutiya kūṭasuttaṃ )
 
148. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 11
 
Kūṭasuttāni (tatiya kūṭasuttaṃ )
 
149. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 12
 
Kūṭasuttāni ( catuttha kūṭasuttaṃ )
 
150. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 13
 
Mūlasuttāni ( paṭhama mūlasuttaṃ )
 
[PTS Page 044] [\q 44/]
 
151. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 14
 
Mūlasuttāni (dutiya mūlasuttaṃ )
 
152. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 15
 
Mūlasuttāni ( tatiya mūlasuttaṃ )
 
153. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 16
 
Mūlasuttāni (catuttha mūlasuttaṃ )
 
154. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 17
Sārasuttāni (paṭhama sārasuttaṃ )
 
155. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 18
 
Sārasuttāni (dutiya sārasuttaṃ )
 
156. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 19
 
Sārasuttāni ( tatiya sārasuttaṃ )
 
157. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 20
 
Sārasuttāni ( catuttha sārasuttaṃ )
 
158. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 21
 
Vassikasuttāni (paṭhama vassikasuttaṃ )
 
159. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 22
 
Vassikasuttāni (dutiya vassikasuttaṃ )
 
160. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 23
 
Vassikasuttāni ( tatiya vassikasuttaṃ )
 
161. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 24
 
Vassikasuttāni (catuttha vassikasuttaṃ )
 
162. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 25
 
Rājasuttāni ( paṭhama rājasuttaṃ )
 
163. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 26
 
Rājasuttāni ( dutiya rājasuttaṃ )
 
164. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 27
 
Rājasuttāni (tatiya rājasuttaṃ )
 
165. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 28
 
Rājasuttāni (catuttha rājasuttaṃ )
 
166. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4 bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 29
 
Candimasuttāni ( paṭhama candimasuttaṃ )
 
167. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 30
 
Candimasuttāni ( dutiya candimasuttaṃ )
 
168. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 31
 
Candimasuttāni ( tatiya candimasuttaṃ )
 
169. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 32
 
Candimasuttāni (catuttha candimasuttaṃ )
 
170. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
---------------------------
1. Tesaṃ - sī 1, 2.
2. Kāla nusārī - sī 1, 2. Koṭṭhānusāriya - syā.
3. Kuṭṭharājāno - machasaṃ, syā.
4. Anuyuttā - sīmu.
5. Candimāpabhā - syā.
 
[BJT Page 104] [\x 104/]
1. 13. 33
 
Suriyasuttāni (paṭhama suriyasuttaṃ )
 
171. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 34
 
Suriyasuttāni (dutiya suriyasuttaṃ )
 
172. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 35
 
Suriyasuttāni ( tatiya suriyasuttaṃ )
 
173. Seyyathāpi bhikkhave, saradasamaye viddho vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ. Tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 36
 
Suriyasuttāni ( catuttha suriyasuttaṃ )
 
174. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 37
 
Vatthasuttāni ( paṭhama vatthasuttaṃ )
 
175. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 38
 
Vatthasuttāni ( dutiya vatthasuttaṃ )
 
[PTS Page 045] [\q 45/]
176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 39
 
Vatthasuttāni ( tatiya vatthasuttaṃ )
 
176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 13. 40
 
Vatthasuttāni ( catuttha vatthasuttaṃ )
 
178. Seyyathāpi bhikkhave, yā kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
(Sabbameva sāvatthinidānaṃ yathā tathāgatasuttāni sabbāni tathā vitthāretabbāni. )
 
Appamādavaggo teḷasamo.
 
Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassinaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.
 
[BJT Page 106] [\x 106/]
 
14. Balakaraṇīyavaggo
 
1. 14. 1
 
Balasuttaṃ
 
179. Sāvatthiyaṃ:
 
Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya [PTS Page 046] [\q 46/] evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 14. 2
 
Dutiyabalasuttaṃ
 
180. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya. Evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 14. 3
 
Tatiyabalasuttaṃ
 
181. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
 
[BJT Page 108] [\x 108/]
 
Sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 14. 4
 
Catutthabalasuttaṃ
 
182. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 14. 5
 
Bījasuttāni ( paṭhama bījasuttaṃ )
 
183. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā. Vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
 
1. 14. 6
Bījasuttāni. ( Dutiya bījasuttaṃ )
 
184. Seyyathāpi bhikkhave, ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya. Evamete bījagāmabhutagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā. Vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.
 
1. 14. 7
 
Bījasuttāni. (Tatiya bījasuttaṃ )
 
185. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpapuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
 
1. 14. 8
 
Bījasuttāni. ( Catuttha bījasuttaṃ )
 
186. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhi virūḷhiṃ vepullaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
 
[BJT Page 110] [\x 110/]
[PTS Page 047] [\q 47/]
 
1. 14. 9
 
Nāgasuttāni (paṭhama nāgasuttaṃ )
 
187. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantatthaṃ vepullantaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesūti.
 
1. 14. 10
Nāgasuttāni ( dutiya nāgasuttaṃ )
 
188. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti, balaṃ gāhenti. Te tattha kāyaṃ vaḍaḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesūti.
 
1. 14. 11
 
Nāgasuttāni ( tatiya nāgasuttaṃ )
 
189. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
 
1. 14. 12
Nāgasuttāni ( catuttha nāgasuttaṃ )
 
190. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesūti.
 
1. 14. 13
 
Rukkhasuttāni ( paṭhama rukkhasuttaṃ )
 
191. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. [PTS Page 048] [\q 48/] yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 14. 14
 
Rukkhasuttāni ( dutiya rukkhasuttaṃ )
 
180. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
1. 14. 15
 
Rukkhasuttāni ( tatiya rukkhasuttaṃ )
 
193. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti5 yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
 
1. 14. 16
 
Rukkhasuttāni ( catuttha rukkhasuttaṃ )
 
194. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4 chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
---------------------------
1. Himavantaṃ bhikkhave - sī 1, 2, syā.
2. Kusobbhe - machasaṃ, kusubbhe syā.
3. Vepullataṃ - sī 1, 2
4. Mulacchinno - machasaṃ.
5. Papatessati - syā.
 
[BJT Page 112] [\x 112/]
 
1. 14. 17
 
Kumbhasuttāni ( paṭhama kumbhasuttaṃ )
 
195. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vāmateva pāpake akusale dhamme no paccāvamatīti.
 
1. 14. 18
 
Kumbhasuttāni ( dutiya kumbhasuttaṃ )
 
196. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.
 
1. 14. 19
 
Kumbhasuttāni ( tatiya kumbhasuttaṃ )
 
197. Seyyathāpi bhikkhave, kumbho nikujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.
 
1. 14. 20
 
Kumbhasuttāni ( catuttha kumbhasuttaṃ )
 
198. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.
 
1. 14. 21
 
Sūkasuttāni ( paṭhama sūkasuttaṃ )
 
199. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. [PTS Page 049] [\q 49/] evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
1. 14. 22
 
Sūkasuttāni ( dutiya sūkasuttaṃ )
 
200. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
1. 14. 23
 
Sūkasuttāni ( tatiya sūkasuttaṃ )
 
201. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
1. 14. 24
 
Sūkasuttāni ( catuttha sūkasuttaṃ )
 
202. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
---------------------------
1. Evameva kho bhikkhave - machasaṃ, syā.
2. Bhindissati - machasaṃ, syā.
 
1. 14. 25
Ākāsa suttāni ( paṭhama ākāsa suttaṃ )
 
203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti,
 
[BJT Page 114] [\x 114/]
 
Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.
 
1. 14. 26
Ākāsa suttāni ( dutiya ākāsa suttaṃ )
 
204. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.
 
1. 14. 27
Ākāsa suttāni ( tatiya ākāsa suttaṃ )
 
205. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.
 
1. 14. 28
Ākāsa suttāni ( catuttha ākāsa suttaṃ )
 
203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ [PTS Page 050] [\q 50/] maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.
 
1. 14. 29
 
Meghasuttāni ( paṭhama meghasuttaṃ )
 
207. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
1. 14. 30
Meghasuttāni ( dutiya meghasuttaṃ )
 
208. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
1. 14. 31
Meghasuttāni ( tatiya meghasuttaṃ )
 
209. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
1. 14. 32
Meghasuttāni ( catuttha meghasuttaṃ )
 
210. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
1. 14. 33
Dutiyameghasuttāni
 
211. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme
---------------------------
1. Upahata - aṭṭhakathā.
 
[BJT Page 116] [\x 116/]
 
Antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.
 
1. 14. 34
 
Dutiyameghasuttāni
 
212. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.
 
1. 14. 35
 
Dutiyameghasuttāni
 
213. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.
 
1. 14. 36
 
Dutiya meghasuttāni
 
214. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. [PTS Page 051] [\q 51/] evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.
 
1. 14. 37
 
Nāvāsuttāni ( paṭhama nāvāsuttaṃ )
 
215. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.
 
1. 14. 38
 
Nāvāsuttāni ( dutiya nāvāsuttaṃ )
 
216. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.
 
1. 14. 39
 
Nāvāsuttāni ( tatiya nāvāsuttaṃ )
 
217. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.
 
1. 14. 40
 
Nāvāsuttāni ( catuttha nāvāsuttaṃ )
 
218. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.
 
1. 14. 41
 
Āgantukasuttāni ( paṭhama āgantukasuttaṃ )
 
219. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brāhmaṇāpi [PTS Page 052] [\q 52/] āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā vāsaṃ kappenti.
 
------------------------------
1. Pariyādāya - machasaṃ, syā, sīmu.
2. Thale - sī 1. 2.
3. Abhippabaddhāni -sī 1, 2.
4. Paṭipapassambhenti - 1, 2.
5. Puratthimāyapi - machasaṃ syā.
 
[BJT Page 118] [\x 118/]
 
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.
 
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.
 
1. 14. 42
 
Āgantukasuttāni ( dutiya āgantukasuttaṃ )
 
220. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti.Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā vāsaṃ kappenti.
 
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.
 
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.
 
1. 14. 43
 
Āgantukasuttāni ( tatiya āgantukasuttaṃ )
 
221. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.
 
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.
 
1. 14. 44
 
Āgantukasuttāni ( catuttha āgantukasuttaṃ )
 
222. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.
 
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
Maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te [PTS Page 053] [\q 53/] dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.
 
1. 14. 45
 
Nadīsuttāni ( paṭhama nadīsuttaṃ )
 
223. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.
 
--------------------------
1. Abhiviññayyā - sī 2.
2. Gaṅgaṃ nadiṃ - machasaṃ syā.
 
[BJT Page 120] [\x 120/]
 
Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 14. 46
 
Nadīsuttāni ( dutiya nadīsuttaṃ )
 
224. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.
 
Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetā ariyaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 14. 47
 
Nadīsuttāni ( tatiya nadīsuttaṃ )
 
225. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.
 
Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
1. 14. 48
Nadīsuttāni
( Catuttha nadīsuttaṃ )
 
226. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.
 
Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 054] [\q 54/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
 
(Yathā balasuttāni sabbāni tathā vitthāretabbāni. )
Balakaraṇīyavaggo cuddasamo.
 
Tatraddānaṃ:
Balaṃ bījaṃ ca nāgo ca rukkhaṃ kumbhena sūkinā
Ākāsena duve meghā nāvā āgantukā nadī ti.
 
---------------------------
1. Bhikkhu - sīmu. Sī 1, 2.
2. Bhāvento - sīmu, sī1, 2.
3. Bahulīkaronto - sīmu, sī 1, 2.
4. Evambho - sīmu sī 1, 2.
5. Hināyāvattissatīti - machasaṃ, syā.
 
[BJT Page 122] [\x 122/]
 
15. Esanāvaggo
 
1. 15. 1
 
Esanāsuttaṃ
 
227. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti. *
 
1. 15. 2
 
Dutiya esanāsuttaṃ
 
228. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 3
 
Tatiya esanāsuttaṃ
 
229. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
----------------------------
*Ito paraṃ dissamānāni esanāsuttāni sīhaḷapotthakesu na dissanne.
 
[BJT Page 124] [\x 124/]
 
1. 15. 4
 
Catuttha esanāsuttaṃ
 
230. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 5
 
5 Esanāsuttatāni
 
231. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 6
 
6 Esanāsuttatāni
 
232. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 7
 
7 Esanāsuttāni
 
233. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 8
 
8 Esanāsuttāni
 
234. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, [PTS Page 055] [\q 55/] sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā abhiññāvāro tathā vitthāretabbo. )
 
1. 15. 9
 
9 Esanāsuttāni
 
235. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 10
 
10 Esanāsuttāni
 
236. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 11
 
11 Esanāsuttāni
 
237. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 12
 
12 Esanāsuttāni
 
238. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā abhiññāvāro tathā vitthāretabbo. )
 
1. 15. 13
 
13 Esanāsuttāni
 
239. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 14
 
14 Esanāsuttāni
 
240. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 15
 
15 Esanāsuttāni
 
241. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 16
 
16 Esanāsuttāni
 
242. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā abhiññāvāro tathā vitthāretabbo. )
 
[BJT Page 126] [\x 126/]
 
1. 15. 17
 
Vidhāsuttāni
 
[PTS Page 056] [\q 56/]
243. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 18
 
Vidhāsuttāni
 
244. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 19
 
Vidhāsuttāni
 
245. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 20
 
Vidhāsuttāni
 
246. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā vitthāretabbāni. )
 
1. 15. 21
 
Vidhāsuttāni
 
247. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 22
 
Vidhāsuttāni
 
248. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 23
 
Vidhāsuttāni
 
249. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 24
 
Vidhāsuttāni
 
250. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā vitthāretabbāni. )
 
1. 15. 25
Vidhāsuttāni
 
251. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ parikkhāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 26
 
Vidhāsuttāni
 
252. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 27
 
Vidhāsuttāni
 
253. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 28
 
Vidhāsuttāni
 
254. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā vitthāretabbāni. )
 
1. 15. 29
 
Vidhāsuttāni
 
255. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 30
 
Vidhāsuttāni
 
256. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 31
 
Vidhāsuttāni
 
257. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 32
 
Vidhāsuttāni
 
258. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā vitthāretabbāni. )
 
1. 15. 33
Āsavasuttāni
 
259. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 34
 
Āsavasuttāni
 
260. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 35
 
Āsavasuttāni
 
261. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 36
 
Āsavasuttāni
 
262. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 37
 
Āsavasuttāni
 
263. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 38
 
Āsavasuttāni
 
264. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 39
 
Āsavasuttāni
 
265. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 40
 
Āsavasuttāni
 
266. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 41
 
Āsavasuttāni
 
267. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 42
 
Āsavasuttāni
 
268. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 43
Āsavasuttāni
 
269. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 44
 
Āsavasuttāni
 
270. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 45
 
Āsavasuttāni
 
271. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 46
 
Āsavasuttāni
 
272. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 47
 
Āsavasuttāni
 
273. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 48
 
Āsavasuttāni
 
274. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 49
 
Bhavasuttāni
 
275. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 50
 
Bhavasuttāni
 
276. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 51
 
Bhavasuttāni
 
277. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 52
 
Bhavasuttāni
 
278. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 53
 
Bhavasuttāni
 
279. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 54
 
Bhavasuttāni
 
280. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 55
 
Bhavasuttāni
 
281. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 56
 
Bhavasuttāni
 
282. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 57
 
Bhavasuttāni
 
283. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 58
 
Bhavasuttāni
 
284. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 59
 
Bhavasuttāni
 
285. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 60
 
Bhavasuttāni
 
286. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 61
 
Bhavasuttāni
 
287. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 62
 
Bhavasuttāni
 
288. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 63
 
Bhavasuttāni
 
289. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 64
 
Bhavasuttāni
 
290. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
[BJT Page 128] [\x 128/]
 
1. 15. 65
 
Dukkhatāsuttāni
 
291. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 66
 
Dukkhatāsuttāni
 
292. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 67
 
Dukkhatāsuttāni
 
293. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 68
 
Dukkhatāsuttāni
 
294. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 66
 
Dukkhatāsuttāni
 
295. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 70
 
Dukkhatāsuttāni
 
296. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 71
 
Dukkhatāsuttāni
 
297. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 72
 
Dukkhatāsuttāni
 
298. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 73
 
Dukkhatāsuttāni
 
299. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 74
 
Dukkhatāsuttāni
 
300. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 75
 
Dukkhatāsuttāni
 
301. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 76
 
Dukkhatāsuttāni
 
302. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 77
 
Dukkhatāsuttāni
 
303. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 78
 
Dukkhatāsuttāni
 
304. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 79
 
Dukkhatāsuttāni
 
305. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 80
 
Dukkhatāsuttāni
 
306. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 81
 
Khīlasuttāni
 
[PTS Page 057] [\q 57/]
307. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 82
 
Khīlasuttāni
 
308. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 83
 
Khīlasuttāni
 
309. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 84
 
Khīlasuttāni
 
310. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 85
 
Khīlasuttāni
 
311. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 86
 
Khīlasuttāni
 
312. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 87
 
Khīlasuttāni
 
313. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 88
 
Khīlasuttāni
 
314. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 89
 
Khīlasuttāni
 
315. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 90
 
Khīlasuttāni
 
316. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 91
 
Khīlasuttāni
 
317. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 92
 
Khīlasuttāni
 
318. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 93
 
Khīlasuttāni
 
319. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 94
 
Khīlasuttāni
 
320. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 95
 
Khīlasuttāni
 
321. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 96
 
Khīlasuttāni
 
322. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 97
 
Malasuttāni
 
323. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 98
 
Malasuttāni
 
324. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 99
 
Malasuttāni
 
325. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 100
 
Malasuttāni
 
326. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 101
 
Malasuttāni
 
327. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 102
 
Malasuttāni
 
328. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 103
 
Malasuttāni
 
329. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 104
 
Malasuttāni
 
330. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 105
 
Malasuttāni
 
331. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 106
 
Malasuttāni
 
332. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 107
 
Malasuttāni
 
333. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 108
 
Malasuttāni
 
334. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 109
 
Malasuttāni
 
335. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 110
 
Malasuttāni
 
336. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 111
 
Malasuttāni
 
337. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 112
 
Malasuttāni
 
338. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
[BJT Page 130] [\x 130/]
 
1. 15. 113
 
Nīghasuttāni
 
339. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 114
 
Nīghasuttāni
 
340. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 115
 
Nīghasuttāni
 
341. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 116
 
Nīghasuttāni
 
342. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. * Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 117
 
Nīghasuttāni
 
343. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 118
 
Nīghasuttāni
 
344. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 119
 
Nīghasuttāni
 
345. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 120
 
Nīghasuttāni
 
346. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 121
 
Nīghasuttāni
 
347. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 122
 
Nīghasuttāni
 
348. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 123
 
Nīghasuttāni
 
349. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 124
 
Nīghasuttāni
 
350. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 125
 
Nīghasuttāni
 
351. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 126
 
Nīghasuttāni
 
352. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 127
 
Nīghasuttāni
 
353. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 128
 
Nīghasuttāni
 
354. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 129
Vedanāsuttāni
 
355. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 130
 
Vedanāsuttāni
 
356. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 131
 
Vedanāsuttāni
 
357. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 132
 
Vedanāsuttāni
 
358. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 133
 
Vedanāsuttāni
 
359. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 134
 
Vedanāsuttāni
 
360. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 135
 
Vedanāsuttāni
 
361. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 136
 
Vedanāsuttāni
 
362. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 137
 
Vedanāsuttāni
 
363. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 138
 
Vedanāsuttāni
 
364. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 139
 
Vedanāsuttāni
 
365. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 140
 
Vedanāsuttāni
 
366. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 141
 
Vedanāsuttāni
 
367. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 142
 
Vedanāsuttāni
 
368. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 143
 
Vedanāsuttāni
 
369. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 144
 
Vedanāsuttāni
 
370. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 145
 
Taṇhāsuttāni
 
[PTS Page 058] [\q 58/]
371. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 146
 
Taṇhāsuttāni
 
372. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 147
 
Taṇhāsuttāni
 
373. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 148
 
Taṇhāsuttāni
 
374. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 149
 
Taṇhāsuttāni
 
375. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 150
 
Taṇhāsuttāni
 
376. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 151
 
Taṇhāsuttāni
 
377. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 152
 
Taṇhāsuttāni
 
378. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 153
 
Taṇhāsuttāni
 
379. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 154
 
Taṇhāsuttāni
 
380. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 155
 
Taṇhāsuttāni
 
381. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 156
 
Taṇhāsuttāni
 
382. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 157
 
Taṇhāsuttāni
 
383. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 158
 
Taṇhāsuttāni
 
384. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 159
 
Taṇhāsuttāni
 
385. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 15. 160
 
Taṇhāsuttāni
 
386. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanāsuttāni tathā sabbaṃ vitthāretabbaṃ)
Esanāvaggo paṇṇarasamo.
 
Tatraddānaṃ:
Esanā vidhā āsavā bhavā dukkhatā ca tisso
Khīlā malāni nīghā ca vedanāhi taṇhāhi cāti.
 
---------------------------
1. Nighā - syā.
 
[BJT Page 132] [\x 132/]
[PTS Page 059] [\q 59/]
1. 16. 1
 
Oghasuttāni
 
387. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 2
 
Oghasuttāni
 
388. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 3
 
Oghasuttāni
 
389. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 4
 
Oghasuttāni
 
390. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 5
Oghasuttāni
 
391. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 6
 
Oghasuttāni
 
392. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 7
 
Oghasuttāni
 
393. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 8
 
Oghasuttāni
 
394. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 9
 
Oghasuttāni
 
395. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 10
 
Oghasuttāni
 
396. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 11
 
Oghasuttāni
 
397. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 12
 
Oghasuttāni
 
398. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 13
 
Oghasuttāni
 
399. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 14
 
Oghasuttāni
 
400. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 15
 
Oghasuttāni
 
401. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 16
 
Oghasuttāni
 
402. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanā soḷasasuttantāni tathāvitthāretabbāni. )
 
1. 16. 17
Yogasuttāni
 
403. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 18
 
Yogasuttāni
 
404. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 19
 
Yogasuttāni
 
405. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 20
 
Yogasuttāni
 
406. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 21
 
Yogasuttāni
 
407. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 22
 
Yogasuttāni
 
408. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 23
 
Yogasuttāni
 
409. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 24
 
Yogasuttāni
 
410. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 25
 
Yogasuttāni
 
411. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 26
 
Yogasuttāni
 
412. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 27
 
Yogasuttāni
 
413. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 28
 
Yogasuttāni
 
414. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 29
 
Yogasuttāni
 
415. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 30
 
Yogasuttāni
 
416. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 31
 
Yogasuttāni
 
417. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 32
 
Yogasuttāni
 
418. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 33
 
Upādānasuttāni
 
419. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 34
 
Upādānasuttāni
 
420. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 35
 
Upādānasuttāni
 
421. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 36
 
Upādānasuttāni
 
422. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 37
 
Upādānasuttāni
 
423. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 38
 
Upādānasuttāni
 
424. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 39
 
Upādānasuttāni
 
425. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 40
 
Upādānasuttāni
 
426. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 41
 
Upādānasuttāni
 
427. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 42
 
Upādānasuttāni
 
428. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 43
 
Upādānasuttāni
 
429. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 44
 
Upādānasuttāni
 
430. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 45
 
Upādānasuttāni
 
431. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 46
 
Upādānasuttāni
 
432. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 47
 
Upādānasuttāni
 
433. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 48
 
Upādānasuttāni
 
434. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
[BJT Page 134] [\x 134/]
 
1. 16. 49
 
Ganthasuttāni
 
435. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. [PTS Page 060] [\q 60/] ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 50
 
Ganthasuttāni
 
436. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 51
 
Ganthasuttāni
 
437. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 52
 
Ganthasuttāni
 
438. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 53
 
Ganthasuttāni
 
439. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 54
 
Ganthasuttāni
 
440. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 55
 
Ganthasuttāni
 
441. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 56
 
Ganthasuttāni
 
442. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikapakhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 57
 
Ganthasuttāni
 
443. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 58
 
Ganthasuttāni
 
444. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 59
 
Ganthasuttāni
 
445. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 60
 
Ganthasuttāni
 
446. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 61
 
Ganthasuttāni
 
447. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 62
 
Ganthasuttāni
 
448. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 63
 
Ganthasuttāni
 
449. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 64
 
Ganthasuttāni
 
450. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 65
 
Anusayasuttāni
 
451. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 66
 
Anusayasuttāni
 
452. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 67
 
Anusayasuttāni
 
453. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 68
 
Anusayasuttāni
 
454. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu. Sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. 9Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 69
 
Anusayasuttāni
 
455. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 70
 
Anusayasuttāni
 
456. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 71
 
Anusayasuttāni
 
457. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 72
 
Anusayasuttāni
 
458. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 73
 
Anusayasuttāni
 
459. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 74
 
Anusayasuttāni
 
460. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 75
 
Anusayasuttāni
 
461. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 76
 
Anusayasuttāni
 
462. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 77
 
Anusayasuttāni
 
463. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 78
 
Anusayasuttāni
 
464. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 79
 
Anusayasuttāni
 
465. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 80
 
Anusayasuttāni
 
466. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 81
Kāmaguṇasuttāni
 
467. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 82
 
Kāmaguṇasuttāni
 
468. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 83
 
Kāmaguṇasuttāni
 
469. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 84
 
Kāmaguṇasuttāni
 
470. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 85
 
Kāmaguṇasuttāni
 
471. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 86
 
Kāmaguṇasuttāni
 
472. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 87
 
Kāmaguṇasuttāni
 
473. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 88
 
Kāmaguṇasuttāni
 
474. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 89
 
Kāmaguṇasuttāni
 
475. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 90
 
Kāmaguṇasuttāni
 
476. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 91
 
Kāmaguṇasuttāni
 
477. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 92
 
Kāmaguṇasuttāni
 
478. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 93
 
Kāmaguṇasuttāni
 
479. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 94
 
Kāmaguṇasuttāni
 
480. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 95
 
Kāmaguṇasuttāni
 
481. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 96
 
Kāmaguṇasuttāni
 
482. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
[BJT Page 136] [\x 136/]
 
1. 16. 97
 
Nīvaraṇasuttāni
 
483. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 98
 
Nīvaraṇasuttāni
 
484. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 99
 
Nīvaraṇasuttāni
 
485. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 100
 
Nīvaraṇasuttāni
 
486. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 101
 
Nīvaraṇasuttāni
 
487. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 102
 
Nīvaraṇasuttāni
 
488. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 103
 
Nīvaraṇasuttāni
 
489. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 104
 
Nīvaraṇasuttāni
 
490. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 105
 
Nīvaraṇasuttāni
 
491. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 106
Nīvaraṇasuttāni
 
492. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 107
 
Nīvaraṇasuttāni
 
493. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 108
 
Nīvaraṇasuttāni
 
494. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 109
 
Nīvaraṇasuttāni
 
495. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 110
 
Nīvaraṇasuttāni
 
496. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 111
 
Nīvaraṇasuttāni
 
497. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 112
 
Nīvaraṇasuttāni
 
498. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 113
 
Upādānakkhandhasuttāni
 
499. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho [PTS Page 061] [\q 61/] saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, . Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 114
 
Upādānakkhandhasuttāni
 
500. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 115
 
Upādānakkhandhasuttāni
 
501. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 116
 
Upādānakkhandhasuttāni
 
502. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 117
 
Upādānakkhandhasuttāni
 
503. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 118
 
Upādānakkhandhasuttāni
 
504. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 119
 
Upādānakkhandhasuttāni
 
505. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 120
 
Upādānakkhandhasuttāni
 
506. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 121
 
Upādānakkhandhasuttāni
 
507. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 122
 
Upādānakkhandhasuttāni
 
508. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 123
 
Upādānakkhandhasuttāni
 
509. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 124
 
Upādānakkhandhasuttāni
 
510. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 125
 
Upādānakkhandhasuttāni
 
511. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 126
 
Upādānakkhandhasuttāni
 
512. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 127
 
Upādānakkhandhasuttāni
 
513. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 128
Upādānakkhandhasuttāni
 
514. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 129
 
Orambhāgiyasaṃyojanasuttāni
 
515. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 130
 
Orambhāgiyasaṃyojanasuttāni
 
516. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 131
 
Orambhāgiyasaṃyojanasuttāni
 
517. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 132
 
Orambhāgiyasaṃyojanasuttāni
 
518. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 133
 
Orambhāgiyasaṃyojanasuttāni
 
519. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 134
 
Orambhāgiyasaṃyojanasuttāni
 
520. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 135
 
Orambhāgiyasaṃyojanasuttāni
 
521. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 136
 
Orambhāgiyasaṃyojanasuttāni
 
522. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 137
 
Orambhāgiyasaṃyojanasuttāni
 
523. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 138
 
Orambhāgiyasaṃyojanasuttāni
 
524. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 139
 
Orambhāgiyasaṃyojanasuttāni
 
525. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 140
 
Orambhāgiyasaṃyojanasuttāni
 
526. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 141
 
Orambhāgiyasaṃyojanasuttāni
 
527. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 142
 
Orambhāgiyasaṃyojanasuttāni
 
528. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 143
 
Orambhāgiyasaṃyojanasuttāni
 
529. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 144
 
Orambhāgiyasaṃyojanasuttāni
 
530. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
[BJT Page 138] [\x 138/]
 
1. 16. 145
 
Uddhambhāgiyasaṃyojanasuttāni
 
531. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ [PTS Page 062] [\q 62/] saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 146
 
Uddhambhāgiyasaṃyojanasuttāni
 
532. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 147
 
Uddhambhāgiyasaṃyojanasuttāni
 
533. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 148
 
Uddhambhāgiyasaṃyojanasuttāni
 
534. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 149
 
Uddhambhāgiyasaṃyojanasuttāni
 
535. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 150
 
Uddhambhāgiyasaṃyojanasuttāni
 
536. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 151
 
Uddhambhāgiyasaṃyojanasuttāni
 
537. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 152
 
Uddhambhāgiyasaṃyojanasuttāni
 
538. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 153
 
Uddhambhāgiyasaṃyojanasuttāni
 
539. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 154
 
Uddhambhāgiyasaṃyojanasuttāni
 
540. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 155
 
Uddhambhāgiyasaṃyojanasuttāni
 
541. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 156
 
Uddhambhāgiyasaṃyojanasuttāni
 
542. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 157
 
Uddhambhāgiyasaṃyojanasuttāni
 
543. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 158
 
Uddhambhāgiyasaṃyojanasuttāni
 
544. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 159
 
Uddhambhāgiyasaṃyojanasuttāni
 
545. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
1. 16. 160
 
Uddhambhāgiyasaṃyojanasuttāni
 
546. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
 
(Yathā esanā suttantā tathā sabbesu peyyālesu soḷasa soḷasa suttantā vitthāretabbā. )
 
Oghavaggo soḷasamo.
 
Tatraddānaṃ:
Oghā yogā upādānā ganthā anusayāpi ca
Kāmaguṇa nīvaraṇā khandhā oruddhambhāgiyāti.
 
Maggasaṃyuttaṃ samattaṃ.
 
Tatra vagguddānaṃ:
Avijjā vaggo paṭhamo dutiyo vihāro vuccati.
Micchattavaggo tatiyo catuttho paṭipatti ca.
Aññatitthiyo pañcamo chaṭṭho suriyapeyyālo,
Ekadhammā duve gaṅgā peyyālāpi ca cattāro.
Appamādo teḷasamo balavaggo ca cuddaso,
Esanā paṇṇarasamo oghavaggo soḷasamoti.
 
[BJT Page 140] [\x 140/]
 
2. Bojjhaṅgasaṃyuttaṃ
 
1. Pabbatavaggo
 
2. 1. 1
 
Himavantasuttaṃ
 
[PTS Page 063] [\q 63/]
 
547. Sāvatthiyaṃ:
Himavantaṃ bhikkhave, pabbatarājānaṃ1 nissāya nāgā kāyaṃ vaḍḍhenti balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti. Kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu.
 
Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. [PTS Page 064] [\q 64/] dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya sīle
Patiṭṭhāya sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
2. 1. 2
 
Kāyasuttaṃ
 
548. Sāvatthiyaṃ:
Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhiko āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati. Evameva kho bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.
 
Ko ca bhikkhave āhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave subhanimittaṃ. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
 
--------------------------
1. Pabbatarājaṃ - sī 1, syā
 
[BJT Page 142] [\x 142/]
 
Ko ca bhikkhave āhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. Atthi bhikkhave paṭighanimittaṃ. Tattha ayoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave āhāro anuppannassa vā thīnamiddhassa uppādāya, uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave arati tandi vijambhikā bhattasammado cetaso līnattaṃ. Tattha ayoniso [PTS Page 065] [\q 65/] manasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave āhāro anuppannassa vā uddhaccakukkucca uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave cetaso avupasamo. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave āhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? Atthi bhikkhave vicikicchāṭhāniyā dhammā. Tattha ayoniso manasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime pañca nīvaraṇā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti.
 
Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave satta bojjhaṅgā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti. Ko ca bhikkhave āhāro anuppannassa vā satisabbojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripuriyā.
 
[PTS Page 066] [\q 66/]
Ko ca bhikkhave āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yoniso manasikārabahulīkāro ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
 
[BJT Page 144] [\x 144/]
 
Ko ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave āhārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāya pāripūriyā.
 
Ko ca bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave pītisambojjhaṅgaṭṭhāniyā dhammā, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.
 
Ko ca bhikkhave āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kāyapassaddhi, cittapassaddhi, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.
 
Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave samathanimittaṃ1 abyagganimittaṃ, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.
 
[PTS Page 067] [\q 67/]
Ko ca bhikkhave āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave upekhāsambojjhaṅgaṭṭhānīyā2 dhammā tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya, uppannassa vā upekhāsambojjhaṅgassa bhāvanāya pāripūriyā. Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime satta bojjhaṅgā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhantīti.
 
--------------------------
1. Samādhinimittaṃ - syā.
2. Bojjhaṅgaṭṭhāniyā - syā.
 
[BJT Page 146] [\x 146/]
 
2. 1. 3
 
Sīlasuttaṃ
 
549. Ye te bhikkhave bhikkhu sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Dassanampahaṃ1 bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ2 vadāmi. Savanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Upasaṅkamanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Payirupāsanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi, anussatimpahaṃ bhikkhave tesaṃ bhīkkhūnaṃ bahukāraṃ vadāmi. Anupabbajjampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Taṃ kissa hetu: tathārūpānaṃ bhikkhave bhikkhūnaṃ dhammaṃ sutvā dvayena3 vūpakaṭṭho viharati kāyavūpakāsena ca cittavūpakāsena ca. So tathā vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi.
 
Yasmiṃ samaye bhikkhave, bhikkhu yathā4 vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi. [PTS Page 068] [\q 68/] satisambojjhaṅgo tasmiṃ samaye tassa bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye tassa bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
 
Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.
 
Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. Pītimanassa kāyopi passambhati cittampi passambhati,
 
--------------------------
1. Pāhaṃ - machasaṃ.
2. Bahupakāraṃ - syā.
3. Dvayena vūpakāsena vūpakaṭṭho - machasaṃ.
4. Tathā - machasaṃ, syā.
 
[BJT Page 148] [\x 148/]
 
Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ yasmiṃ1 samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā [PTS Page 069] [\q 69/] pāripūriṃ gacchati. Passaddhakāyassa sukhaṃ hoti sukhino cittaṃ samādhiyati.
 
Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
 
Evaṃ bhāvitesu kho bhikkhave sattasu bojjhaṅgesu evaṃ bahulīkatesu satta phalā sattānisaṃsā pāṭikaṅkhā. Katame satta phalā sattānisaṃsā: diṭṭheva dhamme paṭigacca2 aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahacca parinibbāyī hoti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ [PTS Page 070] [\q 70/] orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahacca parinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti.
 
--------------------------
1. Tasmiṃ - machasaṃ, syā.
2. Paṭikacca - machasaṃ, syā.
 
[BJT Page 150] [\x 150/]
 
No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahacca parinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṃkhāraparinibbāyī hoti,
 
No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Evaṃ bhāvitesu kho bhikkhave, sattasu bojjhaṅgesu evaṃ bahulīkatesu ime satta phalā sattānisaṃsā pāṭikaṅkhāti.
 
2. 1. 4
 
Vatthasuttaṃ
 
550. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi "āvuso bhikkhavo"ti. [PTS Page 071] [\q 71/] "āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:
 
Sattime āvuso, bojjhaṅgā katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti, ime kho āvuso sattabojjhaṅgā. Imesaṃ1 āvuso, sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ. Tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaṃ2 samayaṃ viharituṃ, tena tena bojjhaṅgena majjhantikaṃ samayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi.
 
---------------------------
1. Imesaṃ khvāhaṃ - machasaṃ, syā.
2. Majjhaṇhīkaṃ - machasaṃ.
 
[BJT Page 152] [\x 152/]
 
Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, seyyathāpi āvuso, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaññadeva2 dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ. Tantadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya. Yaññadeva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ. Tantadeva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya. Yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tantadeva dussayugaṃ sāyanhasamayaṃ pārupeyya.
 
[PTS Page 072] [\q 72/]
 
Evameva kho'haṃ āvuso, imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ. Tena tena bojjhaṅgena pubbaṇhasamayaṃ vimarāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaṃ samayaṃ viharituṃ. Tena tena bojjhaṅgena majjhantikaṃ samayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ. Tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
 
2. 1. 5
 
Bhikkhusuttaṃ
 
551. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: bojjhaṅgā bojjhaṅgāti bhante, vuccanti kittāvatā nukho bhante, bojjhaṅgāti vuccantī ? Ti. Bodhāya saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu, bhikkhu3 satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
 
---------------------------
1. Tiṭṭhantaṃ ca naṃ - machasaṃ.
2. Pūro yaññadeva - sī 1, 2. Sīmu.
3. Idha bhikkhu satisambojajhaṅga - machasaṃ.
 
[BJT Page 154] [\x 154/]
 
Tassime sattabojjhaṅge bhāvayato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Bodhāya saṃvattantīti kho bhikkhu, tasmā bojjhaṅgāti vuccantīti.
 
2. 1. 6
 
Kuṇḍaliyasuttaṃ
 
[PTS Page 073] [\q 73/]
 
552. Ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye, atha kho kuṇḍaliyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kuṇḍaliyo paribbājako bhagavantaṃ etadavoca: ahamasmi bho gotama, ārāmanisādī1 parisāvacaro. Tassa mayhaṃ bho gotama, pacchābhattaṃ bhuttapātarāsassa ayamācāro2 hoti: ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi, anuvicarāmi. So tattha passāmi: "eke samaṇabrāhmaṇe itivādappamokkhānisaṃsañceva kathaṃ kathente upārambhānisaṃsañca. " Bhavaṃ pana gotamo kimānisaṃso viharatīti. Vijjāvimuttiphalānisaṃso kho kuṇḍaliya, tathāgato viharatīti. Katame pana bho gotama, dhammā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī ? Ti. Satta kho kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentīti.
 
Katame pana bho gotama, dhammā bhāvitā bahulīkatā sattabojjhaṅge paripūrentī ? Ti. Cattāro kho kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrentīti.
Katame bho gotama, dhammā bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūrentī ? Ti. Tīṇi kho kuṇḍaliya, sucaritāni bhāvitāni bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.
Katame pana bho gotama, dhammā bhāvitā bahulīkatā tīṇi sucaritāni paripūrentī ? Ti, [PTS Page 074] [\q 74/] indriyasaṃvaro kho kuṇḍaliya, bhāvito bahulīkato tīṇi sucaritāni paripūrentīti.
 
Kathaṃ bhāvito ca kuṇḍaliya, indriyasaṃvaro kathaṃ bahulīkato tīṇi sucaritāni paripūreti? Idha kuṇḍaliya, bhikkhu cakkhunā rūpaṃ disvā manāpaṃ nābhijjhati3, nābhihaṃsati4, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ5, suvimuttaṃ cakkhunā kho paneva rūpaṃ disvā amanāpaṃ na maṅku hoti, apatitthinacitto6 adīnamanaso7 abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ.
 
--------------------------
1. Ārāma nissayī - machasaṃ, ārāmaniyādī - syā.
2. Ayamāhāro - syā.
3. Nābhijjhāyati - syā.
4. Nābhisati - sīmu.
5. Susaṃ vihitaṃ - sī 1, 2.
6. Appatiṭṭhitacitto - machasaṃ, syā, apacittikacitto - sī 1, 2.
7. Adīnamānaso - machasaṃ, ādinnamānaso - syā.
 
[BJT Page 156] [\x 156/]
 
Punacaparaṃ kuṇḍaliya, bhikkhu sotena saddaṃ sutvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ sotena kho paneva saddaṃ sutvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Ghānena gandhaṃ ghāyitvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ ghānena kho paneva gandhaṃ ghāyitvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Jivhāya rasaṃ sāyitvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃjaneti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ jivhāya kho paneva rasaṃ sāyitvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Kāyena phoṭṭhabbaṃ phusitvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ kāyena kho paneva phoṭṭhabbaṃ phusitvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā dhammaṃ viññāya manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti. Apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ yato kho kuṇḍaliya, bhikkhuno cakkhunā rūpaṃ disvā manāpāmanāpesu rūpesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Sotena saddaṃ sutvā manāpāmanāpesu saddesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Ghānena gandhaṃ ghāyitvā manāpāmanāpesu gandhesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Jivhāya rasaṃ sāyitvā manāpāmanāpesu rasesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Kāyena phoṭṭhabbaṃ phusitvā manāpāmanāpesu phoṭṭhabbesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā dhammaṃ viññāya manāpāmanāpesu dhammesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, [PTS Page 075] [\q 75/] suvimuttaṃ. Evaṃ bhāvito kho kuṇḍaliya, indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni paripūretīti.
 
Kathaṃ bhāvitāni ca kuṇḍaliya, tīṇi sucaritāni kathaṃ bahulīkatāni cattāro satipaṭṭhāne paripūrenti? Idha kuṇḍaliya, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Evaṃ bhāvitāni kho kuṇḍaliya, tīṇi sucaritāni evaṃ bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.
 
Kathaṃ bhāvitā ca kuṇḍaliya, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti? Idha kuṇḍaliya, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ bhāvitā kho kuṇḍaliya, cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge paripūrentīti.
 
Kathaṃ bhāvitā ca kho kuṇḍaliya, satta bojjhaṅgā kathaṃ bahulīkatā vijajāvimuttiṃ paripūrenti? Idha kuṇḍaliya, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho kuṇḍaliya, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti. Evaṃ vutte kuṇḍaliyo paribbājako bhagavantaṃ etadavoca: "abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
 
[BJT Page 158] [\x 158/]
 
2. 1. 7
 
Kūṭāgārasuttaṃ
 
553. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaninnā kūṭapoṇā kūṭapabbhārā, evameva kho bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [PTS Page 076] [\q 76/] kathañca bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave bhikkhu1 satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 1. 8
 
Upavānasuttaṃ
 
554. Ekaṃ samayaṃ āyasmā ca upavāno āyasmā ca sāriputto kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā upavāno tenupasaṅkami. Upasaṅkamitvā āyasmatā upavānena saddhiṃ sammodi. Sammedanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ upavānaṃ etadavoca: "jāneyya nu kho āvuso upavāna bhikkhu paccattaṃ yoniso manasikārā2 evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantī"ti.
 
Jāneyya kho āvuso sāriputta bhikkhu paccattaṃ yoniso manasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantīti. Satisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" dhammavicayasambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" viriyasambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" pītisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" passaddhisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" samādhisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" upekhāsambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti [PTS Page 077] [\q 77/] "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā3 manasikaromi. No ca līnanti" evaṃ kho āvuso sāriputta bhikkhu jāneyya paccattaṃ yoniso manasikārā susamāraddhā me satta bojjhaṅgā phāsu vihārāya saṃvattantīti.
 
--------------------------
1. Evaṃ kho bhikkhu - sīmu, syā.
2. Manasikāro - sī 1, 2.
3. Aṭṭhi katvā - machasaṃ.
 
[BJT Page 160] [\x 160/]
 
2. 1. 9
 
Uppādasuttaṃ
 
555. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.
 
2. 1. 10
 
Dutiya uppādasuttaṃ
 
556. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayā. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra sugatavinayāti.
 
Pabbatavaggo paṭhamo.
 
Tatraddānaṃ:
Himavantaṃ kāyo sīlaṃ vatthaṃ bhikkhu ca kuṇḍalī
Kūṭāgāramupavānaṃ uppāde apare duveti.
 
[BJT Page 162] [\x 162/]
 
2. Gilānavaggo
 
2. 2. 1
 
Pāṇasuttaṃ
 
[PTS Page 078] [\q 78/]
 
557. Seyyathāpi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti kālena gamanaṃ kālena ṭhānaṃ kālena nisajjaṃ kālena seyyaṃ, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete cattāro iriyāpathe kappenti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
2. 2. 2
 
Suriyasuttaṃ
 
558. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, [PTS Page 079] [\q 79/] bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
2. 2. 3
 
Dutiyasuriyasuttaṃ
 
559. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikāro. Yonisomanikārasampannassasetaṃ bhikkhave, bhikkhano pāṭikaṅkhaṃ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasasampanno satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
[BJT Page 164] [\x 164/]
 
2. 2. 4
 
Gilānasuttaṃ
 
560. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallanā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahākassapaṃ etadavoca: "kacci te kassapa, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamo?Ti [PTS Page 080] [\q 80/] na me bhante, khamanīyaṃ. Na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo"ti.
"Sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbāṇaya saṃvattanti. Katame satta: satisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Dhammavicayasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Viriyasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Pītisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Samādhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho kassapa, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantīti. Taggha bhagava, 2 bojjhaṅgā, taggha sugata, bojjhaṅgāti.
 
Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi. Vuṭṭhāhi3 cāyasmā mahākassapo tamhā ābādhā. Tathā pahīno ca āyasmato mahākassapassa so ābādho ahosīti.
 
--------------------------
1. Pippali - machasaṃ,
2. Bhagavā - machasaṃ, syā,
3. Vuṭṭhahi - machasaṃ, syā.
 
[BJT Page 166] [\x 166/]
 
2. 2. 5
 
Dutiya gilānasuttaṃ
 
561. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallanā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca: "kacci te moggallāna, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamo?Ti na me bhante, khamanīyaṃ. Na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo"ti.
"Sattime moggallāna bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta: satisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Dhammavicayasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Viriyasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Pītisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Samādhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho moggallāna, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantīti.
 
Taggha bhagava, bojjhaṅgā, taggha sugata, bojjhaṅgāti.
 
"Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandi. Vuṭṭhāhi cāyasmā mahāmoggallāno tamhā ābādhā. Tathā pahīno cāyasmato mahāmoggallānassa so ābādho ahosīti.
 
2. 2. 6
 
Tatiya gilānasuttaṃ
 
561. Evaṃ me sutaṃ. [PTS Page 081] [\q 81/] ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahācundaṃ bhagavā etadavoca:
 
[BJT Page 168] [\x 168/]
 
Paṭibhantu taṃ cunda, bojjhaṅgāti. Sattime bhante bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta: satisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Dhammavicayasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Viriyasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Pītisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Samādhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho bhante, satta bojjhaṅgā bhagavatā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantīti.
 
Taggha cunda, bojjhaṅgā, taggha cunda, bojjhaṅgāti.
 
Idamavocāyasmā mahācundo, samanuñño satthā ahosi. Vuṭṭhāhi ca bhagavā tamhā ābādhā. Tathā pahīno ca bhagavato so ābādho ahosīti.
 
2. 2. 7
 
Apārasuttaṃ
 
563. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, sattabojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā.
 
[PTS Page 082] [\q 82/]
 
1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvatī.
 
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
 
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma1 viveke yattha dūramaṃ.
 
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
 
5. Yesaṃ sambodhiaṅgesu2 sammā cittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutimanto te loke parinibbutāti.
 
-------------------------
1. Anokāmāgama - machasaṃ, syā,
2. Sambodhiyaṅgesu - machasaṃ, syā,
 
[BJT Page 170] [\x 170/]
 
2. 2. 8
 
Āraddhasuttaṃ
 
564. Yesaṃ kesañci bhikkhave, satta bojjhaṅgā viraddhā viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, satta bojjhaṅgā āraddhā āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Yesaṃ kesañci bhikkhave, ime sattabojjhaṅgā viraddhā. Viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ime satta bojjhaṅgā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmīti.
 
2. 2. 9
 
Ariyasuttaṃ
 
565. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ariyā nīyyānikā nīyanti takkarassa sammā dukkhakkhayāya. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ariyā niyyānikā nīyanti takkarassa sammā dukkhakkhayāyāti.
 
2. 2. 10
 
Nibbidāsuttaṃ
 
566. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇaya saṃvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti.
 
[PTS Page 083] [\q 83/]
 
Gilānavaggo dutiyo.
 
Tatraddānaṃ:
Pāṇo dve suriyūpame gilānā apare tayo,
Apāramāraddhoti ca ariyo nibbidāya cāti.
 
[BJT Page 172] [\x 172/]
 
3. Udāyīvaggo
 
2. 3. 1
 
Bodhāyasuttaṃ
 
567. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "bojjhaṅgā bojjhaṅgāti" bhante, vuccanti kittāvatā nu kho bhante, bojjhaṅgāti vuccantīti. Bodhāya1 saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu2 bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Bodhāya saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccantīti.
 
2. 3. 2
 
Desanāsuttaṃ
 
568. Sattime3 bhikkhave, bojjhaṅge desissāmi, taṃ suṇātha. Katame ca bhikkhave, sattabojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgāti.
 
2. 3. 3
 
Ṭhānasuttaṃ
 
[PTS Page 084] [\q 84/]
 
569. Kāmarāgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati. Byāpādaṭṭhāniyānaṃ bhikkhave, manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati. Thīnamiddhaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva thīnamiddhaṃ uppajjati, uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati. Uddhaccakukkuccaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Vicikicacchāṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati.
 
--------------------------
1. Sambodhāya - syā,
2. Idha bhikkhave bhikkhu - sī, 1, 2, syā,
3. Satta vo bhikkhave - machasaṃ, syā.
 
[BJT Page 174] [\x 174/]
 
Satisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Dhammavicayasambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Viriyasambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Pītisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Passaddhisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Samādhisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Upekhāsambojjhaṅgaṭṭhānīyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
 
2. 3. 4
 
Yonisosuttaṃ
 
570. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati. Uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati [PTS Page 085] [\q 85/] anuppanno ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva thīnamiddhaṃ uppajjati uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañceva uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati. Anuppanno ca satisambojjhaṅgo nūppajjati, uppanno ca satisambojjhaṅgo nirujjhati. Anuppanno ca dhammavicayasambojjhaṅgo nūppajjati, uppanno ca dhammavicayasambojjhaṅgo nirujjhati. Anuppanno ca viriyasambojjhaṅgo nūppajjati, uppanno ca viriyasambojjhaṅgo nirujjhati. Anuppanno ca pītisambojjhaṅgo nūppajjati, uppanno ca pītisambojjhaṅgo nirujjhati. Anuppanno ca passaddhisambojjhaṅgo nūppajjati, uppanno ca passaddhisambojjhaṅgo nirujjhati. Anuppanno ca samādhisambojjhaṅgo nūppajjati, uppanno ca samādhisambojjhaṅgo nirujjhati. Anuppanno ca upekhāsambojjhaṅgo nūppajjati, uppanno ca upekhāsambojjhaṅgo nirujjhati.
 
Yoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando nūppajjati uppanno ca kāmacchando pahīyati. Anuppanno ceva vyāpādo nūppajjati, uppanno ca vyāpādo pahīyati. Anuppannañceva thīnamiddhaṃ nūppajjati, uppannañca thīnamiddhaṃ pahīyati. Anuppannañceva uddhaccakukkuccaṃ nūppajjati, uppannañca uddhaccakukkuccaṃ pahīyati. Anuppannā ceva vicikicchā nūppajjati, uppannā ca vicikicchā pahīyati. Anuppanno ca satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
 
2. 3. 5
 
Aparihāniyasuttaṃ
 
571. Satta vo bhikkhave, aparihāniye dhamme desissāmi, taṃ suṇātha. [PTS Page 086] [\q 86/] katame ca bhikkhave, satta aparihāniyā dhammā: yadidaṃ satta bojjhaṅgā. Katame satta satisambojjhago dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo ime kho bhikkhave, satta aparihāniyā dhammāti.
 
[BJT Page 176] [\x 176/]
 
2. 3. 6
 
Khayasuttaṃ
 
572. Yo bhikkhave, maggo yā paṭipadā taṇhakkhayāya saṃvattati1, taṃ maggaṃ taṃ paṭipadaṃ bhāvetha. Katamo ca bhikkhave, maggo katamā ca paṭipadā taṇhakkhayāya saṃvattati: yadidaṃ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca: kathaṃ bhāvitā nu kho bhante, satta bojjhaṅgā kathaṃ bahulīkatā taṇhakkhayāya saṃvattantīti.
 
Idhūdāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ2 mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa satisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa dhammavicayasambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa viriyasambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa pītisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa passaddhisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa samādhisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa upekkhāsambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā [PTS Page 087] [\q 87/] pahīyati. Taṇhāya pahānā kammaṃ pahīyati. Kammassa pahānā dukkhaṃ pahīyati. Iti kho udāyi, taṇhakkhayā kammakkhayo. Kammakkhayā dukkhakkhayoti.
 
2. 3. 7
 
Nirodhasuttaṃ
 
573. Yo bhikkhave, maggo yā paṭipadā taṇhānirodhāya saṃvattati, taṃ maggaṃ taṃ paṭipadaṃ bhāvetha. Katamo ca bhikkhave, maggo katamā paṭipadā taṇhānirodhāya saṃvattati: yadidaṃ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaṃ bhāvitā ca bhikkhave satta bojjhaṅgā kathaṃ bahulīkatā taṇhānirodhāya saṃvattanti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā taṇhānirodhāya saṃvattatīti.
 
--------------------------
1. Saṃvattanti - sī, 1, 2.
2. Vepullaṃ - sī 1, 2.
3. Pahānāya - sī 1, 2.
 
[BJT Page 178] [\x 178/]
 
2. 3. 8
 
Nibbedhasuttaṃ
 
574. Nibbedhabhāgiyaṃ vo bhikkhave, maggaṃ desissāmi. Taṃ suṇātha. Katamo ca bhikkhave, nibbedhabhāgiyo maggo yadidaṃ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaṃ vutte āyasmā udāyī bhagavantaṃ etadavoca: kathaṃ bhāvitā nu kho bhante, satta bojjhaṅgā kathaṃ bahulīkatā nibbedhāya saṃvattantīti.
 
Idhudāyi bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ [PTS Page 088] [\q 88/] appamāṇaṃ abyāpajjhaṃ. So satisambojjhaṅgaṃ bhāvitena1 cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So dhammavicayasambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So viriyasambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So pītisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So passaddhitisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So samādhisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So upekhāsambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Evaṃ bhāvitā kho udāyi, satta bojjhaṅgā evaṃ bahulīkatā nibbedhāya saṃvattantīti.
 
2. 3. 9
 
Ekadhammasuttaṃ
 
575. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi ye3 evaṃ bhāvitā bahulīkatā4 saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvattanti5. Yathayidaṃ bhikkhave, satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaṃ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvattanti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvattanti. [PTS Page 089] [\q 89/] katame ca bhikkhave, saṃyojaniyā dhammā: cakkhuṃ bhikkhave, saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Sotaṃ saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Ghānaṃ saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Jivhā saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Kāyo saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Mano saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Ime vuccanti bhikkhave, saṃyojaniyā dhammāti.
 
--------------------------
1. Satisambojjhaṅgahāvitena - syā.
2. Nibbānāya sī 1. 2.
3. Yo - machasaṃ, syā.
4. Bhāvito bahulīkato - machasaṃ, syā.
5. Saṃvattati - machasaṃ, syā.
 
[BJT Page 180] [\x 180/]
 
2. 3. 10
 
Udayīsuttaṃ
 
576. Ekaṃ samayaṃ bhagavā sumhesu viharati setakaṃ1 nāma sumhānaṃ nigamo. Atha kho āyasmā udāyī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ bhante, yāva bahukataṃ ca2 me bhante, bhagavati pemaṃ ca gāravo ca hiri ca ottappañca. Ahaṃ hi bhante, pubbe agārikabhūto samāno abahukato ahosiṃ dhammena. Abahukato saṅghena. So khvāhaṃ bhante, bhagavati pemaṃ ca gāravaṃ ca hiriṃ3 ca ottapañca sampassamāno agārasmā anagāriyaṃ pabbajiṃ4. Tassa me bhagavā dhammaṃ desesi: "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo, iti saññāya atthagamo, iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo"ti.
 
So khvāhaṃ bhante, suññāgāragato imesu pañcasu upādānakkhandhesu5 ukkujjāvakujjaṃ samparivattento idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayoti [PTS Page 090] [\q 90/] yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ abbhaññāsiṃ. Dhammo ca me bhante, abhisamito6, maggo ca paṭiladdho7, yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi.
Satisambojjhaṅgo kho me bhante, paṭiladdho, yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Dhammavicayasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Viriyasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Pītisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Passaddhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Samādhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Upekhāsambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Ayaṃ kho me bhante, maggo paṭiladdho, yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmīti.
 
-------------------------
1. Sedakaṃ - sī 1, 2.
2. Bahukārāpi - syā.
3. Gāravo ca hiri ca - sī 1, 2.
4. Pabbajito - machasaṃ, sīmu.
5. Imesaṃ pañcupādānakkhandhānaṃ - machasaṃ, syā.
6. Abhisameto - sī 1, 2. Syā.
7. Maggo ca me paṭiladdho - machasaṃ, syā.
 
[BJT Page 182] [\x 182/]
 
Sādhu sādhu udāyi, eso hi te udāyi, maggo paṭiladdho, yo te bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati yathā tvaṃ "khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissasīti.
 
Udāyīvaggo tatiyo.
 
Tatraddānaṃ:
Bodhāya desanā ṭhānā yoniso' parihāniyā,
Khayo nirodho nibbedho ekadhammo udāyī cāti.
 
[BJT Page 184] [\x 184/]
 
4. Nivaraṇavaggo
 
2. 4. 1
 
Kusalasuttaṃ
 
[PTS Page 091] [\q 91/]
 
577. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.
 
2. 4. 2
 
Dutiyakusalasuttaṃ
 
578. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te yonisomanasikāramūlakā yonisomanasikārasamosaraṇā yonisomanasikāro tesaṃ dhammānaṃ aggamakkhāyati. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.
 
[BJT Page 186] [\x 186/]
 
2. 4. 3
 
Kilesasuttaṃ
 
[PTS Page 092] [\q 92/]
 
579. Pañcime bhikkhave, jātarūpassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Katame pañca: ayo bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Lohaṃ bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Tipu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Sīsaṃ bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Sajjhu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Ime kho bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya.
 
Evameva kho bhikkhave, pañcime cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Katame pañca: kāmacchando bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Vyāpādo bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Thīnamiddhaṃ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Uddhaccakukkuccaṃ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Vicikicchā bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya.
[PTS Page 093] [\q 93/] ime kho bhikkhave, pañca cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ, pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāyāti.
 
[BJT Page 188] [\x 188/]
 
2. 4. 4
 
Anāvaraṇasuttaṃ
 
580. Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta: satisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Dhammavicayasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Viriyasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati pītisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Passaddhitisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Samādhisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Upekhāsambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttikiriyāya saṃvattantīti.
2. 4. 5
 
Yonisosuttaṃ
 
581. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati. Anuppanno ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva thīnamiddhaṃ uppajjati, uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati.
 
[PTS Page 094] [\q 94/]
Yoniso ca bhikkhave, manasikaroto anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
 
2. 4. 6
 
Buddhisuttaṃ
 
582. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saṃvattanti. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saṃvattantīti.
 
[BJT Page 190] [\x 190/]
 
2. 4. 7
 
Āvaraṇasuttaṃ
 
583. Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā. Katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalīkaraṇo. Thīnamiddhaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ [PTS Page 095] [\q 95/] bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā, ime kho bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇāti.
 
2. 4. 8
 
Anīvaraṇasuttaṃ
 
584. Yasmiṃ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. Pañcassa nīvaraṇā tasmiṃ samaye na honti. Satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti. Katamassa pañcanīvaraṇā tasmiṃ samaye na honati: kāmacchandanīvaraṇaṃ tasmiṃ samaye na hoti. Vyāpādanīvaraṇaṃ tasmiṃ samaye na hoti. Thīnamiddhanīvaraṇaṃ tasmiṃ samaye na hoti. Uddhaccakukkuccanīvaraṇaṃ tasmiṃ samaye na hoti. Vicikicchānīvaraṇaṃ tasmiṃ samaye na hoti. Imassa pañcanīvaraṇā tasmiṃ samaye na honti.
 
Katame satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti: satisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati. Viriyasambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Pītisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Passaddhisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Samādhisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Upekhāsambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. [PTS Page 096] [\q 96/] yasmiṃ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. Imassa pañcanīvaraṇā tasmiṃ samaye na honti. Ime sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantīti.
 
[BJT Page 192] [\x 192/]
 
2. 4. 9
 
Mahārukkhasuttaṃ
 
585. Santi1 bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti. Katame ca bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti, seyyathīdaṃ: assattho nigrodho pilakkho udumbaro kacchako kapitthano. Ime kho bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti2.
 
Evameva kho bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṃ pabbajito hoti, so tādisakehi vā kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vipatito seti.
 
Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo, thīnamiddhaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho [PTS Page 097] [\q 97/] bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.
 
Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta: satisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati.
Dhammavicayasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Viriyasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Pītisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Passaddhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Samādhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Upekhāsambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā. Bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti.
 
-------------------------
1. Sattime - sī 2.
2. Honti - sī 2.
 
[BJT Page 194] [\x 194/]
 
2. 4. 10
 
Nīvaraṇasuttaṃ
 
586. Pañcime bhikkhave, nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhiyā vighātapakkhiyā anibbānasaṃvattanikā. Katame pañca: kāmacchandanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Vyāpādanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Thīnamiddhanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Uddhaccakukkuccanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Vicikicchānīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Ime kho bhikkhave, pañcanīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññanirodhiyā vighātapakkhiyā anibbānasaṃvattanikā.
 
Sattime bhikkhave, bojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaṃvattanikā. Katame satta: satisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko dhammavicayasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko viriyasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko pītisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko passaddhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko samādhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko upekhāsambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko. Ime kho [PTS Page 098] [\q 98/] bhikkhave, sattabojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaṃvattatikāti.
 
Nīvaraṇavaggo catuttho.
 
Tatraddānaṃ:
Dve kusalā kileso ca anāvaraṇañca yoniso,
Budhyāvaraṇānīvaraṇā mahārukkhanīvaraṇāti.
 
[BJT Page 196] [\x 196/]
 
5. Cakkavattivaggo
 
2. 5. 1
 
Vidhāsuttaṃ
 
587. Yehi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṃsu. Sabbe te sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkattatā. Yehi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti sabbe te sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkattatā. Katamesaṃ sattannaṃ1: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Yehi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṃsu, sabbe te imesaṃ sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti, sabbe te imesaṃ sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te imesaṃ ca sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattāti.
 
2. 5. 2
 
Cakkavattisuttaṃ
 
[PTS Page 099] [\q 99/]
 
588. Rañño bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hoti. Katamesaṃ sattannaṃ: cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti, assaratanassa pātubhāvo hoti, maṇiratanassa pātubhāvo hoti, itthiratanassa pātubhāvo hoti, gahapatiratanassa pātubhāvo hoti, parināyakaratanassa pātubhāvo hoti. Rañño bhikkhave, cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato sammāsambuddhassa sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hoti. Katamesaṃ sattannaṃ2: satisambojjhaṅgaratanassa3 pātubhāvo hoti dhammavicayasambojjhaṅgaratanassa pātubhāvo hoti viriyasambojjhaṅgaratanassa pātubhāvo hoti pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti upekhāsambojjhaṅgaratanassa4 pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato sammāsambuddhassa imesaṃ sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hotīti.
 
2. 5. 3
 
Mārasuttaṃ
 
589. Mārasenappamaddanaṃ vo bhikkhave, maggaṃ desissāmi. Taṃ suṇātha. Katamo ca bhikkhave, mārasenappamaddano maggo yadidaṃ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ayaṃ kho bhikkhave, mārasenappamaddano maggoti.
 
--------------------------
1. Sattannaṃ bojjhaṅgānaṃ - machasaṃ, syā.
2. Sattannaṃ bojjhaṅgaratanānaṃ - syā.
3. Satisambojjhaṅgassa ratanassa - machasaṃ.
4. Upekhāsambojjhaṅgassa ratanassa - machasaṃ.
 
[BJT Page 198] [\x 198/]
2. 5. 4
Duppaññasuttaṃ
 
590. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "duppañño eḷamūgo duppañño eḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante, "duppañño eḷamūgoti vuccatī"ti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ abhāvitattā abahulīkatattā "duppañño eḷamūgo"ti vuccati. Katamesaṃ [PTS Page 100] [\q 100/] sattannaṃ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā abahulīkatattā "duppañño eḷamūgo"ti vuccatīti.
 
2. 5. 5
 
Paññavasuttaṃ
 
591. "Paññavā aneḷamūgo paññavā aneḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante, "paññavā aneḷamūgo"ti vuccatīti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccati. Katamesaṃ sattannaṃ satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccatīti.
 
2. 5. 6
 
Daḷiddasuttaṃ
 
592. "Daḷiddo daḷiddoti bhante, vuccati, kittāvatā nu kho bhante, daḷiddo"ti vuccatīti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ abhāvitattā abahulīkatattā daḷiddoti vuccati. Katamesaṃ sattannaṃ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā abahulīkatattā daḷiddoti vuccatīti.
 
2. 5. 7
 
Adaḷiddasuttaṃ
 
593. "Adaḷiddo adaḷiddo"ti bhante, vuccati, kittāvatā nu kho bhante, "adaḷiddo"ti vuccatī"ti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ bhāvittatā bahulīkatattā "adaḷiddo"ti vuccati. Katamesaṃ sattannaṃ? Satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā abahulīkatattā adaḷiddoti vuccatīti.
 
[BJT Page 200] [\x 200/]
 
2. 5. 8
 
Ādiccasuttaṃ
 
[PTS Page 101] [\q 101/]
 
594. Ādiccassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
2. 5. 9
 
Aṅgasuttaṃ
 
595. Ajjhattikaṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ bojjhaṅgānaṃ uppādāya yathayidaṃ bhikkhave, yonisomanasikāro. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.
 
2. 5. 10
 
Dutiya aṅgasuttaṃ
 
[PTS Page 102] [\q 102/]
 
596. Bāhiraṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ bojjhaṅgānaṃ uppādāya yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.
 
Cakkavattivaggo pañcamo.
 
Tatraddānaṃ:
Vidhā cakkavattimāne duppañño paññavena ca
Daḷiddo adaḷiddo ca ādiccaṅgehi tedasā ti.
 
[BJT Page 202] [\x 202/]
 
6. Bojjhaṅgavaggo
 
2. 6. 1
 
Āhārasuttaṃ
 
597. Pañcannaṃ ca vo bhikkhave, nīvaraṇānaṃ sattannaṃ ca bojjhaṅgānaṃ āhāraṃ ca anāhāraṃ ca desissāmi. Taṃ suṇātha. Ko ca bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya [PTS Page 103] [\q 103/] vepullāya: atthi bhikkhave, subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, āhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya: atthi bhikkhave, paṭighanimittaṃ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, āhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya: atthi bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya: atthi bhikkhave, cetaso avupasamo. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, āhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya: atthi bhikkhave, vicikicchāṭṭhāniyā dhammā. Tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, satisambojjhaṅgaṭṭhāniyā [PTS Page 104] [\q 104/] dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā.
 
[BJT Page 204] [\x 204/]
 
Ko ca bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, ārambhadhātu nikkhamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, pītisambojjhaṅgaṭṭhāniyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, kāyapassaddhi, 1 cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā.
 
[PTS Page 105] [\q 105/]
Ko ca bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, samathanimittaṃ3 abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, upekhāsambojjhaṅgaṭṭhāniyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā.
 
-------------------------
1. Kāyappassaddhi - machasaṃ, syā.
2. Cittappassaddhi - machasaṃ, syā.
3. Samādhinimittaṃ - sī 1, 2, syā.
 
[BJT Page 206] [\x 206/]
 
Ko ca bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya: atthi bhikkhave, asubhanimittaṃ, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, anāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya: atthi bhikkhave, mettācetovimutti. Tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, anāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhāvanāpāripūriyā atthi bhikkhave, ārambhadhātu nikkhammadhātu parakkamadhātu, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā thīnamiddhassa [PTS Page 106] [\q 106/] uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya: atthi bhikkhave, cetaso vūpasamo. Tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, anāhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya: atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā vicikicchāya uppādāya, uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya.
 
Ko ca bhikkhave, anāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, satisambojjhaṅgaṭṭhāniyā dhammā, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā satisambojjhaṅagassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā.
 
[BJT Page 208] [\x 208/]
 
Ko ca bhikkhave, anāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, anāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa [PTS Page 107] [\q 107/] bhāvanāpāripūriyā. Atthi bhikkhave, ārambhadhātu nikkhamadhātu parakkamadhātu. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, anāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, pītisambojjhaṅgaṭṭhāniyā dhammā. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, anāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, kāyapassaddhi, cittapassaddhi, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, anāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā atthi bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāpāripūriyā.
 
Ko ca bhikkhave, anāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, upekhāsambojjhaṅgaṭṭhāniyā dhammā. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā.
 
[BJT Page 210] [\x 210/]
 
2. 6. 2
 
Pariyāyasuttaṃ
 
[PTS Page 108] [\q 108/]
298. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribabājakānaṃ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yena aññatitthayānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ: "samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇo pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema. "Etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Idha no āvuso ko viseso, ko adhippāyo1, kiṃ nānākaraṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti"
 
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu, nappaṭikkosiṃsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu, "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"ti. Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhantaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [PTS Page 109] [\q 109/] ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "idha mayaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisimha, tesaṃ no bhante, amhākaṃ etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yannūna mayaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti.
 
Atha kho mayaṃ bhante, yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuṃ: "samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti.
 
--------------------------
1. Adhippāyaso - machasaṃ, syā.
 
[BJT Page 212] [\x 212/]
 
Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema: "etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti. Atha kho mayaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha, nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha. "Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"ti.
 
Evaṃ vādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā. Atthi panāvuso pariyāyo yaṃ pariyāyaṃ āgamma pañcanīvaraṇā dasa honti. Sattabojjhaṅgā catuddasāti? Evaṃ puṭṭhā bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti1. Uttariñca vighātaṃ āpajjissanti. Taṃ kissa hetu: yathā taṃ bhikkhave, avisayasmiṃ. Nāhaṃ taṃ bhikkhave, passāmi2 sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
 
[PTS Page 110] [\q 110/]
Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma pañcanīvaraṇā dasa honti: yadapi bhikkhave, ajjhattaṃ kāmacchando tadapi nīvaraṇaṃ. Yadapi bahiddhā kāmacchando tadapi nīvaraṇaṃ. Kāmacchanda nīvaraṇanti itihidaṃ uddesaṃ gacchati. 3 Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
Yadapi bhikkhave, ajjhattaṃ byāpādo tadapi nīvaraṇaṃ. Yadapi bahiddhā byāpādo tadapi nīvaraṇaṃ. Byāpādanīvaraṇanti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
Yadapi bhikkhave, thīnaṃ tadapi nīvaraṇaṃ. Yadapi middhaṃ tadapi nīvaraṇāṃ. Thīnamiddhanīvaraṇanti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
Yadapi bhikkhave, uddhaccaṃ tadapi nīvaraṇaṃ. Yadapi kukkuccaṃ tadapi nīvaraṇaṃ. Uddhaccakukkuccanīvaraṇanti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
-------------------------
1. Samupāyissanti - sī 2
2. Pasasissāmi - sī 1.
3. Āgacchati - syā.
 
[BJT Page 214] [\x 214/]
 
Yadapi bhikkhave, ajjhattaṃ dhammesu vicikicchā tadapi nīvaraṇaṃ. Yadapi bahiddhā dhammesu vicikicchā tadapi nīvaraṇaṃ. Vicikicchā nīvaraṇanti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. Ayaṃ kho bhikkhave, parāyāyo yaṃ pariyāyaṃ āgamma pañcanīvaraṇā dasa honti.
 
Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma satta bojjhaṅgā catuddasa honti: yadapi bhikkhave, ajjhattaṃ dhammesu1 sati tadapi satisambojjhaṅgo. Yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo. Satisambojjhagoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
[PTS Page 111] [\q 111/]
Yadapi bhikkhave, ajjhattaṃ dhammesu1 paññāya pavicinati pavicarati2 parivīmaṃsamāpajjati tadapi dhammavicayasambojjhaṅgo. Yadapi bahiddhā dhammesu paññāya pavicanati pavicarati2 parivīmaṃsamāpajjati tadapi dhammavicayasambojjhaṅgo. Dhammavicayasambojjhagoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
Yadapi bhikkhave, kāyikaṃ viriyaṃ tadapi viriyasambojjhaṅgo. Yadapi cetasikaṃ viriyaṃ tadapi viriyasambojjhaṅgā. Viriyasambojjhaṅgoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
Yadapi bhikkhave, savitakkasavicārā pīti tadapi pītisambojjhaṅgo. Yadapi avitakkaavicārā pīti tadapi pītisambojjhaṅgo. Pītisambojjhaṅgoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
Yadapi bhikkhave, kāyapassaddhi tadapi passaddhisambojjhaṅgo. Yadapi cittapassaddhi, tadapi passaddhisambojjhaṅgo. Passaddhisambojjhaṅgoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
Yadapi bhikkhave, savitakko savicāro samādhi tadapi samādhisambojjhaṅgo. Yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgā. Samādhisambojjhaṅgoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
 
Yadapi bhikkhave, ajjhattaṃ dhammesu upekhā tadapi upekhāsambojjhaṅgo. Yadapi bahiddhā dhammesu upekhā tadapi upekhāsambojjhaṅgo. Upekhāsambojjhagoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. Ayaṃ kho bhikkhave, pariyāyo yaṃ pariyāya āgamma sattabojjhaṅgā catuddasāti.
 
--------------------------
1. Ajjhattikadhammesu - sīmu.
2. Pavicitipavicarīti - sī 1, 2.
 
[BJT Page 216] [\x 216/]
 
2. 6. 3
 
Aggisuttaṃ
 
[PTS Page 112] [\q 112/]
599. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribabājakānaṃ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yena aññatitthayānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ: "samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema. "Etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Idha no āvuso ko viseso, ko adhippāyo, kiṃ nānākaraṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti"
 
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu, nappaṭikkosiṃsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu, "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"ti. Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhantaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "idha mayaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisimha, tesaṃ no bhante, amhākaṃ etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yannūna mayaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti.
 
Atha kho mayaṃ bhante, yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuṃ: "samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti.
Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema: "etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti. Atha kho mayaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha, nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha. "Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"ti.
 
Evaṃ vādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā: "yasmiṃ āvuso, samaye līnaṃ cittaṃ hoti, katamesaṃ tasmiṃ samaye bojjhaṅgānaṃ akālo bhāvanāya, katamesaṃ tasmiṃ samaye bojjhaṅgānaṃ kālo bhāvanāya: yasmiṃ panāvuso samaye uddhataṃ cittaṃ hoti, katamesaṃ tasmiṃ samaye bojjhaṅgānaṃ akālo bhāvanāya, katamesaṃ tasmiṃ samaye bojjhaṅgānaṃ kālo bhāvanāyā"ti. Evaṃ puṭṭhā bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṃ āpajjissanti. Taṃ kissa hetu: yathā taṃ bhikkhave avisayasmiṃ. Nāhaṃ taṃ bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
 
Yasmiṃ bhikkhave, samaye līnaṃ cittaṃ hoti akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhisambojjhaṅgassa bhāvanāya. Akālo upekhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: līnaṃ bhikkhave cittaṃ. Taṃ etehi dhammehi dussamuṭṭhāpayaṃ hoti. Seyyathāpi bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, [PTS Page 113] [\q 113/] udakavātañca dadeyya, paṃsukena ca okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti? No hetaṃ bhante. Evameva kho bhikkhave, yasmiṃ samaye līnaṃ cittaṃ hoti, akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhisambojjhaṅgassa bhāvanāya. Akālo upekhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: līnaṃ bhikkhave cittaṃ. Taṃ etehi dhammehi dussamuṭṭhāpayaṃ hoti.
 
Yasmiṃ ca kho bhikkhave, samaye līnaṃ cittaṃ hoti kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Kālo viriyasambojjhaṅgassa bhāvanāya. Kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: līnaṃ bhikkhave cittaṃ. Taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātaṃ ca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti evaṃ bhante. Evameva kho bhikkhave, yasmiṃ samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Kālo viriyasambojjhaṅgassa bhāvanāya. Kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: līnaṃ bhikkhave cittaṃ. Taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti.
 
[BJT Page 218] [\x 218/]
 
Yasmiṃ bhikkhave, samaye uddhataṃ cittaṃ hoti akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo viriyasambojjhaṅgassa bhāvanāya. Akālo [PTS Page 114] [\q 114/] pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ bhikkhave cittaṃ. Taṃ etehi dhammehi duvūpasamaṃ hoti. Seyyathāpi bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti? No hetaṃ bhante. Evameva kho bhikkhave, yasmiṃ samaye uddhataṃ cittaṃ hoti, akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo viriyasambojjhaṅgassa bhāvanāya. Akālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: uddhataṃ bhikkhave cittaṃ. Taṃ etehi dhammehi duvūpasamaṃ hoti.
 
Yasmiṃ bhikkhave, samaye uddhataṃ cittaṃ hoti kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhisambojjhaṅgassa bhāvanāya. Kālo upekhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: uddhataṃ bhikkhave cittaṃ. Taṃ etehi dhammehi suvūpasamaṃ hoti. Seyyathāpi bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ceva gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paṃsukena ca okireyya, bhabbo nu kho so puriso parittaṃ aggikkhandhaṃ nibbāpetunti? Evambhante. Evameva kho bhikkhave, yasmiṃ samaye uddhakaṃ [PTS Page 115] [\q 115/] cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhisambojjhaṅgassa bhāvanāya. Kālo upekhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: uddhakaṃ bhikkhave cittaṃ. Taṃ etehi dhammehi suvūpasamaṃ hoti. Satiṃ khvāhaṃ bhikkhave sabbatthikaṃ vadāmīti.
 
2. 6. 4
 
Mettasuttaṃ
 
600. Ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasanaṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "atippago kho tāva haliddavasane piṇḍāya carituṃ, yannūna mayaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ:
 
---------------------------
1. Satiṃ ca khvāhaṃ machasaṃ, syā. Sati khvāhaṃ - sī 1, 2.
 
[BJT Page 220] [\x 220/]
 
Samaṇo āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena [PTS Page 116] [\q 116/] cetasā vipulena mahaggatena appamāṇena averena avyāpajjena1 pharitvā viharatha. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Muditāsahagatena cetasā ekaṃ disā pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharathā"ti.
 
Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena1 pharitvā viharatha. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Muditāsahagatena cetasā ekaṃ disā pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharathā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ [PTS Page 117] [\q 117/] dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti.
 
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu, nappaṭikkosiṃsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu, bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ etadavocuṃ: idha mayaṃ bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasanaṃ piṇḍāya pavisimha. Tesaṃ no bhante, amhākaṃ etadahosi: "atippago kho tāva haliddavasane piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti.
 
--------------------------
1. Abyāpajjhena - sī 1, 2 syā.
 
[BJT Page 222] [\x 222/]
 
Atha kho mayaṃ bhante, yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅikamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe bhante, te aññatitthiyā paribbājakā etadavocuṃ:
 
Samaṇo āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihiratha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Muditāsahagatena cetasā ekaṃ disā pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena [PTS Page 118] [\q 118/] mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā"ti.
 
Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema: "etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Muditāsahagatena cetasā ekaṃ disā pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti.
 
Atha kho mayaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha. Nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha, "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"ti. Evaṃvādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā: "kathaṃ bhāvitā panāvuso, mettā cetovimutti kiṃgatikā hoti kiṃparamā kimphalā kimpariyosānā? Kathaṃ bhāvitā panāvuso, karuṇācetovimutti kiṃgatikā hoti kiṃparamā kimphalā kiṃpariyosānā? Kathaṃ bhāvitā panāvuso, muditā cetovimutti kiṃgatikā hoti kiṃparamā kimphalā kiṃpariyosānā? Kathaṃ bhāvitā panāvuso upekhācetovimutti kiṃgatikā hoti kiṃparamā kimphalā kimpariyosānā"ti. Evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṃ āpajjissanti. Taṃ kissa hetu: yathā taṃ bhikkhave avisayasmiṃ. Nāhaṃ taṃ bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
 
[BJT Page 224] [\x 224/]
 
[PTS Page 119] [\q 119/]
Kathaṃ bhāvitā ca bhikkhave, mettācetovimutti kiṃgatikā hoti kiṃparamā kiṃphalā kiṃpariyosānā: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati appaṭikkūle paṭikkūla1 saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato sampajāno. Subhaṃ vā kho pana vimokhaṃ upasampajja viharati, subhaparamāhaṃ bhikkhave, mettā cetovimuttiṃ vadāmi idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.
 
Kathaṃ bhāvitā ca bhikkhave, karuṇācetovimutti kiṃgatikā hoti kiṃparamā kiṃphalā kiṃpariyosānā: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato sampajāno. Sabbaso vā rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati, ākāsānañcāyatanaparamāhaṃ [PTS Page 120] [\q 120/] bhikkhave, karuṇācetovimuttiṃ vadāmi, idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.
 
--------------------------
1. Appaṭikūle paṭikūla - machasaṃ, syā.
 
[BJT Page 226] [\x 226/]
 
Kathaṃ bhāvitā ca bhikkhave, muditā cetovimutti kiṃgatikā hoti kiṃparamā kiṃphalā kiṃpariyosānā: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati appaṭikkūle paṭikkūla saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato sampajāno. Sabbaso vā pana ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati, viññāṇañcāyatanaparamāhaṃ bhikkhave, muditācetovimuttiṃ vadāmi idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.
 
Kathaṃ bhāvitā ca bhikkhave, upekhācetovimutti kiṃgatikā hoti kiṃparamā kiṃphalā kiṃpariyosānā: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato sampajāno. [PTS Page 121] [\q 121/] sabbaso vā pana viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, ākiñcaññāyatanaparamāhaṃ bhikkhave, upekhā cetovimuttiṃ vadāmi idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhatoti.
 
[BJT Page 228] [\x 228/]
 
2. 6. 5
 
Saṅgāravasuttaṃ
 
601. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana bho gotama, hetu ko paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhāya katāti.
 
Yasmiṃ kho brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti1. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti2 na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīlāya3 vā mañjeṭṭhāya vā, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi [PTS Page 122] [\q 122/] tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.
 
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ na jānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto agginā santatto ukkaṭṭhito4 ussadakajāto5, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.
 
--------------------------
1. Nappaṭijānāti - sī 1, 2.
2. Nappajānāti - machasaṃ, syā.
3. Haliddāya cā mañjeṭṭhāya vā - sī 1, 2. Nīliyā syā
4. Pakkuthito - machasaṃ, ukkuṭṭhito - syā,
5. Usmudakajāta - machasaṃ, usamādakajāta - syā,
 
[BJT Page 230] [\x 230/]
 
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ na jānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṃ mukhanimittaṃ [PTS Page 123] [\q 123/] paccavekkhamāno yathābhūtaṃ na jāneyya, na passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.
 
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ na jānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
 
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na jānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya [PTS Page 124] [\q 124/] na passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. Ayaṃ kho brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
 
[BJT Page 232] [\x 232/]
 
Yasmiṃ ca kho brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīlāya vā mañjeṭṭhāya vā, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati, na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
 
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na agginā santatto na ukkaṭṭhito na ussadakajāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. [PTS Page 125] [\q 125/] evameva kho brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati, na byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
 
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.
 
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
 
[BJT Page 234] [\x 234/]
 
Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. [PTS Page 126] [\q 126/] ayaṃ kho brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
 
Sattime, brāhmaṇa bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Dhammavicayasambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Viriyasambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Pītisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Passaddhisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Samādhisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Upekhāsambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho brāhmaṇa, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatakā vijjāvimuttiphalasacchikiriyāya saṃvattantī ti. Evaṃ vutte saṃgāravo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjittaṃ vā ukkujjeyya, paṭicchattaṃ vā vivareyya, mūḷahasasa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpānidakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
2. 6. 6
 
Abhayasuttaṃ
 
602. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho abhayo rājakumāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantataṃ etadavoca: pūraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo aññāṇāya adassanāya. Ahetuappaccayā' aññāṇaṃ adassanaṃ hoti. Natthi hetu natthi paccayo ñāṇadassanāya2 ahetu appaccayā ñāṇadassanaṃ3 hotīti. Idha bhagavā kimāhā"ti. Atthi rājakumāra, hetu atthi paccayo
 
-------------------------
1. Ahetuappaccayo - syā, machasaṃ.
2. Ñāṇāya dassanāya - machasaṃ, syā.
3. Ñāṇaṃ dassanaṃ -machasaṃ, syā.
 
[BJT Page 236] [\x 236/]
 
Aññāṇāya adassanāya. Sahetu sappaccayā1 aññāṇaṃ adassanaṃ hoti. [PTS Page 127] [\q 127/] atthi rājakumāra hetu atthi paccayo ñāṇadassanāya. Sahetu sappaccayā ñāṇadassanaṃ hotīti. Katamo pana bhante, hetu katamo paccayo aññāṇāya adassanāya. Kathaṃ sahetu sappaccayā aññāṇaṃ adassanaṃ hotīti.
 
Yasmiṃ kho rājakumāra, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo aññāṇāya adassanāya. Evaṃ sahetu sappaccayā aññāṇaṃ adassanaṃ hoti. Punacaparaṃ rājakumāra, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ na jānāti napassati. Ayampi kho rājakumāra, hetu ayaṃ paccayo aññāṇāya adassanāya. Evampi sahetusappaccayā aññāṇaṃ adassanaṃ hoti. Punacaparaṃ rājakumāra, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo aññāṇāya adassanāya. Evampi sahetupaccayā aññāṇaṃ adassanaṃ hoti. Punacaparaṃ rājakumāra, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo aññāṇāya adassanāya. Evampi sahetupaccayā aññāṇaṃ adassanaṃ hoti. Punacaparaṃ rājakumāra, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo aññāṇāya adassanāya. Evaṃ sahetupaccayā aññāṇaṃ adassanaṃ hotīti.
 
Ko nāmoyaṃ bhante dhammapariyāyoti. Nīvaraṇā nāmete rājakumārāti. Taggha bhagava nīvaraṇā, taggha sugata nīvaraṇā. Ekamekenapi kho bhante nīvaraṇena abhibhūto yathābhūtaṃ na jāneyya na passeyya, ko pana vādo pañcahi nīvaraṇehi. Katamo pana bhante, hetu katamo paccayo ñāṇadassanāya kathaṃ sahetusappaccayā ñāṇadassanaṃ hotīti.
 
[PTS Page 128] [\q 128/]
Idha rājakumāra, bhikkhu satisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So satisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evaṃ sahetu sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So dhammavicayasambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu viriyasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So viriyasambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu pītisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So pītisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu passaddhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So passaddhisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu samādhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So samādhisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu upekhāsambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So upekhāsambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ hotīti.
 
-------------------------
1. Sahetusappayo - machasaṃ, syā.
 
[BJT Page 238] [\x 238/]
 
Konāmoyaṃ bhante, dhammapariyāyo'ti. Bojjhaṅgā nāmete rājakumārāti. Taggha bhagava bojjhaṅgā, taggha sugata bojjhaṅgā. Ekamekenapi kho bhante, bojjhaṅgena samannāgato yathābhūtaṃ jāneyya passeyya, ko pana vādo sattahi bojjhaṅgehi, yo'pi me bhante, gijjhakūṭapabbataṃ ārohantassa kāyakilamatho cittakilamatho so'pi me paṭippassaddho, dhammo ca me abhisamitoti.
 
Bojjhaṅgavaggo paṭhamo.
 
Tatraddānaṃ:-
Āhārapariyāyaggi mettaṃ saṅgāravena ca
Abhayo pucchito pañhaṃ gijjhakūṭamhi pabbateti.
 
[BJT Page 240] [\x 240/]
[PTS Page 129] [\q 129/]
 
7. Ānāpānavaggo
 
2. 7. 1
 
Aṭṭhikasuttaṃ
 
603. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 2
 
Dutiya aṭṭhikasuttaṃ
 
604. Aṭṭhikasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, aṭṭhikasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, aṭṭhikasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 3
 
Tatiya aṭṭhikasuttaṃ
 
[PTS Page 130] [\q 130/]
 
605. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
[BJT Page 242] [\x 242/]
 
2. 7. 4
 
Catuttha aṭṭhikasuttaṃ
 
606. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 5
 
Pañcama aṭṭhikasuttaṃ
 
607. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 6
 
Chaṭṭha aṭṭhikasuttaṃ
 
[PTS Page 131] [\q 131/]
 
608. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 7
 
Puḷavakasuttāni ( puḷavakasuttaṃ)
 
609. Puḷavakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 7. 8
 
Dutiya puḷavakasuttaṃ
 
610. Puḷavakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, puḷavakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, puḷavakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 9
 
Tatiya puḷavakasuttaṃ
 
611. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
2. 7. 10
 
Catuttha puḷavakasuttaṃ
 
612. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 11
 
Pañcama puḷavakasuttaṃ
 
613. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 12
 
Chaṭṭha puḷavakasuttāni
 
614. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
[BJT Page 244] [\x 244/]
2. 7. 13
 
Vinīlakasuttāni (vinīlakasuttaṃ )
 
615. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 14
 
Dutiya vinīlakasuttaṃ
 
616. Vinīlakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, vinīlakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, vinīlakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 15
 
Tatiya vinīlakasuttaṃ
 
617. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 16
 
Catuttha vinīlakasuttaṃ
 
618. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 17
 
Pañcama vinīlakasuttaṃ
 
619. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinalaḷakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 18
 
Chaṭṭha vinīlakasuttaṃ
 
620. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 19
 
Vicchiddakasuttāni ( vicchiddakasuttaṃ)
 
621. Vicchiddakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 20
 
Dutiya vicchiddakasuttaṃ
 
622. Vicchiddakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, vicchiddakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, vicchiddakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 21
 
Tatiya vicchiddakasuttaṃ
 
623. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 22
 
Catuttha vicchiddakasuttaṃ
 
624. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchaddakasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 23
 
Pañcama vicchiddakasuttaṃ
 
625. Vicchidadakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 24
 
Chaṭṭha vicchiddakasuttaṃ
 
626. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 25
 
Uddhumātakasuttāni (uddhumātakasuttaṃ)
 
627. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 26
 
Dutiya uddhumātakasuttaṃ
 
628. Uddhumātakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, uddhumātakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, uddhumātakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 27
 
Tatiya uddhumātakasuttaṃ
 
629. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
[BJT Page 244] [\x 244/]
 
2. 7. 28
 
Catuttha uddhumātakasuttaṃ
 
630. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 29
 
Pañcama uddhumātakasuttaṃ
 
631. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 30
 
Chaṭṭha uddhumātakasuttaṃ
 
632. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 31
 
Mettāsuttāni (mettāsuttaṃ)
 
633. Mettā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, mettā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 32
 
Dutiya mettāsuttaṃ
 
634. Mettāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, mettāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, mettāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 33
 
Tatiya mettāsuttaṃ
 
635. Mettā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, mettā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 34
 
Catuttha mettāsuttaṃ
 
636. Mettā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, mettā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 35
 
Pañcama mettāsuttaṃ
 
637. Mettā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, mettā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 36
 
Chaṭṭha mettāsuttaṃ
 
638. Mettā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, mettā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 37
 
Karuṇāsuttāni (karuṇāsuttaṃ)
 
639. Karuṇā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 38
 
Dutiya karuṇāsuttaṃ
 
640. Karuṇāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, karuṇāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, karuṇāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 39
 
Tatiya karuṇāsuttaṃ
 
641. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, karuṇā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 40
 
Catuttha karuṇāsuttaṃ
 
642. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 41
 
Pañcama karuṇāsuttaṃ
 
643. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 42
 
Chaṭṭha karuṇāsuttaṃ
 
644. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
[BJT Page 244] [\x 244/]
 
2. 7. 43
 
Muditāsuttāni ( muditāsuttaṃ )
 
645. Muditā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 44
 
Dutiya muditāsuttaṃ
 
646. Muditāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, muditāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, muditāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 45
 
Tatiya muditāsuttāni
 
647. Muditā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, muditā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
2. 7. 46
 
Catuttha muditāsuttaṃ
 
648. Muditā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 47
 
Pañcama muditāsuttaṃ
 
649. Muditā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 48
 
Chaṭṭha muditāsuttaṃ
 
650. Muditā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 49
 
Upekhāsuttāni ( upekhāsuttaṃ)
 
651. Upekhā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 7. 50
 
Dutiya upekhāsuttaṃ
 
652. Upekhāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, upekhāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, upekhāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 51
 
Tatiya upekhāsuttaṃ
 
653. Upekhā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, upekhā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 52
 
Catuttha upekhāsuttaṃ
 
654. Upekhā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 53
 
Pañcama upekhāsuttaṃ
 
655. Upekhā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 54
 
Chaṭṭha upekhāsuttaṃ
 
656. Upekhā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti 8vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 7. 55
 
Ānāpānasatisuttāni (ānāpānasatisuttaṃ )
 
[PTS Page 132] [\q 132/]
 
657. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 7. 56
 
Dutiya ānāpānasatisuttaṃ
 
658. Ānāpānasatiyā bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, ānāpānasatiyā kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 7. 57
 
Tatiya ānāpānasatisuttaṃ
 
659. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 7. 58
 
Catuttha ānāpānasatisuttaṃ
 
660. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānapānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 7. 59
 
Pañcama ānāpānasatisuttaṃ
 
661. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 7. 60
 
Chaṭṭha ānāpānasatisuttaṃ
 
662. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
Ānāpānavaggo sattamo.
 
Tassuddānaṃ:
Aṭṭhi puḷava vinīla vicchiddakoddhumātakā
Mettā karuṇā muditopekhānāpānena cāti.
 
[BJT Page 246] [\x 246/]
 
8. Nirodhavaggo
 
2. 8. 1
 
Asubhasuttāni (asubhasuttaṃ)
 
663. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, asubhasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 8. 2
 
Dutiya asubhasuttaṃ
 
664. Asubhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, asubhasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, asubhasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 3
 
Tatiya asubhasuttaṃ
 
665. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, asubhasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 8. 4
 
Catuttha asubhasuttaṃ
 
666. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, asubhasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 5
Pañcama asubhasuttaṃ
 
667. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, asubhasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 6
 
Chaṭṭha asubhasuttaṃ
 
668. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, asubhasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 8. 7
 
Maraṇasuttāni ( maraṇasuttaṃ)
 
669. Maraṇakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 8
 
Dutiya maraṇasuttaṃ
 
670. Maraṇasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, maraṇasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, maraṇasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 9
 
Tatiya maraṇasuttaṃ
 
671. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 8. 10
 
Catuttha maraṇasuttaṃ
 
672. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 11
 
Pañcama maraṇasuttaṃ
 
673. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 12
 
Chaṭṭha maraṇasuttaṃ
 
674. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
[BJT Page 246] [\x 246/]
 
2. 8. 13
 
Āhāre paṭikkūlasuttāni (āhāre paṭikkūlasuttaṃ )
 
675. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkulasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 14
 
Dutiya āhāre paṭikkūlasuttaṃ
 
676. Āhāre paṭikkūlasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, āhāre paṭikkūlasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, āhāre paṭikkūlasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 15
 
Tatiya āhāre paṭikkūlasuttaṃ
 
677. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, āhāre paṭikkūlasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkulasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 8. 16
 
Catuttha āhāre paṭikkūlasuttaṃ
 
678. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti
Vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 17
 
Pañcama āhāre paṭikkūlasuttaṃ
 
679. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkulasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 18
 
Chaṭṭha āhāre paṭikkūlasuttaṃ
 
680. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, āhāre paṭikkūlesaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 8. 19
 
Sabbaloke anabhiratasuttāni ( sabbaloke anabhiratasuttaṃ )
 
681. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 20
 
Dutiya sabbaloke anabhiratasuttaṃ
 
682. Sabbaloke anabhiratasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, sabbaloke anabhiratasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, sabbaloke anabhiratasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 21
 
Tatiya sabbaloke anabhiratasuttaṃ
 
683. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 8. 22
 
Catuttha sabbaloke anabhiratasuttaṃ
 
684. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti
Vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 23
 
Pañcama sabbaloke anabhiratasuttaṃ
 
685. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 24
 
Chaṭṭha sabbaloke anabhiratasuttaṃ
 
686. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 8. 25
 
Aniccasuttāni (aniccasuttaṃ)
 
687. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, aniccasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 26
 
Dutiya aniccasuttaṃ
 
688. Aniccasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, aniccasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, aniccasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 27
 
Tatiya aniccasuttaṃ
 
689. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikasakhave, aniccasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
[BJT Page 246] [\x 246/]
 
2. 8. 28
 
Catuttha aniccasuttaṃ
 
690. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aniccasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 29
 
Pañcama aniccasuttaṃ
 
691. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aniccasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 30
 
Chaṭṭha aniccasuttaṃ
 
692. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, aniccasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 8. 31
 
Anicce dukkhasuttāni (anicce dukkhasuttaṃ)
 
693. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicca dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 32
 
Dutiya anicce dukkhasuttaṃ
 
694. Anicce dukkhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, anicce dukkhasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, anicce dukkhasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 33
 
Tatiya anicce dukkhasuttaṃ
 
695. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 8. 34
 
Catuttha anicce dukkhasuttaṃ
 
696. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
Virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 35
 
Pañcama anicce dukkhasuttaṃ
 
697. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 36
 
Chaṭṭha anicce dukkhasuttaṃ
 
698. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 8. 37
 
Dukkhe anattasuttāni ( dukkhe anattasuttaṃ)
 
[PTS Page 133] [\q 133/]
699. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 38
 
Dutiya dukkhe anattasuttaṃ
 
700. Dukkhe anattasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, dukkhe anattasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, dukkhe anattasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 39
 
Tatiya dukkhe anattasuttaṃ
 
701. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 8. 40
 
Catuttha dukkhe anattasuttaṃ
 
702. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
Virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 41
 
Pañcama dukkhe anattasuttaṃ
 
703. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 42
 
Chaṭṭha dukkhe anattasuttaṃ
 
704. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
[BJT Page 246] [\x 246/]
 
2. 8. 43
 
Pahānasuttāni (pahānasuttaṃ)
 
705. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, pahānasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 44
 
Dutiya pahānasuttaṃ
 
706. Pahānasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, pahānasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, pahānasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 45
 
Tatiya pahānasuttaṃ
 
707. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, pahānasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 8. 46
 
Catuttha pahānasuttaṃ
 
708. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, pahānasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 47
 
Pañcama pahānasuttaṃ
 
709. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, pahānasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 48
 
Chaṭṭha pahānasuttaṃ
 
710. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, pahānasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
[BJT Page 248] [\x 248/]
 
2. 8. 49
 
Virāgasuttāni (virāgasuttaṃ)
 
711. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, virāgasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 50
 
Dutiya virāgasuttaṃ
 
712. Virāgasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, virāgasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, virāgasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 51
 
Tatiya virāgasuttaṃ
 
713. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, virāgasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
 
2. 8. 52
 
Catuttha virāgasuttaṃ
 
714. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, virāgasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 53
 
Pañcama virāgasuttaṃ
 
715. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, virāgasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 54
 
Chaṭṭha virāgasuttaṃ
 
716. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, virāgasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanisāsitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
2. 8. 55
 
Nirodhasuttaṃ
 
717. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
2. 8. 56
 
Dutiya nirodhasuttaṃ
 
718. Nirodhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho bhikkhave, nirodhasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, nirodhasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
2. 8. 57
 
Tatiya nirodhasuttaṃ
 
719. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
[BJT Page 250] [\x 250/]
 
2. 8. 58
 
Catuttha nirodhasuttaṃ
 
720. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
 
2. 8. 59
 
Pañcama nirodhasuttaṃ
 
721. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
 
2. 8. 60
 
Chaṭṭha nirodhasuttaṃ
 
722. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca bhikkhave, nirodhasaññā kathaṃ [PTS Page 134] [\q 134/] bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.
 
Nirodhavaggo aṭṭhamo.
 
Tatraddānaṃ:-
Asubhamaraṇāhāra paṭikkūlānabhiratā
Aniccadukkhānattapahāna virāganirodhenāti.
 
[BJT Page 252] [\x 252/]
9. Gaṅgāpeyyālo
2. 9. 1
Gaṅgādisuttāni
 
723. Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 2
Gaṅgādisuttāni
 
724. Seyyathāpi bhikkhave, yamunānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 3
 
Gaṅgādisuttāni
 
725. Seyyathāpi bhikkhave, aciravatīnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 4
 
Gaṅgādisuttāni
 
726. Seyyathāpi bhikkhave, sarabhūnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 5
 
Gaṅgādisuttāni
 
727. Seyyathāpi bhikkhave, mahīnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 6
 
Gaṅgādisuttāni
 
728. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 7
 
Gaṅgādisuttāni
 
729. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 8
 
Gaṅgādisuttāni
 
730. Seyyathāpi bhikkhave, yamunānadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 9
 
Gaṅgādisuttāni
 
731. Seyyathāpi bhikkhave, aciravatīnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 10
 
Gaṅgādisuttāni
 
732. Seyyathāpi bhikkhave, sarabhūnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 11
 
Gaṅgādisuttāni
 
733. Seyyathāpi bhikkhave, mahīnadī samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 9. 12
 
Gaṅgādisuttāni
 
734. Seyyathāpi bhikkhave, yā kāci mahānadiyo. Seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
Gaṅgāpeyyālo navamo.
 
[PTS Page 135] [\q 135/]
Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dveva dvādasa honti vaggo tena pavuccatīti.
 
[BJT Page 252] [\x 252/]
 
10. Appamādavaggo
 
2. 10. 1
 
Tathāgatādi suttāni
 
735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 2
 
Tathāgatādi suttāni
 
736. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 3
 
Tathāgatādi suttāni
 
737. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 4
 
Tathāgatādi suttāni
 
738. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 5
 
Tathāgatādi suttāni
 
739. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 6
 
Tathāgatādi suttāni
 
740. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 7
 
Tathāgatādi suttāni
 
741. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 8
Tathāgatādi suttāni
 
742. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 9
 
Tathāgatādi suttāni
 
743. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 10. 10
 
Tathāgatādi suttāni
 
744. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
Appamādavaggo dasamo.
 
Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassitaṃ
Rājā candimasuriyā ca vatthena dasamaṃ padanti.
 
[BJT Page 254] [\x 254/]
 
11. Balakaraṇīyavaggo
 
2. 11. 1
 
Balādisuttāni
 
745. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 11. 2
 
Balādisuttāni
 
746. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
 
2. 11. 3
 
Balādisuttāni
 
747. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
 
2. 11. 4
Balādisuttāni
 
748. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti: yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 11. 5
 
Balādiyasuttāni
 
749. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.
 
[BJT Page 254] [\x 254/]
 
2. 11. 6
 
Balādisuttāni
 
250. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
2. 11. 7
 
Balādisuttāni
 
751. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.
 
2. 11. 8
 
Balādiyasuttāni
 
752. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
2. 11. 9
 
Balādisuttāni
 
753. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.
 
2. 11. 10
 
Balādisuttāni
 
754. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.
 
2. 11. 11
 
Balādisuttāni
 
755. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahanti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.
 
Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.
 
2. 11. 12
 
Balādisuttāni
 
756. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.
 
Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
Balakaraṇīyavaggo ekādasamo.
 
[PTS Page 136] [\q 136/]
Tatraddānaṃ:-
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkena
Ākāsena ca dve meghā nāvā āgantukā nadīti.
 
12. Esanāvaggo
 
2. 12. 1
 
Esanādisuttāni
 
757. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 2
 
Esanādisuttāni
 
758. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 3
 
Esanādisuttāni
 
759. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 4
 
Esanādisuttāni
 
760. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 5
 
Esanādisuttāni
 
761. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
[BJT Page 254] [\x 254/]
 
2. 11. 6
 
Esanādisuttāni
 
762. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 7
 
Esanādisuttāni
 
763. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ parikkhāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 8
 
Esanādisuttāni
 
764. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 9
 
Esanādisuttāni
 
765. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ satta bojjhaṅge maggo bhāvetabboti.
 
2. 12. 10
 
Esanādisuttāni
 
766. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ satta bojjhaṅge maggo bhāvetabboti.
 
2. 12. 11
 
Esanādisuttāni
 
767. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ satta bojjhaṅge maggo bhāvetabboti.
 
2. 12. 12
 
Esanādisuttāni
 
768. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ satta bojjhaṅge maggo bhāvetabboti.
 
2. 12. 13
 
Esanādisuttāni
 
769. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 14
 
Esanādisuttāni
 
770. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 15
 
Esanādisuttāni
 
771. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 16
 
Esanādisuttāni
 
772. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahanāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 17
 
Esanādisuttāni
 
773. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 18
 
Esanādisuttāni
 
774. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 19
 
Esanādisuttāni
 
775. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 20
 
Esanādisuttāni
 
776. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 21
 
Esanādisuttāni
 
777. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 22
 
Esanādisuttāni
 
778. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 23
 
Esanādisuttāni
 
779. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 24
 
Esanādisuttāni
 
780. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
[BJT Page 254] [\x 254/]
 
2. 12. 25
 
Esanādisuttāni
 
781. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 26
 
Esanādisuttāni
 
782. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 27
 
Esanādisuttāni
 
783. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 28
 
Esanādisuttāni
 
784. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 29
 
Esanādisuttāni
 
785. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 30
 
Esanādisuttāni
 
786. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 31
 
Esanādisuttāni
 
787. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 32
 
Esanādisuttāni
 
788. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 33
 
Esanādisuttāni
 
789. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 34
 
Esanādisuttāni
 
790. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 35
 
Esanādisuttāni
 
791. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 36
 
Esanādisuttāni
 
792. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 37
 
Esanādisuttāni
 
793. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 38
 
Esanādisuttāni
 
794. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 39
 
Esanādisuttāni
 
795. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 12. 40
 
Esanādisuttāni
 
796. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya satta bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
Esanāvaggo dvādasamo.
 
Tatraddānaṃ:-
Esanā vidhā āsavo bhavo ca dukkhatā tisso
Khilaṃ malañca nīgho ca vedanā taṇhāti te dasāti.
 
[BJT Page 254] [\x 254/]
 
13. Oghavaggo
 
2. 13. 1
 
Oghādisuttāni
 
797. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 2
 
Oghādisuttāni
 
798. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 3
 
Oghādisuttāni
 
799. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 4
 
Oghādisuttāni
 
800. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 5
 
Oghādisuttāni
 
801. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 6
 
Oghādisuttāni
 
802. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 7
 
Oghādisuttāni
 
803. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 8
 
Oghādisuttāni
 
804. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 9
 
Oghādisuttāni
 
805. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 10
 
Oghādisuttāni
 
806. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 11
 
Oghādisuttāni
 
807. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 12
 
Oghādisuttāni
 
808. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 13
 
Oghādisuttāni
 
809. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 14
Oghādisuttāni
 
810. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 15
Oghādisuttāni
 
811. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 16
 
Oghādisuttāni
 
812. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 17
 
Mbaghādisuttāni
 
813. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 18
 
Mbaghādisuttāni
 
814. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
[BJT Page 254] [\x 254/]
 
2. 13. 19
 
Mbaghādisuttāni
 
815. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 20
 
Mbaghādisuttāni
 
816. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 21
 
Mbaghādisuttāni
 
817. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 22
 
Mbaghādisuttāni
 
818. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 23
 
Mbaghādisuttāni
 
819. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 24
 
Mbaghādisuttāni
 
820. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 25
 
Mbaghādisuttāni
 
821. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 26
 
Mbaghādisuttāni
 
822. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 27
 
Mbaghādisuttāni
 
823. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 28
 
Mbaghādisuttāni
 
824. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 29
 
Mbaghādisuttāni
 
825. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 30
 
Mbaghādisuttāni
 
826. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 31
 
Mbaghādisuttāni
 
827. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 32
 
Mbaghādisuttāni
 
828. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 33
 
Mbaghādisuttāni
 
829. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 34
 
Mbaghādisuttāni
 
830. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
[BJT Page 254] [\x 254/]
 
2. 13. 35
 
Mbaghādisuttāni
 
831. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 36
 
Mbaghādisuttāni
 
832. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 37
 
Mbaghādisuttāni
 
833. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 38
 
Mbaghādisuttāni
 
834. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 39
 
Mbaghādisuttāni
 
835. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
2. 13. 40
 
Mbaghādisuttāni
 
836. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ [PTS Page 137] [\q 137/] avijjā. [PTS Page 137] [\q 137/] imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
 
Mbaghavaggo teḷasamo.
 
Tatraddānaṃ:
Mbagho yogo upādānaṃ gantho anusayena ca
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.
 
[BJT Page 256] [\x 256/]
 
14. Puna gaṅgāpeyyālo
 
2. 14. 1
 
Gaṅgādisuttāni
 
837. Seyyathāpi bhikkhave, gaṅgā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, [PTS Page 138] [\q 138/] rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
[PTS Page 138] [\q 138/]
2. 14. 2
Gaṅgādisuttāni
 
838. Seyyathāpi bhikkhave, yamunā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 3
Gaṅgādisuttāni
 
839. Seyyathāpi bhikkhave, aciravatī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 4
Gaṅgādisuttāni
 
840. Seyyathāpi bhikkhave, sarabhū nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 5
Gaṅgādisuttāni
 
841. Seyyathāpi bhikkhave, mahī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 6
Gaṅgādisuttāni
 
842. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathidaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
. 02. 14. 7
Gaṅgādisuttāni
 
843. Seyyathāpi bhikkhave, gaṅgā nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
. 0
2. 14. 8
Gaṅgādisuttāni
 
844. Seyyathāpi bhikkhave, yamunā nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 9
Gaṅgādisuttāni
 
845. Seyyathāpi bhikkhave, aciravatī nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 256] [\x 256/]
2. 14. 10
Gaṅgādisuttāni
 
846. Seyyathāpi bhikkhave, sarabhū nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave,
. 0Bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
. 0
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 11
Gaṅgādisuttāni
 
847. Seyyathāpi bhikkhave, mahī nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 12
Gaṅgādisuttāni
 
848. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 13
Gaṅgādisuttāni
 
849. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 14
Gaṅgādisuttāni
 
850. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 15
Gaṅgādisuttāni
 
851. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 16
Gaṅgādisuttāni
 
852. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 17
Gaṅgādisuttāni
 
853. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 18
Gaṅgādisuttāni
 
854. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathidaṃ: gaṅgā yamunā aciravatī sārabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 19
Gaṅgādisuttāni
 
855. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 20
Gaṅgādisuttāni
 
856. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 21
Gaṅgādisuttāni
 
857. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 22
Gaṅgādisuttāni
 
858. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 23
Gaṅgādisuttāni
 
859. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 24
Gaṅgādisuttāni
 
860. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu. 9Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, . 9
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 256] [\x 256/]
2. 14. 25
Gaṅgādisuttāni
 
861. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu. 0Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, . 0
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 26
Gaṅgādisuttāni
 
862. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 27
Gaṅgādisuttāni
 
863. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 28
Gaṅgādisuttāni
 
864. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 29
Gaṅgādisuttāni
 
865. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 30
Gaṅgādisuttāni
 
866. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
[PTS Page 138 {jtb: ???}] [\q 138/]
2. 14. 31
Gaṅgādisuttāni
 
867. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 32
Gaṅgādisuttāni
 
868. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 33
Gaṅgādisuttāni
 
869. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 34
Gaṅgādisuttāni
 
870. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 35
Gaṅgādisuttāni
 
871. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 14. 36
Gaṅgādisuttāni
 
872. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
Punagaṅgāpeyyālo cuddasamo.
 
Tatraddānaṃ:
Cha pācīnato nininā cha ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
15. Puna appamādavaggo
2. 15. 1
Tathāgatādisuttāni
 
735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 2
Tathāgatādisuttāni
 
874. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 3
Tathāgatādisuttāni
 
875. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 4
Tathāgatādisuttāni
 
876. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
[BJT Page 256] [\x 256/]
2. 15. 5
Tathāgatādisuttāni
 
878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 6
Tathāgatādisuttāni
 
878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 7
Tathāgatādisuttāni
 
879. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 8
Tathāgatādisuttāni
 
880. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 9
Tathāgatādisuttāni
 
881. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 10
Tathāgatādisuttāni
 
882. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 11
Tathāgatādisuttāni
 
883. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 12
Tathāgatādisuttāni
 
884. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 13
Tathāgatādisuttāni
 
885. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 14
Tathāgatādisuttāni
 
886. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 15
Tathāgatādisuttāni
 
887. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
Dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 16
Tathāgatādisuttāni
 
888. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 17
Tathāgatādisuttāni
 
889. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 18
Tathāgatādisuttāni
 
890. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 19
Tathāgatādisuttāni
 
891. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 20
Tathāgatādisuttāni
 
892. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 21
Tathāgatādisuttāni
 
893. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
[BJT Page 256] [\x 256/]
 
2. 15. 22
 
Tathāgatādisuttāni
 
894. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 23
 
Tathāgatādisuttāni
 
895. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 24
 
Tathāgatādisuttāni
 
896. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 25
 
Tathāgatādisuttāni
 
897. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 26
 
Tathāgatādisuttāni
 
898. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 27
 
Tathāgatādisuttāni
 
899. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 28
 
Tathāgatādisuttāni
 
900. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 29
 
Tathāgatādisuttāni
 
901. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 15. 30
 
Tathāgatādisuttāni
 
902. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
Puna appamādavaggo paṇṇarasamo.
 
Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassitaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.
 
16. Punabalakaraṇīyavaggo
 
2. 16. 1
 
Balādisuttāni
 
903. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 16. 2
 
Balādisuttāni
 
904. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 16. 3
 
Balādisuttāni
 
905. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
 
2. 16. 4
 
Balādisuttāni
 
906. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu
Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
2. 16. 5
 
Balādisuttāni
 
907. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu
Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
2. 16. 6
 
Balādisuttāni
 
908. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu
Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
[BJT Page 256] [\x 256/]
 
2. 16. 7
 
Balādisuttāni
 
909. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
 
2. 16. 8
 
Balādisuttāni
 
910. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
 
2. 16. 9
 
Balādisuttāni
 
911. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
 
2. 16. 10
 
Balādisuttāni
 
912. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 16. 11
 
Balādisuttāni
 
913. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 16. 12
 
Balādisuttāni
 
914. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
2. 16. 13
 
Balādisuttāni
 
915. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.
 
2. 16. 14
 
Balādisuttāni
 
916. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.
 
2. 16. 15
 
Balādisuttāni
 
917. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.
 
2. 16. 16
 
Balādisuttāni
 
918. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
2. 16. 17
 
Balādisuttāni
 
919. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
2. 16. 18
 
Balādisuttāni
 
920. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.
 
[BJT Page 256] [\x 256/]
 
2. 16. 19
 
Balādisuttāni
 
921. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.
 
2. 16. 20
 
Balādisuttāni
 
922. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.
 
2. 16. 21
 
Balādisuttāni
 
923. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.
 
2. 16. 22
 
Balādisuttāni
 
924. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
2. 16. 23
 
Balādisuttāni
 
925. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
2. 16. 24
 
Balādisuttāni
 
926. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
2. 16. 25
 
Balādisuttāni
 
927. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.
 
2. 16. 26
 
Balādisuttāni
 
928. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.
 
2. 16. 27
 
Balādisuttāni
 
929. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.
 
2. 16. 28
 
Balādisuttāni
 
930. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.
 
2. 16. 29
 
Balādisuttāni
 
931. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.
 
2. 16. 30
 
Balādisuttāni
 
932. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.
 
[BJT Page 256] [\x 256/]
 
2. 16. 31
 
933. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti.
 
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.
 
Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.
 
2. 16. 32
 
934. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti.
 
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.
 
Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.
 
2. 16. 33
 
935. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti.
 
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.
 
Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.
 
2. 16. 34
 
Balādisuttāni
 
936. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.
 
Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
2. 16. 35
 
Balādisuttāni
 
937. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.
 
Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
2. 16. 36
 
Balādisuttāni
 
938. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.
 
Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.
 
Punabalakaraṇīyavaggo soḷasamo.
 
Tatraddānaṃ:
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkena
Ākāsena dve meghā nāvā āgantukā nadīti.
 
[BJT Page 258] [\x 258/]
 
17. Puna esanā vaggo
 
2. 17. 1-120
 
Esanādisuttāni
 
939-1058. (Rāgavinayādivasena vitthāretabbāni)
 
Punaesanāvaggo sattarasamo.
 
Tatraddānaṃ:-
[PTS Page 139] [\q 139/] esanā vidhā āsavo bhavo ca dukkhatā tisso,
Khīlaṃ malañca nīgho ca vedanā taṇhāti te dasāti.
 
18. Puna oghavaggo
 
2. 18. 1-120
 
Mbaghādisuttāni
 
1059-1178. (Rāgavinayādivasena vitthāretabbāni)
 
Punaoghavaggo aṭṭhārasamo.
 
Tatraddānaṃ:-
[PTS Page 140] [\q 140/] ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.
 
Bojjhaṅgasaṃyuttaṃ samattaṃ.
 
Tatra vagguddānaṃ:-
Pabbato gilānunadāyī nīvaraṇo cakkavatti
Bojjhaṅgo cānāpāno ca nirodhagaṅgāpeyyālo
Appamādo balakaraṇīyo esanoghā punādihi
Gaṅgāpeyyālo ādīhi pañcahaṭṭhāraseva teti.
 
[BJT Page 260] [\x 260/]
 
3. Satipaṭṭhānasaṃyuttaṃ
 
1. Ambapālivaggo
 
3. 1. 1
 
Ambapālisuttaṃ
 
[PTS Page 141] [\q 141/]
 
1179. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo'ti. "Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: ekāyano ayaṃ1 bhikkhave, maggo sattānaṃ visuddhiyā sokapariddavānaṃ2 samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ekāyano ayaṃ bhikkhave, maggo sattānaṃ visuddhiyā, sokapariddavānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya. Yadidaṃ cattāro satipaṭṭhānāti. Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.
 
3. 1. 2
 
Satosuttaṃ
 
[PTS Page 142 [\q 142/] 1180.] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi: 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. Sato bhikkhave, bhikkhu vihareyya sampajāno.
Ayaṃ vo amhākaṃ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti.
 
---------------------------
1. Ekāyanacāyaṃ - machasaṃ, syā.
2. Sokaparidevānaṃ machasaṃ, syā.
 
[BJT Page 262] [\x 262/]
 
Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave, bhikkhu vihareyya sampajāno. Ayaṃ vo amhākaṃ anusāsanīti.
 
3. 1. 3
 
Bhikkhusuttaṃ
 
1181. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko [PTS Page 143] [\q 143/] vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti" evameva panidhekacce moghapurisā mameva1 ajjhesanti dhamme ca bhāsite mameva anubandhitabbaṃ maññanatīti: "desetu me bhante, bhagavā saṅkhittena dhammaṃ, desetu sugato saṅakhittena dhammaṃ, appeva nāmahaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appeva nāmahaṃ bhagavato bhāsitassa dāyādo assanti. "
 
Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te bhikkhu, sīlaṃ suvisuddhaṃ bhavissati, diṭṭhi ca ujukā, tato tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhaveyyāsi. Katame cattāro: idha tvaṃ bhikkhu ajjhattaṃ2 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Babhiddhā3 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā4 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.
 
--------------------------
1. Mañceva - machasaṃ.
2. Ajjhattaṃ vā - machasaṃ, syā.
3. Bahiddhā vā - machasaṃ, syā.
4. Ajjhattaṃ bahiddhā - sī. Mu.
 
[BJT Page 264] [\x 264/]
 
Ajjhattaṃ vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā nineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.
 
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā [PTS Page 144] [\q 144/] anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
3. 1. 4
 
Sālāsuttaṃ
 
1182. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu viharati sālāyaṃ1 brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi2. Ye te bhikkhave, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo3 bhikkhave, bhikkhū catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā, nivesetabbā patipaṭṭhāpetabbā. Katamesaṃ catunnaṃ: etha tumhe āvuso, kāye kāyānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa yathābhūtaṃ ñāṇāya. Vedanāsu vedanānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaṃ yathābhūtaṃ ñāṇāya. Citte cittānupassino viharatha, ātāpino
Sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa yathābhūtaṃ ñāṇāya. Dhammesu dhammānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaṃ yathābhūtaṃ ñāṇāya.
 
-------------------------
1. Sālāya - machasaṃ, kosalāyaṃ - syā.
2. Āmantesi pe - etadavoca - machasaṃ, syā.
3. Te ve - sī 1, 2
 
[BJT Page 266] [\x 266/]
 
[PTS Page 145] [\q 145/]
Ye'pi te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Te'pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa pariññāya.
Vedanāsu vedanānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaṃ1 pariññāya.
Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa pariññāya.
Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaṃ pariññāya.
 
Ye'pi te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā. Te'pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyena visaṃyuttā. Vedanāsu vedanānupassino
Viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanāhi visaṃyuttā. Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittena visaṃyuttā. Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammehi visaṃyuttā. Ye'pi te bhikkhave, bhikkhu navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo bhikkhave, bhikkhū imesaṃ catunnaṃ satipaṭṭhānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbāti.
 
3. 1. 5
 
Kusalarāsisuttaṃ
 
1183. Akusalarāsīti bhikkhave, vadamāno2 pañcanīvaraṇe sammā vadamano vadeyya. Kevaloha'yaṃ bhikkhave, akusalarāsī yadidaṃ pañca nīvaraṇā. Katame pañca: [PTS Page 146] [\q 146/] kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Akusalarāsīti bhikkhave, vadamāno ime pañcanīvaraṇe sammā vadamāno vadeyya. Kevaloha'yaṃ bhikkhave, akusalarāsī yadidaṃ pañca nīvaraṇā.
 
Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevaloha'yaṃ bhikkhave, kusalarāsi yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevaloha'yaṃ bhikkhave, kusalarāsi yadidaṃ cattāro satipaṭṭhānāti.
 
---------------------------
1. Vedanā - sī 1, 2.
2. Sammāvadamāno - sī 1, 2.
 
[BJT Page 268] [\x 268/]
 
3. 1. 6
 
Sakuṇagghisuttaṃ
 
1184. Bhūtapubbaṃ bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho bhikkhave, lāpo sakuṇo sakuṇagghiyā harīyamāno evaṃ hi paridevesi: "mayamevamhā1 alakkhikā. Mayaṃ appapuññā, ye mayaṃ agocare carimhā2 paravisaye. Sacajja mayaṃ gocare careyyāma sake pettike visaye, nacāyaṃ3 sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā"ti. Ko pana te lāpa gocaro sako pettiko visayoti. Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. [PTS Page 147] [\q 147/] atha kho bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale avacamānā4 amuñci, gaccha kho tvaṃ lāpa, tatthāpi me gantvā na mokkhasīti.
 
Atha kho bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhirūhitvā sakuṇagghiṃ avacamāno5 aṭṭhāsi, ehi khodāni6 sakuṇagghi, ehi kho6dāni sakuṇagghīti. Atha kho sā bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale avacamānā ubho pakkhe sandhāya7 lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho bhikkhave, aññāsi lāpo sakuṇo bahu āgatā8 kho myā'yaṃ sakuṇagghīti. Atha tasseva leḍḍussa antaraṃ paccupādi. Atha kho bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi. Evaṃ he'taṃ9 bhikkhave, hoti yo agocare carati paravisaye.
 
Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataṃ parivisaye lacchati māro otāraṃ. Lacchati maro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno agocaro paravisayo: yadidaṃ pañca kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ bhikkhave, bhikkhuno agocaro paravisayo.
 
--------------------------
1. Mayamevamha - machasaṃ, syā.
2. Carimha - machasaṃ, syā.
3. Namyāyaṃ - machasaṃ, syā.
4. Asaṃvadamānā - machasaṃ, avādamānā - syā.
5. Vadamāno - machasaṃ, syā.
6. Dānime - machasaṃ, syā.
7. Sannayaha - machasaṃ.
8. Bahuṃ āgatā - sī 1, 2.
9. Hitaṃ - machasaṃ.
 
[BJT Page 270] [\x 270/]
 
Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. [PTS Page 148] [\q 148/] ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave,
Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.
 
3. 1. 7
 
Makkaṭasuttaṃ.
 
1185. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā, yattha neva makkaṭānaṃ cārī na manussānaṃ. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā yattha makkaṭānañhi kho cārī na manussānaṃ atthi bhikkhave, himavato pabbatarājassa sama bhūmibhāgā ramaṇīyā, yattha makkaṭānaṃ ceva cārī manussānañca. Tatra bhikkhave, luddā makkaṭavīthisu lepaṃ oḍḍenti makkaṭānaṃ bādhanāya tatra bhikkhave, ye te makkaṭā abālajātikā1 alola jātikā1 te taṃ lepaṃ disvā ārakā parivajjenti2. Yo pana so hoti makkaṭo bālajātiko lolajātiko so taṃ lepaṃ upasaṅkamitvā hatthena gaṇhāti. So tattha bajjhati. Hatthaṃ mocessāmīti dutiyena hatthena gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti
Pādenana gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti pādaṃ cāti3 dutiyena pādena gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmi pāde cāti tuṇḍena gaṇhāti, so tattha bajjhati. Evaṃ hi so bhikkhave, makkaṭo pañcuḍḍito thanaṃ4 seti anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo [PTS Page 149] [\q 149/] luddassa. Tamenaṃ bhikkhave, luddo vijjhitvā5 tasmiṃ yeva makkaṭaṃ uddharitvā avissajjetvā6 yena kāmaṃ pakkamati. Evaṃ hi7 taṃ bhikkhave, hoti yo agocaro carati paravisaye.
 
--------------------------
1. Jātiyaṃ - sī 1, 2.
2. Paricajjanti - machasaṃ.
3. Pādaṃ cāti - sīmu, sī 1, 2.
4. Pañcoḍḍito thunaṃ - machasaṃ, syā.
5. Jhatvā - sī 1, 2.
6. Tasmiṃ yeca kaṭṭhakataṅgāre avissajjetvā - machasaṃ, tasmiṃ yeva makkaṭaṃ uddharitatā ācajjetvā - sī 1, 2.
7. Evaṃ hetaṃ - machasaṃ, evaṃ hetaṃ - syā.
 
[BJT Page 272] [\x 272/]
 
Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno agocaro paravisayo: yadidaṃ pañcakāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ bhikkhave, bhikkhuno agocaro paravisayo.
 
Gocare bhikkhave, caratha sake pettike vīsaye. Gocare bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo: yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.
 
3. 1. 8
 
Sūdasuttaṃ
 
1186. Seyyathāpi bhikkhave, bālo avyatto akusalo sūdo rājānaṃ vā rājamahāmattaṃ1 vā nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. [PTS Page 150] [\q 150/] sakho so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu2 nimittaṃ na uggaṇhāti:
Idaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, imassa vā
Abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati,
Ambilaggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati, tittakaggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuṃ gaṇhāti, tittakaggassa vā vaṇṇaṃ bhāsati, kaṭukaggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, kaṭukaggassa vā abhiharati, kaṭukaggassa vā bahuṃ gaṇhāti, kaṭukaggassa vā vaṇṇaṃ bhāsati, madhuraggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, madhuraggassa vā abhiharati, madhuraggassa vā bahuṃ gaṇhāti, madhuraggassa vā vaṇṇaṃ bhāsati, khārikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, khārikassa vā abhiharati, khārikassa vā bahuṃ gaṇhāti, khārikassa vā vaṇṇaṃ bhāsati, akhārikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, akhārikassa vā abhiharīti, akhārikassa vā bahuṃ gaṇhāti, akhārikassa vā vaṇṇaṃ bhāsati, loṇikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, loṇikassa vā abhiharati, loṇikassa vā bahuṃ gaṇhāti, loṇikassa vā vaṇṇaṃ bhāsati, aloṇikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṃ gaṇhāti, aloṇikassa vā vaṇṇaṃ bhāsati, sakho so bhikkhave, bālo avyatto akusalo sūdo naceva lābhī hoti: acchādanassa, na lābhī vetanassa, na lābhī abhihārānaṃ. Taṃkissa hetu: tathā hi so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu nimittaṃ na uggaṇhāti.
 
-------------------------
1. Rājamahāmattānaṃ - sīmu.
2. Bhatta - machasaṃ, syā.
 
[BJT Page 274] [\x 274/]
 
Evameva kho bhikkhave, idhekacco bālo avyatto akusalo bhikkhu kāye na kāyānupassī1 viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na kāyānupassino2 viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Vedanāsu na
Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na vedanānupassino viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Citte na cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na cittānupassino viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Dhammesu na dhammānupassī3 viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na dhammānupassino4 viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Sakho so bhikkhave, bālo avyatto akusalo bhikkhu naceva lābhī hoti diṭṭhadhammasukhavihārānaṃ, 5 na lābhī [PTS Page 151] [\q 151/] satisambojjhaṅgassa. Taṃkissa hetu? Tathā hi so bhikkhave, bālo avyatto akusalo bhikkhu sakassa cittassa nimittaṃ na uggaṇhāti.
 
Seyyathāpi bhikkhave, paṇḍito viyatto kusalo sūdo rājānaṃ vā rājamahāmattaṃ vā nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. Sakho so bhikkhave, paṇḍito viyatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti: "idaṃ vā me ajja bhattu sūpeyyaṃ ruccati, imassa vā
Abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati,
Ambilaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati, tittakaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuṃ gaṇhāti, tittakaggassa vā vaṇṇaṃ bhāsati, kaṭukaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, kaṭukaggassa vā
Abhiharati, kaṭukaggassa vā bahuṃ gaṇhāti, kaṭukaggassa vā vaṇṇaṃ bhāsati, madhuraggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, madhuraggassa vā
Abhiharati, madhuraggassa vā bahuṃ gaṇhāti, madhuraggassa vā vaṇṇaṃ bhāsati, khārikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, khārikassa vā
Abhiharati, khārikassa vā bahuṃ gaṇhāti, khārikassa vā vaṇṇaṃ bhāsati, akhārikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, akhārikassa vā
Abhiharati, akhārikassa vā bahuṃ gaṇhāti, akhārikassa vā vaṇṇaṃ bhāsati, loṇikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, loṇikassa vā
Abhiharati, loṇikassa vā bahuṃ gaṇhāti, loṇikassa vā vaṇṇaṃ bhāsati, aloṇikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṃ gaṇhāti, aloṇikassa vā vaṇṇaṃ bhāsatīti, sakho so bhikkhave, paṇḍito vyatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti.
 
--------------------------
1. Kāye kāyānupassī - machasaṃ, syā.
2. Kāye kāyānupassino - machasaṃ, syā.
3. Dhammesu dhammānupassī - machasaṃ, syā.
4. Dhammesu dhammānupassino - machasaṃ, syā.
5. Diṭṭheva dhamme sukhavihārānaṃ - machasaṃ, syā.
 
[BJT Page 276] [\x 276/]
 
Evameva kho bhikkhave, idhekacco paṇḍito viyatto kusalo bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato cittaṃ samādhiyati, upakkilesā [PTS Page 152] [\q 152/] pahīyanti, so taṃ nimittaṃ uggaṇhāti. Vedanāsu
Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti, so taṃ nimittaṃ uggaṇhāti. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato cittaṃ samādhiyati, upakkilesā [PTS Page 152] [\q 152/] pahīyanti, so taṃ nimittaṃ uggaṇhāti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti, so taṃ nimittaṃ uggaṇhāti. Sakho so bhikkhave, paṇḍito viyatto kusalo bhikkhu lābhī ceva hoti diṭṭhadhammasukhavihārānaṃ, lābhī hoti satisampajaññassa. Taṃ kissa hetu: tathā hi so bhikkhave, paṇḍito vyatto kusalo bhikkhu sakassa cittassa nimittaṃ uggaṇhātīti.
 
3. 1. 9
 
Gilānasuttaṃ
 
1187. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati beluvagāmake1. Tatra kho bhagavā bhikkhū āmantesi: "etha tumhe bhikkhave, sāmantā2 vesāliyā yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upetha. Idhevāhaṃ beluvagāmake vassaṃ upagacchāmī"ti. "Evaṃ bhante"ti kho te bhikkhū bhagavato paṭisasutvā sāmantā vesāliyā yathāmittaṃ yathāsandiṭṭhaṃ sathāsambhattaṃ vassaṃ upagañchuṃ. Bhagavā pana tattheva beluvagāmake3 vassaṃ upagañchī. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji. Bāḷhā vedanā vattanti māraṇantikā. Tā4 sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavato etadahosi: na kho pana me taṃ patirūpaṃ yo'haṃ anāmantetvā upaṭṭhāke, anapaloketvā bhikkhusaṅghaṃ parinibbāyyeṃ5. Yannūnāhaṃ imaṃ ābādhaṃ viriyena paṭippaṇāmetvā6 jīvitasaṅkhāraṃ [PTS Page 153] [\q 153/] adhiṭṭhāya vihareyyanti. Atha kho bhagavā taṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho bhagavā gilānā vuṭṭhito7 aciravuṭṭhito gelaññā vihārapacchāyāyaṃ8 paññatte āsane nisīdi.
 
--------------------------
1. Vephavagāmake - machasaṃ.
2. Samantā - machasaṃ, syā.
3. Bhagavā pana beluvagāmake - sī 1, 2.
4. Tatra sudaṃ - machasaṃ, syā.
5. Parinibbāpeyyaṃ - sī 1.
6. Paṭipaṇāmetvā - machasaṃ.
7. Gilānavuṭṭhito - machasaṃ.
8. Vihārapacchāyāyaṃ - sī 1, 2, syā.
 
[BJT Page 278] [\x 278/]
 
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:* "diṭṭhaṃ bhante, bhagavato khamanīyaṃ, diṭṭhaṃ bhante, bhagavato yāpanīyaṃ, api me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi maṃ nappaṭibhanti, bhagavato gelaññena. Api ca me bhante, ahosi: kācideva assāsamattā1 na tāva bhagavā parinibbāyissati. Na tāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatī"ti.
 
Kimpanadāni ānanda bhikkhusaṅgho mayi paccāsiṃsati: desito ānanda, mayā dhammo anantaraṃ abāhiraṃ katvā, natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Yassa2 nūna ānanda, evamassa ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā, mamuddesikā bhikkhusaṅghoti vā so nūna ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya. Tathāgatassa kho ānanda, na evaṃ hoti ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā, sakiṃ ānanda, tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati: etarahi kho panānanda, jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiyo me vayo vattati. Seyyathāpi ānanda, jajjarasakaṭaṃ3 velumissakena4 yāpeti, evameva kho ānanda, velumissakena maññe tathāgatassa kāyo yāpeti.
 
[PTS Page 154] [\q 154/]
Yasmiṃ ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati. Phāsutaraṃ ānanda, tasmiṃ samaye tathāgatassa hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
Abhijjhādomanassaṃ. Citte cittānupassī
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Ye hi keci ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammasaraṇā anaññasaraṇā tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmāti.
 
--------------------------
1. Assādamattā - sī 1, 2.
2. Yannūna - syā.
3. Jarasakaṭaṃ -.
4. Veghamissakena - sī 1, 2. Vekhamissakena - machasaṃ, vedhamissakena - [PTS.]
* "Diṭṭho me bhante bhagavato phāsu" iti pāṭho machasaṃ potthake ettha dissate.
 
[BJT Page 280] [\x 280/]
 
3. 1. 10
 
Bhikkhunūpassayasuttaṃ
 
1188. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo1 tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sambahulā bhikkhuniyo yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmattaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmantaṃ ānandaṃ etadavocuṃ: "idha bhante, ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā2 viharantiyo uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī"ti. [PTS Page 155] [\q 155/] "evametaṃ bhaginiyo, [PTS Page 155] [\q 155/] evametaṃ bhaginiyo, yo hi ko ci bhaginiyo, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto3 viharati, tassetaṃ pāṭikaṅkhaṃ" "uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī"ti. Atha kho āyasmā ānando tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkami.
 
Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo tenupasaṅkamiṃ. Upasaṅkamitvā paññatena āsane nisīdiṃ. Atha kho bhante, sambahulā bhikkhuniyo yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho bhante, tā bhikkhuniyo maṃ etadavocuṃ: "idha bhante ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā viharantiyo uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī"ti. Evaṃ vuttāhaṃ bhante, tā bhikkhuniyo etadavocaṃ: "evametaṃ bhaginiyo, evametaṃ bhaginiyo, yo hi koci bhaginiyo, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaṃ pāṭikaṅkhaṃ: "uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī"ti.
 
--------------------------
1. Bhikkhunīpassaya - sī 1.
2. Suppatiṭṭhitacittā - machasaṃ.
3. Supaṭaṭhitacittā - sī 1.
 
[BJT Page 282] [\x 282/]
 
Evametaṃ ānanda, evametaṃ ānanda, yo hi koci ānanda, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaṃ pāṭikaṅkhaṃ: "uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī"ti. Katamesu catusu: idhānanda, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [PTS Page 156] [\q 156/] tassa kāye kāyānupassino viharato kāyārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So iti paṭisañcikkhati: yassa kho'haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.
 
Punacaparaṃ ānanda, bhikkhu vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato vedanārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So iti paṭisañcikkhati: yassa kho'haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.
 
Punacaparaṃ ānanda, bhikkhu citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato cittārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So iti paṭisañcikkhati: yassa kho'haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.
 
Punacaparaṃ ānanda, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato dhammārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So itipaṭisañcikkhati: yassa kho'haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.
 
[BJT Page 284] [\x 284/]
 
Kathañcānanda, appaṇidhāya bhāvanā hoti: bahiddhā ānanda, bhikkhu cittaṃ appaṇidhāya "appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana kāye kāyānupassī viharāmi ātāpī sampajāno satimā sukhitasmī1ti pajānāti.
 
[PTS Page 157] [\q 157/]
Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya
"Appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana vedanāsu vedanānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti.
 
Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya "appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana cittesu cittānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti1 pajānāti.
 
Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya "appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana dhammesu dhammānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti. Evaṃ kho ānanda, appaṇidhāya bhāvanā hoti.
 
Iti kho ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā. Yaṃ ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā: etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanīti.
 
Ambapālivaggo paṭhamo.
 
[PTS Page 158] [\q 158/]
Tatraddānaṃ:
Ambapāli sato bhikkhu sālā kusalarāsi ca
Sakukaṇagghi makkaṭo sūdo gilāno bhikkhunūpassayoti.
 
--------------------------
1. Sukhamasmiti - machasaṃ, syā.
 
[BJT Page 286] [\x 286/]
 
2. Nālandāvaggo
 
3. 2. 1
 
Mahāpurisasuttaṃ
 
1189. Sāvatthiyaṃ-
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "mahāpuriso mahāpurisoti bhante, vuccati, kittāvatā nu kho: bhante, mahāpuriso hotī"ti: vimuttacittattā kho'haṃ sāriputta mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmi, kathañca sāriputta, vimuttacitto hoti: idha sāriputta, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa kāye kāyānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi. Vedanāsu vedanānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa vedanāsu vedanānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi. Citte cittānupassī viharati. Ātāpī sampajāno satimā vineyya
Loke abhijjhādomanassaṃ, tassa citte cittānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi.
Dhammesu dhammānupassī viharati. Ātāpī sampajāno satimā vineyya
Loke abhijjhādomanassaṃ, tassa dhammesu dhammānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi. Evaṃ kho sāriputta, vimuttacitto hoti, vimuttacittattā kho'haṃ sāriputta, mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmīti.
 
3. 2. 2
 
Nālandāsuttaṃ
 
[PTS Page 159] [\q 159/]
 
1190. Ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "evaṃ pasanno'haṃ bhante, bhagavati 'na cāhu na ca bhavissati, na cetarahi vijjati, añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ sambodhiya"nti.
 
[BJT Page 288] [\x 288/]
 
Uḷārātyatrāyaṃ1 sāriputta, āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito, evaṃ pasanno'haṃ bhante, bhagavati: "na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti. Kinnu te sāriputta, ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā. Evaṃsīlā te bhagavanto ahesuṃ iti vā, evaṃdhammā te bhagavanto ahesuṃ iti vā, evaṃpaññā te bhagavanto ahesuṃ iti vā, evaṃvihārino te bhagavanto ahesuṃ iti vā evaṃvimuttā te bhagavanto ahesuṃ iti vāti? [PTS Page 160] [\q 160/] nohetaṃ bhante,
 
Kimpana te sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: "evaṃsīlā te bhagavanto bhavissanti iti vā, evaṃdhammā te bhagavanto bhavissanti iti vā, evaṃpaññā te bhagavanto bhavissanti iti vā, evaṃvihārino te bhagavanto, bhavissanti iti vā, evaṃvimuttā te bhagavanto bhavissanti iti vāti? No hetaṃ bhante,
 
Kiṃ pana te2 sāriputta, etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito: "evaṃsīlo bhagavā iti vā, evaṃdhammo bhagavā iti vā, evaṃpañño bhagavā iti vā, evaṃvihārī bhagavā iti vā, evaṃvimutto bhagavā itippavā"ti? No hetaṃ bhante. Ettha ca te sāriputta, atītānāgatapaccupannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ3 natthi. Atha kiñcarahi tayā4 sāriputta, uḷārā āsabhī vācā bhāsitā. Ekaṃso gahito, sīhanādo nadito: "evaṃ pasannohaṃ bhante, bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti.
 
--------------------------
1. Uḷārā kho tyāyaṃ - machasaṃ, syā.
2. Tyāhaṃ - machasaṃ, syā.
3. Cetopariyāyañāṇaṃ - sī 1, 2. Syā.
4. Tyāyaṃ - machasaṃ, syā.
 
[BJT Page 290] [\x 290/]
 
Na kho me1 bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi. Api ca dhammanvayo vidito. Syethāpi rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ2 daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassa dovāriko paṇḍito vyatto medhāvī aññātānaṃ nivāretā, ñātānaṃ pavesetā, so tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷālanikkhamanamattampi, tassa evamassa, ye keci olārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te imināva dvārena pavisanti vā nikkhamanti vāti.
 
Evameva kho me3 bhante, dhammanvayo vidito: "yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā. Sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge [PTS Page 161] [\q 161/] yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. Yepi te bhante. Bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti. Bhagavāpi bhante, etarahi arahaṃ sammā sambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacitto sattabojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho"ti.
 
Sādhu sādhu sāriputta, tasmātiha tvaṃ sāriputta, imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi5, bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi sāriputta, moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā tesampimaṃ dhammapariyāyaṃ sutvā yā tathāgate6 kaṅkhā vā vimati vā sā pahīyissatī ti.
 
-------------------------
1. Na kho me taṃ - syā.
2. Daḷhuddhāpa - machasaṃ, daḷhaddhālaṃ - syā.
3. Kho bhante - sī 1, 2.
4. Suppatiṭṭhitacittā - machasaṃ, syā.
5. Bhāveyyāsi - sī 1.
6. Sutvā tathāgate - sī 1, 2.
 
[BJT Page 292] [\x 292/]
 
3. 2. 3
 
Cundasuttaṃ
 
1191. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā sāriputto magadhesu viharati nāḷakagāmake1, ābādhiko dukkhito bāḷhagilāno. Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti. Atha kho āyasmā sāriputto teneva ābādhena parinibbāyi. Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaraṃ ādāya yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundo samaṇuddeso [PTS Page 162] [\q 162/] āyasmantaṃ ānandaṃ etadavoca:
 
"Āyasmā bhante, sāriputto parinibbuto. Idamassa pattacīvara"nti. Atthi kho idaṃ āvuso kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma. Upasaṅkamitvā bhagavato etamatthaṃ ārocessāmāti. Evaṃ bhante'ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando cundo ca samaṇuddoso yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "ayaṃ bhante, cundo samaṇuddeso evamāha. Āyasmā bhante, sāriputto parinibbuto, idamassa pattacīvara"nti. Api ca me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi maṃ nappaṭibhanti. Āyasmā sāriputto parinibbuto'ti sutvāti.
 
Kinnu kho te ānanda, sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā ādāya parinibbuto, paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya parinibbuto, vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbutoti? Na kho me bhante. 2 Āyasmā sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā ādāya parinibbuto, paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya parinibbuto, vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto. Api ca bhante, āyasmā sāriputto ovādako ahosi, viññapako sandassako samādapako samuttejako sampahaṃsako akilāsu dhammadesanāya, anuggāhako sabrahmacārīnaṃ. Taṃ mayaṃ āyasmato sāriputtassa dhammojaṃ dhammabhogaṃ dhammānuggahaṃ anussarāmāti.
 
--------------------------
1. Nālagāmake - sī 1, 2.
2. Na kho me taṃ bhante - sī 1, 2.
Na ca kho me bhante - machasaṃ.
 
[BJT Page 294] [\x 294/]
 
Nanu taṃ ānanda, mayā paṭigacceva akkhātaṃ: "sabbehi piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, [PTS Page 163] [\q 163/] taṃ [PTS Page 163] [\q 163/] kutettha ānanda, labbhā yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti, netaṃ ṭhānaṃ vijjati, seyyathāpi ānanda, mahato rukkhassa tiṭṭhato sāravato so mahantataro khandho so palujjeyya, evameva kho ānanda, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputto parinibbuto, taṃ kutettha ānanda, labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti, netaṃ ṭhānaṃ vijjati. Tasmātihānanda, attadīpā viharatha, attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.
 
Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo. Dhammadīpo dhammasaraṇo anaññasaraṇā: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Yehi keci ānanda, etarahi vā mamaccaye vā attadīpā viharissantī attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā. Tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmā"ti.
 
3. 2. 4
 
Ukkacelasuttaṃ
 
1192. Ekaṃ samayaṃ bhagavā majjīsu viharati ukkacelāyaṃ nadiyā tīre mahatā bhikkhusaṅghena saddhiṃ aciraparinibbutesu sāriputtamoggallānesu. Tena kho pana samayena bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi:
 
--------------------------
Na kho me taṃ bhante - sī - 1, 2, na ca kho me bhante - machasaṃ.
 
[BJT Page 296] [\x 296/]
 
[PTS Page 164] [\q 164/]
"Api ca khvāyaṃ1 bhikkhave, parisā suññā viya khāyati parinibbutesu sāriputtamoggallānesu asuññā me2 sā bhikkhave, parisā3 hoti anapekhā tassaṃ disāyaṃ hoti, yassaṃ disāyaṃ sāriputtamoggallānā viharanti. Ye'pi te bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ ahosi, seyyathāpi mayhaṃ sāriputtamoggallānā. Ye'pi te bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ bhavissati, seyyathāpi mayhaṃ sāriputtamoggallānā. Acchariyaṃ bhikkhave, sāvakānaṃ abbhutaṃ bhikkhave, sāvakānaṃ satthusamānā ca4 sāsanakarā bhavissanti ovādapatikarā catunnañca parisānaṃ piyā bhavissanti manāpā garubhāvanīyā ca. Acchariyaṃ bhikkhave, tathāgatassa, abbhutaṃ bhikkhave, tathāgatassa evarūpepi nāma sāvakayuge5 parinibbute natthi tathāgatassa soko vā paridevo vā. Taṃ kutettha bhikkhave, yaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.
 
Seyyathāpi bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantarā khandhā te palujjeyyuṃ, evameva kho bhikkhave, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputtamoggallānā parinibbutā. Taṃ kutettha bhikkhave labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati. Tasmātiha bhikkhave, attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.
 
Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [PTS Page 165] [\q 165/] ye hi keci bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Tamataggo me te bhikkhave, bhikkhū bhavissanti ye hi keci sikkhākāmāti.
 
--------------------------
1. Api myāyaṃ - machasaṃ, api kho myāyaṃ - syā.
2. Asuññā sā - sī 1, 2, asuññā me bhikkhave - machasaṃ.
3. Disā - sī 1, 2, syā.
4. Satthu ca nāma - machasaṃ, syā,
5. Sāvakayugepi - sī 1, 2.
 
[BJT Page 298] [\x 298/]
 
3. 2. 5
 
Bāhiyasuttaṃ
 
1193. Atha kho āyasmā bāhiyo1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bāhiyo bhagavantaṃ etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".
 
Tasmātiha tvaṃ bāhiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaṃ dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te bāhiya, sīlañca suvisuddhaṃ bhavissati, diṭṭhi ca ujukā. Tato tvaṃ bāhiya, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ bāhiya kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bāhiya, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi tato tuyhaṃ bāhiya, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.
 
[PTS Page 166] [\q 166/]
Atha kho āyasmā bāhiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bāhiyo arahataṃ ahosīti.
 
3. 2. 6
 
Uttiyasuttaṃ
 
1194. Atha kho āyasmā uttiyo2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā uttiyo bhagavantaṃ etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".
 
Tasmātiha tvaṃ uttiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaṃ dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te uttiya, sīlañca suvisuddhaṃ bhavissati, diṭṭhi ca ujukā. Tato tvaṃ uttiya, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ uttiya, kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ uttiya, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi tato tuyhaṃ uttiya, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.
 
Atha kho āyasmā uttiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyesānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā uttiyo arahataṃ ahosīti.
 
--------------------------
1. Bāhiko - sī 1, 2.
2. Uttiko - sī 1, 2.
 
[BJT Page 300] [\x 300/]
 
3. 2. 7
 
Ariyasuttaṃ
 
1195. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāya. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [PTS Page 167] [\q 167/] ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa dukkhakkhayāyāti.
 
3. 2. 8
 
Brahmasuttaṃ
 
1196. Ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "ekāyano'yaṃ maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī
Sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vā bhikkhu vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte vā bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu vā bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ekāyanoyaṃ maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā"ti.
 
Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke attarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:
 
[BJT Page 302] [\x 302/]
 
"Evametaṃ bhagavā, evametaṃ sugata, ekāyano'yaṃ bhante, maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro [PTS Page 168] [\q 168/] satipaṭṭhānā. Katame cattāro: kāye vā bhikkhu kāye vā bhante, bhikkhu kāyānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vā bhante, vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte vā bhante, bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu vā bhante, bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ekāyano'yaṃ bhante, maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ1 cattāro satipaṭṭhānā"ti. Idamavoca brahmā sahampati, idaṃ vatvā athāparaṃ etadavoca:
 
Ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī
Etena maggena atariṃsu pubbe tarissanti ye ca taranti oghanti.
 
3. 2. 9
 
Sedakasuttaṃ
 
1197. Ekaṃ samayaṃ bhagavā sumhesu2 viharati sedakaṃ nāma sumhānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhūtapubbaṃ bhikkhave, caṇḍālavaṃsiko caṇḍālavaṃsaṃ ussāpetvā medakathālikaṃ antevāsiṃ āmantesi: "ehi tvaṃ samma medakathālike, caṇḍālavaṃsaṃ abhirūhitvā mama uparikkhandhe tiṭṭhāhīti. Evaṃ ācariyāti kho bhikkhave, medakathālikā antevāsī caṇḍālavaṃsikassa paṭissutvā caṇḍālavaṃsaṃ abhirūhitvā ācariyassa uparikkhandhe aṭṭhāsi. Atha kho bhikkhave, caṇḍālavaṃsiko medakathālikaṃ antevāsiṃ etadavoca: "tvaṃ samma medakathalike, mamaṃ rakkha. Ahaṃ tvaṃ rakkhikissāmi. Evaṃ mayaṃ [PTS Page 169] [\q 169/] aññamaññaguttā aññamaññarakkhitā sippāni ce dassessāma, lābhe ca lacchāma, sotthinā ca caṇḍālavaṃsā orohissāmāti. Evaṃ vutte bhikkhave, medakathālikā antevāsī caṇḍālavaṃsikaṃ etadavoca: "na kho nāmenaṃ ācariya, evaṃ bhavissati, tvaṃ ācariya, attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmi. Evaṃ mayaṃ attaguttā attarakkhitā sippāni ceva dassessāma, lābhañca lacchāma, sotthinā ca caṇḍālavaṃsā orohessāmā"ti.
 
--------------------------
1. Yadime - sī 1, 2.
2. Subbhesu - sī 1, 2. Sumhesu - syā.
 
[BJT Page 304] [\x 304/]
 
"So tattha ñāyoti bhagavā avoca: yathā medakathālikā antevāsī ācariyaṃ avoca. Attānaṃ bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ. Paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ. Attānaṃ bhikkhave, rakkhanto paraṃ rakkhati. Paraṃ rakkhanto attānaṃ rakkhati. Kathañca bhikkhave, attānaṃ rakkhanto paraṃ rakkhati, āsevanāya bhāvanāya bahulīkammena. Evaṃ kho bhikkhave, attānaṃ rakkhanto paraṃ rakkhati. Kathañca bhikkhave, paraṃ rakkhanto attānaṃ rakkhati, khantiyā avihiṃsāya mettacittatāya anuddayatāya. Evaṃ kho bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. "Attānaṃ bhikkhave, rakkhissāmī"ti satipaṭṭhānaṃ sevitabbaṃ, paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ, attānaṃ bhikkhave rakkhanto paraṃ rakkhati, paraṃ rakkhanto attānaṃ rakkhatīti.
 
3. 2. 10
 
Janapadakalyāṇīsuttaṃ
 
1198. Ekaṃ samayaṃ bhagavā sumhesu viharati sedakaṃ nāma sumhānaṃ nigamo. [PTS Page 170] [\q 170/] tatra kho bhagavā bhikkhū āmantesi: "seyyathāpi bhikkhave, janapadakalyāṇī, "janapadakalyāṇī"ti kho bhikkhave, mahājanakāyo sannipateyya. Sā kho panassa janapadakalyāṇī paramapāsāvinī1 nacce, paramapāsāvitī gīte, janapadakalyāṇī naccati gāyatīti kho bhikkhave, bhiyyosomattāya mahājanakāyo santipateyya, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Tamenevaṃ2 vadeyyuṃ: ayaṃ te ambho purisa, samatittiko telapatto antarena3 mahāsamayaṃ4 antarena janapadakalyāṇiyā parihāretabbo5, puriso ceko6 ukkhittāsiko piṭṭhito piṭṭhito anubandhissati yattheva naṃ thokampi chaḍḍessati tattheva te siro pātessatīti. Taṃ kiṃ maññatha bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyāti?7 No hetaṃ bhante.
 
Upamā kho myāyaṃ bhikkhave, katā atthassa viññāpanāya. Ayaṃ cettha attho: "samatittiko telapattoti kho bhikkhave, kāyagatāya etaṃ satiyā adhivacanaṃ. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. " Evaṃ hi vo bhikkhave, sikkhitabbanti.
 
Nālandavaggo dutiyo.
 
Tatraddānaṃ:
[PTS Page 171] [\q 171/]
Mahāpuriso ca nālandaṃ cundo colo ca bāhiyo
Uttiyo ariyo brahmā sedakaṃ janapadena cāti.
 
1. Parampāsāviniṃ - sī, 1. 2.
2. Tamenaṃ evaṃ - machasaṃ, syā.
3. Antarena ca - machasaṃ, syā.
4. Mahāsamajjaṃ - machasaṃ, syā.
5. Pariharitabbo - machasaṃ, syā.
6. Ca te - machasaṃ, syā.
7. Āhareyyāsi - sī 1, 2.
 
[BJT Page 306] [\x 306/]
 
3. Sīlaṭṭhitavaggo
 
3. 3. 1
 
Sīlasuttaṃ
 
1199. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharati kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodaṇīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhaddo.
Āyasmantaṃ ānandaṃ etadavoca: "yānimāni āvuso ānanda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā"ti. Sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda, ummaggo, 1 bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā, "evaṃ hi tvaṃ āvuso bhadda, pucchasi: yānimāni āvuso ānanda kusalāni sīlāni vuttāni bhagavatā imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā"ti. Evamāvusoti.
 
Yānimāni, āvuso bhadda, kusalāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatā. Katamesaṃ catunnaṃ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [PTS Page 172] [\q 172/] yānimāni āvuso bhadda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatāti.
 
3. 3. 2
 
Ṭhitisuttaṃ
 
1200. Kukkuṭārāme:
Ko nu kho āvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Kopanāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti? Sādhu sādhu āvuso bhadda, bhaddako
 
--------------------------
1. Ummaṅgo - machasaṃ.
 
[BJT Page 308] [\x 308/]
 
Kho te āvuso bhadda, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇīparipucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda hetu, ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko panāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti. Evamāvusoti.
 
Catunnaṃ kho āvuso, satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Catukkañca āvuso satipaṭṭhānānaṃ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti. Katamesaṃ catunnaṃ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho āvuso catunnaṃ satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.
 
Parihānasuttaṃ
[PTS Page 173] [\q 173/]
1201.Kukkuṭārāme:
Ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaṃ hoti, ko panāvuso1 ānanda, hetu ko paccayo yena saddhammaaparihānaṃ hotīti? Sādhu sādhu āvuso bhadda, bhaddako kho te āvuso bhadda, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā evaṃ hi tvaṃ āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaṃ hoti, ko panāvuso ānanda, hetu ko paccayo yena saddhammaaparihānaṃ hotīti. Evamāvusoti.
 
Catunnaṃ kho āvuso, satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ hoti, catunnañca kho āvuso satipaṭṭhānānaṃ bhāvitattā bahulīkatattā saddhammaaparihānaṃ hoti. Katamesaṃ catunnaṃ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho āvuso, catunnaṃ satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ hoti. Imesañca kho āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā saddhammaaparihānaṃ hotīti.
 
--------------------------
1. Ko nu kho āvuso - machasaṃ, syā.
 
[BJT Page 310] [\x 310/]
 
3. 3. 4
 
Suddhakasuttaṃ
 
1202. Sāvatthiyaṃ:
 
Cattāro me bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [PTS Page 174] [\q 174/] vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime kho bhikkhave, cattāro satipaṭṭhānāti.
 
3. 3. 5
 
Brāhmaṇasuttaṃ
 
1203. Sāvatthiyaṃ:
 
Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: "ko nu kho bho gotama hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko pana bho gotama, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti.
 
Catunnaṃ kho brāhmaṇa satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Catunnañca kho brāhmaṇā, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti. Katamesaṃ catunnaṃ: "idha brāhmaṇa, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho brāhmaṇa, catunnaṃ satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho brāhmaṇa catunnaṃ satipaṭṭhānānaṃ hāvitattā bahulikatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti. Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī' ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
 
[BJT Page 312] [\x 312/]
 
3. 3. 6
 
Padesasuttaṃ
 
1204. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahā moggallāno āyasmā ca anuruddho sākete viharanti, kaṇṭakīvane1. Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ [PTS Page 175] [\q 175/] kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: "sekho sekhoti2 āvuso anuruddha, vuccati, kittāvatā nu āvuso sekho hotī"ti.
Catunnaṃ kho āvuso satipaṭṭhānānaṃ padesaṃ bhāvitattā sekho hoti. Katamesaṃ catunnaṃ: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho āvuso catunnaṃ satipaṭṭhānānaṃ padesaṃ bhāvitattā sekho hotīti.
 
3. 3. 7
 
Samattasuttaṃ
 
1205. Kaṇṭakīvane:
 
Asekho asekhoti āvuso anuruddha vuccati, kittāvatā nu kho āvuso, asekho hotīti: catunnaṃ kho āvuso, satipaṭṭhānānaṃ samattaṃ bhāvitattā asekho hoti. Katamesaṃ catunnaṃ: idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho āvuso, catunnaṃ satipaṭṭhānānaṃ samattaṃ bhāvitattā asekho hotīti.
 
--------------------------
1. Kaṇḍakīvane - machasaṃ.
2. Sekkho sekkhoti - syā.
 
[BJT Page 314] [\x 314/]
 
3. 3. 8
 
Lokasuttaṃ
 
1206. Kaṇṭakīvane:
 
Katamesaṃ āyasmā anuruddho1 dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ pattoti? [PTS Page 176] [\q 176/] "catunnaṃ kho āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ: idhāhaṃ āvuso,
Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca kho panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sahassaṃ lokaṃ abhijānāmī"ti.
 
3. 3. 9
 
Sirivaḍḍhasuttaṃ
 
1207. Ekaṃ samayaṃ āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena sirivaḍḍho gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho sirivaḍḍho gahapati aññataraṃ purisaṃ āmantesi: "ehi tvaṃ ambho purisa, yenāsmato ānando tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, sirivaḍḍho bhante ānandassa pāde sirasā vandatī"ti. Evañca vadehi:2 sādhu kira bhante, āyasmā ānando yena ca sirivaḍḍhassa gahapatino nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.
 
--------------------------
1. Āvuso anuruddha - machasaṃ.
2. Vadesi - sīmu, sī 2, vadehi - sī1.
 
[BJT Page 316] [\x 316/]
 
"Evaṃ bhante"ti kho so puriso sirivaḍḍhassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca: "sirivaḍḍho bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati, evañca vadeti: "sādhu kira bhante, āyasmā ānando yena sirivaḍḍhassa gahapatissa nivesanaṃ, tenupasaṅkamatu, anukampaṃ upādāyā"ti. [PTS Page 177] [\q 177/] adhivāsesi kho āyasmā ānando tuṇhībhāvena.
 
Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho āyasmā ānando sirivaḍḍhaṃ gahapatiṃ etadavoca: kacci te gahapati khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti? Na me bhante khamanīyaṃ, na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ:
"Kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti " evaṃ hi te gahapati sikkhitabbanti.
 
Ye'me bhante, bhagavatā cattāro satipaṭṭhānā desitā, saṃvijjanti te dhammā1 mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ bhante, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yānicimāni bhante, bhagavatā pañcorambhāgiyāni saṃyojanāni desitāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmīti. Lābhā te gahapati, suladdhaṃ te gahapati, anāgāmiphalaṃ tayā gahapati, byākatantī.
 
--------------------------
1. Saṃvijjante ratanadhammo mayi - sīmu, sī 1, 2.
 
[BJT Page 318] [\x 318/]
 
3. 3. 10
 
[PTS Page 178] [\q 178/]
Mānadinnasuttaṃ
 
1208. Ekaṃ samayaṃ āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena mānadinno gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho mānadinno gahapati aññataraṃ purisaṃ āmantesi: "ehi tvaṃ ambho purisa, yenāsmā ānando tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, mānadinno bhante ānandassa pāde sirasā vandatī"ti. Evañca vadehi: sādhu kira bhante, āyasmā ānando yena ca mānadinnassa gahapatino nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.
 
"Evaṃ bhante"ti kho so puriso mānadinnassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca: "mānadinno bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati, evañca vadeti: "sādhu kira bhante, āyasmā ānando yena mānadinnassa gahapatissa nivesanaṃ, tenupasaṅkamatu, anukampaṃ upādāyā"ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
 
Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena mānadinnassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho āyasmā ānando mānadinnaṃ gahapatiṃ etadavoca: kacci te gahapati khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti? Na me bhante khamanīyaṃ, na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: "kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti" evaṃ hi te gahapati sikkhitabbanti.
 
Ye'me bhante, bhagavatā cattāro satipaṭṭhānā desitā, saṃvijjanti te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ bhante, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yāni cimāni bhante, bhagavatā pañcorambhāgiyāni saṃyojanāni desitāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmīti. Lābhā te gahapati, suladdhaṃ te gahapati, anāgāmiphalaṃ tayā gahapati, byākatantī.
 
Sīlaṭṭhitivaggo tatiyo.
 
Tatraddānaṃ:
Sīlaṃ ṭhiti parihānaṃ suddhakaṃ brāhmaṇena ca
Padesaṃ samattaṃ loko sirivaḍḍho mānadinnoti.
 
[BJT Page 320] [\x 320/]
 
4. Ananussutavaggo
 
3. 4. 1
 
Ananussutasuttaṃ
 
1209. Sāvatthiyaṃ:
 
Ayaṃ kāye kāyānupassanāti me bhikkhave, pubbe [PTS Page 179] [\q 179/] ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṃ kāye kāyānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṃ vedanāsu vedanānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ vedanāsu vedanānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṃ vedanāsu vedanānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṃ citte cittānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ citte cittānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṃ citte cittānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṃ dhammesu dhammānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṃ dhammesu dhammānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādīti.
 
3. 4. 2
 
Virāgasuttaṃ
 
1210. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti.
 
[BJT Page 322] [\x 322/]
 
3. 4. 3
 
Viraddhasuttaṃ
 
1211. Yesaṃ kesañci bhikkhave, cattāro satipaṭṭhānā viraddhā viraddho tesaṃ ariyo1 maggo sammā dukkhakkhayāgāmī, [PTS Page 180] [\q 180/] yesaṃ kesañci bhikkhave, cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yesaṃ kesañci bhikkhave, ime cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ime cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmīti.
 
[BJT Page 322] [\x 322/]
 
3. 4. 4
 
Bhāvitasuttaṃ
 
1212. Cattārome bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.
 
3. 4. 5
 
Satosuttaṃ
 
1213. Sato bhikkhave, bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti. Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā [PTS Page 181] [\q 181/] upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Evaṃ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanīti.
 
--------------------------
1. Ariyo aṭṭhaṅgiko maggo - syā.
 
[BJT Page 324] [\x 324/]
 
3. 4. 6
 
Aññāsuttaṃ
 
1214. Cattāro me bhikkhave, satipaṭṭhānā, katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.
 
3. 4. 7
 
Chandasuttaṃ
 
1215. Cattārome bhikkhave, satipaṭṭhānā katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato yo kāyasmiṃ chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato yo vedanāsu1 chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti. [PTS Page 182] [\q 182/] citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato yo cittasmiṃ chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato yo dhammesu chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hotīti.
 
3. 4. 8
 
Pariññātasuttaṃ
 
1216. Cattārome bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato kāyo pariññāto hoti. Kāyassa pariññātattā amataṃ sacchikataṃ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa vedanā vedanānupassino viharato vedanā pariññātā honti. Vedanānaṃ2 pariññātattā amataṃ sacchikataṃ hoti.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato cittaṃ pariññātaṃ hoti. Cittassa pariññātattā amataṃ sacchikataṃ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato dhammā pariññātā honti. Dhammānaṃ pariññātattā amataṃ sacchikataṃ hotīti.
 
---------------------------
1. Vedanāya - sīmu.
2. Vedanāya - sīmu.
 
[BJT Page 326] [\x 326/]
 
3. 4. 9
 
Bhāvanāsuttaṃ
 
1217. Catunnaṃ bhikkhave, satipaṭṭhānānaṃ bhāvanaṃ desissāmi. Taṃ suṇātha. Katamā ca bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati [PTS Page 183] [\q 183/] ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ kho bhikkhave, 1 catunnaṃ satipaṭṭhānānaṃ bhāvanāti.
 
3. 4. 10
 
Vibhaṅgasuttaṃ
 
1218. Satipaṭṭhānañca vo bhikkhave, desissāmi satipaṭṭhānaṃ bhāvanañca satipaṭṭhānabhāvanāgāminiñca paṭipadaṃ. Taṃ suṇātha. Katamañca bhikkhave, satipaṭṭhānaṃ: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idaṃ vuccati bhikkhave satipaṭṭhānaṃ.
 
Katamā ca bhikkhave, satipaṭṭhānabhāvanā: idha bhikkhave, bhikkhu samudayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayadhammānupassī cittasmiṃ
 
--------------------------
1. Ayaṃ bhikkhave - sī 1, 2.
 
[BJT Page 328] [\x 328/]
 
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī cittasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī cittasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayadhammānupassī dhammesu
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave, satipaṭṭhānabhāvanā.
 
Katamā ca bhikkhave, satipaṭṭhānabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ayaṃ vuccati bhikkhave, satipaṭṭhānabhāvanāgāminīpaṭipadāti.
 
Ananussutavaggo catuttho.
 
Tatraddānaṃ:
 
[PTS Page 184] [\q 184/]
Ananussutaṃ virāgo ca viraddhaṃ bhāvito sato
Aññā ca chando pariññāto bhāvanā vibhaṅgena cāti.
 
[BJT Page 330] [\x 330/]
 
5. Amatavaggo
 
3. 5. 1
 
Amatasuttaṃ
 
1219. Catusu bhikkhave, satipaṭṭhānesu sūpaṭṭhitacittā viharatha. Mā vo amataṃ panassa. Katamesu catusu: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesu bhikkhave, catusu satipaṭṭhānesu sūpaṭṭhitacittā viharatha, mā vo amataṃ panassāti.
 
3. 5. 2
 
Samudayasuttaṃ
 
1220. Sāvatthiyaṃ:
 
Catunnaṃ bhikkhave, satipaṭṭhānānaṃ samudayañca atthagamañca desissāmi. Taṃ suṇātha. Ko ca bhikkhave, kāyassa samudayo. Āhārasamudayā kāyassa samudayo1, āhāranirodhā kāyassa atthagamo. Phassasamudayā vedanānaṃ samudayo. 2 Phassanirodhā vedanānaṃ atthagamo. Nāmarūpasamudayā cittassa samudayo. Nāmarūpanirodhā cittassa atthagamo. Manasikārasamudayā dhammānaṃ samudayo. Manasikāranirodhā dhammānaṃ atthagamoti.
 
3. 5. 3
 
[PTS Page 185] [\q 185/]
 
Maggasuttaṃ
 
1221. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi. Ekamidāhaṃ bhikkhave, samayaṃ uruvelāyaṃ viharāmi, najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisammuddho. Tassa mayhaṃ bhikkhave, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:
 
---------------------------
1. Kāyasamudayo - sīmu.
2. Vedanāsamudayo - sīmu, sī1.
 
[BJT Page 332] [\x 332/]
 
Ekāyanoyaṃ1 maggo sattānaṃ visuddhiyā sokapariddavānaṃ2 samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu vā bhikkhu dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Ekāyano'yaṃ maggo sattānaṃ visuddhiyā sokapariddāvānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā"ti. 3
 
Atha kho bhikkhave, brahmā sahampati mama cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ brahmaloke antarahito mama purato pāturahosi. Atha kho bhikkhave, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ panāmetvā maṃ etadavoca:
 
Evametaṃ bhagavā, evametaṃ sugata, ekāyano'yaṃ bhante, maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ [PTS Page 186] [\q 186/] cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu vā bhikkhu dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ekāyano'yaṃ bhante maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti. Idamavoca. Bhikkhave brahmā sahampati idaṃ vatvā athāparaṃ etadavoca:
 
Ekāyanaṃ jātikhayantadassī4
Maggaṃ pajānāti hitānukampī
Etena maggena ataṃsu5 pubbe
Tarissanti ye ca taranti oghanti.
 
--------------------------
1. Ekāyanvāyaṃ - syā, machasaṃ.
2. Sokaparidevānaṃ - machasaṃ, syā.
3. Satipaṭṭhānā - syā.
4. Khayañca dassī - sī2.
5. Atariṃsu - syā, tariṃsu, machasaṃ.
 
[BJT Page 334] [\x 334/]
 
3. 5. 4
 
Satosuttaṃ
 
1222. Sato bhikkhave, bhikkhu vihareyya ayaṃ vo amhākaṃ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave,
Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti. Sato bhikkhave bhikkhu vihareyya, ayaṃ vo amhākaṃ anusāsanīti.
 
3. 5. 5
 
Kusalarāsisuttaṃ
 
1223. Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammāvadamāno vadeyya. Kevalo cāyaṃ1 bhikkhave, kusalarāsi yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: [PTS Page 187] [\q 187/] idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hayaṃ bhikkhave, kusalarāsī. Yadidaṃ cattāro satipaṭṭhānāti.
 
3. 5. 6
 
Pātimokkhasuttaṃ
 
1224. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "
 
--------------------------
1. Kevalohāyaṃ - machasaṃ, syā.
 
[BJT Page 336] [\x 336/]
 
Tasmātiha tvaṃ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ dhammānaṃ: idha tvaṃ bhikkhu pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno anumattesu vajjesu bhayadassāvī samadāya sikkhasi1 sikkhāpadesu. Yato kho tvaṃ bhikkhu pātimokkhasaṃvarasaṃvuto viharissasi ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhasi sikkhāpadesu, tato tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi, tato tuyhaṃ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu. No parihānīti. Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [PTS Page 188] [\q 188/] atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.
 
3. 5. 7
 
Duccaritasuttaṃ
 
1225. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinto kho so bhikkhu bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "
 
Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ dhammānaṃ. Idha tvaṃ bhikkhu, kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvessasi. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvessasi. Manoduccaritaṃ pahāya manosucaritaṃ bhāvessasi. Yato kho tvaṃ bhikkhu, kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvessasi, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvessasi, manoduccaritaṃ pahāya manosucaritaṃ bhāvessasi, tato tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi, tato tuyhaṃ bhikkhu, yā ratti vā divaso vā āgamissati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.
 
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ āhosīti.
 
---------------------------
1. Sikkhassu - machasaṃ, syā.
 
[BJT Page 338] [\x 338/]
 
3. 5. 8
 
[PTS Page 189] [\q 189/]
 
Mittasuttaṃ
 
1226. Ye bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñātī vā sālohitā vā, te vo bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā, nivesatabbā, patiṭṭhāpetabbā. Katamesaṃ catunnaṃ: idha. 0Bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
Ye bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñātī vā sālohitā vā te vo bhikkhave, imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya
Samādapetabbā, nivesetabbā, patiṭṭhāpetabbāti.
 
3. 5. 9
 
Vedanāsuttaṃ
 
1227. Tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ime cattāro satipaṭṭhānā bhāvetabboti.
 
3. 5. 10
 
Āsavasuttaṃ
 
1228. Tayo'me bhikkhave āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. [PTS Page 190] [\q 190/] imesaṃ kho bhikkhave. Tiṇṇannaṃ āsavānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
Amatavaggo pañcamo.
 
Tatraddānaṃ:
 
Amataṃ samudayo maggo sato kusalarāsi ca,
Pātimokkhaṃ duccaritaṃ mitto vedanā'savenāti.
 
[BJT Page 340] [\x 340/]
 
6. Gaṅgāpeyyālavaggo
 
3. 6. 1 - 48
 
Gaṅgādisuttāni
 
1229 - 1276. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā -pe- nibbānapabbhāroti. (Gaṅgāpeyyālaṃ satipaṭṭhānavasena vitthāretabbaṃ)
 
Gaṅgāpeyyālavaggo chaṭṭho.
 
Tatraddānaṃ:-
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
(Vivekanissitādivasena rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena ca ekekasmiṃ cattāro cattāro katvā aṭṭhacattālīsasuttantā vitthāretabbā. )
 
7. Appamādavaggo
 
3. 7. 1 -40
 
Tathāgatādi suttāni
 
1277 - 1316. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti. (Appamādavaggo satipaṭṭhānavasena vitthāretabbo. )
 
Appamādavaggo sattamo.
 
Tatraddānaṃ:-
[PTS Page 191] [\q 191/]
Tathāgataṃ padaṃ kūṭaṃ sārena vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.
 
(Atrāpi ekekasmiṃ cattāro katvā cattālīsasuttantā vitthāretabbā. )
 
[BJT Page 342] [\x 342/]
 
8. Balakaraṇiyavaggo
 
3. 8. 1 - 48
 
Balādisuttāni
 
1317 - 1364. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā kayirantī -pe- bahulīkaroti.
 
(Balakaraṇīyavaggo satipaṭṭhānavasena vitthāretabbo. )
 
Balakaraṇīyavaggo aṭṭhamo.
 
Tatraddānaṃ:
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,
Ākāsena dve meghā nāvā āgantukā nadīti.
 
(Atra ca ekasmiṃ cattāro cattāro katvā aṭṭhacattālīsasuttantā vitthāretabbā. )
 
9. Esanāvaggo
 
3. 9. 1 - 160
 
Esanādisuttāni
 
1365 - 1524. Tisso imā bhikkhave, esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. -Pebhāvetabboti.
 
(Esanāvaggo satipaṭṭhānavasena vitthāretabbo. )
 
Esanāvaggo navamo.
 
Tatraddānaṃ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṃ malañca nīgho ca vedanātaṇhāhi cāti.
 
(Vuttanayena ca tāni abhiññāya pariññāya parikkhayāya pahānāyāti catudhā vibhajantena ca ekekasmiṃ soḷasa soḷasa katvā ekasatasaṭṭhi suttantā vitthāretabbā. )
 
[BJT Page 344] [\x 344/]
 
10. Oghavaggo
 
3. 10. 1-159
 
Oghādisuttāni
 
1625-1683. Cattāro me bhikkhave oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: -pe- bhāvetabboti.
 
3. 10. 160
 
Uddhambhāgiyasuttaṃ
 
1684. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ [PTS Page 192] [\q 192/] avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu -pe- citte -pe- dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
 
(Oghavaggo satipaṭṭhānavasena vitthāretabbo. )
 
Oghavaggo dasamo.
 
Tatraddānaṃ:
Ogho yogo upādānaṃ ganthaṃ anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.
 
(Atrā'pi yathā esanāvaggo ekasatasaṭṭhi suttantā vitthāretabbā. )
 
Satipaṭṭhānasaṃyuttaṃ samattaṃ.
 
Tatra vagguddānaṃ:
Ambapāli ca nālando sīlaṭṭhityānanussutā
Amato gaṅgāppamādā balakaraṇīyesanoghāti.
 
[BJT Page 346] [\x 346/]
 
4. Indriyasaṃyuttaṃ
 
1. Suddhakavaggo
 
4. 1. 1
 
Suddha1kasuttaṃ
 
[PTS Page 193] [\q 193/]
 
1685. Sāvatthiyaṃ-
 
Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, imāni kho bhikkhave, pañca indriyānīti.
 
4. 1. 2
 
Sotasuttaṃ
 
1686. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ2 assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sammodhiparāyaṇoti.
 
4. 1. 3
 
Dutiya sotasuttaṃ
 
1687. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca [PTS Page 194] [\q 194/] nissaraṇañca yathābhūtaṃ pajānāti ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.
 
4. 1. 4
 
Arahantasuttaṃ
 
1688. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato ca kho bhikkhave, bhikkhu3 imesaṃ pañcannaṃ indriyānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti.
 
-------------------------
1. Suddhika - machasaṃ, syā.
2. Indriyānaṃ samudayañca atthaṅgamañca - syā.
3. Yato kho bhikkhave ariyasāvako - machasaṃ.
 
[BJT Page 348] [\x 348/]
 
4. 1. 5
 
Dutiya arahantasuttaṃ
 
1689. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, bhikkhu imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti.
 
4. 1. 6
 
Samaṇasuttaṃ
 
1690. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca [PTS Page 195] [\q 195/] pana te1 āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
 
Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā3 samaṇasammatā brāhmaṇesu vā4 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharantīti.
 
4. 1. 7
 
Dutiya samaṇasuttaṃ
 
91691. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ nappajānanti. Saddhindriyasamudayaṃ nappajānanti, saddhindriyanirodhaṃ nappajānanti, saddhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Viriyindriyaṃ nappajānanti. Viriyindriyasamudayaṃ nappajānanti, viriyindriyanirodhaṃ nappajānanti, viriyindriyanirodhagāminīpaṭipadaṃ nappajānanti. Satindriyaṃ nappajānanti. Satindriyasamudayaṃ nappajānanti, satindriyanirodhaṃ nappajānanti, satindriyanirodhagāminīpaṭipadaṃ nappajānanti. Samādhindriyaṃ nappajānanti. Samādhindriyasamudayaṃ nappajānanti, samādhindriyanirodhaṃ nappajānanti, samādhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Paññindriyaṃ nappajānanti. Paññindriyasamudayaṃ nappajānanti, paññindriyanirodhaṃ nappajānanti, paññindriyanirodhagāminīpaṭipadaṃ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharanti.
 
--------------------------
1. Panete - machasaṃ, syā.
2. Te - syā. .
3. Samaṇesu ceva - sīmu, sī 1, 2.
4. Brāhmaṇesu ca - sīmu, sī 1, 2
 
[BJT Page 350] [\x 350/]
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ pajānanti. Saddhindriyasamudayaṃ pajānanti, saddhindriyanirodhaṃ pajānanti, saddhindriyanirodhagāminīpaṭipadaṃ pajānanti. Viriyindriyaṃ pajānanti. Viriyindriyasamudayaṃ pajānanti, viriyindriyanirodhaṃ pajānanti, viriyindriyanirodhagāminīpaṭipadaṃ ppajānanti. Satindriyaṃ ppajānanti. Satindriyasamudayaṃ pajānanti, satindriyanirodhaṃ pajānanti,
Satindriyanirodhagāminīpaṭipadaṃ ppajānanti. Samādhindriyaṃ ppajānanti. Samādhindriyasamudayaṃ pajānanti, samādhindriyanirodhaṃ pajānanti, samādhindriyanirodhagāminīpaṭipadaṃ ppajānanti. [PTS Page 196] [\q 196/] paññindriyaṃ ppajānanti. Paññindriyasamudayaṃ pajānanti, paññindriyanirodhaṃ pajānanti, paññindriyanirodhagāminīpaṭipadaṃ pajānanti, te kho'me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva1 samaṇasammatā brāhmaṇesu ca2 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharantīti.
 
4. 1. 8
 
Daṭṭhabbasuttaṃ
 
1692. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Kattha ca bhikkhave, saddhindriyaṃ daṭṭhabbaṃ: catusu sotāpattiaṅgesu. 3 Ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, viriyindriyaṃ daṭṭhabbaṃ: catusu sammappadhānesu. Ettha viriyindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, satindriyaṃ daṭṭhabbaṃ: catusu satipaṭṭhānesu. Ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, samādhindriyaṃ daṭṭhabbaṃ: catusu jhānesu. Ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, paññindriyaṃ daṭṭhabbaṃ: catusu ariyasaccesu. Ettha paññindriyaṃ daṭṭhabbaṃ. Imāni kho bhikkhave, pañcindriyānīti.
 
4. 1. 9
 
Vibhaṅgasuttaṃ
 
1693. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ, idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa [PTS Page 197] [\q 197/] bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī4 satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave, saddhindriyaṃ.
 
Katamañca bhikkhave viriyindriyaṃ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya5 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati bhikkhave, viriyindriyaṃ.
 
---------------------------
1. Samaṇesu vā - sīmu, sī 1, 2
2. Brāhmaṇesu vā - sīmu, sī 1, 2
3. Sotāpattiyaṅgesu - machasaṃ, syā
4. Sārathi - machasaṃ, syā
5. Uppādāya - sī 1, 2
 
[BJT Page 352] [\x 352/]
 
Katamañca bhikkhave, satindriyaṃ: idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati bhikkhave, satindriyaṃ.
 
Katamañca bhikkhave, samādhindriyaṃ: idha bhikkhave, ariyasāvako vossaggārammaṇaṃ1 karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ. Idaṃ vuccati bhikkhave samādhindriyaṃ.
 
Katamañca bhikkhave paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave paññindriyaṃ. Imāni kho bhikkhave, pañcindriyānīti.
 
4. 1. 10
 
Dutiya vibhaṅgasuttaṃ
 
1694. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ, idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave, saddhindriyaṃ.
 
[PTS Page 198] [\q 198/]
Katamañca bhikkhave viriyindriyaṃ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya5 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā2 asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave, viriyindriyaṃ.
 
---------------------------
1. Vavassaggārammaṇaṃ vā - sī 1, 2
2. Samāpattiyā - syā
 
[BJT Page 354] [\x 354/]
 
Katamañca bhikkhave, satindriyaṃ: idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena sannāgato cirakatampi cirabhāsitampi saritā anussaritā. So kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idaṃ vuccati bhikkhave, satindriyaṃ.
 
Katamañca bhikkhave, samādhindriyaṃ: idha bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassekaggataṃ. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vikkejaṃ pītisukhaṃ
Paṭhamajjhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati.
Idaṃ vuccati bhikkhave samādhindriyaṃ.
 
[PTS Page 199] [\q 199/]
Katamañca bhikkhave paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So 'idaṃ dukkhanti' yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Idaṃ vuccati bhikkhave paññindriyaṃ. Imāni kho bhikkhave, pañcindriyānīti.
 
Suddhakavaggo paṭhamo.
 
Tatraddānaṃ:
Suddhakañca dve sotā arahanto pare duve,
Dve samaṇā ca daṭṭhabbaṃ vihaṅgā apare duveti.
 
[BJT Page 356] [\x 356/]
 
2. Mudutaravaggo
 
4. 2. 1
 
Paṭilābhasuttaṃ
 
1695. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ: idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave, saddhindriyaṃ. Katamañca bhikkhave, viriyindriyaṃ: yaṃ kho bhikkhave, cattāro sammappadhāne ārabbha viriyaṃ paṭilabhati, idaṃ vuccati bhikkhave, viriyindriyaṃ. [PTS Page 200] [\q 200/] katamañca bhikkhave, satindriyaṃ: yaṃ kho bhikkhave cattāro satipaṭṭhāne ārabbha satiṃ paṭilabhati, idaṃ vuccati bhikkhave, satindriyaṃ. Katamañca bhikkhave, samādhindriyaṃ: idha bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ, idaṃ vuccati bhikkhave, samādhindhindriyaṃ. Katamañca bhikkhave, paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave, paññindriyaṃ. Imāni kho bhikkhave, pañcindriyānīti.
 
4. 2. 2
 
Saṅkhittasuttaṃ
 
1696. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hotīti.
 
4. 2. 3
 
Dutiya saṅkhittasuttaṃ
 
1697. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hoti. Iti kho bhikkhave, indriyavematattā phalavematattā (hoti, phalavematattā puggalavematattā*)ti.
 
---------------------------
*Ayaṃ pāṭho sī 1, 2 potthakesu nadissa te
 
[BJT Page 358] [\x 358/]
 
4. 2. 4
 
Tatiya saṅkhittasuttaṃ
 
[PTS Page 201] [\q 201/]
 
1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
 
Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraṃ paripūrakārī ārādheti. Padesaṃ padesakārī ārādheti. Avañjhānitvevāhaṃ bhikkhave, pañcīndriyāni vadāmīti.
 
4. 2. 5
 
Vitthārasuttaṃ
 
1699. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.
 
4. 2. 6
 
Dutiya vitthārasuttaṃ
 
1700. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, indriyavemattatā phalavematattā hoti phalavematattā puggalavematattāti.
 
[BJT Page 360] [\x 360/]
 
4. 2. 7
 
Tatiya vitthārasuttaṃ
 
[PTS Page 202] [\q 202/]
 
1701. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraṃ paripūrakārī ārādheti. Padesaṃ padesakārī ārādheti. Avañjhānitvevāhaṃ bhikkhave, pañcindriyāni vadāmīti.
 
4. 2. 8
 
Paṭipannasuttaṃ
 
1702. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
Tato mudutarehi arahattaphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi anāgāmī hoti. Tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sakadāgāmīphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi sotāpanno hoti. Tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho bhikkhave, imāni pañcindriyāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ bāhiro puthujjanapakkhe ṭhitoti vadāmīti.
 
[BJT Page 362] [\x 362/]
 
4. 2. 9
 
Sampannasuttaṃ
 
1703. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "indriyasampanno indriyasampanno"ti bhante vuccati, kittāvatā nu kho bhante, indriyasampanno hotīti? [PTS Page 203] [\q 203/] idha bhikkhu, bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ
Viriyindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ
Satindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ
Samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ
Paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Ettāvatā kho bhikkhu, indriyasampanno hotīti.
 
4. 2. 10
 
Āsavakkhayasuttaṃ
 
1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharatīti.
 
Mudutaravaggo dutiyo.
 
Tatraddānaṃ:
Paṭilābho tisaṅkhittā vitthārā apare tayo
Paṭipanno ca sampanno dasamo āsavakkhayoti.
 
[BJT Page 364] [\x 364/]
 
3. Chaḷindriyavaggo
 
4. 3. 1
 
Punabbhavasuttaṃ
 
1705. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.
Yāvakīvāhaṃ1 bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca
. 2Atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, [PTS Page 204] [\q 204/] neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Yato ca kho'haṃ bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.
 
4. 3. 2
 
Jīvitindriyasuttaṃ
 
1706. Tīnimāni bhikkhave, indriyāni. Katamāni tīni: itthindriyaṃ purisindriyaṃ jīvitindriyaṃ. Imāni kho bhikkhave, tīni indriyānīti.
 
4. 3. 3
 
Aññindriyasuttaṃ
 
1707. Tīnimāni bhikkhave, indriyāni katamāni tīni: anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ. Imāni kho bhikkhave, tīni indriyānīti.
 
---------------------------
1. Yāvakīvañcāhaṃ - machasaṃ, syā
 
[BJT Page 366] [\x 366/]
 
4. 3. 4
 
Ekabījīsuttaṃ
 
1708. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
Tato mudutarehi antarā parinibbāyī hoti. Tato mudutarehi upahacca parinibbāyī hoti. Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato [PTS Page 205] [\q 205/] mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi ekabījī hoti. Tato mudutarehi kolaṃkolo hoti.
Tato mudutarehi sattakkhattuparamo1 hoti.
Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.
 
4. 3. 5
 
Suddhakasuttaṃ
 
1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ.
 
Imāni kho bhikkhave, cha indriyānīti.
 
4. 3. 6
 
Sotāpannasuttaṃ
 
1710. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. Yato kho bhikkhave, ariyasāvako imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.
 
4. 3. 7
 
Arahantasuttaṃ
 
1711. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. Yato kho bhikkhave, bhikkhu imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.
 
---------------------------
1. Sattakkhattuṃ paramo - syā
 
[BJT Page 368] [\x 368/]
 
4. 3. 8
 
Buddhasuttaṃ
 
1712. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. [PTS Page 206] [\q 206/] yāvakīvāhaṃ bhikkhave, imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ
Bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Yato ca kho'haṃ bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.
 
4. 3. 9
 
Samaṇabrāhmaṇasuttaṃ
 
1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā
Imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharanti.
 
Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
 
4. 3. 10
 
Dutiya samaṇabrāhmaṇasuttaṃ
 
1714. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṃ nappajānanti, cakkhundriyasamudayaṃ nappajānanti, cakkhundriyanirodhaṃ nappajānanti, cakkhundriyanirodhagāminīpaṭipadaṃ nappajānanti. Sotandriyaṃ nappajānanti,
Sotandriyasamudayaṃ nappajānanti, sotandriyanirodhaṃ nappajānanti, sotandriyanirodhagāminīpaṭipadaṃ nappajānanti. Ghānindriyaṃ nappajānanti, ghānindriyasamudayaṃ nappajānanti, ghānindriyanirodhaṃ nappajānanti, ghānindriyanirodhagāminīpaṭipadaṃ nappajānanti. Jivhindriyaṃ nappajānanti, jivhindriyasamudayaṃ nappajānanti, jivhindriyanirodhaṃ nappajānanti, jivhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Kāyindriyaṃ nappajānanti, kāyindriyasamudayaṃ nappajānanti, kāyindriyanirodhaṃ nappajānanti, kāyindriyanirodhagāminīpaṭipadaṃ nappajānanti. Manindriyaṃ nappajānanti, manindriyasamudayaṃ nappajānanti, manindriyanirodhaṃ nappajānanti, manindriyanirodhagāminīpaṭipadaṃ nappajānanti. Cakkhundriyaṃ pajānanti, cakkhundriyasamudayaṃ pajānanti, cakkhundriyanirodhaṃ pajānanti, cakkhundriyanirodhagāminīpaṭipadaṃ pajānanti. Sotandriyaṃ pajānanti, sotandriyasamudayaṃ pajānanti, sotandriyanirodhaṃ pajānanti, sotandriyanirodhagāminīpaṭipadaṃ pajānanti. Ghānindriyaṃ pajānanti, ghānindriyasamudayaṃ pajānanti, ghānindriyanirodhaṃ pajānanti, ghānindriyanirodhagāminīpaṭipadaṃ pajānanti. Jivhindriyaṃ pajānanti,
Jivhindriyasamudayaṃ pajānanti, jivhindriyanirodhaṃ pajānanti, jivhindriyanirodhagāminīpaṭipadaṃ pajānanti. Kāyindriyaṃ pajānanti,
Kāyindriyasamudayaṃ pajānanti, kāyindriyanirodhaṃ pajānanti, kāyindriyanirodhagāminīpaṭipadaṃ pajānanti. Manindriyaṃ pajānanti,
Manindriyasamudayaṃ pajānanti, manindriyanirodhaṃ pajānanti,
Manindriyanirodhagāminīpaṭipadaṃ pajānanti. [PTS Page 207] [\q 207/] te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
 
Chaḷindriyavaggo tatiyo.
 
Tatraddānaṃ:
Punabbhavo jīvitaññā ekabījī ca suddhakaṃ,
Sotāpanno'rahaṃ buddho dve ca samaṇabrāhmaṇāti.
 
[BJT Page 370] [\x 370/]
 
4. Sukhindriyavaggo
 
4. 4. 1
 
Suddhakasuttaṃ
 
1715. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, imāni kho bhikkhave, pañcindriyānīti.
 
4. 4. 2
 
Sotāpannasuttaṃ
 
1716. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pājānāti, ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.
 
4. 4. 3
 
Arahantasuttaṃ
 
[PTS Page 208] [\q 208/]
 
1717. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, yato kho bhikkhave, bhikkhu imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvāva anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti.
 
[BJT Page 372] [\x 372/]
 
4. 4. 4
 
Samaṇabrāhmaṇasuttaṃ
 
1718. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ,
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharanti.
 
Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
 
4. 4. 5
 
Suddhakasuttaṃ
 
1719. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṃ nappajānanti, sukhindriyasamudayaṃ nappajānanti, sukhindriyanirodhaṃ nappajānanti, sukhindriyanirodhagāminīpaṭipadaṃ nappajānatti.
Dukkhindriyaṃ nappajānanti, dukkhindriyasamudayaṃ nappajānanti, dukkhindriyanirodhaṃ nappajānanti, dukkhindriyanirodhagāminīpaṭipadaṃ nappajānatti.
Somanassindriyaṃ nappajānanti, somanassindriyasamudayaṃ nappajānanti, somanassindriyanirodhaṃ nappajānanti, somanassindriyanirodhagāminīpaṭipadaṃ nappajānatti. Domanassindriyaṃ nappajānanti, domanassindriyasamudayaṃ nappajānanti, domanassindriyanirodhaṃ nappajānanti, domanassindriyanirodhagāminīpaṭipadaṃ nappajānatti. Upekkhindriyaṃ nappajānanti, upekkhindriyasamudayaṃ nappajānanti, upekkhindriyanirodhaṃ nappajānanti, upekkhindriyanirodhagāminīpaṭipadaṃ nappajānatti. Sukhindriyaṃ pajānanti, sukhindriyasamudayaṃ pajānanti, sukhindriyanirodhaṃ nappajānanti, sukhindriyanirodhagāminīpaṭipadaṃ pajānatti. Dukkhindriyaṃ pajānanti, dukkhindriyasamudayaṃ pajānanti, dukkhindriyanirodhaṃ nappajānanti, dukkhindriyanirodhagāminīpaṭipadaṃ pajānatti. Somanassindriyaṃ pajānanti, somanassindriyasamudayaṃ pajānanti, somanassindriyanirodhaṃ pajānanti, somanassindriyanirodhagāminīpaṭipadaṃ pajānatti. Domanassindriyaṃ pajānanti, domanassindriyasamudayaṃ pajānanti, domanassindriyanirodhaṃ pajānanti, domanassindriyanirodhagāminīpaṭipadaṃ pajānatti. Upekkhindriyaṃ pajānanti, upekkhindriyasamudayaṃ pajānanti, upekkhindriyanirodhaṃ nappajānanti, [PTS Page 209] [\q 209/] upekkhindriyanirodhagāminīpaṭipadaṃ pajānatti. Te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharantīti.
 
4. 4. 6
 
Vibhaṅgasuttaṃ
 
1720. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Katamañca bhikkhave, sukhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ. Katamañca bhikkhave, dukkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ. Katamañca bhikkhave, somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, somanassindriyaṃ. Katamañca bhikkhave, domanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, domanassindriyaṃ. Katamañca bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsitaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ. Imāni kho bhikkhave, pañcinidriyānīti.
 
[BJT Page 374] [\x 374/]
 
4. 4. 7
 
Dutiya vibhaṅgasuttaṃ
 
1721. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. [PTS Page 210] [\q 210/] katamañca bhikkhave, sukhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ. Katamañca bhikkhave, dukkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ. Katamañca bhikkhave, somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, somanassindriyaṃ.
[PTS Page 211] [\q 211/] katamañca bhikkhave, domanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, domanassindriyaṃ. Katamañca bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsitaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ. Katamañca kho bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ. Tatra bhikkhave yañca sukhindriyaṃ yañca somanassindriyaṃ sukhā sā vedanā daṭṭhabbā. Yañca dukkhindriyaṃ yañca domanassindriyaṃ tatra bhikkhave, dukkhā sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaṃ1 upekkhindriyaṃ adukkhamasukhā sā vedanā daṭṭhabbā. Imāni kho bhikkhave, pañcindriyānīti.
 
4. 4. 8
 
Tatiya vibhaṅgasuttaṃ
 
1722. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Katamañca bhikkhave, sukhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ. Katamañca bhikkhave, dukkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ. Katamañca bhikkhave, somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, somanassindriyaṃ. [PTS Page 211 {jtb: ???}] [\q 211/] katamañca bhikkhave, domanassindriyaṃ: yaṃ
Kho bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, domanassindriyaṃ. Katamañca bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsitaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ.
 
--------------------------
1. Yadidaṃ - machasaṃ, syā
 
[BJT Page 376] [\x 376/]
 
Tatra bhikkhave yañca sukhindriyaṃ yañca somanassindriyaṃ sukhā sā
Vedanā daṭṭhabbā. Yañca dukkhindriyaṃ yañca domanassindriyaṃ tatra bhikkhave, dukkhā sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaṃ upekkhindriyaṃ adukkhamasukhā sā vedanā daṭṭhabbā. Imāni kho bhikkhave, imāni pañcindriyāni pañca hutvā tīni honiti. Tīni hutvā pañca honti pariyāyenāti.
 
4. 4. 9
 
Kaṭṭhopamasuttaṃ
 
1723. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: sukhindriyaṃ somanassindriyaṃ dukkhindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Sukhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati sukhindriyaṃ. So sukhito va samāno sukhitosmiti pajānāti. Tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedanīyaṃ phassaṃ paṭicca uppannaṃ sukhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti1 pajānāti.
 
Dukkhavedanīyaṃ bhikkhave, phassaṃ paṭiccauppajjati dukkhindriyaṃ. So dukkhito va samāno dukkhitosmīti pajānāti. Tasseva dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, dukkhavedanīyaṃ [PTS Page 212] [\q 212/] phassaṃ paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti.
 
Somanassavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati somanassindriyaṃ. So sumano va samāno sumanosmīti pajānāti. Tasseva somanassavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sumanassavedanīyaṃ phassaṃ paṭicca uppannaṃ somanassindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti.
Domanassavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati domanassindriyaṃ. So dummano va samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, domanassavedanīyaṃ phassaṃ paṭicca uppannaṃ domanassindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti. Upekhāvedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati upekkhindriyaṃ. So upekhako va samāno upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, upekhāvedanīyaṃ phassaṃ paṭicca uppannaṃ upekkhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti.
 
-------------------------
1. Vūpasamati - syā.
 
[BJT Page 378] [\x 378/]
 
Seyyathāpi bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasammodhānā usmā jāyati. Tejo abhinibbattati. Tesaṃ yeva kaṭṭhānaṃ nānābhāvā vinikkhepā1 yā tajjā usmā sā nirujjhati. Sā vūpasammati, evameva kho bhikkhave, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhindriyaṃ. So sukhitova samāno sukhitosmīti pajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedaniyaṃ phassaṃ paṭicca uppannaṃ sukhindriyaṃ taṃ [PTS Page 213] [\q 213/] nirujjhati, taṃ vūpasammatīti pajānāti.
 
Dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhindriyaṃ. So dukkhitova samāno dukkhitosmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedaniyaṃ phassaṃ paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati, taṃ vūpasammatīti pajānāti.
Somanassavedaniyaṃ phassaṃ paṭicca uppajjati somanassindriyaṃ. So sumanova samāno sumavosmīti pajānāti. Tasseva somanassavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, somanassavedaniyaṃ phassaṃ paṭicca uppannaṃ somanassindriyaṃtaṃ nirujjhati, taṃ vūpasammatīti pajānāti.
Domanassavedanīyaṃ phassaṃ paṭicca uppajjati domanassindriyaṃ. So dummanova samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, domanassavedanīyaṃ phassaṃ paṭicca uppannaṃ domanassindriyaṃ taṃ nirujjhati, taṃ vūpasammatīti pajānāti.
Upekhāvedanīyaṃ phassaṃ paṭicca uppajjati upekkhindriyaṃ. So upekhakova samāno upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, upekhāvedanīyaṃ phassaṃ paṭicca uppannaṃ upekkhindriyaṃ taṃ nirujjhati, taṃ vūpasammatīti pajānāti.
 
4. 4. 10
 
Uppāṭikasuttaṃ
 
1724. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: dukkhindriyaṃ domanassindriyaṃ sukhindriyaṃ somanassindriyaṃ upekkhindriyaṃ. Idha bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati dukkhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ dukkhindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata2 animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ dukkhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati so dukkhindriyañca pajānāti. Dukkhindriyanirodhañca pajānāti. Yattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Tañca pajānāti. Kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi dukkhindriyassa nirodhaṃ tathattāya3 cittaṃ upasaṃharati. 4
 
-------------------------
1. Nānābhavanikkhepā - syā.
2. Tañca - machasaṃ, syā.
3. Tadatthāya - machasaṃ, syā.
4. Upasaṃhāsi - sī 1, 2.
 
[BJT Page 380] [\x 380/]
 
Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati domanassindriyaṃ. [PTS Page 214] [\q 214/] so evaṃ pajānāti: "uppannaṃ kho me idaṃ domanassindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ domanassindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So domanassindriyañca pajānāti. Domanassindriyasamudayañca pajānāti. Domanassindriyanirodhañca pajānāti. Yattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Ettha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi domanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.
 
Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati sukhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ sukhindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ sukhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So sukhindriyañca pajānāti. Sukhindriyasamudayañca pajānāti. Sukhindriyanirodhañca pajānāti. Yattha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Ettha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi sukhindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.
 
[BJT Page 382] [\x 382/]
 
[PTS Page 215] [\q 215/]
Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati somanassindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ somanassindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ somanassindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So somanassindriyañca pajānāti. Somanassindriyasamudayañca pajānāti. Somanassindriyanirodhañca pajānāti. Yattha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ somanassindriṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi somanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.
 
Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati upekkhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ upekkhindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ upekkhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So upekkhindriyañca pajānāti. Upekkhindriyasamudayañca pajānāti. Upekkhindriyanirodhañca pajānāti. Yattha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu [PTS Page 216] [\q 216/] aññāsi upekkhindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.
 
Sukhindriyavaggo catuttho.
 
Tatruddānaṃ:
Suddhakaṃ soto arahaṃ duve samaṇabrāhmaṇā,
Vibhaṅgena tayo kaṭṭho uppaṭipāṭikanti.
 
[BJT Page 384] [\x 384/]
 
5. Jarāvaggo
 
4. 5. 1
 
Jarāsuttaṃ
 
1725. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito pacchātape1 nisinno hoti piṭṭhiṃ otāpayamāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavato gattāni pāṇinā anomajjanto bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, na cevadāni2 bhante, bhagavato tāva parisuddho hoti chavivaṇṇo pariyodāto. Sithilāni ca gattāni sabbāni3 valijātāni. 4 Purato pabbhāro ca kāyo. Dissati ca indriyānaṃ aññathattaṃ: cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti.
 
[PTS Page 217] [\q 217/]
Evaṃ hetaṃ ānanda, hoti jarādhammo yobbaññe. Byādhidhammo ārogye. Maraṇadhammo jīvite. Na ceva tāva parisuddho hoti chavivaṇṇo pariyodāto. Sathilāni ca honti gattāni sabbāni valijātāni. Purato pabbhāro ca kāyo. Dissati ca indriyānaṃ aññathattaṃ: cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
Dhitaṃ5 jammi jare atthu dubbaṇṇakaraṇī jare,
Tāva manoramaṃ bimmaṃ jarāya abhimadditaṃ
 
Yo6 ca vassasataṃ jīve sopi maccuparāyaṇo7
Na kiñci parivajjeti sabbamevābhimaddatīti.
 
4. 5. 2
 
Uṇṇābhabrāhmaṇasuttaṃ
 
1726. Atha kho uṇṇābho brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho uṇṇābho brāhmaṇo bhagavantaṃ etadavoca: "pañcimāni bho gotama, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ paccanubhonti. Katamāni pañca: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. [PTS Page 218] [\q 218/] imesaṃ nu kho bho gotama, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ ko ca nesaṃ gocaravisayaṃ paccanubhotīti.
 
---------------------------
1. Pacchātapake - syā.
2. Cevaṃdāni - machasaṃ.
3. Manthāni - syā 1sī1, 2.
4. Valiyajātāni - machasaṃ.
5. Dhikkaṃ - sīmu, dhitaṃ - syā.
6. Yopi - syā.
7. Sabbe maccuparāyaṇā - syā.
 
[BJT Page 386] [\x 386/]
 
Pañcimāni brāhmaṇa, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ paccanunabhonti. Katamāni pañca: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imesaṃ kho brāhmaṇa, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ. Manova1 tesaṃ gocaravisayaṃ paccanubhotīti. Manassa pana bho gotama kiṃ paṭisaraṇanti? Manassa kho brāhmaṇa, sati paṭisaraṇanti. Satiyā pana bho gotama, kiṃ paṭisaraṇanti? Satiyā kho brāhmaṇa: vimutti paṭisaraṇanti. Vimuttiyā pana bho gotama kiṃ paṭisaraṇanti? Vimuttiyā kho brāhmaṇa, nibbānaṃ paṭisaraṇanti. Nibbānassa pana bho gotama, kiṃ paṭisaraṇanti? Accasarā brāhmaṇa, pañhaṃ. Nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi brāhmaṇa brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosānanti. Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami.
 
Atha kho bhagavā acirapakkante uṇṇābhe brāhmaṇe bhikkhu āmantesi: "seyyathāpi bhikkhave, kūṭāgāre vā kūṭāgārasālāyaṃ vā2 pācīnavātapānā suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante bhittiyanti. [PTS Page 219] [\q 219/] evameva kho bhikkhave, uṇṇābhassa brāhmaṇassa tathāgate saddhā niviṭṭhā, mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmuṇā vā kenaci vā lokasmiṃ. Imamhi ce bhikkhave, samaye uṇṇābho brāhmaṇo kālaṃ kareyya, natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto uṇṇābho brāhmaṇo puna imaṃ lokaṃ āgaccheyyāti.
 
4. 5. 3
 
Sāketasuttaṃ
 
1727. Ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Tatra kho bhagavā bhikkhū āmantesi. Atthi nu kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcinidriyāni hontīti? Bhagavammūlakā no bhante, dhammā bhagavaṃ paṭisaraṇā. Bhagavato suttā bhikkhū dhāressantīti.
 
---------------------------
1. Mano ca syā, sī 1.
2. Kūṭāgāraṃ vā kūṭāgārasālā vā uttarāya - sīmu.
 
[BJT Page 388] [\x 388/]
 
Atthi bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma yāni pañcindriyāni tāni pañca balāni honti. Yāni pañca balāni tāni pañcindriyāni honti. Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcindriyāni honti: yaṃ bhikkhave, saddhindriyaṃ taṃ saddhābalaṃ, yaṃ saddhābalaṃ taṃ saddhindriyaṃ. Yaṃ viriyindriyaṃ taṃ viriyabalaṃ, yaṃ viriyabalaṃ taṃ viriyindriyaṃ, yaṃ satindriyaṃ taṃ satibalaṃ, yaṃ satibalaṃ taṃ satindriyaṃ. Yaṃ samādhindriyaṃ taṃ samādhibalaṃ, yaṃ samādhibalaṃ samādhindriyaṃ. Yaṃ paññindriyaṃ taṃ paññābalaṃ, yaṃ paññābalaṃ taṃ paññindriyaṃ.
 
Seyyathāpi bhikkhave nadī pācīnaninnā pācinapoṇā pācīnapabbhārā, tassā assa majjhe1 dīpo, atthi bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ gacchati. Atthi pana bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva. Saṅkhaṃ gacchanti. [PTS Page 220] [\q 220/] katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ gacchati? Yaṃ2 bhikkhave, tassa dīpassa puratthimante3 udakaṃ yañca pacchimante udakaṃ, ayaṃ kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma tassa nadiyā eko sototveva saṅkhaṃ gacchati. Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ gacchanti, yaṃ bhikkhave, tassa dīpassa uttarante udakaṃ yañca dakkhiṇante udakaṃ, ayaṃ kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ gacchanti. Evameva kho bhikkhave, yaṃ
Saddhindriyaṃ taṃ saddhābalaṃ, yaṃ saddhābalaṃ taṃ saddhindriyaṃ. Yaṃ viriyindriyaṃ taṃ viriyabalaṃ, yaṃ viriyabalaṃ taṃ viriyindriyaṃ, yaṃ satindriyaṃ taṃ satibalaṃ, yaṃ satibalaṃ taṃ satindriyaṃ. Yaṃ samādhindriyaṃ taṃ samādhibalaṃ, yaṃ samādhibalaṃ taṃ samādhindriyaṃ. Yaṃ paññindriyaṃ taṃ paññābalaṃ, yaṃ paññābalaṃ taṃ paññindriyaṃ. Pañcannaṃ bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.
 
4. 5. 4
 
Pubbakoṭṭhakasuttaṃ
 
1728. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbakoṭṭhake. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi. Saddahāsi4 tvaṃ sāriputta, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, virindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti?
-------------------------
1. Tassā majjhe - machasaṃ, syā.
2. Yañca - machasaṃ, syā.
3. Purimante - machasaṃ.
4. Saddahasi - machasaṃ, syā.
 
[BJT Page 390] [\x 390/]
 
[PTS Page 221] [\q 221/] nakhvāhaṃ ettha bhante, bhagavato saddhāya gacchāmi "saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, virindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ. Yesaṃ hi bhante, aññātaṃ assa adiṭṭhaṃ1 aviditaṃ asacchikataṃ aphassitaṃ2 paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ:
Saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti? Yesañca kho etaṃ bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, nikkaṅkhā te tattha nibbicikicchā, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ. Mayhampi kho etaṃ bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Nikkaṅakhvāhaṃ tattha nibbicikiccho saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti.
 
Sādhu sādhu sāriputta, yesaṃ hetaṃ3 sāriputta, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya te tattha paresaṃ saddhāya gaccheyyuṃ, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ. Yesañca kho etaṃ sāriputta, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya nikkaṅkhā te tattha nibbicikicchā, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ [PTS Page 222] [\q 222/] amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti.
 
---------------------------
1. Aññātaṃ adiṭṭhaṃ - syā.
2. Apassitaṃ - sī 1. Syā.
3. Yesañhi taṃ - syā.
 
[BJT Page 392] [\x 392/]
 
4. 5. 5
 
Pubbārāmasuttaṃ
 
1729. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato pacchassosuṃ bhagavā etadavoca:
Katinnaṃ1 nu kho bhikkhave indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutto bhikkhū dhāressantīti.
Ekassa kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Katamassa ekassa? Paññindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti. Tadanvayaṃ viriyaṃ saṇṭhāti. Tadanvayā sati saṇṭhāti. Tadanvayo samādhi saṇṭhāti. Imassa kho bhikkhave, ekassa indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.
 
4. 5. 6
 
Dutiya pubbārāmasuttaṃ
 
1730. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti:
"Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Bhagavamūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇaṃ. Bhagavato sutvā bhikkhū dhāressantīti.
 
[PTS Page 223] [\q 223/]
Dvinnaṃ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Katamesaṃ dvinnaṃ. Ariyā ca paññāya, ariyāya ca vimuttiyā. Yā hissa bhikkhave, ariyā paññā tadassa paññindriyaṃ, yā hissa bhikkhave, ariyā vimutti tadassa samādhindriyaṃ,
Imesaṃ kho bhikkhave, dvinnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.
 
--------------------------
1. Katinaṃ - syā.
 
[BJT Page 394] [\x 394/]
 
4. 5. 7
 
Tatiya pubbārāmasuttaṃ
 
1731. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti.
 
Catunnaṃ kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Katamesaṃ catunnaṃ. Viriyindriyassa satindriyassa samādhindriyassa paññindriyassa. Imesaṃ kho bhikkhave, catunnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.
 
4. 5. 8
 
Catuttha pubbārāmasuttaṃ
 
1732. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti:
"Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti.
 
Pañcannaṃ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Katamesaṃ pañcannaṃ. [PTS Page 224] [\q 224/] saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa paññindriyassa.
Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.
 
4. 5. 9
 
Piṇḍolasuttaṃ
 
1733. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme, tena kho pana samayena āyasmatā piṇḍolabhāradvājena aññā byākatā hoti: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"ti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṃkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "āyasmatā bhante piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"ti. Kinnukho bhante, atthavasaṃ sampassa mānena āyasmatā piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmīti,
 
[BJT Page 396] [\x 396/]
 
Tiṇṇaṃ kho pana bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmīti. Katamesaṃ tiṇṇannaṃ: satindriyassa samādhindriyassa paññindriyassa. Imesaṃ kho bhikkhave, tiṇṇannaṃ indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Imāni ca bhikkhave, tīṇi indriyāni mantāni: khayantāni. Kissa khayantāti: jātijarāmaraṇassa. Jātijarāmaraṇaṃ khayantaṃ2 kho bhikkhave, sampassamānena [PTS Page 225] [\q 225/] piṇḍolabhāradvājena bhikkhunā aññā byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"ti.
 
4. 5. 10
 
Āpaṇasuttaṃ
 
1734. Ekaṃ samayaṃ bhagavā aṅgesu viharati āpaṇaṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "yo so sāriputta, ariyasāvako tathāgate ekantagato, 3 abhippasanno api nu so4 tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā"ti?
 
Yo so bhante, ariyasāvako tathāgate ekantagato3 abhippasanno na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi bhante, ariyasāvakassa etaṃ pāṭikaṅkhaṃ: "yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaṃ hissa bhante, viriyaṃ tadassa viriyindriyaṃ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ: "yaṃ satimā bhavissati paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yā hissa bhante, sati, tadassa satindriyaṃ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino etaṃ pāṭikaṅkhaṃ: "yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ labhissati cittassekaggataṃ. Yo hissa bhante, samādhi tadassa samādhindriyaṃ.
 
---------------------------
1. Tiṇṇaṃ - syā, sīmu.
2. Khayanti - machasaṃ, syā, sīmu.
3. Ekantigato - sīmu.
4. Na so - machasaṃ, syā.
 
[BJT Page 398] [\x 398/]
 
Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino [PTS Page 226] [\q 226/] samāhitacittassa etaṃ pāṭikaṅkhaṃ: "yaṃ evaṃ jānissati anamataggo kho saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ avijjāyatveva tamokāyassa1 asesavirāganirodho, santametaṃ padaṃ, paṇītametaṃ padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, yā hissa bhante, paññā tadassa paññindriyaṃ, sa kho so2 bhante, ariyasāvako evaṃ padahitvā padahitvā evaṃ abhisaddahati: "ime kho te dhammā ye' me pubbe sutāva3 ahesuṃ, te'dānāhaṃ etarahi kāyena ca phusitvā4 viharāmi. Paññāya ca anativijjha5 passāmī"ti. Yā hi'ssa bhante, saddhā tadassa saddhindriyanti.
 
Sādhu sādhu sāriputta, yo so sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi sāriputta, ariyasāvakassa etaṃ pāṭikaṅkhaṃ: "yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaṃ hissa sāriputta, viriyaṃ, tadassa viriyindriyaṃ. Saddhassa hi sāriputta, ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ "yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaṃ hissa sāriputta, viriyaṃ, tadassa yā hissa sāriputta, paññā tadassa paññindriyaṃ. Sa kho so sāriputta, ariyasāvako evaṃ padahitvā padahitvā evaṃ saritvā saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā pajānitvā evaṃ abhisaddahati: "ime kho te dhammā ye'me pubbe sutāva ahesuṃ tedānāhaṃ6 [PTS Page 227] [\q 227/] etarahi kāyena ca phusitvā viharāmi paññāya ca ativijjha passāmī"ti. Yā hissa sāriputta, saddhā tadassa saddhindriyantī.
 
Jarāvaggo pañcamo.
 
Tatruddānaṃ:
 
Jarā uṇṇābhabrāhmaṇo sāketo pubbakoṭṭhako,
Pubbārāmena cattāri piṇḍolo āpaṇena cāti. 7
 
--------------------------
1. Tamokāyasseva - sīmu, sī2.
2. Saddho so - machasaṃ.
3. Sutavā - machasaṃ.
4. Phassitvā - sī 1, 2.
5. Paṭivijjha - machasaṃ.
6. Tenāhaṃ - syā.
7. Saddhena - syā.
 
[BJT Page 400] [\x 400/]
 
6. Sūkarakhatavaggo
 
4. 6. 1
 
Sālāsuttaṃ
 
1735. Ekaṃ samayaṃ bhagavā kosalesu viharati sālāyaṃ1 brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca. Seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaṃ migarājā2 aggamakkhāyati: yadidaṃ thāmena javena sūriyena3 evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya.
 
Katame ca bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṃ bhikkhave, bodhipakkhiyo dhammo taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Satindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Samādhindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. [PTS Page 228] [\q 228/] seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaṃ migarājā aggamakkhāyati, yadidaṃ thāmena javena sūriyena. Evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāyāti.
 
4. 6. 2
 
Mallakasuttaṃ
 
1736. Ekaṃ samayaṃ bhagavā mallakesu4 viharati uruvelakappaṃ nāma mallakānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: yāva kīvañca bhikkhave, ariyasāvakassa ariyaṃ ñāṇaṃ5 nuppannaṃ6 hoti neva tāva catunnaṃ indriyānaṃ saṇṭhiti hoti, neva tāva catunnaṃ indriyānaṃ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaṃ uppannaṃ hoti, atha catunnaṃ indriyānaṃ saṇṭhiti hoti, atha catunnaṃ indriyānaṃ avaṭṭhiti hoti.
 
---------------------------
1. Kosalāyaṃ - syā.
2. Sīho migarājā tesaṃ - machasaṃ, syā.
3. Sūrena - machasaṃ.
4. Mallikesu - machasaṃ.
5. Ariyañāṇaṃ - machasaṃ, syā.
6. Na uppannaṃ - machasaṃ, syā.
 
[BJT Page 402] [\x 402/]
 
Seyyathāpi bhikkhave, yāvakīvañca kūṭāgārassa kūṭaṃ na ussitaṃ hoti, neva tāva1 gopānasīnaṃ saṇṭhiti hoti, neva tāva gopānasīnaṃ avaṭṭhiti hoti. Yato ca kho bhikkhave, kūṭāgārassa kūṭaṃ ussitaṃ hoti, atha kho gopānasīnaṃ saṇṭhiti hoti, atha kho gopānasīnaṃ avaṭṭhiti hoti. Evameva kho bhikkhave, yāvakīvañca ariyasāvakassa ariyañāṇaṃ na uppannaṃ hoti, neva tāva catunnaṃ indriyānaṃ saṇṭhiti hoti, neva tāva catunnaṃ indirayānaṃ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaṃ uppannaṃ hoti, atha catunnaṃ indriyānaṃ saṇṭhiti hoti, atha catunnaṃ indriyānaṃ avaṭṭhiti hoti. Katamesaṃ catunnaṃ: [PTS Page 229] [\q 229/] saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṃ viriyaṃ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātīti.
 
4. 6. 3
 
Sekhasuttaṃ
 
1737. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tatra kho bhagavā bhikkhū āmantesi: atthi nu kho bhikkhave, 2 pariyāyo: yaṃ pariyāya āgamma sekho3 bhikkhu sekhabhūmiyaṃ ṭhito4 sekho'smīti pajāneyya, asekho bhikkhu asekhabhūmiyaṃ ṭhito asekho'smīti pajāneyyā'ti. Bhagavammūlakā no bhante, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti. Atthi bhikkhave, pariyāyo: yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī'ti pajāneyya, asekho bhikkhu asekhabhūmiyaṃ ṭhito asekhosmī'ti pajāneyya, katamo ca bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī'ti pajānāti? Idha bhikkhave, sekho bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadāti yathabhūtaṃ pajānāti. Ayampi kho bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī'ti pajānāti.
 
Punacaparaṃ bhikkhave, sekho bhikkhu iti paṭisañcikkhati: atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā yo evaṃ bhūtaṃ tacchaṃ tathā5 dhammaṃ [PTS Page 230] [\q 230/] deseti, yathā bhagavā'ti. So evaṃ pajānati: natthi ito6 bahiddhā añño samaṇo vā brāhmaṇo vā yo evaṃ bhūtaṃ tacchaṃ tathā dhammaṃ deseti, yathā bhagavā'ti. Ayampi kho bhikkhave, pariyāyo: yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī''ti pajānāti.
 
--------------------------
1. Tāvañca - sī 1, 2.
2. Atthi nu kho me bhikkhave - sī 1 2.
3. Sekkho - syā.
4. Saṇṭhito - syā.
5. Tathaṃ - machasaṃ, syā.
6. Natthi kho ito - machasaṃ.
 
[BJT Page 404] [\x 404/]
 
Punacaparaṃ bhikkhave, sekho bhikkhu pañcindriyāni pajānāti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, yaṃgatikāni yaṃparamāni yaṃbalāni1 yaṃpariyosānāni, naheva kho kāyena phusitvā2 viharati, paññāya ca ativijjha passati. Ayampi kho bhikkhave: pariyāyo: yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī'ti pajānāti.
 
Katamo ca bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma asekho bhikkhu asekhabhūmiyaṃ ṭhito asekhosmīti pajānāti? Idha bhikkhave, asekho bhikkhu pañcindriyāni pajānāti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ yaṃgatatikāni yaṃparamāni yaṃbalāni yaṃpariyosānāti. Kāyena ca phusitvā viharati, paññāya ca ativijjha passati. Ayampi kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma asekho bhikkhu asekhabhūmiyaṃ ṭhito asekhosmīti pajānāti.
 
Punacaparaṃ bhikkhave, asekho bhikkhu cha indriyāni pajānāti. Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ, imāni cha3 indriyāni sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjhanti. 4 Aññāni cha5 indriyāni na kuhiñci kismiñci6 uppajjissantīti pajānāti. Ayampi kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma asekho bhikkhu asekhabhūmiyaṃ ṭhito asekhosmīti pajānātīti.
 
4. 6. 4
 
Padasuttaṃ
 
[PTS Page 231] [\q 231/]
1738. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya. Katamāni ca bhikkhave, padāni bodhāya saṃvattanti: saddhindriyaṃ bhikkhave padaṃ, taṃ bodhāya saṃvattati. Viriyindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Satindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Samādhindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Paññindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti. Hatthipadaṃ tesaṃ aggamakkhāyati. Yadidaṃ mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saṃvattanti. Paññindriyaṃ padaṃ tesaṃ aggamakkhāyati. Yadidaṃ bodhāyāti.
 
--------------------------
1. Yamaphalāni - machasaṃ, syā.
2. Phassitvā - sī 1, 2.
3. Imāni kho cha - machasaṃ, syā.
4. Nirujjhassanti - machasaṃ, syā.
5. Aññāni ca cha - machasaṃ, syā.
6. Kismici - sī 1, 2.
 
[BJT Page 406] [\x 406/]
 
4. 6. 5
 
Sārasuttaṃ
 
1739. Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
Saddhindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Viriyindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.
 
4. 6. 6
 
Patiṭṭhitasuttaṃ
 
[PTS Page 232] [\q 232/]
1740. Sāvatthiyaṃ:
 
Ekadhamme patiṭṭhitassa bhikkhave, bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Katamasmiṃ ekadhamme: appamāde. Katamo ca bhikkhave, appamādo. Idha bhikkhave bhikkhu cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesu. Tasmiṃ1 cittaṃ rakkhato āsavesu ca sāsavesu ca dhammesu saddhindriyampi bhāvanāpāripūriṃ gacchati. Viriyindriyampi bhāvanāpāripūriṃ gacchati. Satindriyampi bhāvanāpāripūriṃ gacchati. Samādhindriyampi bhāvanāpāripūriṃ gacchati. Paññindriyampi bhāvanāpāripūriṃ gacchati. Evaṃ kho2 bhikkhave, ekadhamme patiṭṭhitassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitānīti.
 
4. 6. 7
 
Brahmasuttaṃ
 
1741. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: pañcindriyāni. Bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ.
 
Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānānī"ti.
 
---------------------------
1. Tassa - machasaṃ, syā.
2. Evampi kho - machasaṃ, syā.
 
[BJT Page 408] [\x 408/]
 
Atha kho sahampatī bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke1 antarahito bhagavato purato pāturahosi. [PTS Page 233] [\q 233/] atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: evametaṃ bhagavā, evametaṃ sugata, pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ.
Samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni. 2
 
Bhutapubbā'haṃ bhante, kassape sammāsambuddhe brahmacariyaṃ acariṃ. Tatra'pi3 maṃ evaṃ jānanti: "sahako bhikkhu, sahako bhikkhū"ti. So kho'haṃ bhante, imesaṃ pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā kāmesu kāmacchandaṃ virājetvā kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ uppanno tatra'pi maṃ evaṃ jānanti "brahmā sahampati brahmā sahampatī"ti. Evametaṃ bhagavā, evametaṃ sutata, ahametaṃ jānāmi, ahametaṃ passāmi. 4 Yathā imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānānīti.
 
4. 6. 8
 
Sūkarakhatasuttaṃ
 
1742. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṃ5. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "kinnu kho sāriputta, atthavasaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ6 pavattamāno pavattatī"ti?7 [PTS Page 234] [\q 234/] anuttaraṃ hi bhante, yogakkhemaṃ8 sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.
 
Sādhu, sādhu, sāriputta, anuttaraṃ hi sāriputta, yogakkhemaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati. Katamo ca sāriputta, anuttaro yogakkhemo, yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. Idha bhante, khīṇāsavo bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, viriyindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, satindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ,
 
----------------------------
1. Brahmalokato - sī 1, 2
2. Pariyosānānīti - 1, 2.
3. Acariṃ pe-tatrapi - sī 1, 2.
4. Ettha sī 1, 2 potthakesu ūnatā dissate.
5. Sūkarakhātāyaṃ - syā.
6. Nipaccākāraṃ - sīmu, sī 1, 2.
7. Pavattayamāno pavatteti - sīmu. Sī 1, 2.
8. Anuttaraṃ yogakkhemaṃ - machasaṃ, syā.
 
[BJT Page 410] [\x 410/]
 
Paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, ayaṃ kho bhante, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.
 
Sādhu, sādhu, sāriputta, eso hi sāriputta, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati. Katamo ca sāriputta, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. Idha bhante, khīṇāsavo bhikkhu satthari sagāravo viharati sappatisso. 1 Dhamme sagāravo viharati sappatisso. Saṅghe sagāravo viharati sappatisso. Sikkhāya sagāravo viharati sappatisso. Samādhismiṃ sagāravo viharati sappatisso. Ayaṃ kho bhante, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.
 
[PTS Page 235] [\q 235/]
Sādhu, sādhu, sāriputta, eso hi sāriputta paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattayamāno pavattatīti.
 
4. 6. 9
 
Uppādasuttaṃ
 
1743. Sāvatthiyaṃ:
 
Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.
 
4. 6. 10
 
Dutiya uppādasuttaṃ
 
1744. Sāvatthiyaṃ:
 
Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra sugatavinayā. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra sugatavinayāti.
 
Sūkarakhatavaggo chaṭṭho.
 
Tatraddānaṃ:
Sālā mallakaṃ sekho ca padaṃ sāraṃ patiṭṭhitaṃ
Brahmā sūkarakhatañca uppādo apare duveti.
 
---------------------------
1. Sappaṭisso - syā.
 
[BJT Page 412] [\x 412/]
 
7. Sambodhivaggo
 
4. 7. 1
 
Saṃyojanasuttaṃ
 
[PTS Page 236] [\q 236/]
1745. Sāvatthiyaṃ:
 
Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni saṃyojanappahānāya1 saṃvattanti. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattantīti.
 
4. 7. 2
 
Anusayasuttaṃ
 
1746. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Anusayasamugghātāya saṃvattanti. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saṃvattantīti.
 
4. 7. 2
 
Addhānasuttaṃ
 
1747. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Addhānapariññāya saṃvattanti.
Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni addhānapariññāya saṃvattantīti.
 
4. 7. 4
 
Āsavakkhayasuttaṃ
 
1748. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Āsavānaṃ khayāya saṃvattanti.
Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantīti.
 
----------------------------
1. Saṃyojanānaṃ pahānāya - syā.
 
[BJT Page 414] [\x 414/]
 
4. 7. 5
 
Phalasuttaṃ
 
1749. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā'ti.
 
4. 7. 6
 
Dutiya phalasuttaṃ
 
[PTS Page 237] [\q 237/]
1750. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā sattaphalā satta ānisaṃsā pāṭikaṅkhā. Katame sattaphalā satta ānisaṃsā: diṭṭheva dhamme paṭigacca1 aññaṃ ārādheti, no ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā2 antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, uddhaṃsoto akaniṭṭhagāmī. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā ime sattaphalā sattānisaṃsā pāṭikaṅkhāti.
 
4. 7. 7
 
Rukkhasuttaṃ
 
1751. Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
Saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.
 
--------------------------
1. Paṭikacca - machasaṃ, syā, paṭihacca - sīmu, sī 1, 2.
2. Parikkhayāya - sīmu, sī 1, 2, syā.
 
[BJT Page 416] [\x 416/]
 
4. 7. 8
 
Dutiya rukkhasuttaṃ
 
[PTS Page 238] [\q 238/]
1752. Seyyathāpi bhikkhave, ye keci devānaṃ tāvatiṃsānaṃ rukkhā, pāricchattako tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Syethāpi bhikkhave, ye keci devānaṃ tāvatiṃsānaṃ rukkhā,
Pāricchattako tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.
 
4. 7. 9
 
Tatiya rukkhasuttaṃ
 
1753. Seyyathāpi bhikkhave, ye keci asurānaṃ rukkhā,
Cittapāṭalī tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Syethāpi bhikkhave, ye keci asurānaṃ rukkhā, cittapāṭalī tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.
 
4. 7. 10
 
Catuttha rukkhasuttaṃ
 
1754. Seyyathāpi bhikkhave, ye keci supaṇṇānaṃ rukkhā,
Koṭasimbalī1 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. [PTS Page 239] [\q 239/] katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Syethāpi bhikkhave, ye keci supaṇṇānaṃ rukkhā, kūṭasimbalī tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.
 
Sambodhivaggo sattamo.
 
Tatraddānaṃ:
Saṃyojanaṃ anusayaṃ addhānaṃ āsavakkhayaṃ,
Dve phalā caturo rukkhā vaggo tena pavuccatīti.
 
---------------------------
1. Kūṭasimbalī - sīmu, machasaṃ.
 
[BJT Page 418] [\x 418/]
 
8. Gaṅgāpeyyālo
 
4. 8. 1-12
 
Pācīnaninnādisuttāni
 
1755-1756. Syethāpi bhikkhave, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā -pe- nibbānapabbhāroti. [PTS Page 240] [\q 240/]
 
(Indriyasaṃyuttassa gaṅgāpeyyālo vivekanissitādivasena vitthāretabbo)
 
Gaṅgāpeyyāli yi.
 
Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
9. Appamādavaggo
 
4. 9. 1-10
 
Tathāgatādi suttāni
 
1767-1776. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti.
 
(Appamādavaggo vivekanissitādivasena vitthāretabbo. )
 
Appamādavaggo navamo.
 
Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārañaca vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.
 
10. Balakaraṇiyavaggo
 
4. 10. 1-12
 
Balādi suttāni
 
1777-1788. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti -pe- bahulīkarotīti.
 
(Balanaraṇīyavaggo dasamo.)
 
Tatraddānaṃ:
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.
 
[BJT Page 420] [\x 420/]
 
11. Esanāvaggo
 
4. 11. 1-40
 
Esanādi suttāni
 
1789-1828. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabboti.
(Esanāvaggo ca vivekanissitādivasena vitthāretabbo. )
 
Esanāvaggo ekādasamo.
 
Tatraddānaṃ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṃ malañca nīgho ca vedanā taṇhāhi cāti.
 
12. Oghavaggo
 
4. 12. 1-40
 
Oghādi suttāni
 
1829-1868. Cattāro me bhikkhave, oghā katame cattāro: -pe- bhāvetabboti.
(Oghavaggopi vivekanissitādivasena vitthāretabbo. )
 
Oghavaggo dvādasamo.
 
Tatruddānaṃ:
Ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.
 
13. Punagaṅgāpeyyālo
 
4. 13. 1-36
 
Pācīnaninnādi suttāni
 
1869-1904. Seyyathāpi bhikkhave, gaṅgānadī -pe- nibbāna pabbhāroti.
 
(Indriyasaṃyuttassa punagaṅgāpyolavaggo rāgavinayādivasena amatogadhādivasena nibbānaninnādivasena ca vitthāretabbo. Ekekasmiṃ tayo tayo katvā chattiṃsati suttannā veditabbā. )
 
Punagaṅgāpeyyāli.
 
Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
[BJT Page 422] [\x 422/]
 
14. Punaappamādavaggo
 
4. 14. 1-30
 
Tathāgatādi suttāni
 
1905-1934. Yāvatā bhikkhave, sattā apadā vā -pebahulīkarotīti.
 
(Yathā vuttanayena vitthāretabbo tiṃsati suttantā veditabbā. )
 
Puna appamādavaggo cuddasamo.
 
Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārañca vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.
 
15. Punabalanaraṇiyavaggo
 
4. 15. 1-36
 
Balādi suttāni
 
1935-1970. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā -pe- bahulīkarotīti.
 
(Vuttanayeneva vitthārentena chattiṃsati suttantā veditabbā. )
 
Punabalakaraṇīyavaggo paṇṇarasamo.
 
Tatraddānaṃ:
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.
 
16. Punaesanāvaggo
 
4. 16. 1-120
 
Esanādi suttāni
 
1971-2090. Tisso imā bhikkhave, esanā -pebhāvetabboti.
 
(Pubbe vuttanayena ca abhiññādivasena ca vitthārentena vīsatisataṃ suttantā veditabbā. )
 
Punaesanāvaggo soḷasamo.
 
Tatraddānaṃ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṃ malañca nīgho ca vedanā taṇhāhi cāti
 
[BJT Page 424] [\x 424/]
 
Puna oghavaggo
 
4. 17. 1-119
 
Oghādi suttāni
 
2091-2209. Cattāro'me bhikkhave, oghā -pebhāvetabbānīti.
 
4. 17. 120
 
Uddhambhāgiyasuttaṃ
 
2210. [PTS Page 241] [\q 241/] pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni, imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya pañcindriyāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, satindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, paññindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya imāni pañcindriyāni bhāvetabbānīti.
 
(Ettha ca vuttanayena abhiññādi vasena ca vitthārentena visaṃsataṃ suttantā veditabbā. )
 
Punaoghavaggo sattarasamo.
 
Tatraddānaṃ:
 
Ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.
 
Indriyasaṃyuttaṃ samattaṃ.
 
Tatravagguddānaṃ:
 
Suddhakamudutara chaḷindriyā sukhindriyā jarāvaggehi pañca
Sūkarakhata sambodhayogaṅgāppamādabalakaraṇīyesanoghā
Punagaṅgāpeyyāla ādīhipi pañcahi vaggā sattarasa hontīti.
 
[BJT Page 426] [\x 426/]
 
5. Sammappadhāna saṃyuttaṃ
 
1. Gaṅgāpeyyālo
 
5. 1. 1
 
Pācīnaninnasuttaṃ
 
2211. Sāvatthiyaṃ:
 
Cattāro'me bhikkhave, sammappadhānā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime kho bhikkhave, cattāro sammappadhānāti.
 
Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu anuppannānaṃ pāpākānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ kho bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
[BJT Page 428] [\x 428/]
 
5. 1. 2-48
[PTS Page 242] [\q 242/]
 
Dutiyapācīnaninnādi suttāni
 
2212-2258. Cattārome bhikkhave, sammappadhānā katame cattāro -pe- nibbānapabbhāroti.
 
(Vuttanayena vitthāretabbo. )
 
Gaṅgāpeyyālo paṭhamo.
 
Tatraddānaṃ:
 
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
2. Appamādavaggo
 
5. 2. 1-40
 
Tathāgatādi suttāni
 
2259-2298. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti.
 
(Yathāvuttanayena vitthāretabbo. )
 
Appamādavaggo dutiyo.
 
Tatraddānaṃ:
 
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.
 
[BJT Page 430] [\x 430/]
 
3. Balakaraṇiyavaggo
 
5. 3. 1-48
 
Balādi suttāni
 
2299-2346. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā kayiranti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti: idha bhikkhave,
Bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkarotīti -pe- bahulīkarotīti.
 
(Evaṃ aṭṭhatālīsa suttantā vitthāretabbā. )
 
Balakaraṇiyavaggo tatiyo.
 
Tatruddānaṃ:
 
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.
 
4. Esanāvaggo
 
5. 4. 1-160
 
Esanādi suttāni
 
2347-2506. Tisso imā bhikkhave, esanā katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave, tisso esanā. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya cattāro sammappadhānā bhavetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ
Akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ime cattāro sammappadhānā bhāvetabbāti -pe- bhāvetabbāti.
 
[BJT Page 432] [\x 432/]
 
(Evaṃ abhiññāya pariññāya parikkhayāya pahānāyāti ca ekekasmiṃ soḷasa soḷasa katvā ekasatasaṭṭhi suttantā vitthāretabbā. )
 
Esanāvaggo catuttho.
 
Tatraddānaṃ:
 
Esanā vidhā āsavo bhavo dukkhatā ca tisso
Khīlaṃ malañca nīgho ca vedanā taṇhāti cāti.
 
5. Oghavaggo
 
5. 5. 1-159
 
Oghādisuttāni
 
2507-2665. Cattārome bhikkhave, oghā -pebhāvetabboti.
 
(Vitthāretabbā. )
 
5. 5. 160
 
Uddhambhāgiyasuttaṃ
 
2666. Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ime cattāro sammappadhānā bhāvetabboti.
 
(Vuttanayeneva ekasatasaṭṭhisuttantā vitthāretabbā)
 
Oghavaggo pañcamo.
 
Tatraddānaṃ:
 
[PTS Page 243] [\q 243/]
Ogho yogo upādānaṃ gantho anusayena ca
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.
 
Sammappadhānasaṃyuttaṃ samattaṃ.
 
Tatra vagguddānaṃ:
 
Gaṅgāpeyyāloppamādo balakaraṇīyesanā
Oghoti pañcevavaggā sammappadhānasaṃyutteti.
 
[BJT Page 434] [\x 434/]
 
6. Balasaṃyuttaṃ
 
1. Gaṅgāpeyyālavaggo
 
6. 1. 1-12
 
Pācīnaninnādi suttāni
 
[PTS Page 244] [\q 244/]
 
2667-2678. Sāvatthiyaṃ:
 
Pañcimāni bhikkhave, balāni, katamāni pañca: saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ. Imāni kho bhikkhave, pañca balāni. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyabalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni
Bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāroti -pe- nibbānapabbhāroti.
 
Gaṅgāpeyyālavaggo paṭhamo.
 
Tatraddānaṃ:
 
[PTS Page 245] [\q 245/]
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.
 
2. Appamādavaggo
 
6. 2. 1-10
 
Tathāgatādi suttāni
 
2679-2688. Yāvatā bhikkhave sattā apadā vā dipadā vā -pe- bahulīkarotīti.
(Vivekanissitādivasena vitthāretabbāni. )
 
Appamādavaggo dutiyo.
 
Tatraddānaṃ:
 
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassikaṃ,
Rājā candima suriyā ca vatthena dasamaṃ padanti.
 
[BJT Page 436] [\x 436/]
 
3. Balakaraṇiyavaggo
 
6. 3. 1-12
 
Balādisuttāni
 
[PTS Page 246] [\q 246/]
 
2689-2700. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā -pe- bahulīkarotīti.
 
(Vuttanayena vitthāretabbāni. )
 
Balakaraṇiyavaggo tatiyo.
 
Tatruddānaṃ:
 
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ
Ākāsena ca dve meghā nāvā āgantukā nadīti.
 
4. Esanāvaggo
 
6. 4. 1-40
 
Esanādi suttāni
 
2701-2740. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabbānīti.
[PTS Page 247] [\q 247/] (vitthāretabbāni. )
 
Esanāvaggo catuttho.
 
Tatraddānaṃ:
 
Esanā vidhā āsavo bhavo dukkhatā ca tisso
Khīlaṃ malañca nīgho ca vedanā taṇhāti cāti.
 
5. Oghavaggo
 
6. 5. 1-39
 
Oghādi suttāni
 
2741-2779. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.
 
[BJT Page 438] [\x 438/]
 
6. 5. 40
 
Uddhambhāgiyasuttaṃ
 
2780. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, paccuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pañca balāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyabalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya imāni pañca balāni bhāvetabbānīti.
 
Oghavaggo pañcamo.
 
Tatraddānaṃ:
 
[PTS Page 248] [\q 248/]
Ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.
 
6. Punagaṅgāpyolo
 
6. 6. 1-36
 
[PTS Page 249] [\q 249/] pācīnannādi suttāni
 
2781-2816. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā -pe- nibbānapabbhāroti.
(Rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena cāti ekekasmiṃ tayo tayo katvā chattiṃsa suttantā vitthāretabbā. )
 
Punagaṅgāpeyyāli.
 
Tatraddānaṃ:
 
[PTS Page 250] [\q 250/]
Cha pācīnato ninnā cha ca ninnā samuddato,
Rate dve dvādasa honti vaggo tena pavuccatīti.
 
[BJT Page 440] [\x 440/]
 
7. Punaappamādavaggo
 
6. 7. 1-30
 
Tathāgatādi suttāni
 
2817-2846. Yāvatā bhikkhave, sattā apadā vā -pebahulīkarotīti.
 
(Vuttanayena tiṃsa suttantā vitthāretabbā)
 
Punaappamādavaggo sattamo.
 
Tatraddānaṃ:
 
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.
 
8. Punabalakaraṇiyavaggo
 
6. 8. 1-36
 
Balādi suttāni
 
2847-2882. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā -pe- bahulīkarotī ti.
 
(Chattiṃsa suttantā vitthāretabbā)
 
Punabalakaraṇīyavaggo aṭṭhamo.
 
Tatraddānaṃ:
 
Balaṃ bījañca nāgo ca rukkhā kumbhena sūkinaṃ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.
 
9. Punaesanāvaggo
 
6. 9. 1-120
 
Esanādi suttāni
 
2883-3002. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabbānīti.
(Vivekanissitādivasena abhiññādivasena ca ekekasmiṃ dvādasa dvādasa katvā vīsaṃsata suttantā vitthāretabbā.
 
Esanāvaggo navamo.
 
Tatraddānaṃ:
 
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṃ malañca nīgho ca vedanā taṇhāti cāti.
 
[BJT Page 442] [\x 442/]
 
10. Punaoghavaggo
 
6. 10. 1-119
 
Oghādi suttāni
 
3003-3121. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.
 
(Vuttanayeneva vitthāretabbāni. )
 
6. 10. 120
 
Uddhambhāgiyasuttaṃ
 
[PTS Page 251] [\q 251/]
 
3122. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya pañcabalāni bhāvetabbāni. Katamāni pañca: idha bhikkhave bhikkhu saddhābalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Viriyabalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Satibalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Samādhibalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Paññābalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya imāni pañca balāni bhāvetabbānīti.
 
Punaoghavaggo dasamo.
 
Tatraddānaṃ:
 
Ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.
 
Balasaṃyuttaṃ samattaṃ.
 
Tatra vagguddānaṃ:
 
Gaṅgāpeyyāloppamādo balakaraṇīyesanā
Ogho tehi punādīhi balasaṃyuttakā dasāti.
 
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 002] [\x 2/]
Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
7. Iddhipādasaṃyuttaṃ
[PTS Page 254] [\q 254/]
 
1. Cāpālavaggo
Namo tassa bhagavato arahato sammā sambuddhassa.
7. 1. 1.
 
Apāra suttaṃ
 
3123. Sāvatthiyaṃ:
 
Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraṃ1 gamanāya saṃvattanti. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.
 
7. 1. 2
 
Viraddha suttaṃ
 
3124. Yesaṃ kesañci bhikkhave, cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, cattāro iddhipādā āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Katame cattāro?
 
--------------------------
1. Aparāparaṃ-sī1, 2.
 
[BJT Page 004] [\x 4/]
 
Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhāna saṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti. [PTS Page 255] [\q 255/] yesaṃ kesañci bhikkhave, ime cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ime cattāro iddhipādā āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmīti.
 
7. 1. 3
 
Ariya suttaṃ
 
3125. Cattāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave cattāro iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāyāti.
 
7. 1. 4
 
Nibbidā suttaṃ
 
3126. Cantāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro?
 
Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti.
 
[BJT Page 006] [\x 6/]
 
7. 1. 5
 
Padesa suttaṃ
 
3127. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi [PTS Page 256] [\q 256/] keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādessanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitantā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādesuṃ sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādessanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādenti sabbe te imesaṃ yeca catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.
 
7. 1. 6
 
Samatta suttaṃ
 
[PTS Page 257] [\q 257/]
 
3128. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samantaṃ iddhiṃ abhinipphādessanti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādessanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.
 
[BJT Page 008] [\x 8/]
 
7. 1. 7
 
Bhikkhu suttaṃ
 
3129. Ye hi keci bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti sabbe te catunnaṃ
Iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.
 
7. 1. 8
 
Arahanta suttaṃ
 
3130. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato arahaṃ sammā sambuddhoti vuccatīti.
 
[BJT Page 010] [\x 10/]
 
7. 1. 9
 
Ñāṇa suttaṃ
 
[PTS Page 258] [\q 258/]
 
3131. Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
 
Ayaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
 
Ayaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
 
Ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādīti.
 
7. 1. 10
 
Cetiya suttaṃ
 
3132. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. [PTS Page 259] [\q 259/] atha kho bhagavā pubbaṇhasamayaṃ nīvāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: "gaṇahāhi ānanda, nisīdanaṃ yena cāpālaṃ cetiyaṃ1 tenupasaṅkamissāma2 divāvihārāyā" ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:
 
---------------------------
1. Cāpālacetiyaṃ- syā
2. Tenupasaṃkamissāmi-sīmu
 
[BJT Page 012] [\x 12/]
 
Ramaṇīyā ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramanīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda, ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susāmāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci "tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna" nti. Yathā taṃ mārena pariyuṭṭhitacitto.
 
(Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ etadavoca: "ramaṇīyā ānanda, vesāli ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. " Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci "tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Yathā taṃ mārena pariyuṭṭhitacitto. [PTS Page 260] [\q 260/] tatiyampi kho bhagavā āyasmantaṃ ānandaṃ etadavoca: "ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno ānanda, kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
 
Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhadhituṃ. Na bhagavantaṃ yāci: "tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Yathā taṃ mārena pariyuṭṭhitacitto1)
 
--------------------------
1. Na dissate'yaṃ pāṭho sī1 2 potthakesu
 
[BJT Page 014] [\x 14/]
 
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi. Gaccha kho tvaṃ ānanda, yassadāni kālaṃ maññasīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhinaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
 
Atha kho māro pāpimā1 yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ etadavoca "parinibbātu'dāni bhante, bhagavā, parinibbātu sugato2, parinibbānakālo' dāni bhante, bhagavato, bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ [PTS Page 261] [\q 261/] pāpīma, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī" ti.
 
Santi kho pana bhante, etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭinnā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu 'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.
 
Bhāsitā kho panesā bhante, bhagavatā vācā: " na tāvāhaṃ pāpima, parinibbayissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī" ti. Santi kho pana bhante, etarahi bhikkhuniyo bhagavato sāvikā viyattā vīnītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.
 
Bhāsitā kho panesā bhante, bhagavatā vācā: "na tvāhaṃ pāpima, parinibbayissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vavarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti. Santi kho pana bhante, etarahi upāsakā bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā [PTS Page 262] [\q 262/] sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu bhante, bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato.
Bhāsitā kho panesā bhante, bhagavato vācā: na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī''ti.
 
----------------------------
1. Acirapakkante āyasmante ānando iti adhikapāṭho machasaṃ potthake dissati 2. Parinibbātu'dāni sugato-machasaṃ 3. Visāradā bahussutā-machasaṃ, syā
 
[BJT Page 016] [\x 16/]
 
Santi kho pana bhante, etarahi upāsikā bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti, parinibbātu'dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavato, bhāsitā kho panesā bhante, bhagavatā vācā na tāvāhaṃ pāpima, parinibbāyissāmi: yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti". Nanvidaṃ1 bhante bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ. Parinibbātu'dāni bhante, bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavatoti.
 
Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca: "appossukko tvaṃ pāpima hohi, na ciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī"ti. Atha kho bhagavā cāpāle cetiye sato samapajāno āyusaṅkhāraṃ ossaji. 2 Ossaṭṭhe ca bhagavato āyusaṅkhāre mahābhumicālo ahosi bhiṃsanako lomahaṃso, devadundubhiyo ca phaliṃsu. 3 Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
[PTS Page 263] [\q 263/]
 
"Tulamatulañca sambhavaṃ bhavasaṅkhāramavassajī muni
Ajjhattarato samāhito abhidā4 kavacamivattasambhavanti.
 
Cāpālavaggo paṭhamo.
Tatruddānaṃ:
 
Apāro ca viruddho cāriyo nibbidā padesaṃ,
Samanto ca bhikkhu ca arahaṃñāṇacetiyāti.
 
---------------------------
1. Tayidaṃ-machasaṃ, syā 2. Ossajji-syā 3. Caliṃsu- sīmu 4. Abhindi-machasaṃ, syā
 
[BJT Page 018] [\x 18/]
 
2. Pāsādakampanavaggo
 
7. 2. 1
 
Hetusuttaṃ
 
3133. Sāvatthiyaṃ:
 
Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: "ko nu kho hetu ko paccayo iddhipādabhāvanāyā" ti? Tassa mayhaṃ bhikkhave, etadahosi: "idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati,
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
[PTS Page 264] [\q 264/]
 
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.
 
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī, ca viharati.
 
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vimaṃsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.
 
Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
[BJT Page 020] [\x 20/]
 
Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi [PTS Page 265] [\q 265/] pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu dibbāya sotadhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti.
 
Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
 
Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: "ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi1 jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi [PTS Page 266] [\q 266/] jātiyo jāti satampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ: evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ: evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapanno" ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
 
--------------------------
1. Vīsatimpi-sīmu' sī 1, 2.
 
[BJT Page 022] [\x 22/]
 
Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu dibbena cakkhunā visuddhena atikkantamānusakena satte passati: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samantāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucariteka samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī"ti.
 
Evaṃbhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
 
7. 2. 2
 
Mahapphalasuttaṃ
 
[PTS Page 267] [\q 267/]
 
3134. Cattāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā. Kathaṃ bhāvitā ca kho bhikkhave, cattāro iddhipādā kathaṃ bahulīkatā
Mahapphalā honti mahānisaṃsā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: "iti kho me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:
 
"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā",
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
[BJT Page 024] [\x 24/]
 
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti kho me viriyaṃ na'ca atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati: cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti kho me cittaṃ na' ca atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati: vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti kho me vīmaṃsā na' ca atilīnā bhavissati. Na ca atipaggahitā bhavissati, na ca ajjhattaṃ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati, pacchā pure saññī ca viharati:
 
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā. "
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Evaṃ bhāvitā kho bhikkhave, cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā.
 
Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti. "Ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujja nimmujjaṃ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇitā parimasati, parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. [PTS Page 268] [\q 268/] evaṃ bhāvitesu bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
 
7. 2. 3
 
Chandasuttaṃ
 
3135. Chandaṃ ce bhikkhave bhikkhu nissāya labhati samādhiṃ, labhati cittassekaggataṃ ayaṃ vuccati chandasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā. Iti ayañca chando ayañca chandasamādhi ime ca padhānasaṅkhārā. Ayaṃ vuccati bhikkhave, chandasamādhipadhānasaṅkhāra samannāgato iddhipādo.
 
Viriyañce bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassekaggataṃ. Ayaṃ vuccati viriyasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā. Iti idañca viriyaṃ ayañca viriyasamādhi ime ca padhānasaṅkhārā, ayaṃ vuccati bhikkhave, viriyasamādhi padhānasaṅkhārasamannāgato iddhipādo.
 
[BJT Page 026] [\x 26/]
 
[PTS Page 269] [\q 269/]
 
Cittañce bhikkhave, bhikkhu nissāya labhati samādhiṃ. Labhati cittassekaggataṃ, ayaṃ vuccati citta samādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Upannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā, iti idañca cittaṃ ayañca cittasamādhi ime ca padhānasaṅkhārā. Ayaṃ vuccati bhikkhave, cittasamādhipadhānasaṅkhārasamannāgato iddhipādo.
 
Vīmaṃsañce bhikkhave, bhikkhu nissāya labhati samādhiṃ. Labhati cittassekaggataṃ, ayaṃ vuccati vīmaṃsāsamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya paripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā iti ayañca vīmaṃsāsamādhi ime ca padhānasaṅkhārā. Ayaṃ vuccati bhikkhave, vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti.
 
7. 2. 4
 
Moggallānasuttaṃ
 
3136. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena sambahulā bhikkhū heṭṭhāmigāramātupāsāde viharanti, uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
 
Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi: " ete te1 moggallāna sabrahmacārayo2 heṭṭhāmigāramātupāsāde [PTS Page 270] [\q 270/] viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā. Gaccha moggallāna, te bhikkhu saṃvejehīti3. Evaṃ bhanteti kho āyasmā mahāmoggallāno bhagavato paṭissutvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi4 yathā pādaṅguṭṭhakena migāramātupāsādaṃ saṅkampesi, sampakampesi, sampacālesi. Atha kho te bhikkhū saṃviggā lomahaṭṭhajātā ekamantaṃ aṭṭhaṃsu. Acchariyaṃ vata bho abbhutaṃ vata bho nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī. Atha ca pana saṅkampito sampakampito sampacālitoti.
 
---------------------------
1. Ete kho-machasaṃ, syā.
2. Sabrahamacārino-machasaṃ, syā.
3. Saṃvadehīti-si 1, 2.
4. Abhisaṅkhāresi-syā.
 
[BJT Page 028] [\x 28/]
 
Atha kho bhagavā yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: "kinnu tumhe bhikkhave, saṃviggā lomahaṭṭhajātā ekamantaṃ ṭhitāti? Acchariyaṃ bhante, abbhutaṃ bhante, nivātañca vata, ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī. Atha ca pana saṅkampito sampakampito sampacālitoti. Tumheva kho bhikkhave, saṃvejetukāmena moggallānena1 bhikkhunā pādaṅguṭṭhena2 migāramātupāsādo saṅkampito sampakampito sampacālito. Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvoti.
 
Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū [PTS Page 271] [\q 271/] dhāressantīti. Catunnaṃ kho bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo. Katamesaṃ catunnaṃ? Idha bhikkhave, moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me chando na ca atilīno bhavissati na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā'',
 
Iti vivaṭena cetasā pariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.
 
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ bavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī ca viharati.
 
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vimaṃsā na ca atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṃkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati:
 
Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo. Imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
 
--------------------------
1. Mahāmoggallānena- sī1, 2.
2. Pādaṅguṭaṭhakena-machasaṃ, syā
 
[BJT Page 030] [\x 30/]
 
7. 2. 5
 
Brāhmaṇasuttaṃ
 
3137. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. [PTS Page 272] [\q 272/] atha kho unnābho brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho unnābho brāhmaṇo āyasmantaṃ ānandaṃ etadavoca: kimatthiyaṃ nu kho bho ānanda, samaṇe gotame brahmacariyaṃ vussatīti?
 
Chandappahānatthaṃ kho brāhmaṇa bhagavati brahmacariyaṃ vussatīti. Atthi pana bho ānanda, maggo atthi paṭipadā etassa chandassa pahānāyāti? Atthi kho brāhmaṇa, maggo atthi paṭipadā etassa chandassa pahānāyāti. Katamo pana bho ānanda, maggo katamā paṭipadā etassa pahānāyāti? Idha brāhmaṇa bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ kho brāhmaṇa maggo ayaṃ paṭipadā etassa chandassa pahānāyāti.
 
Evaṃ sante bho ānanda santakaṃ hoti no asantakaṃ, chandeneva chandaṃ pajahissatīti netaṃ ṭhānaṃ vijjatīti. Tenahi brāhmaṇa, taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ vyākareyyāsi. Taṃ kiṃ maññasi brāhmaṇa, ahosi te pubbe chando ārāmaṃ gamissāmīti. Tassa te ārāmagatassa yo tajjo chando so paṭippassaddhoti. Evaṃ bho. Ahosi te pubbe viriyaṃ ārāmaṃ gamissāmīti tassa te ārāmagatassa yaṃ tajjaṃ viriyaṃ taṃ paṭippassaddhanti. [PTS Page 273] [\q 273/] evaṃ bho. Ahosi te pubbe cittaṃ ārāmaṃ gamissāmīti. Tassa te ārāmagatassa yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhanti. Evaṃ bho. Ahosi te pubbe vīmaṃsā ārāmaṃ gamissāmīti. Tassa te ārāmagatassa yā tajjā vīmaṃsā sā paṭippassaddhāti. Evaṃ bho.
 
[BJT Page 032] [\x 32/]
 
Evameva kho brāhmaṇa, yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto. Tassa yo pubbe chando ahosi arahattappattiyā arahatte patte1 yo tajjo chando so paṭippassaddho. Yaṃ pubbe viriyaṃ ahosi arahattappattiyā arahatte patte yaṃ tajjaṃ viriyaṃ taṃ paṭippassaddhaṃ. Yaṃ pubbe cittaṃ ahosi arahattappattiyā, arahatte patte yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhaṃ. Yā pubbe vīmaṃsā ahosi arahattappattiyā arahatte patte yā tajjā vīmaṃsā sā paṭipipassaddhā. Taṃ kiṃ maññasi brāhmaṇa, iti evaṃ sante santakaṃ vā hoti no asantakaṃ cāti? Addhā bho ānanda, evaṃ sante santakaṃ hoti no asantakaṃ. Abhikkantaṃ bho ānanda, abhikkantaṃ bho ānanda, seyyathāpi bho ānanda nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ dhāreyya, "cakkhumanto rapāni dakkhintī"2ti, evameva bhotā ānandena aneka pariyāyena dhammo pakāsito. Esāhaṃ bho ānanda, bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
7. 2. 6
 
Mahiddhikasutaṃ
 
3138. Yehi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hipi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā. Sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ: [PTS Page 274] [\q 274/] idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bāvitattā bahulīkatattā. Ye hipi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā mahiddhikā mahānubhāvā sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.
 
---------------------------
1. Arahattappatte-machasaṃ.
 
[BJT Page 034] [\x 34/]
 
7. 2. 7
 
Iddhividhasuttaṃ
 
3139. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ, ekopi hutvā bahudhā ahesuṃ, bahudhāpi hutvā eko ahesuṃ āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ akaṃsu seyyathāpi udake, udakepi abhijjamānā agamaṃsu seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamiṃsu seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasiṃsu1 parimajjiṃsu, yāva brahmalokāpi kāyena vase vattesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 
Ye hipi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti: "ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gamissanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karissanti [PTS Page 275] [\q 275/] seyyathāpi udake, udakepi abhijjamānā gamissanti seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamissanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasissanti parimajjissanti, yāva brahmalokāpi kāyena vasaṃ vattessanti2 sabbe te catunnaṃ iddhipādānaṃ bhāvittatā bahulīkatattā.
 
Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti: ekopi hutvā bahudhā honti. Bahudhāpi hutvā eko honti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi abhijjamānā gacchanti seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasanti parimajjanti, yāva brahmalokāpi kāyena vasaṃ vattenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 
Katamesaṃ catunnaṃ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ ekopi hutvā bahudhā ahesuṃ, bahudhāpi hutvā eko ahesuṃ āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ akaṃsu seyyathāpi udake, udakepi abhijjamānā agamaṃsu seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamiṃsu seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasiṃsu, 1 parimajjiṃsu, yāva brahmalokāpi kāyena vase vattesuṃ, sabbe te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 
Ye hipi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brahmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti: ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gamissanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karissanti seyyathāpi udake, udakepi abhijjamāne gamissanti seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamissanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasissanti parimajjissanti, yāva brahmalokāpi kāyena vasaṃ vattessanti2 sabbe te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
 
Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti. Ekopi hutvā bahudhā honti. Bahudhāpi hutvā eko honti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi abhijjamānā gacchanti seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasanti parimajjanti, yāva brahmalokāpi kāyena vasaṃ vattenti, sabbe te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.
 
-------------------------
1. Paramasiṃsu-sī1, 2, machasaṃ.
2. Vattissanti-machasaṃ.
 
[BJT Page 036] [\x 36/]
 
7. 2. 8
 
Bhikkhusuttaṃ
 
3140. Catunnaṃ bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Katamesaṃ catunnaṃ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ [PTS Page 276] [\q 276/] khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
 
7. 2. 9
 
Bhāvanāsuttaṃ
 
3141. Iddhiñca1 vo bhikkhave, desessāmi iddhipādañca iddhipādabhāvanañca iddhipādabhāvanāgāminiñca paṭipadaṃ. Taṃ suṇātha. Katamā ca bhikkhave, iddhi? Idha bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova gacchati, seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati, parimajjati, yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo, yo bhikkhave, maggo yā paṭipadā iddhipaṭilābhāya2 saṃvattati. Ayaṃ vuccati bhikkhave, iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ayaṃ vuccati bhikkhave, iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.
 
--------------------------
1. Iddhiṃ-machasaṃ.
2. Iddhilābhāya iddhipaṭilābhāya- machasaṃ, syā.
 
[BJT Page 038] [\x 38/]
 
7. 2. 10
 
Vibhaṅgasuttaṃ
 
3142. Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, cattāro iddhipādā kathaṃ bahulīkatā mahapphalā honti mahānisaṃsā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me chando [PTS Page 277] [\q 277/] na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchāpuresaññī ca viharati: yathā pure tathā pacchā yathā pacchā tathā pure, yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.
 
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: " iti kho me viriyaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchāpuresaññī ca viharati: yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.
 
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: "iti kho me cittaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchāpuresaññī ca viharati:
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: "iti me vīmaṃsā na ca atilīnā bhavissati, na ca atipaggahitā bhavisasati, na ca ajjhattaṃ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati, pacchā pure saññi ca viharati:
 
"Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā. "
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti.
 
Katamo ca bhikkhave, atilīno chando: yo bhikkhave, chando kosajjasahagato kosajjasampayutto, ayaṃ vuccati bhikkhave atilīno chando. Katamo ca bhikkhave, atipaggahito chando: yo hi bhikkhave, chando uddhaccasahagato uddhaccasampayutto, ayaṃ vuccati bhikkhave, atipaggahito chando. Katamo ca bhikkhave, ajjhattaṃ saṅkhitto chando: yo hi bhikkhave, chando thīnamiddhasahagato thīnamiddhasampayutto. Ayaṃ vuccati bhikkhave, ajjhattaṃ saṅkhitto chando. Katamo ca bhikkhave, bahiddhā vikkhitto chando: yo hi bhikkhave, chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo. Ayaṃ vuccati bhikkhave, bahiddhā vikkhitto chando.
 
Kathañca bhikkhave, bhikkhu pacchāpure saññī ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: [PTS Page 278] [\q 278/] idha bhikkhave, bhikkhuno pacchā pure saññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaṃ kho bhikkhave, bhikkhu pacchā pure saññī viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. "
 
[BJT Page 040] [\x 40/]
 
Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccacekkhati: "atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaṃ kho bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati.
 
Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā chandasamādhipadhānasaṅkhāra -samanannāgataṃ iddhipādaṃ bhāveti so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā
 
Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Evaṃ kho bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati.
 
Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṃ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
[PTS Page 279] [\q 279/] katamañca bhikkhave atilīnaṃ viriyaṃ: yaṃ bhikkhave, viriyaṃ kosajjasahagataṃ kosajjasampayuttaṃ, idaṃ vuccati bhikkhave, atilīnaṃ viriyaṃ. Katamañca bhikkhave, atipaggahitaṃ viriyaṃ: yaṃ bhikkhave, viriyaṃ uddhaccasahagataṃ uddhaccasampayuttaṃ, idaṃ vuccati bhikkhave, atipaggahitaṃ viriyaṃ. Katamañca bhikkhave, ajjhattaṃ saṅkhittaṃ viriyaṃ: yaṃ bhikkhave, viriyaṃ thīnamiddhasahagataṃ thīnamiddhasampayuttaṃ. Idaṃ vuccati bhikkhave, ajjhattaṃ saṅkhittaṃ viriyaṃ. Katamañca bhikkhave, bahiddhā vikkhittaṃ viriyaṃ: yaṃ bhikkhave, viriyaṃ bahiddhā pañcakāmaguṇe ārabbha anuvikkhittaṃ anuvisaṭaṃ, idaṃ vuccati bhikkhave, bahiddhā vikkhittaṃ viriyaṃ kathañca bhikkhave, bhikkhu pacchāpure saññi ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: idha bhikkhave, bhikkhuno pacchā pure sañña suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaṃ kho bhikkhave, bhikkhu pacchā pure saññi viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. " Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: "atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaṃ kho bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati. Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Yehi vi pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā viriyasamādhisaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Evaṃ kho bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati. Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāyaṃ cittaṃ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṃ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.
 
-------------------------
1. Aṭṭhimiñjaṃ-machasaṃ, syā.
 
[BJT Page 042] [\x 42/]
 
Katamañca bhikkhave, atilīnaṃ cittaṃ: yaṃ bhikkhave, cittaṃ kosajjasahagataṃ kosajjasampayuttaṃ, idaṃ vuccati bhikkhave, atilīnaṃ cittaṃ. Katamañca bhikkhave, atipaggahitaṃ cittaṃ: yaṃ bhikkhave, cittaṃ uddhaccasahagataṃ uddhaccasampayuttaṃ. Idaṃ vuccati bhikkhave, atipaggahitaṃ cittaṃ. Katamañca bhikkhave, ajjhattaṃ saṅkhittaṃ cittaṃ: yaṃ bhikkhave cittaṃ thīnamiddhasahagataṃ thīnamiddhasampayuttaṃ, idaṃ vuccati bhikkhave, ajjhattaṃ saṅkhittaṃ cittaṃ. [PTS Page 280] [\q 280/] katamañca bhikkhave, bahiddhā vikkhittaṃ cittaṃ: yaṃ bhikkhave cittaṃ bahiddhā pañcakāmaguṇe ārabbha anuvikkhittaṃ anuvisaṭaṃ. Idaṃ vuccati bhikkhave bahiddhā vikkhittaṃ cittaṃ kathañca bhikkhave, bhikkhu pacchāpure saññī ca viharati: "yathā pure tathā pacchā yathā pacchā tathā pure: idha bhikkhave, bhikkhuno pacchā pure sañña suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaṃ kho bhikkhave, bhikkhu pacchā pure saññī viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. " Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: "atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. Evaṃ kho bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati. Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Yehi vi pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā cittasamādhisaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Evaṃ kho bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati. Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāyaṃ cittaṃ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṃ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Katamā ca bhikkhave, atilīnā vīmaṃsā: yā bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā. Ayaṃ vuccati bhikkhave, atilīnā vīmaṃsā. Katamā ca bhikkhave, atipaggahitā vīmaṃsā: yā bhikkhave, vīmaṃsā uddhaccasahagatā uddhaccasampayuttā. Ayaṃ vuccati bhikkhave, atipaggahitā vīmaṃsā. Katamā ca bhikkhave, ajjhattaṃ saṅkhittā vīmaṃsā: yā bhikkhave, vīmaṃsā thīnamiddhasahagatā thīnamiddhasampayuttā, ayaṃ vuccati bhikkhave, ajjhattaṃ saṅkhittā vīmaṃsā. Katamā ca bhikkhave, bahiddhā vikkhittā vīmaṃsā: yā bhikkhave, vīmaṃsā bahiddhā pañcakāmaguṇe ārabbha anuvikkhittā anuvisaṭā. Ayaṃ vuccati bhikkhave, bahiddhā vikkhittā vīmaṃsā.
 
Kathañca bhikkhave, bhikkhu pacchāpuresaññī viharati "yathā pure tathā pacchā yathā pacchā tathā pure: "idha bhikkhave, bhikkhuno pacchāpure saññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya. Evaṃ kho bhikkhave, bhikkhu pacchāpuresaññī viharati. "Yathā pure tathā pacchā yathā pacchā tathā pure. "
 
Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati: idha bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: "atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttanti. " Evaṃ kho bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharatīti.
 
[BJT Page 044] [\x 44/]
 
Kathañca bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā
 
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ vīmaṃsāsamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti. Yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi liṅgehi tehi nimittehi divā vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Evaṃ kho bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati.
 
Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti: idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādiṭṭhitā. Evaṃ kho bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Evaṃ bhāvitā kho bhikkhave, cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā. Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti. "Ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati, parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. . " Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ [PTS Page 281] [\q 281/] cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
 
Pāsādakampanavaggo dutiyo.
 
Tatruddānaṃ:
 
Hetumahapphalo chando moggallāno ca brāhmaṇo,
Mahiddhiyiddhividhā bhikkhu bhāvanā vibhaṅgehi cāti.
 
[BJT Page 046] [\x 46/]
 
3. Ayoguḷavaggo
 
7. 3. 1
 
Maggasuttaṃ
 
3143. Sāvatthiyaṃ:
 
Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi. "Ko nu kho maggo kā paṭipadā iddhipādabhāvanāyāti: tassa mayhaṃ bhikkhave, etadahosi: "idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati. Na ca bahiddhā vikkhitto bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yatha pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā ."
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me cittaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: iti me vīmaṃsā na ca atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā."
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti.
 
[PTS Page 282] [\q 282/] evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati, parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
(Chaḷabhiññāvitthāretabbā)
 
7. 3. 2
 
Ayoguḷasuttaṃ
 
3144. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "abhijānāti nu kho bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitā"ti. Abhijānāmi khvāhaṃ ānanda iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitāti. Abhijānāti kho pana bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā brahmalokaṃ upasaṅkamitāti. Abhijānāmi khvāhaṃ ānanda, iminā cātummahābhūtikena1 kāyena iddhiyā brahmalokaṃ upasaṅkamitāti. 2 Opātiha3 bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamituṃ. [PTS Page 283] [\q 283/] samañño4 kho bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā brahmalokaṃ upasaṅkamīti. 5 Tayidaṃ bhante, bhagavato acchariyaṃ ceva abbhutaṃ cāti.
 
--------------------------
1. Cātumhābhūtikena-machasaṃ. 3. Yañca kho omāti-machasaṃ, syā, opapāti-sī2. 2. Upasaṅkamitanti-sī1, 2. 4. Abhijānāti-machasaṃ, syā.
5. Upasaṅkamitā-machasaṃ, syā.
 
[BJT Page 048] [\x 48/]
 
Acchariyā ceva ānanda tathāgatā, acchariyadhammasamannāgatā ca, abbhutā ceva ānanda tathāgatā, abbhutadhammasamannāgatā ca. Yasmiṃ ānanda, samaye tathāgato kāyampi citte samādahati1 cittampi ca kāye samādahati1 sukhasaññañca lahusaññañca kāye2 okkamitvā viharati tasmiṃ ānanda, samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca. Seyyathāpi ānanda ayoguḷo divasasantatto3 lahutaro ceva hoti mudutaro va kammaniyataro ca pabhassarataro ca. Evameva kho ānanda, yasmiṃ samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati. Sukhasaññañca lahusaññañca kāye okkamitvā viharati, tasmiṃ samaye ānanda, tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.
 
Yasmiṃ ānanda samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati, sukhasaññañca lahusaññañca kāye okkamitvā, viharati tasmiṃ ānanda, samaye tathāgatassa kāyo appakasireneva puthuviyā vehāsaṃ abbhuggacchati. So anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti, [PTS Page 284] [\q 284/] seyyathāpi ānanda, tūlapicu vā kappāsapicu vā lahuko vātupādāno appakasireneva puthuviyā vehāsaṃ abbhuggacchati. Evameva kho ānanda, yasmiṃ samaye tathāgato kāyampi citte samādahati cittampi kāye samādahati sukhasaññañca lahusaññañca kāye okkamitvā viharati tasmiṃ ānanda, samaye tathāgatassa kāyo appakasireneva puthuviyā vehāsaṃ abbhuggacchati. So anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati
Parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vattetīti.
 
7. 3. 3
 
Bhikkhusuttaṃ
 
3145. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu
Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ime kho bhikkhave, cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
 
--------------------------
1. Samodahati-machasaṃ,
2. Kāyena-sī1, 2.
3. Divasaṃ santatetaṃ-machasaṃ, syā.
4. Kāyena-sī1, 2.
 
[BJT Page 050] [\x 50/]
 
7. 3. 4
 
Suddhakasuttaṃ1
 
3146 Cattāro'me bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādāti.
 
7. 3. 5
 
Phalasuttaṃ
 
[PTS Page 285] [\q 285/]
3147. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.
 
7. 3. 6
 
Dutiyaphalasuttaṃ
 
3148. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā.
 
Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā sattaphalā sattānisaṃsā pāṭikaṅkhā. Katame sattaphalā sattānisaṃsā: diṭṭheva dhamme paṭigacca aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti, atha pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti, upahacca parinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṃsoto hoti akaniṭṭhagāmī. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ime sattaphalā sattānisaṃsā pāṭikaṅkhāti.
 
--------------------------
1. Na dissatedaṃ suttaṃsyāmapotthake.
 
[BJT Page 052] [\x 52/]
 
7. 3. 7
 
Ānandasuttaṃ
 
3149. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "katamā nu kho [PTS Page 286] [\q 286/] bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti.
 
Idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati. Ayaṃ vuccatānanda, iddhipādo. Katamācānanda, iddhipādabhāvanā? Idhānanda bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccatānanda, iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccatānanda, iddhipādabhāvanāgāminī paṭipadāti.
 
7. 3. 8
 
Dutiyaānandasuttaṃ
 
3150. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: "katamā nu kho ānanda, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi ānanda suṇāhi sādhukaṃ manasi karohi bhāsissāmīti evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi bhagavā etadavoca: idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti, ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti." Ayaṃ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati. Ayaṃ vuccatānanda, iddhipādo. Katamācānanda, iddhipādabhāvanā: idhānanda, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccatānanda, iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccatānanda, iddhipādabhāvanāgāminīpaṭipadāti.
 
7. 3. 9
 
Sambahulabhikkhusuttaṃ
 
[PTS Page 287] [\q 287/]
3151. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "katamā nu kho bhante iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Idha bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipādapaṭilābhāya saṃvattati. Ayaṃ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.
 
[BJT Page 054] [\x 54/]
 
7. 3. 10
 
Dutiyasambahulabhikkhusuttaṃ
 
3152. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu: upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: "katamā nu kho bhikkhave iddhi, katamo iddhipādo katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti, bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:
Katamā ca bhikkhave iddhi: idha bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati, parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya saṃvattati. Ayaṃ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave, iddhipādabhāvanā. [PTS Page 288] [\q 288/] katamā ca bhikkhave, iddhipādabhāvanāgāminīpaṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, iddhipādabhāvanāgāminīpaṭipadāti.
 
7. 3. 11
 
Moggallānasuttaṃ
 
3153. Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvoti. Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: catunnaṃ kho bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo. Katamesaṃ catunnaṃ: idha bhikkhave, moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:
 
"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā",
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.
 
Viriyasamādhipadānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.
 
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.
 
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī ca viharati.
 
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vimaṃsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.
 
"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo.
 
[BJT Page 056] [\x 56/]
 
Imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. " [PTS Page 289] [\q 289/] imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasmapajja viharatīti.
 
7. 3. 12
 
Tathāgatasuttaṃ
 
3154. Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvoti. Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: catunnaṃ kho bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo. Katamesaṃ catunnaṃ: idha bhikkhave, tathāgato chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me chando na ca atilīno bhavissati. Na ca atipaggahito bhavissati. Na ca ajjhattaṃ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:
 
Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.
 
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.
 
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī ca viharati.
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
 
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vīmaṃsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. Pacchāpure saññī ca viharati.
 
'Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā. '
 
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti.
 
Imesaṃ ca kho pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā, bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo. Imesañca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati [PTS Page 290] [\q 290/] yāva brahmalokāpi kāyena vasaṃ vatteti. Imesañca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
 
(Chaḷabhiññā vitthāretabbā)
 
Ayoguḷavaggo tatiyo.
 
Tatruddānaṃ:
 
Maggo ayoguḷo bhikkhu suddhakañca duve phalā
Ānandena duve vuttā bhikkhusambahule duve,
Ekādaso moggallāno dvādasamo tathāgatoti.
 
[BJT Page 058] [\x 58/]
 
4. Gaṅgāpeyyālavaggo
 
7. 4. 1-48
 
[PTS Page 291] [\q 291/] pācinaninnādisuttāni
 
[BJT Page 062] [\x 62/]
 
8. Anuruddhasaṃyuttaṃ
 
1. Rahogatavaggo
 
8. 1. 1
 
Rahogatasuttaṃ
 
[PTS Page 294] [\q 294/]
3611. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī"ti.
 
Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca: "kittāvatā nukho āvuso anuruddha bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti. Idhāvuso bhikkhu ajjhattaṃ kāye samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye vayadhammānupassī viharati. Ajjhattabahiddhā kāye samudayavayadayadhammānupassī [PTS Page 295] [\q 295/] viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
[BJT Page 064] [\x 64/]
 
So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti, upekkhako tattha viharati sato sampajāno.
 
Ajjhattaṃ vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu vayadammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu vayadhammānupassi viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu vayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti, upekkhako tattha viharati sato sampajāno.
 
Ajjhattaṃ citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte vayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte vayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkule appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti, upekkhako tattha viharati sato sampajāno.
 
---------------------------
1. Appaṭikūle paṭikula-machasaṃ, syā.
 
[BJT Page 066] [\x 66/]
 
Ajjhattaṃ dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu vayadhammānupassī viharati ātāpī sampajāno vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu samudayavayadhammānupassī [PTS Page 296] [\q 296/] viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato sampajāno. Ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti.
 
8. 1. 2
 
Dutiya rahogatasuttaṃ
 
3612. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī"ti. Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā ceto parivitakkamaññāya seyyathāpi [PTS Page 297] [\q 297/] nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca: "kittāvatā nukho āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti.
 
[BJT Page 068] [\x 68/]
 
Idhāvuso bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyyaloke abhijjhādomanassaṃ. Ajjhattaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṃ. Bahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya leke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ettāvatā kho āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī ti.
 
8. 1. 3
 
Sutanusuttaṃ
 
3613. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati sutanutīre. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. [PTS Page 298] [\q 298/] ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ anuruddhaṃ etadavocuṃ: "katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ1 patto'ti.
 
Catunnaṃ kho ahaṃ āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ: idhāhaṃ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ, vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho ahaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā hīnaṃ dhammaṃ hīnato abbhaññāsiṃ, majjhimaṃ dhammaṃ majjhimato abbhaññāsiṃ, paṇītaṃ dhammaṃ paṇītato abbhaññāsinti.
 
--------------------------
1. Mahābhiññattaṃ- syā, aṭṭhakathā.
 
[BJT Page 070] [\x 70/]
 
8. 1. 4
 
Kaṇṭakīsuttaṃ
 
3614. Ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇṭakīvane. 1 Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyaṇhasamayaṃ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: "sekhena2 āvuso, anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā"ti.
 
Sekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. [PTS Page 299] [\q 299/] dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Sekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.
8. 1. 5
 
Dutiya kaṇṭakīsuttaṃ
 
3165. Asekhena āvuso anuruddha bhikkhunā katame dhammā upasampajja vihātabbāti. Asekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Asekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.
 
--------------------------
1. Tikaṇṭakīvane-sīmū, sī1, 2.
2. Sekkhena-syā
 
[BJT Page 072] [\x 72/]
 
8. 1. 6
 
Tatiya kaṇṭakīsuttaṃ
 
3616. Katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ pattoti? Catunnaṃ khvāhaṃ āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ
Patto. Katamesaṃ catunnaṃ: idhāhaṃ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ khvāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sahassaṃ lokaṃ abhijānāmīti.
 
8. 1. 7
 
[PTS Page 300] [\q 300/]
 
Taṇhakkhayasuttaṃ
 
3617. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā anuruddho bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū āyasmato anuruddhassa paccassosuṃ. Āyasmā anuruddho etadavoca: cattārome āvuso satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattanti. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime kho āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattantīti.
 
8. 1. 8
 
Salalāgārasuttaṃ
 
3618. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati salalāgāre. Tatra kho āyasmā anuruddho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: seyyathāpi āvuso, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya kuddālapiṭakaṃ ādāya "mayaṃ imaṃ gaṅgānadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kiṃ maññathāvuso, api nu so mahājanakāyo gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti. No hetaṃ āvuso. Taṃ kissa hetu: gaṅgāvuso nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.
 
[BJT Page 074] [\x 74/]
 
Evameva kho āvuso, bhikkhuṃ cattāro satipaṭṭhāne bhāventaṃ cattāro satipaṭṭhāne bahulīkarontaṃ rājā1 vā rājamahāmatto2 vā mittā vā amaccā vā ñātisālohitā [PTS Page 301] [\q 301/] vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ: "hambho purisa, kiṃ te ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi hīnāyāvattitvā bhoge bhuñjassu puññāni ca karohī"ti. So vatāvuso bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvattissatīti3, netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: "yaṃ hi4 āvuso cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ tathā5 hīnāyāvattissatī"ti netaṃ ṭhānaṃ vijjati.
 
Kathañcāvuso, bhikkhu cattāro satipaṭṭhāne bhāveti cattāro satipaṭṭhāne bahulīkaroti: idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho āvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotīti.
 
8. 1. 9
 
Ambapālisuttaṃ
 
3619. Ekaṃ samayaṃ āyasmā ca anuruddho, āyasmā ca sāriputto vesāliyaṃ viharanti ambapālivane. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: "vippasannāni kho te āvuso anuruddha indriyāni, parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā anuruddho vihārena etarahi bahulaṃ viharatī"ti.
 
--------------------------
1. Rājāno-machasaṃ.
2. Mahāmattā-machasaṃ.
3. Hināya saṃvattissatī-sīmū, sī2.
4. Yaṃ hi taṃ-machasaṃ.
5. Taṃ vata-machasaṃ.
 
[BJT Page 076] [\x 76/]
 
Catusu khvāhaṃ āvuso satipaṭṭhānesu sūpaṭṭhitacitto1 etarahi bahulaṃ viharāmi. Katamesu catusu: idhāhaṃ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī vihārāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī [PTS Page 302] [\q 302/] sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesu khvāhaṃ āvuso catusu satipaṭṭhānesu sūpaṭṭhitacitto etarahi bahulaṃ viharāmi. Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so imesu catusu satipaṭṭhānesu sūpaṭṭhitacitto bahulaṃ viharatīti. Lābhā vata no āvuso, suladdhaṃ vata no āvuso, ye mayaṃ āyasmato anuruddhassa sammukhāva assumha āsabhiṃ vācaṃ bhāsamānassāti.
 
8. 1. 10
 
Gilānasuttaṃ
 
3620. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ: "katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī"ti.
 
Catusu kho me āvuso, satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti. Katamesu catusu: idhāhaṃ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesu kho me āvuso, catusu satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantīti.
 
Rahogatavaggo paṭhamo.
 
Tatruddānaṃ:
 
[PTS Page 303] [\q 303/]
Rahogateneva duve sūtanukaṇṭakī tayo,
Taṇhakkhayasallāgāre ambapāligilānehīti.
 
--------------------------
1. Sūppatiṭṭhitacitto-machasaṃ.
 
[BJT Page 078] [\x 78/]
 
2. Sahassavaggo
 
8. 2. 1
 
Sahassasuttaṃ
 
3621. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ anuruddhaṃ etadavocuṃ: "katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto";ti. Catunnaṃ khvāhaṃ āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ: idhā'haṃ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ khvāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā kappasahassaṃ anussarāmīti.
 
8. 2. 2
 
Iddhividhasuttaṃ
 
3622. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ iddhividhaṃ paccanubhomi: "ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchāmi seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karomi seyyathāpi udake. Udakepi abhijjamāno gacchāmi seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamāmi seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokāpi kāyena vasaṃ vattemī"ti.
 
8. 2. 3
 
Dibbasotasuttaṃ
 
[PTS Page 304] [\q 304/]
3623. Imesañca panāhaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cāti.
 
[BJT Page 080] [\x 80/]
 
8. 2. 4
 
Cetopariyasuttaṃ
 
3624. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ cetesā ceto paricca pajānāmi: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantī pajānāmi, sadosaṃ vā cittaṃ sadosa cittanti pajānāmi, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi, samohaṃ vā cittaṃ samohaṃ cittanti pajānāmi, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi, saṅkhittaṃ cittaṃ saṅkhittaṃ cittanti pajānāmi, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāmi, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi, vīmuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāmi, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi, vimuttaṃvā cittaṃ vimuttaṃ cittanti pajānāmī"ti.
 
8. 2. 5
 
Ṭhānasuttaṃ
 
3625. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī"ti.
 
8. 2. 6
 
Kammasuttaṃ
 
3626. Imesañca panā'haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ
Pajānāmīti.
 
8. 2. 7
 
Sabbatthagāminīsuttaṃ
 
3628. Imesañca panā'haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāmīti.
 
9. 2. 8
 
Anekadhātusuttaṃ
 
3628. Imesañca panā'haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāmīti.
 
8. 2. 9
 
Nānādhimuttikasuttaṃ
 
[PTS Page 305] [\q 305/]
3629. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāmīti.
 
[BJT Page 082] [\x 82/]
 
8. 2. 10
 
Indriyasuttaṃ
 
3630. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāmīti.
 
8. 2. 11
 
Jhānasuttaṃ
 
3631. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ1 vuṭṭhānaṃ yathābhūtaṃ pajānāmīti.
 
8. 2. 12
 
Pubbenivāsasuttaṃ
 
3632. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: "ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmīti.
 
8. 2. 13
 
Dibbacakkhusuttaṃ
3633. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmīti.
 
8. 2. 14
 
Āsavakkhayasuttaṃ
 
3634. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ [PTS Page 306] [\q 306/] diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmīti.
 
Sahassavaggo dutiyo.
 
Tatruddānaṃ:
 
Sahassaṃ iddhividhaṃ dibbaṃ cetopariya ṭhānakammā,
Sabbattha nānādhātvadhimuttindriyaṃ jhānaṃ tisso vijjāti.
 
Anuruddhasaṃyuttaṃ samattaṃ.
 
Tatra vagguddānaṃ:
Rahogato sahassoti dveva vaggā bhavantihi
Anuruddhassa saṃyutte desitādiccabanadhunāti.
 
--------------------------
1. Odānaṃ-sīmu, syā.
 
[BJT Page 084] [\x 84/]
 
9. Jhānasaṃyuttaṃ
 
1. Gaṅgāpeyyālavaggo
 
9. 1. 1-12
Pācīnanikkādisuttāni
 
[PTS Page 307] [\q 307/]
3635. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathā'pi bhikkhave, gaṅgā nadī pācīnanintā pācīnapoṇā pācīnapabbhārā, evameva kho bhikkhave bhikkhu [PTS Page 308] [\q 308/] cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbānapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninto hoti nibbānapoṇo nibbānapabbhāroti.
 
3636. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathā'pi bhikkhave, yamunā nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3637. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathā'pi bhikkhave, aciravatī nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3638. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathā'pi bhikkhave, sarabhū nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3639. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathā'pi bhikkhave, mahī nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 

 
3640 Sāvatthiyaṃ:
 
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3641. Sāvatthiyaṃ
 
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3642. Sāvatthiyaṃ:
 
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3643. Sāvatthiyaṃ:-
 
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3644. Sāvatthiyaṃ:
 
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3645. Sāvatthiyaṃ
 
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
3646 Sāvatthiyaṃ:
 
Cattāro 'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho bhikkhave, cattāro jhānā.
 
Seyyathā'pi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅagā yamunā aciravatī sarabhū mahī. Sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
Gaṅgāpeyyālavaggo paṭhamo.
 
Tatruddānaṃ:
 
Cha pācino ninnā- cha ca ninnā samuddato,
Ete dve dvādasa honti-vaggo neta pavuccatīti.
 
[BJT Page 86] [\x 86/] [text missing vvv]
[BJT Page 88] [\x 88/] [text missing vvv]
[BJT Page 090] [\x 90/]
 
10. Ānāpānasaṃyuttaṃ
 
1. Ekadhammavaggo
 
10. 1. 1
 
[PTS Page 311] [\q 311/]
 
Ekadhammasuttaṃ
 
3749. Sāvatthiyaṃ:
Ekadhammo bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Katamo ekadhammo: ānāpānasati. 1 Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānātī. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedi assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedi passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. [PTS Page 312] [\q 312/] pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati.
 
--------------------------
Ānāpānasati-syā.
 
[BJT Page 092] [\x 92/]
 
Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
10. 1. 2
 
Bojajhaṅgasuttaṃ
 
3750. Sāvatthiyaṃ:
 
Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparaṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅagaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. [PTS Page 313] [\q 313/] ānāpānasatisahagataṃ upekhā sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
 
10. 1. 3
 
Suddhakasuttaṃ
 
3751. Sāvatthiyaṃ:
 
Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
Passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahuḷīkatā mahapphalā hoti mahānisaṃsāti.
 
[BJT Page 094] [\x 94/]
 
10. 1. 4
 
Phalasuttaṃ
 
3752. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha bhikkhareva, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmiti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī pasisasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. [PTS Page 314] [\q 314/] evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulikatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
 
10. 1. 5
 
Dutiya phalasuttaṃ
 
3753. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulīkatāya sattaphalā sattānisaṃsā pāṭikaṅkhā.
 
Katame sattaphalā sattanisaṃsā: diṭṭheva dhamme paṭigacca aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, no ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti. Upahacca parinibbāyī hoti. Asaṅkhāraparinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti. Uddhaṃ soto hoti akaniṭṭhagāmī. Evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulīkatāya ime sattaphalā sattānisaṃsā pāṭikaṅkhāti.
 
[BJT Page 096] [\x 96/]
 
10. 1. 6
Ariṭṭhasuttaṃ
 
3754. Sāvatthiyaṃ:
 
Bhāvetha no tumhe bhikkhave, ānāpānasatinti. Evaṃ vutte āyasmā ariṭṭho bhagavantaṃ etadavoca: "ahaṃ kho bhante, bhāvemi ānāpānasatinti". [PTS Page 315] [\q 315/] yathā kathaṃ pana tvaṃ ariṭṭha, bhāvesi ānāpānasatinti. Atītesu me bhante, kāmesu kāmacchando pahīno. Anāgatesu me kāmesu kāmacchando vigato. Ajjhattabahiddhā1 ca me dhammesu paṭighasaññā suppaṭivinītā. So satova assasāmī2 sato passasāmi3 evaṃ kho'haṃ bhante, bhāvemi ānāpānasatinti.
 
Atthesā ariṭṭha, ānāpānasati, nesā natthīti vadāmi. Api ca ariṭṭha, yathā ānāpānasati vitthārena paripuṇṇā hoti taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīni. Evaṃ bhanteti kho āyasmā ariṭṭho bhagavato paccassosi. Bhagavā etadavoca: kathañca ariṭṭha, ānāpānasati vitthārato paripuṇṇā hoti: idha ariṭṭha, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānussī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ kho ariṭṭha, ānāpānasati vitthārena paripuṇṇā hotīti.
 
10. 1. 7
 
Kappinasuttaṃ
 
3755. Sāvatthiyaṃ:
 
Tena kho pana samayena āyasmā mahākappino bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ mahākappinaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna bhikkhū āmantesi: "passatha no tumhe bhikkhave, etassa bhikkhuno kāyassa iñjitattaṃ vā phanditattaṃ vā"ti. Yadā'pi mayaṃ bhante, taṃ āyasmantaṃ passāma saṅghamajjhe vā nisintaṃ ekaṃ vā raho nisintaṃ tadā'pi [PTS Page 316] [\q 316/] mayaṃ tassa āyasmato na passāma kāyassa iñjitattaṃ vā phanditattaṃ vāti.
 
--------------------------
1. Ajjhattaṃ bahiddhā-syā.
2. Assasissāmi-machasaṃ, syā, sīmu, aṭṭhakathā.
3. Passasissāmi-machasaṃ, syā, sīmu.
 
[BJT Page 098] [\x 98/]
 
Yassa bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā. Na cittassa iñjitattaṃ vā hoti phanditattaṃ vā tassa so bhikkhave, bhikkhu samādhissa nikāmalābhī akicchalābhī akasiralābhī. Katamassa ca bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā, na cittassa iñjitattaṃ vā hoti phanditattaṃ vā: ānāpānasatisamādhissa bhikkhave, bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā. Na cittassa iñjitattaṃ vā hoti phanditattaṃ:
 
Kathaṃ bhāvite ca bhikkhave, ānāpānasatisamādhimhi kathaṃ bahulīkate neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā, na cittassa iñjitattaṃ vā hoti phanditattaṃ vā: idha bhikkhave, bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kayaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Se sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaṃ bahulīkate neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā na cittassa iñjitattaṃ vā hoti phanditattaṃ vāti.
 
10. 1. 8
 
Dīpasuttaṃ
 
3756. Sāvatthiyaṃ:
 
Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃsā: [PTS Page 317] [\q 317/] idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kayaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Se sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmī sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso. Ahampi sudaṃ bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno iminā vihārena bahulaṃ1 vihārāmi. Tassa mahyaṃ bhikkhave, iminā vihārena bahulaṃ viharato neva kāyo kilami2. Na cakkhūni, anupādāya ca me āsavehi cittaṃ vīmucci.
 
-------------------------
1. Bahuṃ-sī2.
2. Kilamati-machasaṃ-syā.
 
[BJT Page 100] [\x 100/]
 
Tasmātiha bhikkhave, bhikkhupi1 ākaṅkheyya: "neva me kāyo2 kilameyya na cakkhūni, anupādāya ca me āsavehi cittaṃ vimucceyyā"ti ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "ye me gehasitā sarasaṅkappā te pahīyeyyunti". Ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "paṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "[PTS Page 318] [\q 318/] paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo.
 
Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "pītiyā ca virāgā upekhako ca vihareyyaṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedeyyaṃ yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihareyyanti"ayameva ānāpānasatisamādhi sādhukhaṃ manasikātabbo.
 
--------------------------
1. Bhikkhu cepi-machasaṃ, syā.
2. Kāyopi-syā.
 
[BJT Page 102] [\x 102/]
 
Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsanañcāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ [PTS Page 319] [\q 319/] viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo.
 
Evaṃ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaṃ bahulīkate sukhañca vedanaṃ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṃ ce vedanaṃ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Adukkhamasukhañce vedanaṃ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhañce vedanaṃ vediyati visaṃyutto naṃ vediyati. Dukkhañce vedanaṃ vediyati visaṃyutto naṃ vediyati. Adukkhamasukhañce vedanaṃ vediyati visaṃyutto naṃ vediyati. So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.
 
Seyyathāpi bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho bhikkhave, bhikkhu [PTS Page 320] [\q 320/] kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni sītībhavissantīti. Pajānāti.
 
[BJT Page 104] [\x 104/]
 
10. 1. 9
 
Asubhasuttaṃ
 
3757. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati. Atha kho bhagavā bhikkhū āmantesi: "icchāmahaṃ bhikkhave, addhamāsaṃ patisallīyituṃ. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
 
Atha kho te bhikkhū, bhagavā anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā1 harāyamānā jigucchamānā satthahārakaṃ pariyesanti. Dasa'pi bhikkhu ekāhena satthaṃ āharanti. Vīsatimpi bhikkhu ekāhena satthaṃ āharanti. Tiṃsampi bhikkhu ekāhena satthaṃ āharanti.
 
Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: "kinnu kho ānanda, tanubhūto viya bhikkhusaṅgho"ti. Tathāhi pana bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ [PTS Page 321] [\q 321/] bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati. Te ca bhante, bhikkhū: "bhagavā kho anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsatīti"
Anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti. Dasa'pi bhikkhu ekāhena satthaṃ āharanti. Vīsatimpi bhikkhu ekāhena satthaṃ āharanti. Tiṃsampi bhikkhu ekāhena satthaṃ āharanti. Sādhu bhante, bhagavā pariyāyaṃ2 ācikkhatu yathā'yaṃ bhikkhusaṅgho aññāya saṇṭhaheyyāti".
 
--------------------------
1. Aṭṭiyamānā-sīmu, syā.
2. Aññaṃ parayāyaṃ-machasaṃ.
 
[BJT Page 106] [\x 106/]
 
Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "sannipatito1 bhante bhikkhusaṅgho yassadāni bhante, bhagavā kālaṃ maññatīti.
 
Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "ayampi kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti, seyyathāpi bhikkhave, gimhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti, vūpasameti, evameva kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto [PTS Page 322] [\q 322/] ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti.
 
Kathaṃ bhāvito bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato, santo ceva paṇīto ca asecanako ca sukho ca vihāro, uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
Sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.
 
10. 1. 10
 
Kimbilasuttaṃ
 
3758. Ekaṃ samayaṃ bhagavā kimbilāyaṃ2 viharati veluvane. Tatra kho bhagavā āyasmantaṃ kimbilaṃ āmantesi: "kathaṃ bhāvito kho kimbila, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃsoti. Evaṃ vutte āyasmā kimbilo tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ kimbilaṃ āmantesi "kathaṃ bhāvito kho kimbila, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso"ti. Dutiyampi kho āyasmā kimbilo tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṃ kimbilaṃ āmantesi: "kathaṃ bhāvitopi kho kimbila, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso"ti. Tatiyampi kho āyasmā
Kimbilo tuṇhī ahosi.
 
--------------------------
1. Sannipāto-sīmu.
2. Kimilāyaṃ-machasaṃ, syā.
 
[BJT Page 108] [\x 108/]
 
[PTS Page 323] [\q 323/]
 
Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "etassa bhagavā kālo, etassa sugata, kālo, yaṃ bhagavā ānāpānasatisamādhiṃ bhāseyya. Bhagavato sutvā bhikkhū dhāressantī"ti. Tenahānanda, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca: "kathaṃ bhāvito ca ānanda, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī [PTS Page 324] [\q 324/] assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti
Sikkhati. Evaṃ bhāvito kho ānanda, ānāpānasatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso.
 
Yasmiṃ samaye ānanda, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati, kāye kāyānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaññatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ assāsapassāsaṃ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
Yasmiṃ samaye ānanda, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati, sukhapaṭisaṃvidī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, vedanāsu vedanānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu? Vedanaññatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
[BJT Page 110] [\x 110/]
 
Yasmiṃ samaye ānanda, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati, abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passasissāmīti sikkhati, samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ passasissāmīti sikkhati, vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti sikkhati, citte cittānupassī ānanda, bhikkhu tasmiṃ samayepa viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu? Nāhaṃ ānanda, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi. Tasmātihānanda, citte cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya leke abhijjhādomanassaṃ.
 
Yasmiṃ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassī assasissāmīti sikkhati, paṭinissagaggānupassī passasissāmīti sikkhati, dhammesu dhammānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
[PTS Page 325] [\q 325/]
 
Seyyathāpi ānanda, cātummahāpathe1 mahāpaṃsupuñjo. Puratthimāya cepi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Pacchimāya ce'pi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Uttarāya ce'pi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Dakkhiṇāya ce'pi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Evameva kho ānanda, bhikkhu kāye kāyānupassī viharanto'pi upahanateva pāpake akusale dhamme. Vedanāsu vedanānupassī viharanto'pi upahanateva pāpake akusale dhamme. Citte cittānupassī viharanto'pi upahanateva pāpake akusale dhamme. Dhammesu dhammānupassī viharanto'pi upahanateva pāpake akusale dhammeti.
 
Ekadhammavaggo paṭhamo.
 
Tatruddānaṃ:
 
Ekadhammo ca bojjhaṅgo suddhakañca duve phalā,
Ariṭṭho kappino dīpo asubhaṃ kimbilena cāti.
 
-------------------------
1. Catumahāpathe-machasaṃ-syā.
 
[BJT Page 112] [\x 112/]
 
2. Ānanda vaggo
 
10. 2. 1.
 
Icchānaṅgalasuttaṃ
 
3759. Ekaṃ samayaṃ bhagavā icchānaṅgale1 viharati icchānaṅgalavanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi: "icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evambhante'ti kho te bhikkhū bhagavato paṭissutvā nāssu koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
 
[PTS Page 326] [\q 326/]
 
Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: "sace vo2 bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ "katamena āvuso vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsīti" evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ānāpānasatisamādhinā kho āvuso, bhagavā vassāvāsaṃ bahulaṃ vihāsīti. "
 
Idhāhaṃ bhikkhave, sato assasāmī, sato passasāmi. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāmi, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāmi. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāmi, rassaṃ vā passasanto rassaṃ passasāmīti pajānāmi, sabbakāyapaṭisaṃvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaṃvedī passasissāmīti pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti pajānāmī. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti pajānāmī. Pītipaṭisaṃvedī assasissāmīti pajānāmī. Pītipaṭisaṃvedī passasissāmīti pajānāmī. Sukhapaṭisaṃvedī assasissāmīti pajānāmī. Sukhapaṭisaṃvedī passasissāmīti pajānāmī. Cittasaṅkhārapaṭisaṃvedī assasissāmīti pajānāmī. Cittasaṅkhārapaṭisaṃvedī passasissāmīti pajānāmī. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti pajānāmī. Passambhayaṃ cittasaṅkhāraṃ passasimīti pajānāmi. Cittapaṭisaṃvedī assasissāmīti pajānāmi. Cittapaṭisaṃvedī passasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ assasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ passasissāmīti pajānāmi. Samādahaṃ cittaṃ assasissāmīti pajānāmi. Samādahaṃ cittaṃ passasissāmīti pajānāmi. Vimocayaṃ cittaṃ assasissāmīti pajānāmi. Vimocayaṃ cittaṃ passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi, paṭinissaggānupassī passasissāmīti pajānāmi. Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiṃ sammāvadamāno vadeyya, ariyavihāro itipi buhmavihāro itipi tathāgatavihāro itipi.
 
Ye te bhikkhave, bhikkhu sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesaṃ ānāpānasatisamādhi bhāvito bahulikato āsavānaṃ khayāya saṃvattati. Ye ca kho te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya3 ceva saṃvattati satisampajaññāya ca. Yaṃ hi taṃ bhikkhave, sammāvadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiṃ sammāvadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipīti.
 
--------------------------
1. Icchānaṅkale-sī2.
2. Kho-machasaṃ.
3. Diṭṭheva dhamme sukhavihārāya-sīmu, sī2.
 
[BJT Page 114] [\x 114/]
 
10. 2. 2
 
Kaṅkheyyasuttaṃ
 
[PTS Page 327] [\q 327/]
 
3760. Ekaṃ samayaṃ āyasmā lomasavaṅgīso1 sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yenāyasmā lomasavaṅgīso tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ lomasavaṅgīsaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko āyasmantaṃ lomasavaṅgīsaṃ etadavoca. So eva nu kho bhante, sekho vihāro so tathāgatavihāro, udāhu aññova2 sekho vihāro. Añño tathāgatavihāroti.
 
Na kho āvuso mahānāma, sveva sekho vihāro, so tathāgatavihāro. Añño kho āvuso mahānāma, sekho vihāro añño tathāgatavihāro. Ye te āvuso mahānāma bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te pañca nīvaraṇe pahāya viharanti. Katame pañca: kāmacchandanīvaraṇaṃ pahāya viharanti. Vyāpādanīvaraṇaṃ pahāya viharanti. Thīnamiddhanīvaraṇaṃ pahāya viharanti. Uddhaccakukkuccanīvaraṇaṃ pahāya viharanti. Vicikicchānīvaraṇaṃ pahāya viharanti. Ye te āvuso mahānāma, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Te ime paññaca nīvaraṇe pahāya viharanti.
 
Ye ca te kho āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Katame pañca: kāmacchandanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ, vyāpādanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ, thīnamiddhanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ, uddhaccakukkuccanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ [PTS Page 328] [\q 328/] āyatiṃ anuppādadhammaṃ. Vicikicchā nīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.
 
--------------------------
1. Lomasakamhiyo-machasaṃ, syā.
2. Añño-syā.
 
[BJT Page 116] [\x 116/]
 
Ye te āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā. Tesaṃ ime pañca nīvaraṇā pahīnā. Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tadamināpetaṃ āvuso mahānāma, pariyāyena veditabbaṃ yathā aññova sekho vihāro, añño tathāgatavihāro.
 
Ekamidaṃ1 āvuso mahānāma, samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tatra kho āvuso, bhagavā2 bhikkhū āmantesi: "icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. "Evaṃ bhante"ti kho āvuso, te bhikkhū bhagavato paṭisasutvā nāssu koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
 
Atha kho āvuso, bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "katamenāvuso, vihārena samaṇo gotamo vassāvasaṃ bahulaṃ vihāsī"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha, "ānāpānasatisamādhinā kho āvuso, bhagavā vassāvāsaṃ bahulaṃ vihāsī"ti. Idhāhaṃ bhikkhave, sato assasāmi, sato passasāmī. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāmi. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāmi. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāmi. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāmi. Sabbakāyapaṭisaṃvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaṃvedī passasissāmīti pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti pajānāmi. Pītipaṭisaṃvedī assasissāmīti pajānāmi. Pītipaṭisaṃvedī passasissāmīti pajānāmi. Sukhapaṭisaṃvedī assasissāmīti pajānāmi. Sukhapaṭisaṃvedī passasissāmīti pajānāmi. Cittasaṅkhārapaṭisaṃvedī assasissāmīti pajānāmi. Cittasaṅkhārapaṭisaṃvedī passasissāmīti pajānāmi. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti pajānāmi. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti pajānāmi. Cittapaṭisaṃvedī assasissāmīti pajānāmi. Cittapaṭisaṃvedī passasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ assasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ passasissāmīti pajānāmi. Samādahaṃ cittaṃ assasissāmīti pajānāmi. Samādahaṃ cittaṃ passasissāmīti pajānāmi. Vimocayaṃ cittaṃ assasissāmīti pajānāmi. Vimocayaṃ cittaṃ passasissāmīti pajānāmi. Aniccānupassī assasissāmīti pajānāmi. Aniccānupassī passasissāmīti pajānāmi. Virāgānupassī assasissāmīti pajānāmi. Virāgānupassī passasissāmīti pajānāmi. Nirodhānupassī assasissāmīti pajānimi. Nirodhānupassī passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi. Paṭinissaggānupassī passasissāmīti pajānāmi. Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi. Ānāpānasatisamādhiṃ sammā vadamāno vadeyya, ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi.
 
Ye te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Tesaṃ ānāpānasatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati. Ye ca kho te bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṃvattati satisampajaññāya ca.
 
--------------------------
1. Ekamidāhaṃ-sī2.
2. Āvuso mahānāma bhagavā-machasaṃ.
 
[BJT Page 118] [\x 118/]
 
Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi, ānāpānasatisamādhiṃ sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipīti. Iminā kho etaṃ āvuso mahānāma, pariyāyena veditabbaṃ yathā aññova sekho vihāro, añño tathāgatavihāroti.
 
10. 2. 3
 
Ānandasuttaṃ
 
3761. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "[PTS Page 329] [\q 329/] atthi nu kho bhante, eko dhammo1 bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi kho ānanda, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā sattadhamme paripūrenti. Sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti"ti.
 
"Katamo pana bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. Ānāpānasatisamādhi kho ānanda, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulikatā vijjāvimuttiṃ paripūrenti. Kathaṃ bhāvito ca ānanda, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
 
--------------------------
1. Ekadhammo-machasaṃ, syā.
 
[BJT Page 120] [\x 120/]
 
Yasmiṃ samaye ānanda, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Kāye kāyānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaññatarāhaṃ ānanda, etaṃ vadāmi, yadidaṃ [PTS Page 330] [\q 330/] assāsapassāsaṃ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
Yasmiṃ samaye ānanda, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmiti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭiṃvedī passasissāmiti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Vedanāsu vedanānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṃ. Taṃ kissa hetu: vedanaññatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
Yasmiṃ samaye ānanda, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Citte cittānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: nāhaṃ ānanda, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi. Tasmātihānanda, citte cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
[BJT Page 122] [\x 122/]
 
Yasmiṃ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassi passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Dhammesu dhammānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ taṃ paññāya disvā disvā sādhukaṃ [PTS Page 331] [\q 331/] ajjhupekkhitā hoti. Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ bhāvito kho ānanda, ānāpānasatisamādhi evaṃ bahulīkato cattāro satipaṭṭhāne paripūreti.
 
Kathaṃ bhāvitā ca ānanda, cattāro satipaṭṭhānā kathaṃ bahulīkatā sattasambojjhaṅge paripūrenti. Yasmiṃ samaye ānanda, bhikkhu kāye kāyānupassī viharati upaṭṭhitā tassa1 tasmiṃ samaye sati2 hoti asammuṭṭhā. Yasmiṃ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati.
 
Yasmiṃ samaye ānanda, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicināti. Pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
 
Yasmiṃ samaye ānanda, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato [PTS Page 332] [\q 332/] āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.
 
-------------------------
1. Upaṭṭhitāssa-machasaṃ, syā.
2. Samaye bhikkhuno sati-machasaṃ.
 
[BJT Page 124] [\x 124/]
 
Yasmiṃ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyopi passambhati. Cittampi passambhati.
 
Yasmiṃ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.
 
Yasmiṃ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samayo bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
 
Yasmiṃ samaye ānanda, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
 
Yasmiṃ samaye ānanda, bhikkhu vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. [PTS Page 333] [\q 333/] yasmiṃ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisabojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati.
Yasmiṃ samaye ānanda, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanāti. Pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhuno bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
 
Yasmiṃ samaye ānanda, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.
 
Yasmiṃ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pitisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyopi passambhati. Cittampi passambhati.
 
Yasmiṃ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambijjheṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.
 
Yasmiṃ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
 
Yasmiṃ samaye ānanda, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Evaṃ bhāvitā kho ānanda, cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge paripūrenti.
Kathaṃ bhāvitā ca ānanda, satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti: idhānanda, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanisissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhagaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho ānanda, sattabojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
 
[BJT Page 126] [\x 126/]
 
10. 2. 4
 
Dutiyaānandasuttaṃ
 
3762. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: atthi nukho ānanda, eko dhammo bhāvito bahulīkato cattāro [PTS Page 334] [\q 334/] dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti? Bhagavammūlakā no bhante, dhammā bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭihātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Atthānanda, eko dhammo bhāvito bahulīkatā satta dhamme paripūrenti. Satatha dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.
 
Katamo ca ānanda. Eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamma paripūrenti. Satta dhammā bhāvitā bahulīkatā. Dve dhamme paripūrenti: ānāpānasatisamādhi ānanda, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. Kathaṃ bhāvito cānanda, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīditi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti. Sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho ānanda, satta bojjhaṅgāevaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
(Yathā purimasuttanto evaṃ vitthāretabbo. )
 
10. 2. 5
 
Bhikkhusuttaṃ
 
3763. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Anuruddhena saddhiṃ sammodi. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "atthi nu kho bhante, eko dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta [PTS Page 335] [\q 335/] dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi bhikkhave, eko dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti.
 
[BJT Page 128] [\x 128/]
 
Katamo bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūrenti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijajāvimuttiṃ paripūrenti. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripureti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
 
10. 2. 6
 
Dutiyabhikkhusuttaṃ
 
3764. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṃkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: atthi nu kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti. Bhagavammūlakā no bhante dhammā bhagavantettikā, bhagavampaṭisaraṇā, sādhu vata bhante, bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.
 
Katamo ca bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bhojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.
 
[PTS Page 336] [\q 336/]
 
Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati, dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Viragānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
[BJT Page 130] [\x 130/]
 
Yasmiṃ samaye bhikkhave, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Kāye kāyānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaññatarāhaṃ bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsaṃ. Tasmātiha bhikkhave, kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
Yasmiṃ samaye bhikkhave, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Vedanāsu vedanānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: vedanāññatarāhaṃ bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmā [PTS Page 337] [\q 337/] tiha bhikkhave, vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
Yasmiṃ samaye bhikkhu bhikkhave, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Citte cittānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṃ. Taṃ kissa hetu: nāhaṃ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi. Tasmātiha bhikkhave, citte cittānupassī bhakkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
 
[BJT Page 132] [\x 132/]
 
Yasmiṃ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Dhammesu dhammānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahāṇaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulīkato cattāro satipaṭṭhāne paripūreti.
 
Kathaṃ bhāvitā ca bhikkhave cattāro satipaṭṭhāna kathaṃ bahulīkatā satta bojjhaṅge paripūrenti: yasmiṃ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno [PTS Page 338] [\q 338/] upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
 
Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.
 
Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.
 
[BJT Page 134] [\x 134/]
 
Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati. Passaddhisambojjhaṅgo [PTS Page 339] [\q 339/] tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.
 
Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ citataṃ sādhukaṃ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
 
Yasmiṃ samaye bhikkhave, bhikkhu vedanāsu vedanānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati asammuṭṭhā. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati.
Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
 
Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyaṃ sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.
 
Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati. Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi pasambhati, cittampi passambhati. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.
 
Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
 
Yasmiṃ samaye bhikkhave, bhikkhu citte cittānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā, yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃ samāpajjati.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
 
Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.
 
Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojajhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.
 
Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Evaṃ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā sattabojjhaṅge paripūrenti.
 
Yasmiṃ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.
 
Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicaratoparivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.
 
Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojajhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyo'pi passambhati, cittampi passambhati.
 
Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūraṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.
 
Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
 
Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Evaṃ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge paripūrenti.
 
[PTS Page 340] [\q 340/]
Kathaṃ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Viriya sambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Pītisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
 
[BJT Page 136] [\x 136/]
 
10. 2. 7
 
Saṃyojanasuttaṃ
 
3765. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato saṃyojanappahānāya1 saṃvattati. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato saṃyojanappahānāya saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato saṃyojanappahānāya saṃvattatīti.
10. 2. 8
 
Anusayasuttaṃ
 
3766. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato anusayasamugghātāya saṃvattati. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato anusayasamugghātāya saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato anusayasamugghātāya saṃvattatīti.
10. 2. 9
 
Addhānasuttaṃ
 
3767. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato addhānapariññāya saṃvattati. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato addhānapariññāya saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato addhānapariññāya saṃvattatīti.
 
10. 2. 10
 
Āsavakkhayasuttaṃ
 
3768. Ānāpānasatisamādhi bhikkhave, bhāvito bhahulīkato āsavānaṃ khayāya saṃvattati. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato āsavānaṃ khayāya saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā [PTS Page 341] [\q 341/] nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato āsavānaṃ khayāya saṃvattatīti.
(Imāni tīṇi suttānīpi yathā saṃyojanasuttaṃ vitthāretabbāni. )
 
Ānandavaggo dutiyo.
 
Tatruddānaṃ:
 
Icchānaṅgalaṃ kaṅkheyyaṃ ānandena pare duve
Dve bhikkhu saṃyojanānusayā addhānamāsavakkhayoti.
 
Ānāpānasaṃyuttaṃ samattaṃ.
 
Tatravagguddānaṃ:
 
Ekadhammo ānandoti dveva vaggā sudesitā
Ānāpānassa saṃyutte muninā dhammasāmināti.
 
--------------------------
1. Saṃyojanānaṃ pahāṇāya-syā.
 
[BJT Page 138] [\x 138/] [PTS Page 342 {jtb}]
 
11. Sotāpatti saṃyuttaṃ
 
1. Veludavāravaggo
 
11. 1. 1
 
Rājasuttaṃ
 
3769. Sāvatthiyaṃ:
Kiñcāpi bhikkhave, rājā cakkavatti1 catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati, devānaṃ tāvatiṃsānaṃ sahavyataṃ. So tattha nandanavane2 accharāsaṅghaparivuto3 dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti. So catūhi dhammehi asamannāgato. Atha kho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi bhikkhave, ariyasāvako piṇḍiyālopena yāpeti. Nantatāni4 dhāreti. So catūhi dhammehi samannāgato. Atha kho so parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
Katamehi catūhi? [PTS Page 343] [\q 343/] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti' dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi dhammehi samannāgato hoti.
 
Yo ca bhikkhave, catunnaṃ dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho, catunnaṃ dīpānaṃ paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nāgghati solasinti.
 
---------------------------
1. Vakkavanti-sī2, syā.
2. Nandane vane-machasaṃ, syā.
3. Accharāsaṅghātaparivuto-sīmu.
4. Nattakāni ca-machasaṃ.
 
[BJT Page 140] [\x 140/]
 
11. 1. 2
 
Brahmacariyogadhasuttaṃ
 
3770. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā "ti. Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatohoti. "Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. [PTS Page 344] [\q 344/] imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Yesaṃ saddhā ca sīlañca pasādo dhammadassanaṃ
Te ve kālena paccanti1 brahmacariyogadhaṃ sukhanti.
 
11. 1. 3
 
Dīghāvu upāsaka suttaṃ
 
3771. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena dīghāvu upāsako ābādhiko hoti dukkhito bāḷhagilāno. Atha kho dīghāvu upāsako pitaraṃ jotikaṃ2 gahapatiṃ āmantesi: ehi tvaṃ gahapati, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda "dīghāvu bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati, evañca vadeti:3 'sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.
 
--------------------------
1. Paccenti-machasaṃ-syā.
2. Jotiyaṃ-syā.
3. Vadehi-machasaṃ, syā.
 
[BJT Page 142] [\x 142/]
 
Evaṃ tātāti kho jotiko gahapati, dīghāvussa upāsakassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jotiko gahapati bhagavantaṃ etadavoca: "dīghāvu bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati evañca vadeti: 'sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā'ti".
 
Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā nivāsetvā pattacīvaramādāya yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkami. [PTS Page 345] [\q 345/] upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā dīghāvuṃ upāsakaṃ etadavoca: "kacci te dīghāvu khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti? No abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamo"ti? "Na me bhante, khamanīyaṃ, na yāpanīyaṃ bāḷahā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamo"ti.
 
Tasmātiha te dīghāvu, evaṃ sikkhitabbaṃ: "buddhe aveccappasādena samannāgato bhavissāmi "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammāsārathī satthā devamanussānaṃ buddho bhagavāti". Dhamme aveccappasādena samannāgato bhavissāmi: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti"ti. Saṅghe aveccappasādena samannāgato bhavissāmi: "supaṭinno bhagavato savakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakettaṃ lokassāti. "Ariyakantehi sīlehi samannāgato bhavissāmi akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, evaṃ hi te dīghāvu, sikkhitabbanti. Yānimāni bhante, bhagavatā cattāri sotipattiyaṅgāni desitāni, saṃvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante, buddhe aveccappasādena samannāgato itipi so bhagavāarahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato : "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattatikehiti.
Tasmātiha tvaṃ dīghāvu, imesu catusu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttariṃ bhāveyyāsi. Idha tvaṃ dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññīti. Evaṃ hi te dīghāvu, sikkhitabbanti. Ye me bhante, bhagavatā cha vijjābhāgiyā dhammā desitā saṃvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante, sabbasaṅkhāresu aniccānupassī viharāmī. Anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññī. Api ca me bhante, evaṃ hoti: " mā hevāyaṃ jotiko gahapati mamaccayena vighātaṃ āpajjī"ti. [PTS Page 346] [\q 346/] mā tvaṃ tāta, dīghāvu, evaṃ1 manasākāsi. Iṅgha, tvaṃ tāta, dīghāvu, yadeva bhagavā2 āha, tadeva tvaṃ sādhukaṃ manasikarohīti.
 
---------------------------
1. Etaṃ-syā
2. Yadeva te bhagavā-syā
 
[BJT Page 144] [\x 144/]
 
Atha kho bhagavā dīghāvuṃ upāsakaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkami. Atha kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "yo so bhante, dīghāvu nāma upāsako bhagavatā saṅkhittena ovādena ovadito. So kālakato. Tassa1 kā gati ko abhisamparāyo"ti? Paṇḍito bhikkhave, dīghāvu upāsako ahosi. Paccapādi 2 dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ3 vihesesi. Dīghāvu bhikkhave, upāsako pañcannaṃ orambhagiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti4 tattha parinibbāyī anāvattidhammo tasmā lokāti.
 
11. 1. 4
 
Sāriputtasuttaṃ
 
3772. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena sadadhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca: katinnaṃ nu kho āvuso sāriputta dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.
 
[PTS Page 347] [\q 347/]
 
Catunnaṃ kho āvuso, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti. Katamesaṃ catunnaṃ? Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "Ariyakantehi sīlehi samannāgato hoti. Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattatikehi". Imesaṃ kho āvuso, catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti.
 
---------------------------
1. Ovādito, tassa-sī2.
2. Saccavādi-syā.
3. Na ca dhammādhikaraṇa-syā.
4. Opapātiko tattha -machasaṃ, syā.
 
[BJT Page 146] [\x 146/]
 
11. 1. 5
 
Dutiyasāriputtasuttaṃ
 
3773. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: "sotāpattiyaṅgaṃ sotāpattiyaṅganti" hidaṃ sāriputta, vuccati, katamannukho sāriputta, sotāpattiyaṅganti? Sappurisasaṃsevohi bhante, sotāpattiyaṅgaṃ, saddhammasavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ, dhammānudhammapaṭipatti sotāpattiyaṅganti. Sādhu sādhu sāriputta, sappurisasaṃsevo hi sāriputta, sotāpattiyaṅgaṃ, saddhammasavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ, dhammānudhammapaṭipatti sotāpattiyaṅgaṃ.
 
"Soto sototi" hidaṃ sāriputta, vuccati. Katamo nukho sāriputta, sototi? Ayameva hi bhante, ariyo aṭṭhaṅgiko maggo soto. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. Sādhu sādhu sāriputta, ayameva hi sāriputta ariyo aṭṭhaṅgiko maggo soto seyyathīdaṃ: "sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 348] [\q 348/] sotāpanno sotāponnoti" hidaṃ sāriputta, vuccati. Katamo nukho sāriputta, sotāpannoti? Yo hi bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno. Svāyaṃ1 āyasmā evaṃ nāmo evaṃ gottoti. Sādhu sādhu sāriputta, yo hi sāriputta, iminā ariyena aṭṭhaṅgikena maggena samannāgato. Ayaṃ vuccati sotāpanno svāyaṃ āyasmā evannāmo evaṅgottoti.
11. 1. 6
 
Thapatisuttaṃ
 
3774. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti: "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti". Tena kho pana samayena isidattapurāṇā thapatayo: sādhuke paṭivasanti kenacideva karaṇīyena, assosuṃ kho isidatta purāṇā thapatayo sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti, "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti".
 
-------------------------
1. Yvāyaṃ-machasaṃ.
 
[BJT Page 148] [\x 148/]
 
Atha kho isidattapurāṇā thapatayo magge purisaṃ ṭhapesuṃ: "yadā tvaṃ ambho purisa, passeyyāsi bhagavantaṃ āgacchantaṃ arahantaṃ sammāsambuddhaṃ atha kho amhākaṃ1 āroceyyāsīti". Davīhatīhaṃ2 ṭhito kho so puriso addasa bhagavantaṃ duratova āgacchantaṃ disvāna yena isidattapurāṇā thapatayo tenupasaṅkami. Upasaṅkamitvā isidattapurāṇe thapatayo etadavoca: "ayaṃ so bhante, bhagavā āgacchati arahaṃ sammāsambuddho yassadāni kālaṃ maññathāti".
 
Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ piṭṭhito piṭṭhito anubandhiṃsu. Atha kho bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā paññatte [PTS Page 349] [\q 349/] āsane nisīdi. Isidattapurāṇā thapatayo bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho isidattapurāṇā thapatayo bhagavantaṃ etadavocuṃ:
 
"Yadā mayaṃ bhante bhagavantaṃ suṇoma3 sāvatthiyā kosalesu cārikaṃ pakkamissatīti. Hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma sāvatthiyaṃ kosalesu cārikaṃ pakkantoti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ "dūre no bhagavāti".
 
Yadā mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi mallesu4 cārikaṃ pakkamissatīti" hoti no tasmiṃ samaye [PTS Page 350] [\q 350/] anattamanatā hoti domanassaṃ "dūre no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi mallesu cārikaṃ pakkannoti". Hoti no tasmiṃ samaye anattamanatā: hoti domanassaṃ "dūre no bhagavāti".
 
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "mallehi vajjīsu5 cārikaṃ pakkamissatī"ti. Hoti no tasmiṃ samaye anattamanatā. Hoti domanassaṃ: "dūre no bhagavā bhavissatī"ti. Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma 'mallehi vajjīsu cārikaṃ pakkantoti". Hoti no tasmiṃ samaye anattamanatā hoti. Domanassaṃ "dūre no bhagavāti".
 
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "vajjīhi kāsīsu6 cārikaṃ pakkamissatī"ti. Hoti no yasmiṃ samaye anattamanatā hoti domanassaṃ: "dūre no bhagavā bhavissatī"ti. Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "vajjīhi kāsīsu cārikaṃ pakkannoti". Hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ "dūre no bhagavāti".
 
--------------------------
1. Atha amhākaṃ-machasaṃ, syā
2. Dvīhaṃ tīhaṃ-machasaṃ, syā.
3. Suṇāma-syā, machasaṃ.
4. Malaliṃ-syā.
5. Vajjiṃ-syā.
6. Kāsiṃ-syā
 
[BJT Page 150] [\x 150/]
 
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi magadhesu1 cārikaṃ pakkamissatī"ti, hoti no tasmiṃ samaye anattamanatā. Hoti domanassaṃ: "dūre no bhagavā bhavissatīti". Yadāpana mayaṃ bhante, bhagavantaṃ suṇoma "kāsīhi magadhesu cārikaṃ pakkantoti". Hoti anappikā no tasmiṃ samaye anattamanatā hoti anappakaṃ domanassaṃ: "dūre no bhagavāti".
 
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "magadhehi kāsīsu cārikaṃ pakkamissatī"ti. Hoti no tasmiṃ samaye attamanatā, hoti somanassaṃ: āsanne2 no bhagavā bhavissatīti, yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "magadhehi kāsīsu cārikaṃ pakkantoti". Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavāti".
 
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi vajjīsu cārikaṃ pakkamissatīti". Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi vajjīsu cārikaṃ pakkannoti". Hoti no tasmiṃ samaye attamanatā: hoti somanassaṃ: "āsanne no bhagavāti".
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "vajjīhi mallesu cārikaṃ pakkamissatīti". Hoti no tasmiṃ samaye. Attamanatā. Hoti somanassaṃ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "vajjīhi mallesu cārikaṃ pakkannoti" hoti no tasmiṃ samaye attamanatā, hoti somanassaṃ: "āsanne no bhagavāti".
 
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "mallehi kosalesu cārikaṃ pakkamissatīti". Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "mallehi kosalesu cārikaṃ pakkanno"ti. Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavāti".
 
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi sāvatthiṃ cārikaṃ pakkamissatī"ti. Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā bhavissatīti" yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti". Hoti anappikā3 no tasmiṃ samaye attamanatā, hoti anappakaṃ somanassaṃ: āsanne no bhagavāti".
 
-------------------------
1. Magadhe-syā
2. Āsanno-sī2,
3. Anappakā-syā,
 
[BJT Page 152] [\x 152/]
 
"Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso1 pabbajjā. Alañca pana vo thapatayo appamādāyāti". Atthi kho no bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cāti, [PTS Page 351] [\q 351/] katamo pana vo thapatayo etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatarocāti?
 
Idhamayaṃ bhante, yadā rājā pasenadi kosalo uyyānabhūmiṃ niyyātukāmo hoti, ye te rañño pasenadissa kosalassa nāgā opavayhā2 te kappetvā yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaṃ purato ekaṃ pacchato nisīdāpema. Tāsaṃ kho pana bhante, bhaginīnaṃ evarūpo gandho hoti: "seyyathāpi nāma gandhakaraṇaḍakassa tāvadeva vivariyamānassa yathā taṃ, rājārahena3 gandhena vibhūsitānaṃ. Tāsaṃ kho pana bhante, bhaginīnaṃ evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā yathā taṃ rājakaññānaṃ sukhedhitānaṃ4. Tasmiṃ kho pana bhante, samaye nāgopi rakkhitabbo hoti, tāpi bhaganiyo rakkhitabbā honti, attāpi rakkhitabbo hoti. Na kho pana mayaṃ bhante, abhijānāma, tāsu bhaginīsu pāpakaṃ cittaṃ uppādetā. Ayaṃ kho no bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatataro cāti. Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, alañca pana vo thapatayo appamādāya.
 
Catūhi kho thapatayo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇo, katamehi catūhi? Idha thapatayo ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti". Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattataṃ veditabbo viññūhīti" saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti", vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho thapatayo catūhi dhammehi [PTS Page 352] [\q 352/] samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
 
Tumhehi kho thapatayo, buddhe aveccappasādena samannāgatā:"itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti". Dhamme aveccappasādena samannāgatā: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti" saṅghe aveccappasādena samannāgatā: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehi. Taṃ kiṃ maññatha thapatayo, katividhā te kosalesu manussā ye tumhākaṃ samasamā yadidaṃ dānasaṃvibhāge ti. Lābhā no bhante, suladdhaṃ no bhante yesaṃ no bhagavā evaṃ jānātīti8.
 
-------------------------
1. Ajjhokāso -sī2.
2. Oparuyhā-syā.
3. Rājakaññānaṃ-machasaṃ, syā
4. Sukhe ṭhitānaṃ-syā
5. Tumhe kho-machasaṃ, syaṃ,
6. Kativisā-syā,
7. Dānasaṃbhogehīti-syā.
8. Pajānātīti, machasaṃ-syā,
 
[BJT Page 154] [\x 154/]
 
11. 1. 7
 
Veludavāreyyasuttaṃ
 
3775. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena veludavāraṃ nāma kosalānaṃ brahmaṇagāmo tadavasari. Assosuṃ kho veludvāreyyakā1 brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ veludvāraṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipiso bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedati. So dhammaṃ deseti: "ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
 
[PTS Page 353] [\q 353/]
Atha kho veludvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho veludvāreyyakā2 brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: mayaṃ bho gotama, evaṃ kāmā evañchandā evaṃ abhippāyā puttasambādhasayanaṃ3 ajjhāvaseyyāma. Kāsikacandanaṃ paccanubhaveyyāma mālāgandhavilepanaṃ dhāreyyāma, jātarūparajataṃ sādiyeyyāma. Kāyassa. Bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma. Tesaṃ no bhavaṃ gotamo amhākaṃ evaṃkāmānaṃ evañchandānaṃ evaṃ adhippāyānaṃ tathā dhammaṃ desetu. Yathā mayaṃ puttasambādhasayanaṃ3 ajjhāvaseyyāma, kāsikacandanaṃ paccanubhaveyyāma, mālāgandhavilepanaṃ dhāreyyāma jātarūparajataṃ sādiyeyyāma, kāyassa ca bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyyāmāti.
 
Attūpanāyikaṃ vo gahapatayo dhammapariyāyaṃ desissāmīti. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmīti. Evaṃ bhoti kho veludvāreyyakā 4 brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca:
 
-------------------------
1. Kho te vephadavāreyyakā-machasaṃ.
2. Kho te vephadavāreyyakā-machasaṃ, syā.
3. Puttasamabādhā sayanaṃ-machasaṃ, syā.
4. Vephadavāreyyakā-machasaṃ, syā.
 
[BJT Page 156] [\x 156/]
 
Katamo ca gahapatayo attūpanāyiko dhammapariyāyo: idha gahapatayo ariyasāvako itipaṭisañcikkhati: "ahaṃ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Yo kho maṃ jīvitukāmaṃ amaritukāmaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ jīvitā voropeyya, na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana paraṃ jīvitukāmaṃ. Sukhakāmaṃ dukkhapaṭikkūlaṃ jīvitā voropeyya parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo. Parassapeso [PTS Page 354] [\q 354/] dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti, ? So iti paṭisaṅkhāya attanā ca pāṇātipātā paṭivirato hoti. Parañca pāṇātipātā veramaṇiyā samādapeti. Pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.
 
Punacaparaṃ gahapatayo, ariyasāvako itipaṭisañcikkhati: "yo kho me adinnaṃ theyyasaṅkhātaṃ ādiyeyya, na me taṃ assa piyaṃ manāpaṃ. Ahañceva kho pana parassa adinnaṃ theyyasaṅkhātaṃ ādiyeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo. Parassa peso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parentena saṃyojeyyanti"? So iti paṭisaṅkhāya attanā ca adinnādānā paṭivirato hoti. Parañca adinnādānā veramaṇiyā samādapeti. Adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.
 
Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho me dāresu cārittaṃ āpajjeyya, na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana parassa dāresu cārittaṃ āpajjeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parantena saṃyojeyyanti"? So iti paṭiṅkhāya attanā ca kāmesu micchācārā paṭivirato hoti. Parañca kāmesu micchācārā veramaṇīyā samādapeti. Kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhasati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.
 
[BJT Page 158] [\x 158/]
 
Punacaparaṃ gahapatayo, ariyasāvako iti paṭisaṃcikkhati: yo kho me musāvādena atthaṃ bhañjeyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana parassa musāvādena atthaṃ bhañjeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. [PTS Page 355] [\q 355/] yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parantena saṃyojeyyanti? So iti paṭisaṅkhāya attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācaro tikoṭiparisuddho hoti.
 
Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maṃ pisunāya vācāya mitte bhindeyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana paraṃ pisunāya vācāya mitte bhindeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parantena saṃyojeyyanti? So iti paṭisaṅkhāya attanā ca pisunāya vācāya paṭivirato hoti. Parañca pisunāya vācāya veramaṇiyā samādapeti. Pisunāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.
 
Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati, yo kho maṃ pharusāya vācāya samudācareyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana paraṃ pharusāya vācāya samudācareyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo. Parassapeso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti? So iti paṭisaṅkhāya attanā ca pharusāya vācāya paṭivirato hoti. Parañca pharusāya vācāya veramaṇiyā samādapeti. Pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Ecamassāyaṃ vacīsamācaro tikoṭiparisuddho hoti.
 
Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maṃ samphappalāpabhāsena2 samudācareyya. Na me taṃ assa piyaṃ manāpaṃ. Ahañceva kho pana paraṃ samphappalāpabhāsena samudācareyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti"? So iti paṭisaṅkhāya attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.
 
-------------------------
1. Mittehi bhedeyya-syā.
2. Sampabhāsena samphappalāpabhāsena-machasaṃ.
 
[BJT Page 160] [\x 160/]
 
So buddhe aveccappasādena samannāgato hoti: "itipiso bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti". [PTS Page 356] [\q 356/] dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi ākammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.
 
Yato kho gahapatayo, ariyasāvako imehi sattahi dhammehi samannāgato hoti. Imehi catūhi ākaṅkhiyehi ṭhānehi. So ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇoti".
 
Evaṃ vutte veludvāreyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: "abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṅgañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gateti".
 
11. 1. 8
 
Giñjakāvasathasuttaṃ
 
3776. Ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "sāḷho nāma bhante, bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Nandā nāma bhante, bhikkhunī kālakatā. Tassā kā gati, ko abhisamparāyo? Sudatto nāma bhante, upāsako kālakato. Tassa kā gati, ko abhisamparāyo. Sujātā nāma bhante, upāsikā kālakatā tassā kā gati, ko abhisamparāyoti.
 
Sāḷho ānanda, bhikkhu kālakato, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi1. Nandā ānanda, bhikkhunī kālakatā pañcannaṃ orambhāgiyānaṃ [PTS Page 357] [\q 357/] saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmālokā. Sudatto ānanda, upāsako kālakato tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Sujātā ānanda, upāsikā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpattā avinipātadhammā niyatā sambodhiparāyaṇā.
 
---------------------------
1. Viharati-syā.
 
[BJT Page 162] [\x 162/]
 
Anacchariyaṃ kho panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā. Etamatthaṃ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desissāmi. Yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi, khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.
 
Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhakavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti".
 
11. 1. 9
 
Dutiya giñjakāvasathasuttaṃ
 
[PTS Page 358] [\q 358/]
3777. Ekamantaṃ nisinno kho āyasmā ānando, bhagavantaṃ etadavoca: "asoko nāma bhante, bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, bhikkhunī kālakatā. Tassā kā gati, ko abhisamparāyo? Asoko nāma bhante, upāsako kālakato tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, upāsikā kālakatā tassā kā gati, ko abhisamparāyo?Ti.
Asoko ānanda, bhikkhu kālakato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Asokā ānanda, bhikkhunī kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Asoko ānanda, upāsako kālakato tiṇṇaṃ saṃyojanānāṃ parirakkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Asokā ānanda, upāsikā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Anacchariyaṃ kho panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāmadhammapariyāyaṃ desissāmi. Yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi, khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.
 
Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti" dhamme aveccappasādena samannāgato hoti: "svākkhato bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
Sāmīcipaṭipanno bhagavato savekasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.
Ayaṃ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi, avinipātadhammo niyato sambodhiparayāṇo"ti,
 
(Yathā purimasuttaṃ vitthāretabbaṃ. ( Vitthāritaṃ hoti ) )
 
--------------------------
1. Vihesāpesā-machasaṃ, vihesāvesā-syā.
 
[BJT Page 164] [\x 164/]
 
11. 1. 10
 
Tatiya giñjakāvasathasuttaṃ
 
3778. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ ratadavoca: kakudho1 nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo? Kāliṅgo2 nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Nikkho3 nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Kaṭissaho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Tuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Santuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Bhaddo nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Subhaddo nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo"ti?
 
Kakudho ānanda, upāsako kālakato pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāliṅgo [PTS Page 359] [\q 359/] ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nikkho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaṭissaho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Tuṭṭho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Santuṭṭho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Bhaddo ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Subhaddo ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
 
Paropaññāsā4 ānanda, ñātike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikanavuti ānanda, ñātike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Chātirekāni kho ānanda, pañcasatāni, ñātike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
 
Anacchariyaṃ kho panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesāhesā ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desissāmi yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.
 
--------------------------
1. Kakkaḷo-machasaṃ, kakuṭo-syā.
2. Kaḷiho-machasaṃ, syā.
3. Nikato-machasaṃ, danikaddho-syā.
4. Paropaññāsa-machasaṃsyā.
 
[BJT Page 166] [\x 166/]
 
Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpantohamasmiṃ avinipātadhammo niyato sambodhiparayāṇo: [PTS Page 360] [\q 360/] idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samananāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ kho so ānanda, dhammādāso yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpanno'hamasmi avinipātadhammo niyato sambodhiparayāṇo"ti.
 
Veludvāravaggo paṭhamo.
 
Tatruddānaṃ:
 
Rājā ogadha dīghāvu sāriputto pare duve,
Thapatiṃ veludvāreyyo giñjakāvasathe tayoti.
 
[BJT Page 168] [\x 168/]
 
2. Rājakārāmavaggo
 
11. 2. 1
 
Sahassasuttaṃ
 
3779. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati rājakārāme. Atha kho sahassaṃ bhikkhunīsaṅgho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca, catūhi kho bhikkhuniyo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparayāṇo, katamehi catūhi: idha bhikkhuniyo ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. [PTS Page 361] [\q 361/] dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattatanikehi. Imehi kho bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti.
 
11. 2. 2
 
Brāhmaṇasuttaṃ
 
3780. Brāhmaṇā bhikkhave, udayagāminiṃ nāma paṭipadaṃ paññāpenti. Te sāvakaṃ evaṃ samādapeti: "ehi tvaṃ ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi. So tvaṃ mā sobbhaṃ parivajjehi, mā papātaṃ, mā khāṇuṃ, mā kaṇṭakādhānaṃ1, mā candanikaṃ, mā oligallaṃ. Yattha2 pateyyāsi, 3 tattheva maraṇaṃ āgaccheyyāsi. 4 Evaṃ5 tvaṃ ambho purisa, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissasīti. Taṃ kho panetaṃ bhikkhave, brāhmaṇānaṃ bāla gamanametaṃ. 6 Mūḷhagamanametaṃ, na nibbidāya, na virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya, na nibbānāya saṃvattati.
 
Ahañca kho bhikkhave, ariyassa vinaye udayagāminiṃ paṭipadaṃ paññāpemi, yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā bhikkhave, udayagāminī paṭipadā yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? [PTS Page 362] [\q 362/] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ kho sā bhikkhave, udayagāminī paṭipadā, yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.
 
--------------------------
1. Kaṇṭhakaṭṭhānaṃ-machasaṃ, syā.
2. Yāni vā-sīmu2, yattheva-syā.
3. Papateyyāsi-machasaṃ, syā.
4. Āgameyyāsi-machasaṃ, syā.
5. Ehi-si2.
6. Bālānaṃ gamanametaṃ -sī2.
 
[BJT Page 170] [\x 170/]
 
11. 2. 3
 
Ānandasuttaṃ
 
3781. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ ānandaṃ etadavoca: katinnaṃ kho āvuso ānanda, dhammānaṃ pahānā katinnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti?
 
Catunnaṃ kho āvuso, dhammānaṃ pahānā catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā: "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Katamesaṃ catunnaṃ: yathārūpena kho āvuso buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, tathārūpassa [PTS Page 363] [\q 363/] buddhe appasādo1 na hoti. Yathārūpena ca kho āvuso, buddhe aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati, tathārūpassa buddhe aveccappasādo hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
 
Yathārūpena kho āvuso, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa dhamme appasādo1 na hoti. Yathārūpena ca kho āvuso dhamme aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati. Tathārūpassa dhamme aveccappasādo hoti. "Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti.
 
Yathārūpena kho āvuso, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa saṅghe appasādo na hoti. Yathārūpena ca kho āvuso saṅghe aveccappasādena samannāgato sutvā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Tathārūpassa saṅghe aveccappasādo hoti. "Supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavāto sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "
 
-------------------------
1. Aveccappasādena-syā.
 
[BJT Page 172] [\x 172/]
 
Yathārūpena kho āvuso, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa dussīlyaṃ na hoti. Yathārūpehi ca kho āvuso ariyakantehi sīlehi samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Tathārūpassa ariyakantāni sīlāni honti. "Akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāti aparāmaṭṭhāni samādhisaṃvattanikāni. " [PTS Page 364] [\q 364/] imesaṃ kho āvuso, catunnaṃ dhammānaṃ pahānā imesaṃ catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā vyākatā "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti.
 
11. 2. 4
 
Duggatisuttaṃ
 
3782. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ1 samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ samatikkanto hotīti.
 
11. 2. 5
 
Vinipātasuttaṃ
 
3783. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettataṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggativinipātabhayaṃ samatikkanto hotīti.
 
11. 2. 6
 
Mittāmaccasuttaṃ
 
3784. Ye2 hi bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā3 vā ñāti vā sālohitā vā, te vo bhikkhave, catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesu catusu: [PTS Page 365] [\q 365/] buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā "itipi so bhagavā arahaṃ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā:
 
-------------------------
1. Sabbadukaggativinipātabhayaṃ-sī2.
2. Sete-machasaṃ-syā
3. Macca-sīmu
 
[BJT Page 174] [\x 174/]
 
"Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "Ariyakantesu sīlesu samādapetabbā nivesetabbā, patiṭṭhāpetabbā: akhaṇḍesu acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaṃvattanikesu. Ye1 bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā2 vā ñāti vā sālohitā vā te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbāti.
 
11. 2. 7
 
Dutiya mittāmaccasuttaṃ
 
3785. Ye hi bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñāti vā sālohitā vā. Te vo bhikkhave, catusu sotāpattiṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesu catusu: buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetababbā. "Itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Siyā bhikkhave, catunnaṃ mahābhutanaṃ aññathattaṃ. Paṭhavīdhātuyā āpodhātuyā tejodhātuyā vayodhātuyā. Natveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatiradaṃ aññathattaṃ: "so vata buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ ṭhānaṃ vijjati. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Siyā bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā, natveva dhamme aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ." So vata buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ ṭhānaṃ vijjati. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato savekasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Siyā bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ: " so vata saṅghe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ ṭhānaṃ vijjati. " Ariyakantesu sīlesu samadapetabbā nivesetabbā patiṭṭhāpetabbā. Akhaṇḍesu acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaṃvattanikesu. Siyā bhikkhave, catunnaṃ mahābhūtāṃ aññathattaṃ: "paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. " Natveva ariyakantehi [PTS Page 366] [\q 366/] sīlehi samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatiradaṃ aññathattaṃ: "so vata ariyakantehi sīlehi samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī" netaṃ ṭhānaṃ vijjati. Ye bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñāti vā sālohitā vā. Te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhopetabbā"ti.
 
--------------------------
1. Yete-machasaṃ, syā.
2. Maccā-sīmu.
 
[BJT Page 176] [\x 176/]
 
11. 2. 8
 
Devacārikasuttaṃ
 
3786. Ekaṃ samayaṃ mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmā mahāmoggallāno etadavoca:
 
Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho āvuso, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho āvuso, ariyakantehi sīlehi samannāgamanaṃ hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. [PTS Page 367] [\q 367/] ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
 
Sādhu kho mārisa moggallānaṃ, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho marisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmacipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa, moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho mārisa, moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
 
[BJT Page 178] [\x 178/]
 
11. 2. 9
 
Dutiya devacārikasuttaṃ
 
3787. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmā mahāmoggallāno etadavoca:
 
Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho āvuso, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. " Sādhu kho āvuso ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahatu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti.
 
Sādhu kho mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. Dhamme aveccappasādena samannāgamanahetu dho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamana hetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho mārisa moggallāna," ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi silehi samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti.
 
11. 2. 10
 
Tatiya devacārikasuttaṃ
 
3788. Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ1 jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ [PTS Page 368] [\q 368/] abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo bhagavā etadavoca: sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamana hetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaeṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamana hematu dho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, " ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññupapasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.
 
---------------------------
1. Evameva-machasaṃ, syā.
2. Evamidhekacce sattā sotāpannā-machasaṃ, syā.
 
[BJT Page 180] [\x 180/]
 
Sādhu kho marisa, buddhe aveccappasādena samannāgamanaṃ hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, dhamme aveccappasādena samannāgamanaṃ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, saṅghe aveccappasādena samannāgamanaṃ hoti "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭinno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, " ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho marisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.
 
Rājakārāmavaggo dutiyo.
 
Tatruddānaṃ:
 
Sahassabrāhmaṇānandā duggatī ca vinipāto,
Mittāmaccā duve vuttā tayo ca devacārikāti.
 
[BJT Page 182] [\x 182/]
 
3. Sārakāni1vaggo
 
11. 3. 1.
 
Mahānāmasuttaṃ
 
[PTS Page 369] [\q 369/]
 
3789. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "idaṃ bhante, kapilavatthu iddhañceva phītañca bāhujaññaṃ2 ākiṇṇamanussaṃ sambādhabyuhaṃ3. So khvāhaṃ bhante, bhagavantaṃ payirupāsitvā manobhāvanīyaṃ vā bhikkhuṃ4, sāyanhasamayaṃ kapilavatthuṃ pavisanto bhantenapi* hatthinā samāgacchāmi. Bhantenapi assena samāgacchāmi. Bhantenapi purisena samāgacchāmi. Tassa mayhaṃ bhante, tasmiṃ samaye mussateva bhagavantaṃ ārabbha sati. Mussati dhammaṃ ārabbha sati mussati saṅghaṃ ārabbha sati. Tassa mayhaṃ bhante, evaṃ hoti: "imehi cāhaṃ samaye kālaṃ kareyyaṃ kā mamassa5 gati, ko abhisamparāyo"ti?
 
Mā bhāyi mahānāma, mā bhāyi mahānāma apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā6. Yassa kassaci mahānāma, dīgharattaṃ saddhāparibhāvitaṃ cittaṃ, sīlaparibhāvitaṃ cittaṃ, sutaparibhāvitaṃ cittaṃ, cāgaparibhāvitaṃ cittaṃ, paññāparibhāvitaṃ cittaṃ, tassa yo hi khvāyaṃ kāyo rūpī cātummahābhūtiko mātāpettikasambhavo [PTS Page 370] [\q 370/] odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, taṃ idheva7 kākā vā khādanti, gijjhā vā khādanti, kulalā vā khādanti, supānā8 vā khādanti, sigālā vā khādanti, vividhā vā pāṇakajātā khādanti, yañca khvassa cittaṃ dīgharattaṃ saddhāparibhāvitaṃ, sīlaparibhāvitaṃ, sutaparibhāvitaṃ, cāgaparibhāvitaṃ, paññāparibhāvitaṃ, taṃ uddhaṃgāmī hoti visesagāmī.
 
-------------------------
1. Saraṇāni-machasaṃ.
2. Bahujanaṃ-sīmu, sī2.
3. Sambādhavyuhaṃ-syā.
4. Mano bhāvanīye vā bhikkhu
5. Kā mayhaṃ-machasaṃ, syā,
6. Kālaṃkiriyā-machasaṃ.
7. Imeva-syā.
8. Sunakhā-machasaṃ, syā.
* Vibbhantena-aṭṭhakathā.
 
[BJT Page 184] [\x 184/]
 
Seyyathāpi mahānāma, balavā puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīraṃ udakarahadaṃ ogāhetvā bhindeyya, tatra yāssa1 sakkharā vā kaṭhalā vā sā adhogāmī assa. Yañca khvassa tatra sappi vā telaṃ vā taṃ uddhaṅgāmī assa visesagāmi. Evameva kho mahānāma, yassa kassaci dīgharattaṃ saddhāparibhāvitaṃ cittaṃ sīlaparibhāvitaṃ cittaṃ, sutaparibhāvitaṃ cittaṃ, cāgaparibhāvitaṃ cittaṃ, paññāparibhāvitaṃ cittaṃ, tassa yo hi khvāyaṃ kāyo rūpī cātummahābhūtiko matāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, taṃ idheva kākā vā khādanti, gijjhā vā khādanti, kulalā vā khādanti, supānā vā khādanti, sigālā vā khādanti, vividhā vā pāṇakajātā khādanti, yañca khvassa cittaṃ saddhāparibhāvitaṃ, sīlaparibhāvitaṃ, sutaparibhāvitaṃ, cāgaparibhāvitaṃ, paññāparibhāvitaṃ cittaṃ taṃ uddhaṅgāmī hoti visesagāmī. Tuyhaṃ kho pana mahānāma, dīgharattaṃ saddhāparibhāvitaṃ cittaṃ sīlaparibhāvitaṃ, sutaparibhāvitaṃ, cāgaparibhāvitaṃ, paññāparibhāvitaṃ. Mā bhāyi mahānāma, ma bhāyi mahānāma, apāpakaṃ te maraṇaṃ bhavissati. Apāpikā kālakiriyāti.
 
11. 3. 2
 
Dutiya mahānāmasuttaṃ
 
[PTS Page 371] [\q 371/]
 
3790. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "idaṃ2 bhante, kapilavatthu iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ sambādhabyuhaṃ. So khvāhaṃ bhante, bhagavantaṃ vā payirupāsitvā manobhāvaniyaṃ vā bhikkhuṃ, sāyanhasamayaṃ kapilavatthuṃ pavisanto bhantenapi hatthinā samāgacchāmi. Bhantepi assena samāgacchāmi. Bhantepi rathena samāgacchāmi. Bhantepi sakaṭena gacchāmi. Bhantepi purisena samāgacchāmi. Tassa mayhaṃ bhante, tasmiṃ samaye mussateva bhagavantaṃ ārabbha sati, mussati dhammaṃ ārabbha sati, mussati saṅghaṃ ārabbha sati, tassa mayhaṃ bhante, evaṃ hoti: imamhi cāhaṃ samaye kālaṅkareyyaṃ kā mamassa gati, ko abhisamparāyo"ti?
 
---------------------------
1. Yā assa-machasaṃ, syā.
2. Idha-sī2.
 
[BJT Page 186] [\x 186/]
 
Mā bhāyi mahānāma. Mā bhāyi, mahānāma, apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā. Catūhi bho mahānāma, dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbāro. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaḍaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Seyyathāpi mahānāma, rukkho pācīnaninno pācīnapoṇo pācīnapabbhāro, so mūle chinno katamena papateyyāti1? Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho mahānāma, imehi catūhi dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
 
11. 3. 3.
 
Tatiya mahānimasuttaṃ
 
3781. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena godhā sakko tenupasaṅkami. Upasaṅkamitvā godhaṃ sakkaṃ etadavoca: [PTS Page 372] [\q 372/] "katīhi tvaṃ godhe, dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti"? Tīhi khvāhaṃ mahānāma, dhammehi samannāgataṃ sotāpattaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi tīhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Imehi kho'haṃ mahānāma, tīhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ.
Tvaṃ pana mahānāma, katīhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti? Catūhi khvāhaṃ bho godhe, dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ katamehi catūhi: idha bho godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti" dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassātī" ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi khvāhaṃ godhe catūhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi. Avinipātadhammaṃ niyataṃ sambodhiparāyanti. Āgamehi tvaṃ mahānāma, āgamehi tvaṃ mahānāma, bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti. Āyāma godhe, yena bhagavā tenupasaṅkameyyāma upasaṅkamitvā2 bhagavato etamatthaṃ ārocessāmāti.
 
---------------------------
1. Mūle chinne-syā, mūlacchinno-machasaṃ. 2. Upasaṅkamma-sīmu, sī. 2
 
[BJT Page 188] [\x 188/]
 
[PTS Page 373] [\q 373/]
 
Atha kho mahānāmo ca sakko godhā ca sakko yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "idhāhaṃ bhante, yena godhā sakko tenupasaṅkamiṃ upasaṅkamitvā godhaṃ sakkaṃ etadavocaṃ: katīhi tvaṃ godhe, dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti? Evaṃ vutte bhante, godhā sakko maṃ etadavoca:
 
Tīhi khvāhaṃ mahānāma, dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi tīhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Imehi kho'haṃ mahānāma, tīhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Tvaṃ pana mahānāma, katīhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti? Evaṃ vutte'haṃ1 bhante, godhaṃ sakkaṃ etadavocaṃ:
 
Catūhi khvāhaṃ godhe, dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi catūhi: idha godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho'haṃ godhe, catūhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti. Evaṃ vutte bhante, godhā sakko maṃ etadavoca:
 
Āgamehi tvaṃ mahānāma, āgamehi tvaṃ mahānāma, bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti. [PTS Page 374] [\q 374/] idha' bhante, kocideva dhammasamuppādo2 uppajjeyya ekato assa bhagavā, ekato bhikkhusaṅgho ca yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ bhante, bhagavā dhāretu.
 
Idha bhante, kocideva dhammasamuppādo2 uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho ca, yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ bhante, bhagavā dhāretu.
 
---------------------------
1. Vuttāhaṃ-machasaṃ, syā.
2. Dhammo samuppādo-machasaṃ.
3. Bhikkhusaṅgho bhikkhunīsaṅgho ca-machasaṃ.
 
[BJT Page 190] [\x 190/]
 
Idha bhante, kocideva dhammasamuppādo uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā ca. Yeneva bhagavā tenevāhaṃ assaṃ, evaṃ pasannaṃ maṃ bhante, bhagavā dhāretu.
 
Idha bhante, kocideva dhammasamuppādo uppajjeyya. Ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā upāsikāyo ca, yeneva bhagavā tenevāhaṃ assaṃ evaṃ pasannaṃ maṃ bhante, bhagavā dhāretu.
 
Idha bhante, kocideva dhammasamuppādo uppajjeyya. Ekato assa bhagavā ekato bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā upāsikāyo sādavako ca, loko1 samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā. Yeneva bhagavā tenevāhaṃ assaṃ, evaṃ pasannaṃ maṃ bhante, bhagavā dhāretūti.
 
Evaṃvādī tvaṃ godhe, mahānāmaṃ sakkaṃ kiṃ vadesīti? Evaṃvādāhaṃ bhante, mahānāma sakkaṃ na kiñci vadāmi aññatra kalyāṇā aññatra kusalāti.
 
11. 3. 4
 
Sarakānisuttaṃ
 
[PTS Page 375] [\q 375/]
 
3792. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho panasamayena sarakāni2 sakko kālakato hoti. So bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Tatra sudaṃ sambahulā sakkā saṅgamma samāgamma ujjhāyanti, khīyanti, vipācenti: "acchariyaṃ vata bho abbhutaṃ vata bho, etthadāni ko na sotāpanno bhavissati, yatra hi nāma sarakāni sakko kālakato so bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Sarakāni sakko sikkhādubbalyamāpādi, majjapānaṃ apāyī"ti.
 
---------------------------
1. Sadevako loko-sīmu, sī2.
2. Saraṇāni-machasaṃ.
 
[BJT Page 192] [\x 192/]
 
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "idha bhante, sarakāni sakko kālakato. So bhagavatā vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti tatra sudaṃ bhante, sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: "acchariyaṃ vata bho, abbhutaṃ vata bho, etthadāni ko na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato, so bhagavatā vyākato "sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti, sarakāni sakko sikkhādubbalyamāpādi, majjānaṃ apāyī"ti.
 
Yo so mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya. Yaṃ hi taṃ mahānāma, sammāvadamāno vadeyya, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gatoti sarakāniṃ sakkaṃ sammā vadamāno vadeyya [PTS Page 376] [\q 376/] sarakāni mahānāma, sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato. So kathaṃ vinipātaṃ gaccheyya?
 
Idha mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti hāsupañño1 javanapañño vimuttiyā ca samannāgato. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
Idha mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti hāsupañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā2 lokā. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
--------------------------
1. Hāsapañño-machasaṃ, syā.
2. Asmā lokā-syā.
 
[BJT Page 194] [\x 194/]
 
Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
[PTS Page 377] [\q 377/]
Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho mahānāma, puggalo parimuttā nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaṃ viriyindrayaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Ayampi kho mahānāma, puggalo agantā nirayaṃ, agantā tiracchānayoniṃ, agantā pettivisayaṃ, agantā apāyaduggativinipātaṃ.
 
Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Na hāsupañño na javanapañño na ca vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaṃ viriyindrayaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Tathāgate cassa saddhāmattaṃ hoti, pemamattaṃ. Ayampi kho mahānāma, puggalo agantā nirayaṃ, agantā tiracchānayoniṃ, agantā pettivisayaṃ, agantā apāyaduggativinipātaṃ.
 
Ime cepi mahānāma, mahāsālā subhāsitaṃ dubbhāsitaṃ ājāneyyuṃ, ime cāhaṃ mahāsāle vyākareyyaṃ: "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Kimaṅga pana sarakāniṃ sakkaṃ. Sarakāni mahānāma, sakko maraṇakāle pana sikkhaṃ1 samādiyīti.
 
--------------------------
1. Maraṇakāle sikkhaṃ-machasaṃ, syā.
 
[BJT Page 196] [\x 196/]
 
11. 3. 5
 
Dutiya sarakāni suttaṃ
 
3793. Ekaṃ samayaṃ bhagavā sakkesu viharati [PTS Page 378] [\q 378/] kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sarakāni sakko kālakato hoti. So bhagavatā vyākato: "sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti. Tatra sudaṃ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: "acchariyaṃ vata bho abbhutaṃ vata bho, etthadāni ko na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato so bhagavatā vyākato 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. Sarakāni sakko sikkhāya aparipūrakārī ahosī"ti.
 
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "idha bhante, sarakāni sakko kālakato. So bhagavatā vyākato: 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. Tatra sudaṃ bhante sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: acchariyaṃ vata bho, abbhutaṃ vata bho, ettha'dāni kho na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato, so bhagavatā vyākato: 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti, sarakāni sakko sikkhāya aparipūrakārī ahosī"ti.
 
Yo so mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya. Yaṃ hi taṃ mahānāma, sammā vadamāno vadeyya: "dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato"ti. Sarakāniṃ sakkaṃ sammā vadamāno vadeyya. Sarakāni mahānāma, sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya.
 
Idha, mahānāma, ekacco puggalo buddhe ekantigato1 hoti abhippasanno: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme ekantigato 1 hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe ekantigato 1 hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti hāsupañño javanapañño vimuttiyā ca samannāgato. So āsavānaṃ khayā āsavānaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
--------------------------
1. Ekantagato-machasaṃ, syā.
 
[BJT Page 198] [\x 198/]
 
Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Hāsupañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti. Upahacca parinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti. Asaṅkhāraparinibbāyī1 hoti. Uddhaṃsoto hoti akaṇiṭṭhagāmī. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho mahānāma, [PTS Page 379] [\q 379/] puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.
 
Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Dhamme ekantigato hoti abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato so tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇoti. Ayampi kho mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimuttopettivisāyā, parimutto apāyaduggativinipātā.
 
Idha pana mahānāma, ekacco puggalo nahave kho buddhe ekantigato hoti abhippasanno, na dhamme ekantigato hoti abhippasanno, na saṅghe ekantigato hoti abhippasanno, na hāsupaññā na javanapaññā na ca vimuttiyā samannāgato. Api cassa ime dhammā honti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññandriyaṃ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Ayampi kho mahānāma puggalo agantā nirayaṃ, agantā tiracchānayoniṃ, agantā pettivisayaṃ, agantā apāyaduggativinipātaṃ.
 
Idha pana mahānāma, ekacco puggalo na heva kho buddhe ekantigato hoti abhippasanno. Na dhamme ekantigato hoti abhippasanno. Na saṅghe ekantigato hoti abhippasanno. Na hāsupañño na javanapañño na ca vimuttiyā samannāgato. Api cassa ime dhammā honti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Tathāgate cassa saddhāmattaṃ hoti. Pemamattaṃ ayampi kho mahānāma, puggalo agantā nirayaṃ, agantā tiracchānayoniṃ, agantā pettivisayaṃ, agantā apāyaduggati vinipātaṃ.
 
------------------------
1. Asaṅkhāraparinibbāyī hoti sasaṅkhāraparinibbāyi-machasaṃ, syā.
 
[BJT Page 200] [\x 200/]
 
Seyyathāpi mahānāma, dukkhettaṃ dubbhūmiṃ1 avihatakhāṇukaṃ, bījāni cassu2 khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni, devo ca na sammādhāraṃ anuppaveccheyya api nu tāni bījāni vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyyunti? No hetaṃ bhante, evameva kho mahānāma, idha dhammo durakkhāto hoti duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito idamahaṃ dukkhettasmiṃ vadāmi. [PTS Page 380] [\q 380/] tasmiñca dhamme sāvako viharati dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī idamahaṃ dubbījasmiṃ vadāmi.
 
Seyyathāpi mahānāma, sukhettaṃ3 subhumiṃ5 suvihatakhāṇukaṃ bījānicassu akhaṇḍāni apūtīni āvātātapahatāni sārādāni sukhasayitāni, devo ca sammā dhāraṃ anuppaveccheyya, api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti? Evaṃ bhante, evameva kho mahānāma, idha dhammo svākkhāto hoti suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Idamahaṃ sukhettasmiṃ vadāmi. Tasmiñca dhamme sāvako viharati dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī. Idamahaṃ subījasmiṃ vadāmi. Kimaṅga pana sarakāniṃ sakkaṃ, sarakāni mahānāma sakko maraṇakāle sikkhāya paripūrakāri ahosīti.
 
11. 3. 6
 
Anāthapiṇḍika suttaṃ
 
3794. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi: "ehi tvaṃ ambho purisa, yenāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vanda, "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagilāko, so āyasmato sāriputtassa pāde sirasā vandatī"ti. Evañca vadehi: "sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.
 
[PTS Page 381] [\q 381/]
Evaṃ bhantehi kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca: "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagipāno. So āyasmato sāriputtassa pāde sirasā vandati, evañca vadeti: "sādhukira bhante, āyasmā sāriputto yena aṇāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.
 
-------------------------
1. Dubbhumaṃ-sī2.
2. Bījānicassa-sī2.
3. Sukekhattaṃ-syā.
4. Subhumaṃ-sī2.
5. Cassa-syā.
 
[BJT Page 202] [\x 202/]
 
Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena, pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ etadavoca: kacci te gahapati, khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti. Paṭikkamosānaṃ paññāyati no abhikkamoti? Na me bhante, khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamo"ti.
 
Yathārūpena ca kho gahapati, buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tathārūpo te buddhe appasādo natthi. Atthi ca kho te gahapati, buddhe aveccappasādo: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Tañca pana te buddhe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ1.
 
Yathārūpena kho gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā [PTS Page 382] [\q 382/] apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te dhamme appasādo natthi atthi ca kho te gahapati, dhamme aveccappasādo: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Tañca pana te dhamme aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ1.
 
Yathārūpena kho gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te saṅghe appasādo natthi. Atthi ca kho te gahapati, saṅghe aveccappasādo: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Tañca pana te saṅghe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambhayyuṃ1.
 
Yathārūpena kho gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te dussīlyaṃ natthi. Atthi ca kho te gahapati ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
Yathārūpāya kho gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchādiṭṭhi natthi atthi ca kho te gahapati, sammādiṭṭhi. Tañca pana te sammādiṭṭhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
--------------------------
1. Paṭippassambheyya-sīmu, machasaṃ.
 
[BJT Page 204] [\x 204/]
 
Yathārūpena kho gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāsaṅkappo natthi. Atthi ca kho te gahapati, sammāsaṅkappo. Tañca pana te sammāsaṅkappaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
[PTS Page 383] [\q 383/]
Yathārūpāya kho gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvācā natthi. Atthi ca kho te gahapati, sammāvācā tañca pana te sammāvācaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
Yathārūpena kho gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchākammanto natthi. Atthi ca kho te gahapati, sammākammanto tañca pana te sammākammantaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
Yathārūpena kho gahapati, micchā ājīvena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāājīvo natthi. Atthi ca kho te gahapati, sammāājīvo tañca pana te sammāājīvaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
Yathārūpena kho gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāvāyāmo natthi. Atthi ca kho te gahapati, sammāvāyāmo. Tañca pana te sammāvāyāmaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
Yathārūpāya kho gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāsati natthi. Atthi ca kho te gahapati, sammāsati tañca pana te sammāsatiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
Yathārūpena kho gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāsamādhi natthi. Atthi ca kho te gahapati, sammāsamādhi tañca pana te sammāsamādhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
[BJT Page 206] [\x 206/]
 
[PTS Page 384] [\q 384/]
 
Yathārūpena kho gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te micchāñāṇaṃ natthi. Atthi ca kho te gahapati, sammāñāṇaṃ tañca pana te sammāñāṇaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
Yathārūpāya kho gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvimutti natthi. Atthi ca kho te gahapati, sammāvimutti tañca pana te sammāvimuttiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
 
Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiṃsu. 1 Atha kho anāthapiṇḍiko gahapati āyasmantaṃ sāriputtaṃ āyasmantañca ānandaṃ sakeneva thālipākena parivisi. Atha kho anāthapiṇḍiko gahapati, āyasmantaṃ sāriputtaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ āyasmā sāriputto imāhi gāthāhi anumodi:
 
"Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.
 
Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.
 
Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsananti".
 
Atha kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkami. [PTS Page 385] [\q 385/] atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: "handa kuto nu tvaṃ ānanda, āgacchasi divādivassā"ti. Āyasmatā bhante, sāriputtena anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovaditoti. Paṇḍito ānanda, sāriputto mahāpañño ānanda, sāriputto, yatra hi nāma cattāri sotāpattiyaṅgāni dasahi ākārehi2 vibhajissatīti.
 
-------------------------
1. Paṭippassambhi-syā.
2. Dasahākārehi-syā, machasaṃ.
 
[BJT Page 208] [\x 208/]
 
11. 3. 7
 
Dutiya anāthapiṇḍika suttaṃ
 
3795. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa yenāyasmā ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda, " anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandatī"ti. Evañca vadehi' "sādhu kira bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.
 
Evaṃ bhanteti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca: "anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati. Evañca vadeti: "sādhu kira bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
 
Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca: "kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamosānaṃ paññāyati no abhikkamo"ti? Na me bhante, khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.
 
[PTS Page 386] [\q 386/]
 
Catūhi kho gahapati, dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso1 hoti chambhitattaṃ, hoti samaparāyikaṃ maraṇabhayaṃ. Katamehi catūhi? Idha gahapati, assutavā puthujjano buddhe appasādena samannāgato hoti. Tañca panassa buddhe appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.
 
Punaca'paraṃ gahapati, assutavā puthujjano dhamme appasādena samannāgato hoti. Tañca panassa dhamme appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.
 
Punaca'paraṃ gahapati, assutavā puthujjano saṅghe appasādena samannāgato hoti. Tañca panassa saṅghe appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.
 
Punaca'paraṃ gahapati, assutavā puthujjano dussīlyena samannāgato hoti. Tañca panassa dussīlyaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ. Imehi kho gahapati, catūhi dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.
 
------------------------
1. Uttrāso-syā.
 
[BJT Page 210] [\x 210/]
 
Catūhi kho gahapati, dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ katamehi catūhi? Idha gahapati, sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Tañca panassa buddhe aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ.
 
Punaca'paraṃ gahapati, sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Tañca panassa dhamme aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ. Na hoti samparāyikaṃ maraṇabhayaṃ.
 
Punaca'paraṃ gahapati sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Tañca panassa saṅghe aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhaya.
 
Punaca'paraṃ gahapati sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Tāni ca panassa ariyakantāni sīlāni attani samanupassato [PTS Page 387] [\q 387/] na hoti uttāso. Na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ. Imehi kho gahapati, catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayanti.
 
Nāhaṃ bhante, ānanda, bhāyāmi. Kyāhaṃ bhāyissāmi1, ahaṃ hi bhante buddhe aveccappasādena samannāgato: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato : svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Yānimāni2 bhante, bhagavatā gihīsāmīcikāni sikkhāpadāni paññattāni3, nāhaṃ tesaṃ kiñci attani khaṇḍaṃ samanupassāmīti, lābhā te gahapati, suladdhaṃ te gahapati, sotāpattiphalaṃ gahapati, vyākatanti.
 
11. 3. 8
 
Tatiya anāthapiṇḍikasuttaṃ
 
3796. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca: yato ca kho gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni4 honti, catūhi ca sotipattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno'hamasmi avinipātadhammo niyato sambodhiparāyaṇo". Katamāni pañca bhayāni verāni vūpasantāni honti:
 
--------------------------
1. Tyāhaṃ bhāsissāmi-syā.
2. Yāni cimāni-machasaṃ, syā.
3. Desitāni-machasaṃ, syā.
4. Vūpasantāni ca-machasaṃ, syā.
 
[BJT Page 212] [\x 212/]
 
Yaṃ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi [PTS Page 388] [\q 388/] bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati, pāṇātipātā paṭiviratassa etaṃ bhayaṃ1 veraṃ vūpasannaṃ hoti. Yaṃ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati, adinnādānā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti. Yaṃ gahapati, kāmesumicchācārī kāmesumicchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati, kāmesumicchācārā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti. Yaṃ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati, musāvādā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti. Yaṃ gahapati, surāmerayamajjapamādaṭṭhāyi surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati. Surāmerayamajjapamādaṭṭhānā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti. Imāni pañca bhayāniverāni vūpasantāni honti.
 
Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti: idha gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sasambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.
 
Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha gahapati, ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniyo manasikaroti: "iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ upapajjati, iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanā paccayā taṇhā, taṇhā paccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodhā, nimarūpanirodhā saḷāyatananirodhā, saḷāyatananirodhā phassanirodhā, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparideva dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti. [PTS Page 389] [\q 389/] ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.
 
--------------------------
1. Evaṃ taṃ bhayaṃ-machasaṃ, syā,
 
[BJT Page 214] [\x 214/]
 
Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotipattiyaṅgehi samannāgato hoti. Ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo"ti.
 
11. 3. 9
 
Bhikkhusuttaṃ
 
3797. Atha kho samabahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: yato kho bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅghehi samannāgato hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāṇo"ti.
 
11. 3. 10
 
Nandakasuttaṃ
 
3798. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho nandako licchavimahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandakaṃ licchavimahāmattaṃ bhagavā etadavoca: catūhi kho nandaka, dhammehi samannāgato ariyasāvako sotāpanno [PTS Page 390] [\q 390/] hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi: idha nandaka, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho nandaka, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
 
--------------------------
1. Ayañcassa-machasaṃ, syā.
 
[BJT Page 216] [\x 216/]
 
Imehi ca pana nandaka, catūhi dhammehi samannāgato ariyasāvako āyunā saṃyutto hoti dibbenapi mānusenepi. Vaṇṇena saṃyutto hoti dibbenapi mānusenapi. Sukhena saṃyutto hoti dibbenapi mānusepi. Yasena saṃyutto hoti dibbenapi mānusenapi. Ādhipateyyena saṃyutto hoti dibbenapi mānusenapi. Taṃ kho panāhaṃ nandaka, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva mayā sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti. Evaṃ vutte aññataro puriso nandakaṃ licchavimahāmantaṃ etadavoca: "nahānakālo1 bhante, "ti. "Alandāni bhaṇe, etena bāhirena nahānena. Alamidaṃ ajjhattaṃ nahānaṃ. Bhavissati yadidaṃ bhagavatippasādo"ti.
 
Sarakānivaggo tatiyo.
 
Tatruddānaṃ:
 
Mahānāmā tayo vuttā sarakānenapare duve,
Tayo 'nāthapiṇḍikena bhikkhu ca nandako dasāti.
 
---------------------------
1. Nahānakālo-syā
 
[BJT Page 218] [\x 218/]
 
4. Puññābhisanda vaggo
 
11. 4. 1
 
Abhisandasuttaṃ
 
[PTS Page 391] [\q 391/]
 
3799. Sāvatthiyaṃ:
 
Cattāro'me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī sattā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako "ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi". Ayaṃ catuttho puññābhisando kusalābhisando subhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.
 
11. 4. 2
 
Dutiyābhisandasuttaṃ
 
3800. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro purisadammasārathī satthā [PTS Page 392] [\q 392/] devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo paheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ lokassāti. " Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossagarato yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.
 
[BJT Page 220] [\x 220/]
 
11. 4. 3
 
Tatiyābhisandasuttaṃ
 
3801. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ lokassāti. " Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhagāminiyā. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.
 
11. 4. 4
 
Devapadasuttaṃ
 
3802. Cattārimāni bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Katamāni cattāri: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idha paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
 
[PTS Page 393] [\q 393/]
Punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Idaṃ dutiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
 
Punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Idaṃ tatiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
 
Punaca'paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyāti.
 
[BJT Page 222] [\x 222/]
 
11. 4. 5
 
Dutiya devapadasuttaṃ
 
3803. Cattāri'māni bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Katamāni cattāri? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So iti paṭisañcikkhati: "kinnu kho devānaṃ devapadanti". So evaṃ pajānāti: "abyāpajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī"ti. Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
 
Punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. So iti paṭisañcikkhati: " kinnu kho devānaṃ devapadanti". So evaṃ pajānāti: abyāpajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci byābādhemi. Tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī"ti. Idaṃ dutiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
 
Punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". So iti paṭisañcikkhati: " kinnu kho devānaṃ devapadanti". So evaṃ pajānāti: "abyāpajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī"ti. Idaṃ tatiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.
 
" Punaca'paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. So evaṃ pajānāti: "abyāpajjhaparame khvāhaṃ etarahi deve, suṇāmi na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato vihārāmī"ti. Idaṃ [PTS Page 394] [\q 394/] catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyāti.
 
11. 4. 6
 
Sabhāgatasuttaṃ
 
3804. Catūhi bhikkhave, dhammehi samannāgataṃ attamanā devā sabhāgatā1 kathenti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Yā tā devatā buddhe aveccappasādena samannāgato ito cutā tatrūpapannā, tāsaṃ evaṃ hoti: "yathārūpena kho mayaṃ buddhe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena buddhe aveccappasādena samannāgato etīti devānaṃ santiketi".
 
-------------------------
1. Sabhāgataṃ-machasaṃ.
 
[BJT Page 224] [\x 224/]
 
Punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Yā tā devatā dhamme aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaṃ evaṃ hoti: yathārūpena kho mayaṃ dhamme aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena dhamme aveccappasādena samannāgato etīti devānaṃ santiketi".
 
Punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Yā tā devatā saṅghe aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaṃ evaṃ hoti: "yathārūpena kho mayaṃ saṅghe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena saṅghe aveccappasādena samannāgato etīti devānaṃ santiketi."
 
" Punaca'paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Yā tā devatā ariyakantehi sīlehi samannāgatā ito cutā tatrūpapannā. Tāsaṃ evaṃ hoti "yathārūpehi kho mayaṃ ariyakantehi sīlehi samannāgato tato cutā idhupapannā, ariyasāvakopi tathārūpehi ariyakantehi sīlehi samannāgato etīti devānaṃ santike"ti imehi kho bhikkhave, catūhi dhammehi samannāgataṃ attamanā devā sabhāgatā kathentīti.
 
11. 4. 7
 
Mahānāmasuttaṃ
 
[PTS Page 395] [\q 395/]
 
3805. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "kittāvatā nu kho bhante, upāsako hotī"ti? Yato kho mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho mahānāma, upāsako hotīti.
 
Kittāvatā nu kho bhante, upāsako sīlasampanno hotīti? Yato kho mahānāma upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, ettāvatā kho mahānāma, upāsako sīlasampanno hotīti.
 
Kittāvatā pana bhante, upāsako saddhāsampanno hotīti? Idha mahānāma, upāsako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ettāvatā kho mahānāma, upāsako saddhāsampanno hotīti.
 
[BJT Page 226] [\x 226/]
 
Kittāvatā pana bhante, upāsako cāgasampanno hotīti? Idha pana mahānāma, upāsako vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ettāvatā kho mahānāma, upāsako cāgasampanno hotīti.
 
Kittāvatā pana bhante, upāsako paññāsampanno hotīti? Idha mahānāma upāsako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Ettāvatā kho mahānāma, upāsako paññāsampanno hotīti.
 
11. 4. 8
 
Vassasuttaṃ
 
[PTS Page 396] [\q 396/]
 
3806. Seyyathāpi bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūrenti. Pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti. Kussubbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti. Evameva kho bhikkhave, ariyasāvakassa yo ca buddhe aveccappasādo, yo ca dhamme aveccappasādo, yo ca saṅghe aveccappasādo yāni ca ariyakantāni sīlāni, ime dhammā sandamānā pāraṃ gantvā āsavānaṃ khayāya saṃvattantīti.
 
11. 4. 9
 
Kāligodhāsuttaṃ
 
3807. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kāligodhāya sākiyāniyā nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāligodhā sākiyāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kāligodhaṃ sākiyāniṃ bhagavā etadavoca:
 
--------------------------
1. Saṃsandamānā-sī.
 
[BJT Page 228] [\x 228/]
 
Catūhi kho godhe, dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇā. Katamehi catūhi: idha godhe ariyasāvikā buddhe aveccappasādena samannāgatā hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅaghe aveccappasādena samannāgatā hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkettaṃ lokassāti. " [PTS Page 397] [\q 397/] vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho godhe, catūhi dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇāti.
 
Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni, desitāni. Saṃvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante, buddhe aveccappasādena samannāgato: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅaghe aveccappasādena samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkettaṃ lokassāti. " Yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehīti. Lābhā te godhe, suladdhaṃ te godhe, sotāpattiphalaṃ tayā1 godhe, vyākatanti.
 
11. 4. 10
 
Nandiyasuttaṃ
 
3808. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca: "yasseva nu kho bhante, ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi, so eva2 nu kho bhante, ariyasāvako pamādavihārī"ti?
 
Yassa kho nandiya, cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ bāhiro puthujjanapakkhe ṭhitoti vadāmi. Api ca nandiya, yathā ariyasāvako pamādavihārī ceva hoti appamādavihārī ca. Taṃ suṇāhi. [PTS Page 398] [\q 398/] kathañca nandiya, ariyasāvako pamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So tena buddhe aveccappasādena santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārīttheva saṅkhaṃ gacchati.
 
--------------------------
1. Te-syā.
2. Sveva-syā.
 
[BJT Page 230] [\x 230/]
 
Punaca'paraṃ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. So tena dhamme aveccappasādena santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.
 
Punaca'paraṃ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. No tena saṅghe aveccappasādena santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.
 
Punaca'paraṃ nandiya ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. So tehi ariyakantehi sīlehi santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti. Pāmujje asati pīti na hoti. Pītiyā asati passaddhi na hoti. Passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārīttheva saṅkhaṃ gacchati. Evaṃ kho nandiya, ariyasāvako pamādavihārī hoti.
 
Kathañca nandiya, ariyasāvako appamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So tena buddhe aveccappasādena asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya, tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samidhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ [PTS Page 399] [\q 399/] gacchati.
 
Punaca'paraṃ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. So tena dhamme aveccappasādena asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya, tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati.
 
Punaca'paraṃ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. So tena saṅghe aveccappasādena asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya, tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati.
 
Punaca'paraṃ nandiya, ariyasāvako " ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. So tehi ariyakantehi sīlehi asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati. Evaṃ kho nandiya, ariyasāvako appamādavihārī hotīti.
 
Puññābhisandavaggo catuttho.
 
Tatruddānaṃ:
 
Abhisandā tayo vuttā duve devapadāni ca,
Sabhāgataṃ mahānāmo vassaṃ kāli ca nandiyāti.
 
----------------------------
1. Rattiyā-syā, aṭṭhakathā.
 
[BJT Page 232] [\x 232/]
 
5. Sagātha puññābhisandavaggo
 
11. 5. 1
 
Asaṅkheyya1suttaṃ
 
3809. Cattāro'me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punacaparaṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca'paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho [PTS Page 400] [\q 400/] bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā.
 
Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ. 2 "Ettako puññābhisando kusalābhisando sukhassahāro"ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Seyyathāpi bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ "ettakāni udakāḷhakānīti vā ettakāni udakāḷhaka satānīti vā ettakāni udakāḷhakasahassānīti vā. " Atha kho "asaṅkheyyo appameyyo mahāudakakkhandho"tveva saṅkhaṃ gacchati. Evameva kho bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ, "ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ3 gacchatī"ti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Mahodadhiṃ aparimitaṃ mahāsaraṃ,
Bahubheravaṃ ratanagaṇānamālayaṃ
Najjo yathā naragaṇasaṅghasevitā,
Puthū savantī upayanti sāgaraṃ.
 
Evaṃ naraṃ annadapānavatthadaṃ4
Seyyānisajjattharaṇassa5 dāyakaṃ,
Puññassa dhārā upayanti paṇaḍitaṃ
Najjo yathā vārivahāva sāgaranti6.
 
--------------------------
1. Abhisanda-machasaṃ.
2. Gahetuṃ-sī2.
3. Saṅkhyaṃ-machasaṃ, saṅgahaṃ-sī2.
4. Annapānavatthadadaṃ-syā, machasaṃ.
5. Seyyāni paccattharaṇassa-machasaṃ, syā.
6. Naragaṇasaṅghasevitā-sī2, syā.
 
[BJT Page 234] [\x 234/]
 
11. 5. 2
 
Dutiya asaṅkheyyasuttaṃ
 
[PTS Page 401] [\q 401/]
 
3810. Cattāro me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri parisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraṃ bhikkhave, ariyasāvako vigatamalamaccerena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisando sukhassāhāro.
 
Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samanāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ. "Ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Seyyathāpi bhikkhave yatthimā mahānadiyo saṃsandanti, samenti. Seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Tattha na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ, "ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānītī vā". Atha kho ' "asaṅkheyyo appameyyo mahā udakakkhandho"tveva saṅkhaṃ gacchati. Evameva kho bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ: "ettako puññābhisando kusalābhisando sukhassāhāro" ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Mahodadhiṃ aparimitaṃ mahāsaraṃ
Bahubheravaṃ ratanagaṇāmālayaṃ,
Najjo yathā naragaṇasaṅghasevitā
Puthū savantī upayantī sāgaraṃ
 
Evaṃ naraṃ annadapānavatthadaṃ
Seyyānisajjattharaṇassa dāyakaṃ,
Puññassa dhārā upayanti paṇḍitaṃ
Najjo yathā vārivahāva sāgaranti.
 
[BJT Page 236] [\x 236/]
 
11. 5. 3
 
Tatiya asaṅkheyyasuttaṃ
 
3811. Cattāro me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjacaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraṃ bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya [PTS Page 402] [\q 402/] samannāgato hoti ariyāya nibbedhitāya sammādukkhakkhagāminiyā. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā. Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ "ettako puññābhisando kusalābhisando sukhassāhāro"ti, atha kho"asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchatīti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Yo puññakāmo kusale patiṭṭhito
Bhāveti maggaṃ amatassa pattiyā,
So dhammasārādhigamo khaye rato
Na vedhati maccurājā gamissatīti. 1
 
11. 5. 4
 
Aḍḍha 2suttaṃ
 
3812. Catūhi bhikkhave dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahāhogo"ti3 vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo"ti vuccatīti.
 
--------------------------
1. Maccurājāgamanasminti-machasaṃ, syā.
2. Mahaddhanoti-machasaṃ.
3. Mahābhogo mahāyasoti-syā.
 
[BJT Page 238] [\x 238/]
 
11. 5. 5
 
Dutiya aḍḍhasuttaṃ
 
3813. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo mahāyaso"ti vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo mahāyaso"ti vuccatīti.
 
11. 5. 6
 
Suddhakasuttaṃ
 
[PTS Page 403] [\q 403/]
 
3814. Catūhi bhikkhave, samannāgato ariyasāvako sotāpanno hoti avinipātadhammā niyato sambodhiparāyano. Katamehi catūhi: idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.
 
11. 5. 7
 
Nandiyasuttaṃ
 
3815. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandiyaṃ sakkaṃ bhagavā etadavoca, catūhi kho nandiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho nandiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.
 
[BJT Page 240] [\x 240/]
 
11. 5. 8
 
Bhaddiyasuttaṃ
 
3816. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhaddiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bhaddiyaṃ sakkaṃ bhagavā etadavoca, catūhi kho bhaddiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha bhaddiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato ṣāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saṃvattanikehi. Imehi kho bhaddiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.
[PTS Page 404] [\q 404/]
 
11. 5. 9
 
Mahānāmasuttaṃ
 
3817. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca, catūhi kho mahānāma, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato ṣāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saṃvattanikehi. Imehi kho mahānāma, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.
 
11. 5. 10
 
Aṅgasuttaṃ
 
3818. Cattārimāni bhikkhave, sotāpattiyaṅgāni. Katamāni cattāri: sappurisasaṃsevo saddhammasavanaṃ yonisomanasa7kāro dhammānudhammapaṭipatti. Imāni kho bhikkhave, cattāri sotāpattiyaṅgānīti.
 
Sagāthapuññābhisandavaggo pañcamo.
 
Tatruddānaṃ:
 
Asaṅkheyyā tayo vuttā aḍḍhena apare duve,
Suddhakaṃ nandiyaṃ bhaddiyaṃ mahānāmaṅgehi te dasāti.
 
[BJT Page 242] [\x 242/]
 
6. Sappaññavaggo
 
11. 6. 1
 
Sagāthakasuttaṃ
 
3819. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: [PTS Page 405] [\q 405/] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. "Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano"ti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.
 
Saṅghe pasādo yassatthī ujubhūtañca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.
 
Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsananti.
 
11. 6. 2
 
Vassaṃvuttha suttaṃ
 
3820. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ anuppatto hoti kenacideva karaṇīyena. Assosuṃ kho kāpilavatthavā sakkā1 aññataro kira bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ anuppattoti. Atha kho kāpilavatthavā sakkā yena so bhikkhu tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho kāpilavatthavā sakkā taṃ bhikkhuṃ etadavocuṃ:
 
Kacci bhante, bhagavā arogo ca2 balavā cāti? Bhagavā āvuso arogo ca3 balavā cāti. Kacci pana bhante , sāriputtamoggallānā arogā ca balavanto cāti? [PTS Page 406 [\q 406/] ] sāriputtamoggallānāpi kho āvuso, arogā ca balavanto cāti. Kacci pana bhante, bhikkhusaṅgho arogo ca balavā cāti? Bhikkhusaṅghopi kho āvuso arogo ca balavā cāti. Atthi pana bhante, kiñci iminā antaravassena bhagavato sammukhā sutaṃ sammukhā paṭiggahitanti? Sammukhā me taṃ āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ:
 
--------------------------
1. Sakyā-machasaṃ, syā.
2. Ceva-machasaṃ, syā.
3. Arogo cāvuso bhagavā-machasaṃ, arogo cevāvuso bhagavā-syā.
 
[BJT Page 244] [\x 244/]
 
"Appakā te bhikkhave, bhikkhū ye āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Atha kho eteva bahutarā bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā"ti.
 
Aparampi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ: "appakā te bhikkhave, bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha paranibbāyino anāvattidhammā tasmā lokā. Atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissantī"ti.
 
Aparampi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ: appakā te bhikkhave, bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti, atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā"ti.
 
11. 6. 3
 
Dhammadinnasuttaṃ
 
3821. Ekaṃ samayaṃ bhagavā bāraṇasiyaṃ viharati isipatane migadāye. [PTS Page 407] [\q 407/] atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammadinno upāsako bhagavantaṃ etadavoca: ovadatu no bhante, bhagavā, anusāsatu no bhante, bhagavā yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti. Tasmātiha vo dhammadinna, evaṃ sikkhitabbaṃ, "ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā1paṭisaṃyuttā te kālena kālaṃ upasampajja viharissamā"ti evaṃ hi vo dhammadinna, sikkhibbanti.
 
-------------------------
1. Suññata-machasaṃ, syā.
 
[BJT Page 246] [\x 246/]
 
Na kho netaṃ bhante, sukaraṃ amhehi puttasambādhasayanaṃ ajjhāvasantehi kāsikacandanaṃ paccanubhontehi mālagandhavilepanaṃ dhārayantehi jātarūparajataṃ sādiyantehi ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaṃyuttā te kālena kālaṃ upasampajja viharituṃ. Tesaṃ no bhante, bhagavā amhākaṃ pañcasu sikkhāpadesu ṭhitānaṃ uttariṃ dhammaṃ desetūti. Tasmātiha vo dhammadinna, evaṃ sikkhitabbaṃ: buddhe aveccappasādena samannāgatā bhavissāma "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā bhavissāma "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā bhavissāma "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgatā bhavissāma "akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehī"ti. Evaṃ hi vo dhammadinna, sikkhitabbanti.
 
Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā amhesu, mayañca bhante, tesu1 dhammesu sandissāma. Mayaṃ hi bhante, buddhe aveccappasādena samannāgatā "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ [PTS Page 408] [\q 408/] buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgatā akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehīti. Lābhā vo dhammadinna, suladdhaṃ vo dhammadinna, sotāpattiphalaṃ dhammadinna, vyākatanti. 2
 
11. 6. 4.
 
Gilānasuttaṃ
 
3822. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti: "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī"ti. Assosi kho mahānāmo sakko sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti: niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī"ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: sutaṃ me taṃ3 bhanta, sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti "niṭṭhitacīvaro bhagavā, temāsaccayena cārikaṃ pakkamissatī"ti na kho netaṃ4 bhante, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ "sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bāḷahagiḷāno ovaditabbo"ti.
 
--------------------------
1. Mayañca tesu-machasaṃ, syā.
2. Dhammadinnā tumhehi vyākatanti-machasaṃ, syā.
3. Sutametaṃ-machasaṃ.
4. Panetaṃ-machasaṃ, ke etaṃ-sī1, 2.
 
[BJT Page 248] [\x 248/]
 
Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno catūhi assāsanīyehi dhammehi assāsetabbo. Assasatāyasmā, atthāyasmato buddhe aveccappasādo "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Assasatāyasmā, atthāyasmato dhamme aveccappasādo "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Assasatāyasmā atthāyasmato saṅghe aveccappasādo "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Assasatāyasmā atthāyasmato ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikānīti.
 
[PTS Page 409] [\q 409/] sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno. Imehi catūhi assāsanīyehi1 dhammehi assāsetvā evamassa vacanīyo. "Atthāyasmato mātāpitusu apekhā"ti. So ce evaṃ vadeyya: "atthi me mātāpitusu apekhāti. So evamassa vacanīyo. Āyasmā2 kho māriso maraṇadhammo, sacepāyasmā mātāpitusu apekhaṃ karissati marissateva, no cepāyasmā mātāpitusu apekhaṃ karissati marissateva. Sacāyasmato mātāpitusu apekhā3 taṃ pajāhā"ti. So ce evaṃ vadeyya: "yā me mātāpitusu apekhā sā pahīnā" ti so evamassa vacanīyo: "atthi panāyasmato puttadāresu apekhā"ti? So ce evaṃ vadeyya: "atthi me puttadāresu apekhā"ti. So evamassa vacanīyo: "āyasmā kho māriso maraṇadhammo, sace pāyasmā puttadāresu apekhaṃ karissati marissateva, no cepāyasmā puttadāresu apekhaṃ karissati marissateva. Sacāyasmato puttadāresu apekhā taṃ pajahā"ti.
 
So ce evaṃ vadeyya: "yā me puttadāresu apekhā sā pahīnā"ti. So evamassa vacanīyo: "atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekhā"ti? So ce evaṃ vadeyya: "atthi me mānusakesu pañcasu kāmaguṇesu apekhā"ti. So evamassa vacanīyo: " mānusakehi4 kho āvuso, kāmehi5 dibbā kāmā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā mānusakehi kāmehi cittaṃ vuṭṭhāpetvā cātummahārājikesu devesu cittaṃ adhimocehī"ti.
 
-------------------------
1. Assāsaniyehi-sī 1, 2, syā.
2. Āyasmāpi-sīmu, sī2.
3. Sādhāyasmā yā te mātāpitusu apekkhā-machasaṃ, syā.
4. Mānusakesu-sī1, 2.
5. Kāmesu-sī 1, 2.
 
[BJT Page 250] [\x 250/]
 
So ce evaṃ vadeyya: "mānusakehi kāmehi me cittaṃ vuṭṭhitaṃ cātummahārājikesu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "cātummahārājikehi kho [PTS Page 410] [\q 410/] āvuso devehi tāvatiṃsā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā cātummahārājikehi devehi cittaṃ vuṭṭhāpetvā tāvatiṃsesu devesu cittaṃ adhimocehī"ti.
 
So ce evaṃ vadeyya: "cātummahārājikehi me devehi cittaṃ vuṭṭhitaṃ tāvatiṃsesu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "tāvatiṃsehi kho āvuso, devehi yāmā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā tāvatiṃsehi devehi cittaṃ vuṭṭhāpetvā yāmesu devesu cittaṃ adhimocehī"ti.
 
So ce evaṃ vadeyya: 'tāvatiṃsehi kho devehi me cittaṃ vuṭṭhitaṃ, yāmesu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "yāmehi kho āvuso, devehi tusitā devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā yāmehi devehi cittaṃ vuṭṭhāpetvā tusitesu devesu cittaṃ adhimocehī"ti.
 
So ce evaṃ vadeyya: "yāmehi devehi me cittaṃ vuṭṭhitaṃ, tusitesu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "tusitehi kho āvuso, devehi nimmāṇaratī devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā tusitehi devehi cittaṃ vuṭṭhāpetvā nimmāṇaratīsu devesu cittaṃ adhimocehī"ti.
 
So ce evaṃ vadeyya: "tusitehi devehi me cittaṃ vuṭṭhitaṃ, nimmāṇaratīsu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "nimmāṇaratīhi kho āvuso, devehi paranimmitavasavattī devā abhikkantatarā ca paṇītatarā ca, sādhāyasmā nimmāṇaratīhi devehi cittaṃ vuṭṭhāpetvā paranimmitavasavattīsu devesu cittaṃ adhimocehī"ti.
 
So ce evaṃ vadeyya: "nimmāṇaratīhi devehi me cittaṃ vuṭṭhitaṃ, paranimmitavasavattīsu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "paranimmitavasavattīhi kho āvuso, devehi brahmaloko abhikkantataro ca paṇītataro ca. Sādhāyasmā paranammitavasavattīhi devehi cittaṃ vuṭṭhāpetvā brahmaloke cittaṃ adhimocehī"tā.
 
[BJT Page 252] [\x 252/]
 
Se ce evaṃ vadeyya: paranimmitavasavattīhi kho devehi me cittaṃ vuṭṭhitaṃ, brahmaloke cittaṃ adhimocitanti". So evamassa vacanīyo: "brahmaloko'pi kho āvuso, anicco addhuvo sakkāyapariyāpanno, sādhāyasmā brahmalokā cittaṃ vuṭṭhāpetvā sakkāyanirodhe cittaṃ upasaṃhārā"ti. 1
 
So ce evaṃ vadeyya: "brahmalokā me cittaṃ vuṭṭhitaṃ sakkāyanirodhe cittaṃ upasaṃhatanti"2 evaṃ vimuttacittassa kho mahānāma upāsakassa vassasatavimuttacittena3 bhikkhunā na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti. 4
 
11. 6. 5
 
Phalasuttaṃ
 
3823. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sotāpatti phalasacchikiriyāya saṃvattanti. Katame cattāro: [PTS Page 411] [\q 411/] sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattantīti.
 
11. 6. 6
 
Dutiya phalasuttaṃ
 
3824. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattantīti.
 
11. 6. 7
 
Tatiya phalasuttaṃ
 
3825. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya saṃvattantīti.
 
--------------------------
1. Upasaṃharāhīti-machasaṃ.
2. Upasaṃharāmīti-machasaṃ.
3. Āsavā vimuttacittena-machasaṃ.
4. Vimuttaniti-machasaṃ.
 
[BJT Page 254] [\x 254/]
 
11. 6. 8
 
Catuttha phalasuttaṃ
 
3826. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saṃvattantīti.
 
11. 6. 9
 
Paṭilābhasuttaṃ
 
3827. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattantīti.
 
11. 6. 10
 
Vuḍḍhisuttaṃ
 
3828. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saṃvattantīti.
 
11. 6. 11
 
Vepullasuttaṃ
 
3829. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvepullāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāvepullāya saṃvattantīti.
 
Sappaññavaggo chaṭṭho.
 
Tatruddānaṃ:
 
Sagāthakaṃ vassanutthaṃ dhammadinnaṃ gilānakaṃ,
Catupphalā paṭilābho vuḍḍhi vepullanāmikoti.
 
[BJT Page 256] [\x 256/]
 
7. Mahāpaññavaggo
 
11. 7. 1
 
Mahāpaññasuttaṃ
 
[PTS Page 412] [\q 412/]
3830 Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā mahāpaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā mahāpaññatāya saṃvattantīti.
 
11. 7. 2
 
Puthupaññasuttaṃ
 
3831. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā puthupaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā puthupaññatāya saṃvattantīti.
 
11. 7. 3
 
Vipulapaññasuttaṃ
 
3832. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā vipulapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā vipulapaññatāya saṃvattantīti.
 
11. 7. 4
 
Gambhīrapaññasuttaṃ
 
3833. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā gambhīrapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā gambhīrapaññatāya saṃvattantīti.
 
11. 7. 5
 
Asāmantapaññasuttaṃ
 
3834. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā asāmanta1paññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā asāmantapaññatāya saṃvattantīti.
 
11. 7. 6
 
Bhūripaññasuttaṃ
 
3835. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā bhūripaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā bhūripaññatāya saṃvattantīti.
 
11. 7. 7
 
Paññābāhullasuttaṃ
 
3836. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā paññābāhullāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññābāhullāya saṃvattantīti.
 
--------------------------
1. Appamatta-machasaṃ, syā. Asamatta-sī1, 2.
 
[BJT Page 258] [\x 258/]
 
11. 7. 8
 
Sīghapaññasuttaṃ
 
3837. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā sīghapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sīghapaññatāya saṃvattantīti.
 
11. 7. 9
 
Lahupaññasuttaṃ
 
3838. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā lahupaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā lahupaññatāya saṃvattantīti.
 
11. 7. 10
 
Hāsupaññasuttaṃ
 
3839. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā hāsu1paññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā hāsupaññatāya saṃvattantīti.
[PTS Page 413] [\q 413/]
 
11. 7. 11
 
Javanapaññasuttaṃ
 
3840. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā javanapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā javanapaññatāya saṃvattantīti.
 
11. 7. 12
 
Tikkhapaññasuttaṃ
 
3841. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā tikkhapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā tikkhapaññatāya saṃvattantīti.
 
11. 7. 13
 
Nibbedhikapaññasuttaṃ
 
3842. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṃvattantīti.
 
Mahāpaññavaggo sattamo.
 
Tatruddānaṃ:
 
Mahāputhuvipulagambhīraṃ asāmantabhūribāhulaṃ,
Sīghalahuhāsujavana tikkhanibbedhikāyacāti.
 
Sotāpattisaṃyuttaṃ samattaṃ.
 
Tatra vaggudadānaṃ:
 
Vephadvāra rājakārāmā sarakāni puññābhisandā
Sagāthapuññābhisando sappañña mahāpaññā cāti.
 
-------------------------
1. Hāsa-machasaṃ, syā.
 
[BJT Page 260] [\x 260/]
 
12. Saccasaṃyuttaṃ
 
1. Samādhivaggo
 
12. 1. 1
 
[PTS Page 414] [\q 414/]
 
Samādhisuttaṃ
 
3643. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca. Samādhiṃ bhikkhave, bhāvetha. Samāhito bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti: idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Samādhiṃ bhikkhave bhāvetha, samāhito bhikkhave, bhikkhu yathābhūtaṃ pajānāti.
 
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 1. 2
 
Paṭisallānasuttaṃ
 
[PTS Page 415] [\q 415/]
3844. Paṭisallāne bhikkhave, yogamāpajjatha, paṭisallīno bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti: idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ paṭipadāti yathābhūtaṃ pajānāti. Paṭisallāne bhikkhave, yogamāpajjatha, paṭisallīno1 bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 1. 3
 
Kulaputtasuttaṃ
 
3845. Yehi keci bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajissanti, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajanti, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya.
 
--------------------------
1. Paṭisalalāno-sīmu.
 
[BJT Page 262] [\x 262/]
 
Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya1 ariyasaccassa. Ye hi keci bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu sabbe te imesaṃ yeva catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajissanti, sabbe te imesaṃ yeva catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajanti, sabbe te imesaṃ yeva catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogokaraṇīyo, ayaṃ dukkhanirodhoti yogokaraṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 1. 4
 
Dutiya kulaputtasuttaṃ
 
3846. Ye hi keci bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamesuṃ, sabbe te cattāri ariyasaccāni yathābhutaṃ abhisamesuṃ. Ye hi keci bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ [PTS Page 416] [\q 416/] abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisamessanti. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisamenti. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamesuṃ, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisamesuṃ. Ye hi keci bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamessanti. Sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisamessanti. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisamenti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 1. 5
 
Samaṇabrāhmaṇasuttaṃ
 
3847. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā va yathābhūtaṃ abhisambujjhiṃsu, sabbe te cattāri ariyasaccāni yathābhunaṃ abhisambujjhiṃsu. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhissati, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti, ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhiṃsu, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhissanti. Sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti. Ye hi keci bhikkhave,
Etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhanti. Sabbe te imāni cattāri [PTS Page 417] [\q 417/] ariyasaccāni yathābhūtaṃ abhisambujjhanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
--------------------------
1. Gāminīpaṭipadāya-syā
 
[BJT Page 264] [\x 264/]
 
12. 1. 6
 
Dutiya samaṇabrāhmaṇasuttaṃ
 
3848. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsesuṃ, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsesuṃ. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsessanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsessanti. Ye hi keci bhikkhave, etarahi samaṇā vā brahmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsenti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsenti. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsesuṃ, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsesuṃ, ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsessanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsessanti. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsenti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 1. 7
 
Vitakkasuttaṃ
 
3849. Mā bhikkhave, pāpake akusale vitakke vitakketha. Seyyathīdaṃ: kāmavitakkaṃ vyāpādavitakkaṃ. Taṃ kissa hetu, nete bhikkhave, vitakkā atthasaṃhitā nādibrahmacariyakā na [PTS Page 418] [\q 418/] nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Vitakkento1 ca kho tumhe bhikkhave, idaṃ dukkhanti vitakkeyyātha, ayaṃ dukkhasamudayoti vitakkeyyātha, ayaṃ dukkhanirodhoti vitakkeyyātha, ayaṃ dukkhanirodhagāminī paṭipadāti vitakkeyyātha. Taṃ kissa hetu ete bhikkhave, vitakkā atthasaṃhitā ete ādibrahmacariyakā. Ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
--------------------------
1. Vitakkantā syā. Vitakkenti-sī1, 2,
 
[BJT Page 266] [\x 266/]
 
12. 1. 8
 
Cintāsuttaṃ
 
3850. Mā bhikkhave, pāpakaṃ akusalaṃ cittaṃ cintetha1. "Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā. Taṃ kissa hetu: nesā bhikkhave, cintā atthasaṃhitā, nādibrahmacariyakā, na nibbidāya na virāgāya na nirodhāya na upamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Cintentā ca vo tumhe bhikkhave idaṃ dukkhanti cinteyyātha, ayaṃ dukkhasamudayoti cinteyyātha, ayaṃ dukkhanirodhoti cinteyyātha, ayaṃ dukkhanirodhagāminī paṭipadāti cinteyyātha. Taṃ kissa hetu, esā bhikkhave, cintā atthasaṃhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya [PTS Page 419] [\q 419/] sambodhāya nibbānāya saṃvattati. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 1. 9
 
Viggāhikakathāsuttaṃ
 
3851. Mā bhikkhave, viggāhikakathaṃ kathetha:2 "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, sahitaṃ me, asahitaṃ te, āciṇṇaṃ te viparāvattaṃ, āropito te vādo, cara vādappamokkhāya3, niggahitosi, nibbaṭhehi sace pahosīti. Taṃ kissa hetu: nesā bhikkhave kathā atthasaṃhitā nādibrahmacariyakā. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Kathentā ca kho tumhe bhikkhave, idaṃ dukkhanti katheyyātha. Ayaṃ dukkhasamudayoti katheyyātha, ayaṃ dukkhanirodhoti katheyyātha, ayaṃ dukkhanirodhagāminī paṭipadāti katheyyātha. Taṃ kissa hetu, esā bhikkhave. Kathā atthasaṃhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
--------------------------
1. Cinteyyātha-machasaṃ,
2. Katheyyātha-machasaṃ
3. Paravādappamokkhāya-syā, 1. Sīmu
 
[BJT Page 268] [\x 268/]
 
12. 1. 10
 
Tiracchāna kathāsuttaṃ
 
3852. Mā bhikkhave, anekavihitaṃ tiracchānakathaṃ kathetha: seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ1 [PTS Page 420] [\q 420/] visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddhakkhāyikaṃ itibhavābhavakathaṃ iti vā. Taṃ kissa hetu: nesā bhikkhave, kathā atthasaṃhitā. Nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Kathentā ca kho tumhe bhikkhave, "idaṃ dukkhanti" katheyyātha. "Ayaṃ dukkhasamudayoti" katheyyātha, "ayaṃ dukkhanirodhoti" katheyyātha, "ayaṃ dukkhanirodhagāminī paṭipadāti" katheyyātha, taṃ kissa hetu: esā bhikkhave, kathā atthasaṃhitā esā ādibrahmacariyakā. Esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo. "Ayaṃ samudayoti" yogo karaṇīyo. "Ayaṃ dukkhanirodhoti" yogo karaṇīyo. "Ayaṃ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyo ti.
 
Samādhivaggo paṭhamo.
 
Tatruddānaṃ:
 
Samādhipaṭisallānā kulaputtā pare duve
Samaṇabrāhmaṇā dve vitakkā cittā viggāhikā kathāti.
 
--------------------------
1. Surākathaṃ-syā. Sī1, 2,
 
[BJT Page 270] [\x 270/]
 
2. Dhammacakkappavattana suttaṃ
 
3853. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye [PTS Page 421] [\q 421/] tatra kho bhagavā pañcavaggiye bhikkhū āmantesi: "dve me bhikkhave, antā pabbajitena na sevitabbā1. Yocayāṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito, ete te2 bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
 
Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jātipi dukkhā jarāpi dukkhā vyādhipi dukkho maraṇampi dukkhaṃ appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā". Idaṃ kho pana bhikkhave, dukkhasamudayo3 ariyasaccaṃ: "yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā". Idaṃ kho pana bhikkhave, dukkhanirodho4 ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā [PTS Page 422] [\q 422/] ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
 
----------------------------
1. Nasevitabbā katame dve-machasaṃ, syā.
2. Ete kho5machasaṃ,
3. Samudayaṃ-machasaṃ, sīmu.
4. Nirodhaṃ-machasaṃ, sīmu.
 
[BJT Page 272] [\x 272/]
 
"Idaṃ dukkhaṃ ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
"Idaṃ dukkhasamudayo ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahīnanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
"Idaṃ dukkhanirodho ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikatanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
 
"Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
 
Yāvakīvañca me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave, [PTS Page 423] [\q 423/] sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho1 paccaññāsiṃ. Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi akuppā me cetovimutti, ayamantimā jāti natthidāni punabbhavoti. Idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
--------------------------
1. Abhisambuddhoti-machasaṃ.
 
[BJT Page 274] [\x 274/]
 
Imasamiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti". Pavattite ca pana bhagavatā1 dhammacakke bhummā devā saddamanussāvesu: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārānasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tusitānaṃ devānaṃ saddaṃ sutvā nimmāṇaratī devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tusitānaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī3 devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ [PTS Page 424] [\q 424/] appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".
Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi: atikkamma4 devānaṃ devānubhāvanti. Atha kho bhagavā udānaṃ5 udānesi: "aññāsi vata bho koṇḍañño, aññāsi vata bho koṇḍaññoti". Itihidaṃ āyasmato koṇḍaññassa aññākoṇḍaññottheva6 nāmaṃ ahosīti.
 
12. 2. 2
 
Tathāgata suttaṃ
 
3854. Idaṃ dukkhaṃ ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
 
--------------------------
1. Ca bhagavatā-syā.
2. Appaṭivattiyaṃ-machasaṃ, syā
3. Vasavattino-sīmu.
4. Atikkammeva-syā.
5. Idaṃ udānaṃ-machasaṃ.
6. Aññāsikoṇḍaññottheva-machasaṃ.
 
[BJT Page 276] [\x 276/]
 
Idaṃ dukkhasamudayo ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahīnanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
 
Idaṃ dukkhanirodho ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ [PTS Page 425] [\q 425/] sacchikatanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
 
Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī ariyasaccaṃ bhāvetabbanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
 
12. 2. 3
 
Khandha suttaṃ
 
3855. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ: pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca: seyyathīdaṃ: rūpūpādānakkhandho1 vedanūpādānakkhandhā saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho, idaṃ vuccati bhikkhave, dukkhaṃ ariyasaccaṃ.
 
Katamañca bhikkhave, dukkhasamudayo ariyasaccaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṃ vuccati bhikkhave, dukkhasamudayo ariyasaccaṃ.
 
Katamañca bhikkhave, dukkhanirodho ariyasaccaṃ: yo tassāyeva taṇhāya asesa virāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati bhikkhave, dukkhanirodho ariyasaccaṃ.
 
--------------------------
1. Vacanīyaṃ, seyyathīdaṃ rūpūpādānakkhandho-machasaṃ.
Vacanīyaṃ, katame pañca? Rūpūpādānakkhandho-syā.
 
[BJT Page 278] [\x 278/]
 
Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Idaṃ vuccati bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. [PTS Page 426] [\q 426/] imāni kho bhikkhave, cattāri ariyaccāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 2. 4
 
Āyatanasuttaṃ
 
3856. Cattārimāni bhikkhave, ariyasaccāni, katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhaniredho ariyasaccaṃ, dukkhanirodhagāminī paṭipadāti ariyasaccaṃ. Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ: cha ajjhattikāni āyatanānītissa vacanīyaṃ. Katamāni cha: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, dukkhaṃ ariyasaccaṃ.
 
Katamañca bhikkhave, dukkhasamudayo ariyasaccaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṃ vuccati bhikkhave, dukkhasamudayo ariyasaccaṃ.
 
Katamañca bhikkhave, dukkhanirodho ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, idaṃ vuccati bhikkhave, dukkhanirodho ariyasaccaṃ.
 
Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammavācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni kho bhikkhave, cattāri ariyasaccāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 2. 5
 
Dhāraṇa suttaṃ
3857. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: [PTS Page 427] [\q 427/] ahaṃ kho bhante, dhāremi. "Bhagavatā cattāri ariyasaccāni desitānī"ti. Yathākathaṃ pana tvaṃ bhikkhu dhāresi "mayā cattāri ariyasaccāni desitānī"ti. Dukkhaṃ khvāhaṃ bhante, bhagavatā
 
[BJT Page 280] [\x 280/]
 
Paṭhamaṃ ariyasaccaṃ desitaṃ dhāremi. Dukkhasamudayo khvāhaṃ bhante, bhagavatā dutiyaṃ ariyasaccaṃ desitaṃ dhāremi. Dukkhanirodho khvāhaṃ bhante, bhagavatā tatiyaṃ ariyasaccaṃ desitaṃ dhāremi. Dukkhanirodhagāminī paṭipadā khvāhaṃ bhante bhagavatā catutthaṃ ariyasaccaṃ desitaṃ dhāremi. Evaṃ khvāhaṃ bhante dhāremi bhagavatā cattāri ariyasaccāni desitānīti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, dhāresi mayā cattāri ariyasaccāni desitāni. Dukkhaṃ kho bhikkhu mayā paṭhamaṃ ariyasaccaṃ desitaṃ, tathā naṃ dhārehi. Dukkhasamudayo kho bhikkhu mayā dutiyaṃ ariyasaccaṃ desitaṃ, tathā naṃ dhārehi. Dukkhanirodho kho bhikkhu mayā tatiyaṃ ariyasaccaṃ desitaṃ tathā naṃ dhārehi. Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaṃ ariyasaccaṃ desitaṃ tathā naṃ dhārehi. Evaṃ kho bhikkhu, dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu idaṃ "dukkha'nti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ "dukkhanirodhagāminī paṭipadāti"ti yogo karaṇīyoti.
 
12. 2. 6
 
Dutiyadhāraṇasuttaṃ
 
3858. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "ahaṃ kho bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī"ti. "Yathākathaṃ pana tvaṃ bhikkhu dhāresi mayā cattāri ariyasaccāni desitānī"ti? [PTS Page 428] [\q 428/] dukkhaṃ kho'haṃ bhante, "bhagavatā paṭhamaṃ ariyasaccaṃ desitaṃ" dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ samaṇena1 gotamena desitaṃ, ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati.
 
Dukkhasamudayaṃ kho'haṃ bhante, bhagavatā dutiyaṃ ariyasaccaṃ desitaṃ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhasamudayo ariyasaccaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paññā passāmī"ti netaṃ ṭhānaṃ vijjati.
 
Dukkhanirodhaṃ kho'haṃ bhante, bhagavatā tatiyaṃ ariyasaccaṃ desitaṃ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhanirodho tatiyaṃ ariyaccaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati.
 
--------------------------
1. Ariyasaccaṃ yaṃ samaṇena-machasaṃ, syā.
 
[BJT Page 282] [\x 282/]
 
Dukkhanirodhagāminiṃ paṭipadaṃ kho'haṃ bhante, bhagavatā catutthaṃ ariyasaccaṃ desitaṃ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhanirodhagāminīpaṭipadā catutthaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Evaṃ kho'haṃ bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānīti.
 
Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, dhāresi. Mayā cattāri ariyasaccāni desitāni. Dukkhaṃ kho bhikkhu mayā paṭhamaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brahmaṇo vā evaṃ vadeyya: "netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Dukkhasamudayaṃ kho bhikkhu mayā dutiyaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya, "netaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Dukkhanirodhaṃ kho bhikkhu mayā tatiyaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya, "netaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati.
 
Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya: [PTS Page 429] [\q 429/] "netaṃ dukkhanirodhagāminī paṭipadā catutthaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Evaṃ kho tvaṃ bhikkhu dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 2. 7
 
Avijjāsuttaṃ
 
3859. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "avijjā avijjāti" bhante, vuccati, katamā nu kho bhante, avijjā? Kittāvatā ca avijjāgato hotīti? Yaṃ kho bhikkhu, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ ayaṃ vuccati bhikkhu, avijjā, ettāvatā ca avijjāgato hoti. Tasmātiha bhikkhu, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
[BJT Page 284] [\x 284/]
 
12. 2. 8
 
Vijjāsuttaṃ
 
3860. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "vijjā vijjāti" bhante, vuccati, katamā nu kho bhante, vijjā, kittāvatā ca vijjāgato hotīti? [PTS Page 430] [\q 430/] yaṃ kho bhikkhu, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhu, vijjā, ettāvatā ca vijjāgato hoti. Tasmātiha bhikkhu, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 2. 9
 
Saṅkāsanasuttaṃ
 
3861. Idaṃ dukkhaṃ ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhaṃ ariyasaccanti. Idaṃ dukkhasamudayo ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhasamudayo ariyasaccanti. Idaṃ dukkhanirodho ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhanirodho ariyasaccanti. Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, mayā paññattaṃ tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā. Itipidaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 2. 10
 
Tathasuttaṃ
 
3862. Cattārimāni bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri: idaṃ dukkhanti bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ. Ayaṃ dukkhasamudayoti tathametaṃ avitathametaṃ anaññathametaṃ. Ayaṃ dukkhanirodhoti tathametaṃ avitathametaṃ anaññathametaṃ. [PTS Page 431] [\q 431/] ayaṃ dukkhanirodhagāminī paṭipadāti tathametaṃ avitathametaṃ anaññathametaṃ. Imāni kho bhikkhave, cattāri tathāni avitathāni anaññathāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
Dhammacakkappavattanavaggo dutiyo.
 
Tatruddānaṃ:
 
Tathāgatena dve vuttā khandhā āyatanāni ca,
Dhāraṇā ca dve avijjā vijjā saṅkāsanā tathāti.
 
[BJT Page 286] [\x 286/]
 
Koṭigāmavaggo
 
12. 3. 1
 
Koṭigāmasuttaṃ
 
3863. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vajjīsu viharati koṭigāme. 1 Tatra kho bhagavā bhikkhū āmantesi: catunnaṃ bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ: dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhassa ariyasaccassa anubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā [PTS Page 432] [\q 432/] appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
 
Tayidaṃ bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ. Paṭividdhaṃ. Dukkhasamudayo ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodho ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavoti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā,
Saṃsaraṃ2 dīghamaddhānaṃ tāsu tāsveva jātisu.
Tāni etāni diṭṭhāni bhavanetti samuhatā,
Ucchinnaṃ mūlaṃ dukkhassa natthidāni punabbhavoti.
 
12. 3. 2
 
Dutiyakoṭigāmasuttaṃ
 
3864. Yehi keci bhikkhave, samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Te kho me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. [PTS Page 433] [\q 433/] te panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
--------------------------
1. Koligāme-sī2.
2. Saṃsitaṃ-machasaṃ, saṃsaritaṃ-syā, saṃsataṃ-sī1.
 
[BJT Page 288] [\x 288/]
 
Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ,
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati.
 
Tañca maggaṃ na jānanti dukkhūpasamagāminaṃ,
Cetovimutti hīnā te atho paññāvimuttiyā.
 
Abhabbā te antakiriyāya te ve jātijarūpagā,
Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ.
 
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,
Tañca maggaṃ pajānanti dukkhūpasamagāminaṃ.
 
Cetovimuttisampannā atho paññāvimuttiyā,
Bhabbā te antakiriyāya na te jātijarūpagāti.
 
12. 3. 3
 
Abhisambuddhasuttaṃ
 
3865. Sāvatthiyaṃ:
 
Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni kho bhikkhave, cattāri ariyasaccāni. Imesaṃ kho bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddhoti vuccati. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminīpaṭipadāti yogo karaṇīyoti,
 
12. 3. 4
 
Arahantasuttaṃ
 
3866. Ye hi keci bhikkhave, atītamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhiṃsu, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. [PTS Page 434] [\q 434/] ye hi1 keci bhikkhave, anāgatamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti. Katamāni cattāri: dukkhaṃ ariyasaccaṃ dukkhasamudayo ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci bhikkhave, atītamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhiṃsu. Sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. Ye hi keci bhikkhave, anāgatamaddhānaṃ arahanto sammāsambuddho yathābhūtaṃ abhisambujjhissanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddho yathābhūtaṃ abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
-------------------------
1. Yepihi-syā.
 
[BJT Page 290] [\x 290/]
 
12. 3. 5
 
Āsavakkhayasuttaṃ
 
3867. Jānato ahaṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmi. No ajānato no apassato1. Kiñca bhikkhave, jānato kiṃpassato2 āsavānaṃ khayo hoti: idaṃ dukkhanti bhikkhave, jānato āsavānaṃ khayo hoti ayaṃ dukkhasamudayoti jānato passato āsavānaṃ khayo hoti: ayaṃ dukkhanirodhoti jānato passato āsavānaṃ khayo hoti: ayaṃ dukkhanirodhagāminī paṭipadāti jānato passato āsavānaṃ khayo hoti. Evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 3. 6
 
Mittasuttaṃ
 
3868. Ye hi keci bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā, [PTS Page 435] [\q 435/] te kho bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā nivesatabbā patiṭṭhāpetabbā. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā. Te vo bhikkhave, imesaṃ catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā patiṭṭhāpetabbā. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 3. 7
 
12. 3. 7
 
Tathasuttaṃ
 
69. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni kho bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 3. 8
 
Lokasuttaṃ
 
3870. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ sadevake bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
--------------------------
1. Ajānato apassato-machasaṃ, syā.
2. Jānato passato-machasaṃ, sī1, 2.
 
[BJT Page 292] [\x 292/]
[PTS Page 436] [\q 436/]
12. 3. 9
 
Pariññeyyasuttaṃ
 
3871. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ, imāni kho bhikkhave, cattāri ariyasaccāni. Imesaṃ kho bhikkhave, catunnaṃ ariyasaccānaṃ atthi ariyasaccaṃ pariññeyyaṃ, atthi ariyasaccaṃ pahātabbaṃ, atthi ariyasaccaṃ sacchikātabbaṃ, atthi ariyasaccaṃ bhāvetabbaṃ. Katamañca bhikkhave, ariyasaccaṃ pariññeyyaṃ: dukkhaṃ bhikkhave, ariyasaccaṃ pariññeyyaṃ, dukkhasamudayo ariyasaccaṃ pahātabbaṃ, dukkhanirodho ariyasaccaṃ sacchikātabbaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbaṃ. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 3. 10
 
Gavamapatisuttaṃ
 
3872. Ekaṃ samayaṃ sambahulā therā bhikkhū cetīsu1 viharanti sahajātiyaṃ2. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yo nu kho āvuso dukkhaṃ passati dukkhasamudayampi so passati dukkhanirodhampi passati dukkhanirodhagāminiṃ paṭipadampi passatī"ti.
 
Evaṃ vutte āyasmā gavampati thero bhikkhū etadavoca: "sammukhā me taṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ". [PTS Page 437] [\q 437/] "yo bhikkhave, dukkhaṃ passati dukkhasamudayampi so passati dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhasamudayaṃ passati, dukkhampi so passati dukkhanirodhampi passati dukkhanirodhagāminī paṭipadampi passati. Yo dukkhanirodhaṃ passati, dukkhampi so passati dukkhasamudayampi passati dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhanirodhagāminiṃ paṭipadaṃ passati, dukkhampi so passati dukkhasamudayampi passati dukkhanirodhampi passatī"ti.
 
Koṭigāmavaggo tatiyo.
 
Tatruddānaṃ:
 
Dve koṭigāmābhisambuddho arahaṃ āsavakkhayaṃ
Mittaṃ tathā ca loko ca pariññeyyaṃ gavampatīti.
 
--------------------------
1. Cetiyesu-syā. Cetesu-machasaṃ.
2. Sahajāniye-syā. Sahañajanike-machasaṃ. Sahajātāya-si1.
 
[BJT Page 294] [\x 294/]
 
4. Siṃsapāvanavaggo
 
12. 4. 1
 
Siṃsapāsuttaṃ
 
3873. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati siṃsapāvake1. Atha kho bhagavā parittāni siṃsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ yāni2 vā mayā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni yāni upari siṃsapāye"ti3? [PTS Page 438] [\q 438/] appamattakāni bhante, bhagavatā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni, atha kho etāneva bahutarāni yadidaṃ upari siṃsapāyeti2 evameva kho bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññā anakkhātaṃ. Appamattakaṃ akkhātaṃ. Kasmā cetaṃ bhikkhave, mayā anakkhātaṃ? Na hetaṃ bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya nābhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ mayā anakkhātaṃ.
 
Kiñca bhikkhave, mayā akkhātaṃ: idaṃ dukkhanti bhikkhave, mayā akkhātaṃ, ayaṃ dukkhasamudayoti mayā akkhātaṃ, "ayaṃ dukkhanirodho"ti mayā akkhataṃ, ayaṃ dukkhanirodhagāminī paṭipadāti mayā akkhātaṃ. Kasmā cetaṃ bhikkhave mayā akkhātaṃ? Etaṃ hi bhikkhave, atthasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, tasmā taṃ mayā akkhātaṃ. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, " ayaṃ dukkhasamudayoti" yogo karaṇīyo, " ayaṃ dukkhanirodhoti yogo karaṇīyo, . "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 4. 2
 
Khadirasuttaṃ
 
3874. Yo bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmīti" netaṃ ṭhānaṃ vijjati. Seyyathāpi bhikkhave, yo evaṃ vadeyya: "ahaṃ khadirapattānaṃ4 vā salalapattānaṃ5 vā āmalakapattānaṃ vā [PTS Page 439] [\q 439/] puṭaṃ6 karitvā udakaṃ vā tālapakkaṃ7 vā harissāmī"ti8. Netaṃ ṭhānaṃ vijjati. Evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī"ti. Netaṃ ṭhānaṃ vijjati.
 
---------------------------
1. Sīsapāvane-machasaṃ, syā.
2. Yadidaṃ-machasaṃ, syā.
3. Siṃsapāvane-machasaṃ, aṭṭhakathā.
4. Ayaṃ daripattānaṃ-sī1, 2.
5. Palāsapattānaṃ-sī1, 2.
6. Kuṭaṃ-sīmu, kuṭiṃ-sī. 1, 2.
7. Nālapattaṃ-sababattha.
8. Āsārissāmīti-machasaṃ
 
[BJT Page 296] [\x 296/]
 
Yo ca kho bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī"ti. Ṭhānametaṃ vijjati. Seyyathāpi bhikkhave, yo evaṃ vadeyya: "ahaṃ padumapattānaṃ vā palāsapattānaṃ vā māluvāpattānaṃ vā puṭaṃ1 karitvā udakaṃ vā tālapakkaṃ2 vā harissāmī"ti. 3 Ṭhānametaṃ vijjati, evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī"ti ṭhānametaṃ vijjati. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodho" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyoti.
 
12. 4. 3
 
Daṇḍasuttaṃ
 
3875. Seyyathāpi bhikkhave, daṇḍo upari vehesaṃ khitto sakimpi mulena nipatati, sakimpi majjhena nipatati, sakimpi aggena nipatati. Evameva kho bhikkhave, avijjānīvaraṇā sattā taṇhāsaṃyojanā sandhāvannā sakimpi asmā lokā paraṃ lokaṃ gacchanti, sakimpi parasmā lokā imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. [PTS Page 440] [\q 440/] tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodhoti" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.
 
12. 4. 4
 
Celasuttaṃ
 
3876. Āditte bhikkhave, cele vā sīye vā kimassa karaṇīyanti? Āditte ca pana bhante, cele vā sīse vā tasseva celassa vā sīsassa vā nibbāpanāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyanti. Ādittaṃ bhikkhave, celaṃ vā sīsaṃ vā ajjhupekkhitvā4 amanasikaritvā anabhisametānaṃ catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodhoti" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.
 
--------------------------
1. Kuṭaṃ-sīmu, kuṭiṃ-sī1, 2.
2. Tālapattaṃ-sabbattha.
3. Āhārissāmiti-machasaṃ.
4. Anajjhupekkhitvā-sīmu, sī1, 2.
 
[BJT Page 298] [\x 298/]
 
12. 4. 5
 
Sattisatasuttaṃ
 
3877. Seyyathāpi bhikkhave, puriso vassasatāyuko vassasatajīvī tamenaṃ evaṃ vadeyyuṃ1 "ehambho2 purisa pubbaṇhasamayaṃ taṃ sattisatena hanissanti, majjhantikaṃ samayaṃ sattisatena3 hanissanti. Sāyanhasamayaṃ sattisatena hanissanti, so kho tvaṃ ambho purisa, divase divase tīhi tīhi sattisatehi haññamāno vassasatāyuko vassatajīvī vassasatassa accayena anabhisametāni cattāri [PTS Page 441] [\q 441/] ariyasaccāni abhisamessasīti4. Atthavasikena bhikkhave, kulaputtena alaṃ upagantuṃ. Taṃ kissa hetu: anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati sattippahārānaṃ asippahārānaṃ5 evañce taṃ bhikkhave, assa. Na kho panāhaṃ bhikkhave, sahadukkhena sahadomanassena catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi. Api cāhaṃ bhikkhave, saha6sukhena saha6somanassena catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayoti ariyasaccassa, dukkhanirodho ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyoti, "ayaṃ dukkhanirodhoti" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 4. 6
 
Pāṇasuttaṃ
 
3878. Seyyathāpi bhikkhave, puriso yaṃ imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ tacchetvā ekajjhaṃ saṃhareyya, ekajjhaṃ saṃharitvā sūlaṃ kareyya, sūlaṃ katvā ye mahāsamudde mahantakā pāṇā te mahantakesu sūlesu āvuṇeyya7, ye mahāsamudde majjhimakā pāṇā te majjhimakesu sūlesu āvuṇeyya, ye mahāsamudde sukhumakā pāṇā te subumakesu sūlesu āvuṇeyya7 apariyādinnā ca bhikkhave, mahāsamudde oḷārikā pāṇā assu. Atha imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya. Ato8 bahutarā kho bhikkhave, mahāsamudde sukhumakā pāṇā, ye na sukarā sūlesu āvuṇituṃ. Taṃ kissa hetu: [PTS Page 442] [\q 442/] sukhumattā bhikkhave, attabhāvassa. Evaṃ mahā kho bhikkhave, apāyo. Evaṃ mahantasmā kho bhikkhave, apāyamhā parimutto diṭṭhisampanno puggalo yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti. "Ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
--------------------------
1. Vadeyya-machasaṃ, syā.
2. Evambho-sī1, 2.
3. Sattisatehi-sīmu, sī1. 2.
4. Abhisamessatīti-machasaṃ, sī1, 2
5. Asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ-syā.
6. Sahāva-machasaṃ, syā.
7. Avineyya-sī1, 2.
8. Ito-machasaṃ, tato-sī1.
 
[BJT Page 300] [\x 300/]
 
12. 4. 7
 
Suriyūpamasuttaṃ
 
3879. Suriyassa1 bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sammādiṭṭhi. Sammādiṭṭhikassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "idaṃ dukkhanti yathābhūtaṃ pajānissati ayaṃ dukkhasamudayoti yathābhūtaṃ pajānissati ayaṃ dukkhanirodhoti yathābhūtaṃ pajānissati ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānissati". Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo, "ayaṃ dukkhasamudayo"ti yogo karaṇīyo, "ayaṃ dukkhanirodho"ti yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 4. 8.
 
Dutiya suriyūpamasuttaṃ
 
3880. Yāvakīvañca me bhikkhave, candimasuriyā loke nūppajjanti, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaṃ2 tadā hoti andhakāratimisā. Neva tāva rattindivā paññāyanti. Na māsaddhamāsā paññāyanti. Na utusaṃvaccharā paññāyanti. Yato ca kho bhikkhave, candimasuriyā loke uppajjati, atha mahato ālokassa pātubhāvo hoti, mahato obhāsassa. [PTS Page 443] [\q 443/] neva3 andhantamaṃ tadā hoti, na andhakāratimisā. Atha rattindivā paññāyanti. Māsaddhamāsā paññāyanti. Utusaṃvaccharā paññāyanti.
 
Evameva kho bhikkhave, yāvakīvañca tathāgato loke nūppajjati arahaṃ sammāsambuddho, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaṃ tadā hoti. Andhakāratimisā. Neva tāva catunnaṃ ariyasaccānaṃ ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Yato ca kho bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho. Atha mahato ālokassa pātubhāvo hoti mahato obhāsassa. Neva andhantamaṃ tadā hoti. Na andhakāratimisā. Atha catunnaṃ ariyasaccānaṃ ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo, "ayaṃ dukkhasamudayo"ti yogo karaṇīyo, "ayaṃ dukkhanirodho"ti yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
---------------------------
1. Sūrayassa-machasaṃ.
2. Andhitamaṃ-machasaṃ, syā.
3. Na-sīmu, sī 1, 2.
 
[BJT Page 302] [\x 302/]
 
12. 4. 9
 
Indakhīlasuttaṃ
 
3881. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ nappajānanti "ayaṃ dukkhasamudayo"ti yathābhūtaṃ nappajānanti "ayaṃ dukkhanirodho"ti yathābhūtaṃ nappajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti1 "ayaṃ nuna bhavaṃ jānaṃ jānāti passaṃ passatī"ti. Seyyathāpi bhikkhave, tūlapicu vā kappāsapicu vā lahuko vātupādāno same bhumibhāge nikkhitto, tamenaṃ [PTS Page 444] [\q 444/] puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya. Taṃ kissa hetu: lahukattā bhikkhave, kappāsapicuno. Evameva kho bhikkhave, ye keci2 samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ nappajānanti "ayaṃ dukkhasamudayo"ti yathābhūtaṃ nappajānanti "ayaṃ dukkhanirodho"ti yathābhutaṃ nappajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī"ti, taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ.
 
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te nāññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūnaṃ bhavaṃ jānaṃ jānāti passaṃ passatī"ti. Seyyathāpi bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā bhikkhave, nemassa, sunikhātattā indakhīlassa. Evameva kho bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti. Te nāññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī"ti taṃ kissa hetu? Sudiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: [PTS Page 445] [\q 445/] dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
--------------------------
1. Ullokenti-machasaṃ, sī1, 2.
2. Ye hi keci-syā.
 
[BJT Page 304] [\x 304/]
 
12. 4. 10
 
Vādasuttaṃ
 
3882. Yo hi koci bhikkhave, bhikkhu "idaṃ dukkha"nti yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampecālessati vā"ti netaṃ ṭhānaṃ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṃ ṭhānaṃ vijjati. Uttarāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṃ ṭhānaṃ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti, "taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṃ ṭhānaṃ vijjati. Seyyathāpi bhikkhave, silā yūpo soḷasa kukkuko tassa assu aṭṭha kukku heṭṭhānemaṅgamā aṭṭha kukku uparinemassa. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā bhikkhave, nemassa, sunikhātattā silāyūpassa.
 
Evameva kho bhikkhave, yo hi koci bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, [PTS Page 446] [\q 446/] puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vadegavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṃkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṃkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Uttarāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṃkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Sudiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
Siṃsapāvanavaggo catuttho.
 
Tatruddānaṃ:
 
Siṃsapā khadiro daṇḍo celo sattisatena ca,
Pāṇo dve suriyūpamā indakhīlo vādena cāti.
 
[BJT Page 306] [\x 306/]
 
5. Papāta vaggo
 
12. 5. 1
 
Cintāsuttaṃ
 
3883. Ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe, tatra kho bhagavā bhikkhū āmantesi. Bhūtapubbaṃ bhikkhave, aññataro puriso rājagahā nikkhamitvā [PTS Page 447] [\q 447/] lokacintaṃ cintessāmīti yena sumāgavā1 pokkharaṇī tenupasaṃkami. Upasaṃkamitvā sumāgavāya pokkharaṇiyo tīre nisīdi. Lokacintaṃ cintento. Addasā kho bhikkhave, so puriso sumāgavāya pokkharaṇiyā caturaṅginiṃ2 senaṃ bhisamuḷālaṃ pavisantiṃ. Disvānassa etadahosi. Ummatto'smi nāmāhaṃ. Yaṃ loke natthi taṃ mayā diṭṭhanti.
 
Atha kho bhikkhave, so puriso rājagahaṃ3 pavisitvā mahājanakāyassa ārocesi. Ummatto'smi nāmāhaṃ bhante, vicetosmi nāmāhaṃ bhante, yaṃ loke natthi taṃ mayā diṭṭhanti. Yathā kathampana tvaṃ ambho purisa ummatto kathaṃ viceto kiñca lokenatthi yaṃ tayā diṭṭhanti. Idhāhaṃ bhante, rājagahā nikkhamitvā lokacintaṃ cintessāmīti yena sumāgavā pokkharaṇī tenupasaṃkamiṃ. Upasaṃkamitvā sumāgavāya pokkhaṇiyā tīre nisīdiṃ lokacintaṃ cintento. Addasaṃ khvāhaṃ bhante sumāgavāya pokkharaṇiyā caturaṅginiṃ senaṃ bhisamuḷālaṃ pavisantiṃ. Evaṃ khvāhaṃ bhante ummatto. Evaṃ viceto. Idañca loke natthi yaṃ mayā diṭṭhanti. Taggha tvaṃ ambho purisa ummatto, taggha viceto. Idañca loke natthi yaṃ tayā diṭṭhanti. Taṃ kho pana bhikkhave so puriso bhūtaṃ yeva addasa, no abhūtaṃ.
 
[BJT Page 306] [\x 306/]
 
Bhutapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷehā ahosi, tasmiṃ kho pana bhikkhave, saṅgāme devā jiniṃsu. Asurā parājiniṃsu. Parājitā [PTS Page 448] [\q 448/] ca kho bhikkhave, asurā bhītā bhisamuḷālena asurapuraṃ pavisiṃsu. Devānaṃ yeva mohayamānā4 tasmātiha bhikkhave, mā lokacintaṃ cintetha sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā. Taṃ kissa hetu: nesā bhikkhave, cintā atthasaṃhitā, nādibramhacariyikā, na nibbidāya, na virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya na nibbānāya, saṃvattati.
 
---------------------------
1. Sumāgadhā-machasaṃ, syā.
2. Pokkharaṇiyā tīre caturaṅgiṇiṃ-machasaṃ, syā.
3. Nagaraṃ-machasaṃ, syā.
3. Khobhayamānā- sī1, 2.
 
[BJT Page 308] [\x 308/]
 
Cintentā ca kho tumhe bhikkhave, "idaṃ dukkha"nti cinteyyātha, "ayaṃ dukkhasamudayo"ti cinteyyātha, "ayaṃ dukkhanirodho"ti cinteyyātha, "ayaṃ dukkhanirodhagāminī paṭipadā"ti cinteyyātha. Taṃ kissa hetu: esā bhikkhave, cintā atthasaṃhitā, esā ādibrahmacariyikā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 5. 2
 
Papātasuttaṃ
 
3884. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho bhagavā bhikkhū āmantesi: "āyāma bhikkhave, yena paṭibhānakūṭo tenupasaṅkamissāma divā vihārāyā"ti. 'Evambhante'ti kho te bhikkhū bhagavato paccassosuṃ. [PTS Page 449] [\q 449/] atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena paṭibhānakūṭo tenupasaṅkami. Addasā kho aññataro bhikkhu paṭibhānakūṭe mahantaṃ papātaṃ. Disvāna bhagavantaṃ etadavoca: "mahā vatāyaṃ bhante, papāto, sumahā vatāyaṃ bhante, papāto, atthi nu kho bhante, imamhā papātā añño papāto mahantataro ca bhayānakataro1cā"ti? "Atthi kho bhikkhu, imamhā papātā añño papāto mahantataro ca bhayānakataro cā"ti. Katamo pana bhante2, imamhā papātā añño papāto mahantataro ca bhayānakataro cāti?
 
Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti. Te jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu saṅkhāresu abhiramanti. Maraṇasaṃvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te jātisaṃvattanikesu saṅkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupayāsasaṃvattanikesu saṅkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharoti. Maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti.
 
--------------------------
1. Subhayānako-machasaṃ.
2. Katamo pana bhikkhave-sī1, 2.
 
[BJT Page 310] [\x 310/]
 
Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā jātipapātampi papatanti jarāpapātampi papatanti maraṇapapātampi papatanti. Sokaparidevadukkhadomanassupāyāsapapātampi1 [PTS Page 450] [\q 450/] papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmāti vadāmi.
 
Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti. Te jātisaṃvattanikesu saṅkhāresu nābhiramanti. 2 Jarāsaṃvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te jātisaṃvattanikesu saṅkhāresu anabhiratā jarāsaṃvattanikesu saṅkhāresu anabhiratā maraṇasaṃvattanikesu saṅkhāresu anabhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu anabhiratā jātisaṃvattanikepi saṅkhāre nābhisaṅkharonti. Jarāsaṃvattanikepi3 saṅkhāre nābhisaṅkharonti. Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti.
 
Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidedukkhadomanussupāyāsa saṃvattanikepi saṅkhāre anabhisaṅkharitvā jātipapātampi na papatanti. Jarāpapātampi na papatanti. Maraṇapapātampi na papatanti. Sokaparidevadukkhadomanassupāyāsapapātampi na papatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti"yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
---------------------------
1. Domanassupāyāsasaṃvattaniyapapātampi-sīmu, sī2.
2. Na abhiramanti-syā.
3. Na abhisaṅkharonti-syā
 
[BJT Page 312] [\x 312/]
 
12. 5. 3
 
Pariḷāhasuttaṃ
 
3885. Atthi bhikkhave, mahāpariḷāho nāma nirayo tattha yaṃ kiñci cakkhunā rūpaṃ passati, aniṭṭharūpaṃyeva1 [PTS Page 451] [\q 451/] passati, no iṭṭharūpaṃ. Akantarūpaṃyeva passati, no kantarūpaṃ. Amanāparūpaṃ yeva passati, no manāparūpaṃ. Yaṃ kiñci sotena saddaṃ suṇāti aniṭṭhasaddaṃyeva suṇāti, no iṭṭhasaddaṃ. Akantasaddaṃyeva suṇāti, no kantasaddaṃ. Amanāpasaddaṃ yeva suṇāti, no manāpasaddaṃ. Yaṃ kiñci ghānena gandhaṃ ghāyati, aniṭṭhagandaṃyeva ghāyati, no iṭṭhagandhaṃ. Akantagandhaṃyeva ghāyati, no kantagandhaṃ. Amanāpagandhaṃ yeva ghāyati. No manāpagandhaṃ. Yaṃ kiñci jīvhāya rasaṃ sāyati, aniṭṭharasaṃyeva sāyati, no iṭṭharasaṃ. Akantarasaṃyeva sāyati, no kantarasaṃ. Amanāparasaṃ yeva sāyati, no manāparasaṃ. Yaṃ kiñci kāyena phoṭṭhabbaṃ phusati, aniṭṭhaphoṭṭhabbaṃyeva phusati, no iṭṭhaphoṭṭhabbaṃ. Akantaphoṭṭhabbaṃyeva phusati. No kantaphoṭṭhabbaṃ. Amanāpaphoṭṭhabbaṃ yeva phusati. No manāpaphoṭṭhabbaṃ. Yaṃ kiñci manasā dhammaṃ vijānāti aniṭṭharūpaṃ yeva vijānāti. No iṭṭharūpaṃ. Akantarūpaṃyeva vijānāti, no kantarūpaṃ. Amanāparūpaṃyeva vijānāti no manāparūpanti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "mahā vata so bhante, pariḷāho sumahā vata so bhante, pariḷāho. Atthi nu kho bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakatarocā"ti? Atthi kho bhikkhu etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti?
 
Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti. Te jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu saṅkhāresu abhiramanti. Maraṇasaṃvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te jātisaṃvattanikesu saṃkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṃkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti. Maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti. Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā jātipariḷāhena2pi pariḍayhanti. Jarāpariḷāhenapi pariḍayhanti, maraṇapariḷāhenapi pariḍayhanti, sokaparidevadukkhadomassupāyāsapariḷāhenapi pariḍayhanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccanti dukkhasmāti vadāmi.
 
Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti, "ayaṃ dukkhasamudayoti "yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te jātisaṃvattanikesu saṅkhāresu nābhiramanti. Jarāsaṃvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te jātisaṃvattanikesu saṅkhāresu nābhiratā jarāsaṃvattanikesu saṅkhāresu nābhiratā maraṇasaṃvattanikesu saṅkhāresu nābhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiratā jātisaṃvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaṃvattanikepi saṅkhāre nābhisaṅkharoti. Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkaronti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti. Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre saṅkhāre anabhisaṅkharitvā jātiriḷāhenapi na pariḍayhanti, jarāpariḷāhenapi na pariḍayhanti, maraṇapariḷāhenapi na pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi na pariḍayhanti. Te parimuccanti jātiyā [PTS Page 452] [\q 452/] jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
---------------------------
1. Rūpaññeva-machasaṃ, syā.
2. Jātipariḍāhena-sīmu, machasaṃ.
 
[BJT Page 314] [\x 314/]
 
12. 5. 4
 
Kūṭāgārasuttaṃ
 
3886. Yo hi1 bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhagāminī paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī'ti netaṃ ṭhānaṃ vijjati. Seyyathāpi bhikkhave, yo evaṃ vadeyya: "ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmīti"ti netaṃ ṭhānaṃ vijjati. Evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhagāminī paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī"ti netaṃ ṭhānaṃ vijjati.
 
Yo ca kho bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī"ti. Ṭhānametaṃ vijjati. Seyyathāpi bhikkhave, yo evaṃ vadeyya "ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ, karitvā uparimaṃ gharaṃ āropessāmī"ti ṭhānametaṃ vijjati. Evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmīti ṭhānametaṃ vijjati. [PTS Page 453] [\q 453/] tasmātiha bhikkhave, "idaṃ dukkhanti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 5. 5
 
Vālasuttaṃ
 
3887. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ2 piṇḍāya pāvisi. Addasā kho āyasmā ānando sambahule licchavikumārake santhāgāre upāsanaṃ karonte dūratova sukhumena tālacchiggalena asanaṃ atipātente poṅkhānupoṅkhaṃ3 avirādhitaṃ, disvānassa etadahosi: "sikkhitāvatime licchavikumārakā susikkhitā vatime licchavikumārakā. Yatra hi nāma dūratova sukhumena tālacchiggalena asanaṃ atipātessanti poṅkhānupoṅkhaṃ avirādhitanti. "
 
---------------------------
1. Yo ca kho-machasaṃ, syā.
2. Vesāliyaṃ-sī1, syā.
3. Pokhānupokhaṃ-syā.
 
[BJT Page 316] [\x 316/]
 
Atha kho āyasmā ānando vesāliyaṃ piṇḍaya caritvā pacchābhantaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "idhāhaṃ bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ bhante, sambahule licchavikumārake santhāgāre upāsanaṃ karonte. Dūratova sukhumena tālacchiggalena asanaṃ atipātente poṅkhānupoṅkhaṃ avirādhitaṃ. Disvāna me etadahosi, sikkhitā vatime licchavi kumārakā. Susikkhitā vatime licchavikumārakā. Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṃ atipātessanti poṅkhānupoṅkhaṃ avirādhitanti".
[PTS Page 454] [\q 454/]
 
Taṃ kiṃ maññasi ānanda, katamaṃ nukho dukkarataraṃ vā durabhisambhavataraṃ vā, yo ca dūratova sukhumena tālacchiggalena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ. Yo vā satadhā1 bhinnassa vāḷassa koṭiyā koṭiṃ paṭivijjhayyāti? Etadeva bhante, dukkarataraṃ ceva durabhisambhavataraṃ ca yo vā satadhā bhinnassa vāḷassa koṭiyā koṭiṃ paṭivijjhayyāti. Atha kho te ānanda2 duppaṭivijjhataraṃ paṭivijjhanti ye3 "idaṃ dukkha"nti yathābhūtaṃ paṭivijjhanti4 "ayaṃ dukkhasamudayoti" yathābhūtaṃ paṭivijjhati "ayaṃ dukkhanirodhoti" yathābhūtaṃ paṭivijjhanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti, yathābhūtaṃ paṭivijjhati. Tasmātiha ānanda, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti"yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 5. 6
 
Andhakārasuttaṃ
 
3888. Atthi bhikkhave, lokantarikā aghā asaṃvutā andhakārakā5 andhakāratimisā. Yatthāpimesaṃ candimasuriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā6 nānubhontīti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "mahā vata so bhante, andhakāro. Sumahā vata so bhante, andhakāro. Atthi nukho bhante, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā"ti? Atthi kho bhikkhu, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā andhakārā añño andhakāro mahantaro ca bhayānakataro cāti?
 
----------------------------
1. Sattadhā-machasaṃ, syā, aṭṭhakathā.
2. Atha kho ānanda-machasaṃ.
3. Yo-syā, sī1, 2.
4. Paṭivijjhati-syā, sī1, 2.
5. Andhakārā-machasaṃ, syā.
6. Āhāya-machasaṃ, syā.
 
[BJT Page 318] [\x 318/]
 
Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā"idaṃ dukkha" nti yathābhūtaṃ nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. "Ayaṃ dukkhanirodhoti" yathābhūtaṃ nappajānanti. "Ayaṃ [PTS Page 455] [\q 455/] dukkhanirodhagāminī" paṭipadāti yathābhūtaṃ nappajānanti. Te jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu saṅkhāresu abhiramanti. Maraṇasaṃvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te jātisaṃvattanikesu saṃkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṃkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti. Maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti. Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanākepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā jātandhakārampi papatanti. Jarandhakārampi papatanti. Maraṇandhakārampi papatanti. Sokaparidevadukkhadomanassupāyāsandhakārampi papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi.
 
Ye ca kho keci bhikkhu, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti, "ayaṃ dukkhasamudayoti "yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te jātisaṃvattanikesu saṅkhāresu nābhiramanti. Jarāsaṃvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te jātisaṃvattanikesu saṅkhāresu nābhiratā jarāsaṃvattanikesu saṅkhāresu nābhiratā maraṇasaṃvattanikesu saṅkhāresu nābhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiratā jātisaṃvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaṃvattanikepi saṅkhāre nābhisaṅkharoti. Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkaronti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti. Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre anabhisaṅkharitvā jātandhakārampi na papatanti. Jarandhakārampi na papatanti, maraṇandhakārampi na papatanti. Sokaparidedukkhadomanassupāyāsandhakārampi na papatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 5. 7
 
Chiggalasuttaṃ
 
3889. Seyyathāpi bhikkhave, puriso mahāsamudde ekacchiggalaṃ yugaṃ1 pakkhipeyya. Tatrassa2 kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṃ ummujjeyya. Taṃ kimmaññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti3? [PTS Page 456] [\q 456/] yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenāti. Khippataraṃ kho so bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggale yuge gīvaṃ paveseyya, natvevāhaṃ bhikkhave, sakiṃ vinipātagatena4 bālena manussattaṃ vadāmi. Taṃ kissa hetu: nahettha bhikkhave, atthi dhammacariyā puññakiriyā. Aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā. Taṃ kissa hetu; adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
-------------------------
1. Ekaṃjiggalayugaṃ-sī1.
2. Tatrāpissa-machasaṃ, syā.
3. Pavisissāti-sīmu, sī1, 2.
4. Vinipātaṃgatena-sī1, 2.
 
[BJT Page 320] [\x 320/]
 
12. 5. 8
 
Dutiya chiggalasuttaṃ
 
3890. Seyyathāpi bhikkhave, ayaṃ mahāpaṭhavī ekodikā assa. Tatra puriso ekacchiggalaṃ yugaṃ pakkhipeyya. Tamenaṃ puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya, tatrassa kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjeyya. Taṃ kiṃ maññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ [PTS Page 457] [\q 457/] ummujjanto amusmiṃ ekacchiggale yūge gīvaṃ paveseyyāti? Adhiccamidaṃ bhante, yaṃ so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti. Evaṃ adhiccamidaṃ bhikkhave, yaṃ manussattaṃ labhati, evaṃ adhiccamidaṃ bhikkhave, yaṃ tathāgato loke uppajjati arahaṃ sammāsambuddho, evaṃ adhiccamidaṃ bhikkhave, yaṃ tathāgatappavedito dhammavinayo loke dippati. Tassidaṃ bhikkhave, manussattaṃ laddhaṃ, tathāgato ca loke uppanno arahaṃ sammāsambuddho, tathāgatappavedito ca dhammavinayo loke dippati. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 5. 9
 
Sinerusuttaṃ
 
3891. Seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ yā vā1 satta muggamattiyo pāsāṇasakkharā upanikkhittā. Sineru2 vā pabbatarājāti? Etadeva bhante, bahutaraṃ yadidaṃ sinerupabbatarājā. Appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti. Kalabhāgampi na upenti. Sineruṃ pabbatarājaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittāyati.
[PTS Page 458] [\q 458/]
 
--------------------------
1. Yā ca-syā.
2. Upanikkhittā yo ca sineru-machasaṃ.
 
[BJT Page 322] [\x 322/]
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ, saṅkhampi na upeti
Upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkha"nti yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 5. 10
 
Dutiya sinerusuttaṃ
 
3892. Seyyathāpi bhikkhave, sinerupabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta muggamattiyo pāsāṇasakkharāti. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ yā vā satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraṃ sinerussa pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattikā satta muggamattiyo pāsāṇasakkharā avasiṭṭhā, saṅakhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti. Sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ [PTS Page 459] [\q 459/] dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
Papātavaggopañcamo.
 
Tatruddānaṃ:
 
Cintā papāto pariḷābho kūṭaṃ vādondhakāro ca.
Chiggalā ca duve vuttā sineru apare duveti.
 
[BJT Page 324] [\x 324/]
 
6. Abhisamayavaggo
 
12. 6. 1
 
Nakhasikhāsuttaṃ
 
3893. Atha kho bhagavā parittaṃ nakhasikhāya paṃsuṃ āropetvā bhikkhū āmantesi: taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ yo cā'yaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavīti? Etadeva bhante, bahutaraṃ. Yadidaṃ mahāpaṭhavī, appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti. [PTS Page 460] [\q 460/] evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 6. 2
 
Pokkharaṇīsuttaṃ
 
3894. Seyyathāpi bhikkhave, pokkharaṇī paññāsa yojanāni āyāmena, paññāsa yojanāni vitthārena, paññāsa yojanāni ubbedhena, puṇṇā udakassa samattatikā kākapeyyā. Tato puriso kusaggena udakaṃ uddhareyya, taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā kusaggena udakaṃ ubbhataṃ yaṃ vā pokkharaṇiyā udakanti? Etadeva bhante, bahutaraṃ yadidaṃ pokkharaṇiyā udakaṃ. Appamattakaṃ kusaggena udakaṃ ubbhataṃ, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti pokkharaṇiyā udakaṃ upanidhāya kusaggena udakaṃ ubbhatanti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 6. 3
 
Sambhejjasuttaṃ
 
3895. Seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti. Seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya, [PTS Page 461] [\q 461/] taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā sambhejjaṃ udakanti? Etadeva bhante, bahutaraṃ yadidaṃ sambhejjaṃ udakaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti. Sambhejjaṃ udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
[BJT Page 326] [\x 326/]
 
12. 6. 4
 
Dutiya sambhejjasuttaṃ
 
3896. Seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti. Seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yaṃ vā sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ. Yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraṃ sambhejjaṃ udakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni, saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti, evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
[PTS Page 462] [\q 462/]
 
12. 6. 5
 
Paṭhavisuttaṃ
 
3897. Seyyathāpi bhikkhave, puriso mahāpaṭhaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yaṃ vā satta kolaṭṭhimattiyo guḷikā upanikkhittā, ayaṃ vā mahāpaṭhavīti? Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī, appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā, saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti mahāpaṭhaviṃ upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 6. 6
 
Dutiya paṭhavisuttaṃ
 
3898. Seyyathāpi bhikkhave, mahāpaṭhavī parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta kolaṭṭhimattiyo guḷikā. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhāti? Etadeva bhante, bahutaraṃ mahāpaṭhaviyā yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā, saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ upanidhāya satta kolamaṭṭhimattiyo guḷikā avasiṭṭhāti. Evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
[BJT Page 328] [\x 328/]
[PTS Page 463] [\q 463/]
 
12. 6. 7
 
Samuddasuttaṃ
 
3899. Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṃ vā samudde udakanti? Etadeva bhante, bahutaraṃ yadidaṃ mahāsamudde udakaṃ, appamattakāni, dve vā tīṇi vā udakaphusitāni ubbhatāni, saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti. Mahāsamudde udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 6. 8
 
Dutiya samuddasuttaṃ
 
3900. Seyyathāpi bhikkhave, mahāsamuddo2 parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ, yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraṃ mahāsamudde udakaṃ yadidaṃ parikkhīṇaṃ3 pariyādinnaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti. Evameva bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
[PTS Page 464] [\q 464/]
 
12. 6. 9
 
Pabbatūpamasuttaṃ
 
3901. Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā himavā vā pabbatarājāti? Etadeva bhante, bahutaraṃ yadidaṃ himavā pabbatarājā appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti himavantaṃ pabbatarājānaṃ upanidhāya. Satta sāsapamattiyā pāsāṇasakkharā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
--------------------------
1. Mahāsamudde-syā, sī1, 2.
2. Mahāsamudde udakaṃ-machasaṃ.
3. Udakaṃ parikkhīṇaṃ-syā.
 
[BJT Page 330] [\x 330/]
 
12. 6. 10
 
Dutiya pabbatūpamasuttaṃ
 
3902. Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṃ kiṃ maññatha bhikkhave, katamaṃ nukho bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ, yā vā sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ. Appamattikā sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti.
 
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ [PTS Page 465] [\q 465/] dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattu1paramatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
Abhisamayavaggo chaṭṭho.
 
Tatruddānaṃ:
 
Nakhasikhā pokkharaṇī ca sambhejjā apare duve,
Paṭhavī dve samuddā dve duve ca pabbatūpamāti.
 
-------------------------
1. Sattakkhattuṃ paramatā-sīmu, syā.
 
[BJT Page 332] [\x 332/]
 
7. Āmakadhaññapeyyālavaggo
 
12. 7. 1
 
Aññatrasuttaṃ
 
3903. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yo vā'yaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti? [PTS Page 466] [\q 466/] etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī, appamattako, yaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito, mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti. Evameva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye aññatra manussehi1 paccājāyanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
 
12. 7. 2
 
Paccantasuttaṃ
 
3904. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yo vā'yaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti? Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī, appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upenti, upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti. Evameva kho bhikkhave, appakā2 te sattā ye majjhimesu janapadesu paccājāyanti. Atha kho eteva bahutarā sattā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
[PTS Page 467] [\q 467/]
 
12. 7. 3
 
Paññāsuttaṃ
 
3905. Evameva kho bhikkhave, appakā te sattā ye ariyena pana paññācakkhunā3 samannāgatā. Atha kho eteva bahutarā sattā ye avijjāgatā sammūḷhā taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
-------------------------
1. Manussesu-sīmu.
2. Appamattakā-machasaṃ, syā.
3. Ñāṇacakkhunā-aṭṭhakathā.
 
[BJT Page 334] [\x 334/]
 
12. 7. 4
 
Surāmerayasuttaṃ
 
3906. Evameva kho bhikkhave, appakā te sattā ye surāmerayamajjapamādaṭṭhānā paṭiviratā. Atha kho eteva bahutarā sattā ye surāmerayamajjapamādaṭṭhānā appaṭiviratā. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.
 
12. 7. 5
 
Odakajasuttaṃ
 
3907. Evameva kho bhikkhave, appakā te thalajā. Atha kho eteva bahutarā sattā ye odakajā taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.
 
12. 7. 6
 
Matteyyasuttaṃ
 
3908. Evameva kho bhikkhave, appakā te sattā ye matteyyā. Atha kho eteva bahutarā sattā ye amatteyyā taṃ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ
Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.
 
12. 7. 7
 
Petteyyasuttaṃ
 
3909. Evameva kho bhikkhave, appakā te sattā ye petteyyā. Atha kho eteva bahutarā sattā ye apetteyyā
Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.
 
[PTS Page 468] [\q 468/]
 
12. 7. 8
 
Sāmaññasuttaṃ
 
3910. Evameva kho bhikkhave, appakā te sattā ye sāmaññā. Atha kho eteva bahutarā sattā ye asāmaññā taṃ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ
Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.
 
[BJT Page 336] [\x 336/]
 
12. 7. 9
 
Brahmaññasuttaṃ
 
3911. Evameva kho bhikkhave, appakā te sattā ye brahmaññā. Atha kho eteva bahutarā sattā ye abrahmaññā taṃ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ
Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.
 
12. 7. 10
 
Apacāyīsuttaṃ
 
3912. Evameva kho bhikkhave, appakā te sattā ye kulejeṭṭhāpacāyino. Atha kho eteva bahutarā sattā ye akulejeṭṭhāpacāyino.
Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.
 
Āmakadhaññapeyyālavaggo sattamo.
 
Tatruddānaṃ:
 
Aññatra paccantaṃ paññā ca surāmerayodakajā,
Matteyya petteyyā sāmaññaṃ brahmaññañcāpacāyīti.
 
[BJT Page 338] [\x 338/]
 
8. Dutiya āmakadhaññapeyyālavaggo
 
12. 8. 1
 
Pāṇātipātasuttaṃ
 
3913. Evameva kho bhikkhave, appakā te sattā ye pāṇātipātā paṭiviratā. Atha kho eteva bahutarā sattā ye pāṇātipātā appaṭiviratā-pe-yogo karaṇīyoti.
[PTS Page 469] [\q 469/]
 
12. 8. 2
 
Adinnādānasuttaṃ
 
3914. Evameva kho bhikkhave, appakā te sattā ye adinnādānā paṭiviratā. Atha kho eteva bahutarā sattā ye adinnādānā appaṭiviratā-pe-yogo karaṇīyoti.
12. 8. 3
 
Kāmesumicchācārasuttaṃ
 
3915. Evameva kho bhikkhave, appakā te sattā ye kāmesumicchācārā paṭiviratā. Atha kho eteva bahutarā sattā ye kāmesumicchācārā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 8. 4
 
Musāvādasuttaṃ
 
3916. Evameva kho bhikkhave, appakā te sattā ye musāvādā paṭiviratā. Atha kho eteva bahutarā sattā ye musāvādā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 8. 5
 
Pisuṇavācāsuttaṃ
 
3917. Evameva kho bhikkhave, appakā te sattā ye pisunāya vācāya1 paṭiviratā. Atha kho eteva bahutarā sattā ye pisunāya vācāya appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 8. 6
 
Pharusavācāsuttaṃ
 
3918. Evameva kho bhikkhave, appakā te sattā ye pharusāya vācāya2 paṭiviratā. Atha kho eteva bahutarā sattā ye pharusāya vācāya appaṭiviratā-pe-yogo karaṇīyoti.
 
---------------------------
1. Pisuṇavācāya-sī. Mu.
2. Pharusavācāya-sī. Mu.
 
[BJT Page 340] [\x 340/]
 
12. 8. 7
 
Samphappalāpasuttaṃ
 
3919. Evameva kho bhikkhave, appakā te sattā ye samphappalāpā appaṭiviratā. Atha kho eteva bahutarā sattā ye samphappalāpā appaṭiviratā-pe-yogo karaṇīyoti.
[PTS Page 470] [\q 470/]
 
12. 8. 8
 
Bījagāmasuttaṃ
 
3920. Evameva kho bhikkhave, appakā te sattā ye bījagāmabhutagāmasamārambhā paṭiviratā. Atha kho eteva bahutarā sattā ye bījagāmabhutagāmasamārambhā appaṭiviratā-pe- yogo karaṇīyoti.
 
12. 8. 9
 
Vikālabhojanasuttaṃ
 
3921. Evameva kho bhikkhave, appakā te sattā ye vikālabhojanā paṭiviratā. Atha kho eteva bahutarā sattā ye vikālabhojanā appaṭiviratā-pe-yogo karaṇīyoti.
12. 8. 10
 
Vilepanasuttaṃ
 
3922. Evameva kho bhikkhave, appakā te sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā paṭiviratā. Atha kho eteva bahutarā sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā appaṭiviratā-pe-yogo karaṇīyoti.
 
Dutiyaāmakadhaññapeyyālavaggo aṭṭhamo.
 
Tatruddānaṃ:
 
Pāṇaṃ adinnaṃ kāmesu musāpesuñña pharusā,
Samphappalāpaṃ bījañca vikālo ca vilepananti.
 
[BJT Page 342] [\x 342/]
 
9. Tatiya āmakadhaññapeyyālavaggo
 
12. 9. 1
 
Naccagītasuttaṃ
 
3923. Evameva kho bhikkhave, appakā te sattā ye naccagītavāditavisūkadassanā paṭiviratā. Atha kho eteva [PTS Page 471] [\q 471/] bahutarā sattā ye naccagītavāditavisūkadassanā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 9. 2
 
Uccāsayanasuttaṃ
 
3924. Evameva kho bhikkhave, appakā te sattā ye uccāsayanāmahāsayanā paṭiviratā. Atha kho eteva bahutarā sattā ye uccāsayanamahāsayanā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 9. 3
 
Jātarūpasuttaṃ
 
3925. Evameva kho bhikkhave, appakā te sattā ye jātarūparajatapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye jātarūparajatapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 9. 4
 
Āmakadhaññasuttaṃ
 
3926. Evameva kho bhikkhave, appakā te sattā ye āmakadhaññapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye āmakadhaññapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 9. 5
 
Āmakamaṃsasuttaṃ
 
3927. Evameva kho bhikkhave, appakā te sattā ye āmakamaṃsapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye āmakamaṃsapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
[BJT Page 344] [\x 344/]
 
12. 9. 6
 
Kumārikasuttaṃ
 
3928. Evameva kho bhikkhave, appakā te sattā ye itthikumārikapaṭiggahaṇā1 paṭiviratā. Atha kho eteva bahutarā sattā ye itthikumārikapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
[PTS Page 472] [\q 472/]
12. 9. 7
 
Dāsidāsasuttaṃ
 
3929. Evameva kho bhikkhave, appakā te sattā ye dāsidāsapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye dāsidāsapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 9. 8
 
Ajeḷakasuttaṃ
 
3930. Evameva kho bhikkhave, appakā te sattā ye ajeḷakapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye ajeḷakapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 9. 9
 
Kukkuṭasūkarasuttaṃ
 
3931. Evameva kho bhikkhave, appakā te sattā ye kukkuṭasūkarapaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye kukkuṭasūkarapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 9. 10
 
Vaḷavāsuttaṃ
 
3932. Evameva kho bhikkhave, appakā te sattā ye hatthigavāssavaḷavāpaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye hatthigavissavaḷavāpaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
Tatiya āmakadhaññapeyyālavaggo navamo.
 
Tatruddānaṃ:
 
Naccuccāsayanarajatā dhaññaṃ maṃsaṃ kumārikaṃ,
Dāsidāsajeḷakā ca kukkuṭavaḷavehi cāti.
 
--------------------------
1. Itthikumāri-sī1, 2.
 
[BJT Page 346] [\x 346/]
[PTS Page 473] [\q 473/]
 
10. Catuttha āmakadhaññapeyyālavaggo
 
12. 10. 1
 
Khettavatthusuttaṃ
 
3933. Evameva kho bhikkhave, appakā te sattā ye khettavatthupaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye khettavatthupaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 10. 2
 
Kayavikkayasuttaṃ
 
3934. Evameva kho bhikkhave, appakā te sattā ye kayavikkayā paṭiviratā. Atha kho eteva bahutarā sattā ye kayavikkayā appaṭiviratā-pe-yogo karaṇīyoti.
12. 10. 3
 
Dūteyyasuttaṃ
 
3935. Evameva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gamanānuyogā paṭiviratā. Atha kho eteva bahutarā sattā ye dūteyyapahiṇagamanānuyogā appaṭiviratā -pe-yogo karaṇīyoti.
 
12. 10. 4-6
 
Tulākūṭādisuttāni
 
3936-3938. Evameva kho bhikkhave, appakā te sattā ye tulākūṭa-kaṃsakūṭa-mānakūṭā paṭiviratā. Atha kho eteva bahutarā sattā ye tulākūṭakaṃsakūṭa-mānakūṭā appaṭiviratā-pe-yogo karaṇīyoti.
 
12. 10. 7-9
 
Ukkoṭanādisuttāni
 
3939-3941. Evameva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikatisāciyogā paṭiviratā. Atha kho eteva bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā appaṭiviratā-pe-yogo karaṇīyoti.
 
---------------------------
1. Paheṇa-aṭṭhakathā.
 
[BJT Page 348] [\x 348/]
 
12. 10. 10-15
 
Chedanādisuttāni
 
3942-3947. Evameva kho bhikkhave, appakā te sattā ye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā paṭiviratā. [PTS Page 474] [\q 474/] atha kho eteva bahutarā sattāye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā appaṭiviratā. Taṃ kissa hetu, adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo. "Ayaṃ dukkhasamudayo"ti yogo karaṇīyoti. "Ayaṃ dukkhanirodho"ti yogo karaṇīyoti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
Catuttha āmakadhaññapeyyālavaggo dasamo.
 
Tatruddānaṃ:
 
Khettaṃ kayaṃ dūteyyañca tulātūṭaṃ kaṃsakūṭaṃ,
Mānakūṭaṃ ukkoṭanaṃ vañcananikati, chedanā,
Vadhabandhanaṃ viparāmosālopasāhasānīti.
 
[BJT Page 350] [\x 350/]
 
11. Pañcagatipeyyālavaggo
 
12. 11. 1
 
Manussacutisuttaṃ
 
3948. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo cāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti. "Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī. Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti, mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito"ti. Evameva kho bhikkhave, appakā te sattā ye manussā1 cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminīpaṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayo"ti yogo karaṇīyo "ayaṃ dukkhanirodho"ti yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
 
12. 11. 2
 
Dutiyamanussacutisuttaṃ
 
3949. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti. Taṃ kissa hetu-pe-yogo karaṇīyoti.
 
[PTS Page 475] [\q 475/]
 
12. 11. 3
 
Tatiyamanussacutisuttaṃ
 
3950. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 4
 
Catutthamanussacutisuttaṃ
 
3951. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.
 
---------------------------
1. Manussesasu-syā
 
[BJT Page 352] [\x 352/]
 
12. 11. 5
 
Pañcamamanussacutisuttaṃ
 
3952. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.
 
12. 11. 6
 
Chaṭṭhamanussacutisuttaṃ
 
3953. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 7
 
Devacutisuttaṃ.
 
3954. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti -pe- yogo karaṇīyoti.
 
12. 11. 8
 
Dutiyadevacutisuttaṃ
 
3955. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.
 
12. 11. 9
 
Tatiyadevacutisuttaṃ
 
Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 10
 
Catutthadevacutisuttaṃ
 
3957. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.
 
[BJT Page 354] [\x 354/]
 
12. 11. 11
 
Pañcamadevacutisuttaṃ
 
3958. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe-yogo karaṇīyoti.
 
12. 11. 12
 
Chaṭṭhadevacutisuttaṃ
 
3959. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 13
 
Nirayacutisuttaṃ
 
3960. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 14
 
Dutiyanirayacutisuttaṃ
 
3961. Evameva kho bhikkhave, appakā te sattāye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.
 
12. 11. 15
 
Tatiyanirayacutisuttaṃ
 
3962. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.
 
[PTS Page 476] [\q 476/]
 
12. 11. 16
 
Catutthanirayacutisuttaṃ
 
3963. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.
 
[BJT Page 356] [\x 356/]
 
12. 11. 17
 
Pañcamanirayacutisuttaṃ
 
3964. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 18
 
Chaṭṭhanirayacutisuttaṃ
 
3965. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.
 
12. 11. 19
 
Tiracchānacutisuttaṃ
 
3966. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.
 
12. 11. 20
 
Dutiyatiracchānacutisuttaṃ
 
3967. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 21
 
Tatiyatiracchānacutisuttaṃ
 
3968. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 22
 
Catutthatiracchānacutisuttaṃ
 
3969. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.
 
[BJT Page 358] [\x 358/]
 
12. 11. 23
 
Pañcamatiracchānacutisuttaṃ
 
3970. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti, atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 24
 
Chaṭṭhatiracchānacutisuttaṃ
 
3971. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.
 
12. 11. 25
 
Petticutisuttaṃ
 
3972. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.
 
12. 11. 26
 
Dutiyapetticutisuttaṃ
 
3973. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.
 
12. 11. 27
 
Tatiyapetticutisuttaṃ
 
3974. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. -Pe-yogo karaṇīyoti.
 
12. 11. 28
 
Catutthapetticutisuttaṃ
 
3975. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti-peyogo karaṇīyoti.
[PTS Page 477] [\q 477/]
 
[BJT Page 360] [\x 360/]
 
12. 11. 29
 
Pañcamapetticutisuttaṃ
 
3976. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe-yogā karaṇīyoti.
 
12. 11. 30
 
Chaṭṭhapetticutisuttaṃ
 
3977. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. Taṃ kissa hetu: adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, . "Idaṃ dukkhanti"yogo karaṇīyo. "Ayaṃ dukkhasamudayo"ti yogo karaṇīyo. "Ayaṃ dukkhanirodho"ti yogo karaṇīyo. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
 
Pañcagativaggo ekādasamo.
 
Tatruddānaṃ:
 
Bhavanti cha suttantā cutināmena dassitā'
Manussadevaniraya tiracchānapettito hī ti.
 
Saccasaṃyuttaṃ samattaṃ.
 
Niṭṭhito mahāvaggo.
 
Tatrasaṃyuttuddānaṃ:
[PTS Page 478] [\q 478/]
 
Maggaṃ bojjhaṅgaṃ sati ca indriyaṃ sammappadhānaṃ
Balañca iddhanuruddhaṃ jhānaṃ ca ānāpānena,
Sotāpatti ca saccantī saṃyuttāni dvādasāti.
 
Tatravaggudadānaṃ:
 
Samādhī ca dhammacakkappavattano koṭigāmo
Siṃsapāvana papātā chaḷevābhisamayoti
Cattāro cāmakadhañña peyyālanāmakāpi ca
Pañcagati peyyālena ekādasabhavanti hiti.
 
Saṃyuttanikāyo niṭṭhito.