Th_utf8
[CPD Classification 2.5.8]
[PTS Vol Th 1 ] [\z Th /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Th 1 ] [\z Th /] [\w I /]
[BJT Page 002] [\x 2/]
Theragāthāpāḷi
Nidānagāthā
 
Namo tassa bhagavato arahato sammāsambuddhassa
 
Sīhānaṃ'va nadantānaṃ dāṭhīnaṃ girigabbhare
Suṇātha bhāvitattānaṃ gāthā attūpanāyikā
 
Yathānāmā yathāgottā yathādhammavihārino
Yathādhimuttā sappaññā vihariṃsu atanditā
 
Tattha tattha vipassitvā phusitvā accutaṃ padaṃ
Katantaṃ paccavekkhantā imamatthamabhāsisuṃ.
 
Ekakanipāto
1. 1. 1
1. Channā me kuṭikā sukhā nivātā vassa deva yathāsukhaṃ
Cittaṃ me susamāhitaṃ vimuttaṃ ātāpī viharāmi vassa devā'ti.
 
Itthaṃ sudaṃ āyasmā subhūtitthero gāthaṃ abhāsitthā'ti.
 
Subhūtittheragāthā.
 
1. 1. 2
2. Upasanto uparato mantabhāṇī1 anuddhato
Dhunāti pāpake dhamme dumapattaṃ va māluto'ti.
 
Itthaṃ sudaṃ āyasmā mahākoṭṭhito thero gāthaṃ abhāsitthā'ti.
 
Mahākoṭṭhitattheragāthā.
 
1 Mattabhāṇī-sīmu 2.
 
[BJT Page 4] [\x 4/]
1. 1. 3
3. Paññaṃ [PTS Page 002] [\q 2/] imaṃ passa tathāgatānaṃ
Aggi yathā pajjalito1 nisīthe
Ālokadā cakkhudadā bhavanti
Ye āgatānaṃ vinayanti kaṅkhaṃ'ti.
 
Itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthā'ti.
 
Kaṅkhārevatattheragāthā.
 
1. 1. 4
4. Sabbhireva samāsetha paṇḍitehatthadassibhi2
Atthaṃ mahantaṃ gambhiraṃ duddasaṃ nipuṇaṃ aṇuṃ
Dhīrā samadhigacchanti appamattā vicakkhaṇā'ti.
 
Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero gāthaṃ abhāsitthā'ti.
 
Puṇṇattheragāthā.
 
1. 1. 5.
5. Yo duddamiyo3 damena danto dabbo santusito vitiṇṇakaṅkho
Vijitāvī apetabheravo hi dabbo so parinibbuto ṭhitatto'ti.
 
Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthā'ti.
 
Dabbattheragāthā.
 
1. 1. 6
6. Yo sītavanaṃ upāga4 bhikkhu eko santusito samāhitatto
Vijitāvī apetalomahaṃso rakkhaṃ kāyagatāsatiṃ dhitīmā'ti. 5
 
Itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthā'ti.
 
Sītavaniyattheragāthā.
1. 1. 7
7. Yopānudī maccurājassa senaṃ
Naḷasetuṃ va sūdubbalaṃ mahogho
Vijitāvī apetabheravo hi
Danto so parinibbuto ṭhitatto'ti.
 
Itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthā'ti.
 
Bhalliyattheragāthā.
 
1 Pajjālito-[PTS,] sīmu.
2 Hatthadassibhi-sīmu. 1, 2.
3 Duddamayo-[PTS.]
4 Upagā-sīmu. 1, 2. Upāgā-
5 Dhitimāti-sīmu. 1, 2.
 
[BJT Page 6] [\x 6/]
1. 1. 8
8. Yo duddamiyo1 damena danto vīro santusito vitiṇṇakaṃkho
Vijitāvī apetalomahaṃso vīro so parinibbuto ṭhitatto'ti.
 
Itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsittha'ti.
 
Vīrattheragāthā.
 
1. 1. 9
9. Svāgataṃ na durāgataṃ nayidaṃ dumantitaṃ mama
Saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgaminti.
 
Itthaṃ sudaṃ āyasmā piḷindavaccho thero gāthaṃ abhāsitthā'ti.
 
Piḷindavacchattheragāthā.
 
1. 1. 10
10. Vihari [PTS Page 003] [\q 3/] apekkhaṃ idha vā huraṃ vā
Yo vedagu samito yatatto
Sabbesu dhammesu anūpalitto
Lokassa dhaññā udayabbayaññā'ti.
 
Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthā'ti.
 
Puṇṇamāsattheragāthā.
 
Paṭhamo vaggo.
 
Tassuddānaṃ:
Subhūti koṭṭhito thero kaṅkhārevatasammato2
Mantāṇiputto dabbo ca sītavaniyo ca bhalliyo
Vīro piḷindavaccho ca puṇṇamāso tamonudo'ti.
 
1 Duddamayo-[PTS.]
2 Subbato-[PTS.]
 
[BJT Page 8] [\x 8/]
1. 2. 1
11. Pāmojjabahulo1 bhikkhu dhamme buddhappavedite
Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhanti.
 
Itthaṃ sudaṃ āyasmā cūḷavaccho2 thero gāthaṃ abhāsitthā'ti.
 
Cūḷavacchattheragāthā.
 
1. 2. 2
12. Paññābalī sīlavatūpapanno
Samāhito jhānarato satīmā
Yadatthiyaṃ bhojanaṃ bhuñjamāno
Kaṅkhetha kālaṃ idha vītarāgo'ti.
Itthaṃ sudaṃ āyasmā mahāvaccho3 thero gāthaṃ abhāsitthā'ti.
 
Mahāvacchattheragāthā.
 
1. 2. 3
13. Nīlabbhavaṇṇā rucirā sītavārī sucindharā
Indagopakasañchannā te selā ramayanti ma'nti.
 
Itthaṃ sudaṃ āyasmā vanavaccho thero gāthaṃ abhāsitthā'ti.
 
Vanavacchattheragāthā.
 
1. 2. 4
14. Upajjhāyo maṃ avaca4 ito gacchāma5 sīvaka
Gāme me vasati kāyo araññaṃ me gato mano
Semānako pi gacchāmi natthi saṅgo vijānata'nti.
 
Itthaṃ sudaṃ āyasmato vanavacchassa therassa sāmaṇero gāthaṃ abhāsitthā'ti.
 
Vanavacchattherasāmaṇeragāthā.
 
1. 2. 5
15. Pañca chinde pañca jahe pañca cuttari bhāvaye
Pañcasaṅgātigo bhikkhu oghatiṇṇo'ti vuccatī'ti.
 
Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero gāthaṃ abhāsitthā'ti.
 
Kuṇḍadhānattheragāthā.
 
1. 2. 6
16. Yathā pi bhaddo ājañño naṅgalāvattanī sikhī
Gacchati appakasirena evaṃ rattindivā mama
Gacchati appakasirena sukhe laddhe nirāmise'ti.
 
Itthaṃ sudaṃ āyasmā bellaṭṭhisīso thero gāthaṃ abhāsitthā'ti.
 
Bellaṭṭhisīsattheragāthā.
 
1 Pāmujjabahulo-[PTS.]
2 Cuḷagavaccho-sīmu. 1, 2.
3 Mahāgavaccho-sīmu. 1, 2.
4 Avacasi-
5 Gacchāmi-[PTS.]
 
[BJT Page 10] [\x 10/]
1. 2. 7
17. Middhi [PTS Page 004] [\q 4/] yadā hoti mahagghaso ca
Niddāyitā samparivattasāyī
Mahāvarāho'va nivāpapuṭṭho
Punappunaṃ gabbhamupeti mando'ti.
 
Itthaṃ sudaṃ āyasmā dāsako thero gāthaṃ abhāsitthā'ti.
 
Dāsakattheragāthā.
 
1. 2. 8
18. Ahu buddhassa dāyādo bhikkhu bhesakalāvane
Kevalaṃ aṭṭhikasaññāya1 apharī paṭhaviṃ imaṃ
Maññe'haṃ kāmarāgaṃ so khippameva pahissatīti.
 
Itthaṃ sudaṃ āyasmā sigālapitā2 thero gāthaṃ abhāsitthā'ti.
 
Sigālapituttheragāthā.
 
1. 2. 9
19. Udakaṃ hi nayanti nettikā usukāro namayanti tejanaṃ
Dāruṃ namayanti tacchakā attānaṃ damayanti subbatā'ti.
 
Itthaṃ sudaṃ āyasmā kuṇḍalo thero gāthaṃ abhāsitthā'ti.
 
Kuṇḍalattheragāthā.
 
1. 2. 10
20. Maraṇe me bhayaṃ natthi nikanti natthi jīvite
Sandehaṃ nikkhipissāmi sampajāno patissato'ti.
 
Itthaṃ sudaṃ āyasmā ajito thero gāthaṃ abhāsitthā'ti.
 
Ajitattheragāthā.
 
Dutiyo vaggo.
 
Tassuddānaṃ:
Cūḷavaccho mahāvaccho vanavaccho ca sīvako
Kuṇḍadhāno ca belaṭṭhi dāsako ca tatopari
Sigālapitiko thero kuṇḍalo ca ajito dasā'ti.
 
1 Aṭṭhisaññāya-[PTS.]
2 Siṅgālapitā-[PTS.]
 
[BJT Page 12] [\x 12/]
1. 3. 1
21. Nāhaṃ bhayassa bhāyāmi satthā no amatassa kovido
Yattha bhayaṃ nāvatiṭṭhati tena maggena vajanti bhikkhavo'ti.
 
Itthaṃ sudaṃ āyasmā nigrodho thero gāthaṃ abhāsitthā'ti.
 
Nigrodhattheragāthā.
 
1. 3. 2
22. Nīlā sugīvā sikhino morā kāraṃciyaṃ abhinadanti.
Te sītavātakadditakalitā1 suttaṃ jhāyaṃ nibodhentī'ti.
 
Itthaṃ sudaṃ āyasmā cittako thero gāthaṃ abhāsitthā'ti.
 
Cittakattheragāthā.
 
1. 3. 3
23. Ahaṃ [PTS Page 005] [\q 5/] kho veegumbasmiṃ bhutvāna madhupāyasaṃ
Padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ
Sānuṃ paṭigamissāmi vivekamanubrūhayanti.
 
Itthaṃ sudaṃ āyasmā gosālo thero gāthaṃ abhāsitthā'ti.
 
Gosālattheragāthā.
 
1. 3. 4
24. Anuvassiko pabbajito passa dhammasudhammataṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā sugandho thero gāthaṃ abhāsitthā'ti.
 
Sugandhattheragāthā.
 
1. 3. 5
25. Obhāsajātaṃ phalagaṃ cittaṃ yassa abhiṇhaso
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasī'ti.
 
Itthaṃ sudaṃ āyasmā nandiyo thero gāthaṃ abhāsitthā'ti.
 
Nandiyattheragāthā.
 
1 Sītavātakalitā-[PTS.]
 
[BJT Page 14] [\x 14/]
1. 3. 6
26. Sutvā subhāsitaṃ vācaṃ buddhassādiccabandhuno
Paccavyadhiṃ hi nipuṇaṃ vālaggaṃ usunā yathā'ti.
 
Itthaṃ sudaṃ āyasmā ubhayo thero gāthaṃ abhāsitthā'ti.
 
Ubhayattheragāthā.
 
1. 3. 7
27. Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjababbajaṃ1
Urasā panudissāmi2 vivekamanubrūhaya'nti.
 
Itthaṃ sudaṃ āyasmā lomasakaṅgiyo thero gāthaṃ abhāsitthā'ti.
 
Lomasakaṅgiyattheragāthā.
 
1. 3. 8
28. Kacci no vatthapasuto kacci no bhūsanārato
Kacci sīlamayaṃ gandhaṃ kiṃ tvaṃ vāyasi3 netarā pajā'ti.
 
Itthaṃ sudaṃ āyasmā jambugāmikaputto thero gāthaṃ abhāsitthā'ti.
 
Jambugāmikattheragāthā.
 
1. 3. 9
29. Samunnamayamattānaṃ usukāro'va tejanaṃ
Cittaṃ ujuṃ karitvāna avijjaṃ bhinda4 hāritā'ti.
 
Itthaṃ sudaṃ āyasmā hārito thero gāthaṃ abhāsitthā'ti.
Hāritattheragāthā.
 
1. 3. 10
30. Ābādhe me samuppanne sati me upapajjatha
Ābādho me samuppanno kālo me nappamajjitunti.
 
Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā'ti.
Uttiyattheragāthā.
 
Tatiyo vaggo.
 
Tassuddānaṃ:
Nigrodho cittako thero gosālathero sugandho
Nandiyo ubhayo thero thero lomasakaṅgiyo
Jambugāmikaputto ca hārito uttiyo isīti.
 
1 Muñjapabbajaṃ-[PTS.]
2 Panudahissāmi-[PTS.]
3 Vāsi-[PTS.]
4 Chinda-[PTS.]
 
[BJT Page 16] [\x 16/]
1. 4. 1
31. Phuṭṭho [PTS Page 006] [\q 6/] ḍaṃsehi makasehi araññasmiṃ brahāvane
Nāgo saṅgāmasīseva sato tatrādhivāsaye'ti.
 
Itthaṃ sudaṃ āyasmā gabbharatīriyo thero gāthaṃ abhāsitthā'ti.
Gabbharatīriyattheragāthā.
 
1. 4. 2
32. Ajaraṃ jiramānena tappamānena nibbutiṃ
Nimmisaṃ paramaṃ santiṃ yogakkhemaṃ anuttaran'ti.
 
Itthaṃ sudaṃ āyasmā suppiyo thero gāthaṃ abhāsitthā'ti.
Suppiyattheragāthā.
 
1. 4. 3
33. Yathāpi ekaputtasmiṃ piyasmiṃ kusalī siyā
Evaṃ sabbesu pānesu sabbattha kusalo siyā'ti.
 
Itthaṃ sudaṃ āyasmā sopāko thero gāthaṃ abhāsitthā'ti.
Sopākattheragāthā.
 
1. 4. 4
34. Anāsannavarā etā niccameva vījānatā
Gāmā araññamāgamma tato gehaṃ upāvisiṃ
Tato uṭṭhāya pakkamiṃ anāmantiya1 posiyo'ti.
 
Itthaṃ sudaṃ āyasmā posiyo thero gāthaṃ abhāsitthā'ti.
Posiyattheragāthā.
 
1. 4. 5
35. Sukhaṃ sukhattho labhate tadācaraṃ
Kittiṃ ca pappoti yasassa vaḍḍhati
Yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ
Bhāveti maggaṃ amatassa pattiyā'ti.
 
Itthaṃ sudaṃ āyasmā sāmaññakānitthero gāthaṃ abhāsitthā'ti.
Sāmaññakānittheragāthā.
 
1. 4. 6
36. Sādhu sutaṃ sādhu caritakaṃ
Sādhu sadā aniketavihāro
Atthapucchanaṃ padakkhiṇakammaṃ
Etaṃ sāmaññamakiñcanassā'ti.
 
Itthaṃ sudaṃ āyasmā kumāraputto thero gāthaṃ abhāsitthā'ti.
Kumāraputtattheragāthā.
 
1 Anāmantetvā-[PTS.]
 
[BJT Page 18] [\x 18/]
1. 4. 7
37. Nānājanapadaṃ yanti vicaranto asaññatā
Samādhiṃ ca virodhenti kiṃsu raṭṭhacariyā karissati
Tasmā vineyya sārambhaṃ jhāyeyya apurakkhato'ti.
 
Itthaṃ sudaṃ āyasmā kumāraputtattherassa sahāyakā thero gāthaṃ abhāsitthā'ti.
 
Kumāraputtasahāyakattheragāthā.
 
1. 4. 8
38. Yo iddhiyā sarabhuṃ1 aṭṭhapesi
So gavampati asito anejo
Taṃ sabbasaṅgātigataṃ mahāmuniṃ
Devā namassanti bhavassa pāragu'nti.
 
Itthaṃ sudaṃ āyasmā gavampatitthero gāthaṃ abhāsitthā'ti.
 
Gavampatittheragāthā.
 
1. 4. 9
39. Sattiyā viya omaṭṭho ḍayhamāno'va matthake
Kāmarāgappahānāya sato bhikkhu paribbaje'ti.
 
Itthaṃ sudaṃ āyasmā tisso thero gāthaṃ abhāsitthā'ti.
 
Tissattheragāthā.
 
1. 4. 10
40. Sattiyā [PTS Page 007] [\q 7/] viya omaṭṭho ḍayhamāno'va matthake
Bhavarāgappahānāya sato bhikkhu paribbaje'ti.
 
Itthaṃ sudaṃ āyasmā vaḍḍhamāno thero gāthaṃ abhāsitthā'ti.
 
Vaḍḍhamānattheragāthā.
 
Catuttho vaggo.
 
Tassuddānaṃ:
Gabbharatīriyo suppiyo sopāko ceva posiyo
Sāmaññakāni kumāputto kumāputtasahāyako
Gavampati tissatthero vaḍḍhamāno mahāyaso'ti.
 
1 Sarabuṃ-sīmu. 1.
 
[BJT Page 20] [\x 20/]
1. 5. 1
41. Vivaramanupatanti vijjutā vebhārassa ca paṇḍavassa ca
Nagavivaragato ca jhāyati putto appaṭimassa tādino'ti.
 
Itthaṃ sudaṃ āyasmā sirivaḍḍho thero gāthaṃ abhāsitthā'ti. Sirivaḍḍhattheragāthā.
 
1. 5. 2
42. Cāle upacāle sīsūpacāle
Patissatā nu kho viharatha
Āgato vo vālaṃ viya vedhī'ti.
 
Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero gāthaṃ abhāsitthā'ti.
Khadiravaniyarevatattheragāthā.
 
1. 5. 3
43. Sumuttiko sumuttiko sāhu sumuttikomhi tīhi khujjakehi
Asitāsu mayā naṅgalāsu mayā kuddālāsu1 mayā
Yadipi idhameva idhameva athavā pi alameva alameva
Jhāya sumaṅgala jhāya sumaṅgala appamatto vihara sumaṅgalā'ti.
 
Itthaṃ sudaṃ āyasmā sumaṅgalo thero gāthaṃ abhāsitthā'ti.
 
Sumaṅgalattheragāthā.
 
1. 5. 4
44. Mataṃ vā amma rodanti yo vā jīvaṃ na dissati
Jīvantaṃ maṃ amma passantī kasmā maṃ amma rodasī'ti.
 
Itthaṃ sudaṃ āyasmā sānutthero gāthaṃ abhāsitthā'ti.
Sānuttheragāthā.
 
1. 5. 5
45. Yathāpi bhaddo ājañño khalitvā patitiṭṭhati
Evaṃ dassanasampannaṃ sammāsambuddhasāvakanti.
 
Itthaṃ sudaṃ āyasmā ramaṇīyavihāritthero gāthaṃ abhāsitthā'ti.
Ramaṇīyavihārittheragāthā.
 
1 Khuddālāsu-sīmu. 1, Kudadālesu-sīmu. 2, Khudadākudadālāsu-[PTS.]
 
[BJT Page 22] [\x 22/]
1. 5. 6
46. Saddhāyāhaṃ pabbajito agārasmānagāriyaṃ
Sati paññā ca me vuddhā cittaṃ ca susamāhitaṃ
Kāmaṃ karassu rūpāni neva maṃ bādhayissasī'ti. 1
 
Itthaṃ sudaṃ āyasmā samiddhitthero gāthaṃ abhāsitthā'ti.
Samiddhittheragāthā.
 
1. 5. 7
47. Namo [PTS Page 008] [\q 8/] te buddhavīratthu vippamuttosi sabbadhi
Tuyhāpadāne viharaṃ viharāmi anāsavo'ti.
 
Itthaṃ sudaṃ āyasmā ujjayo thero gāthaṃ abhāsitthā'ti.
Ujjayattheragāthā.
 
1. 5. 8
48. Yato ahaṃ pabbajito agārasmānagāriyaṃ
Nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhita'nti.
 
Itthaṃ sudaṃ āyasmā sañjayo thero gāthaṃ abhāsitthā'ti.
Sañjayattheragāthā.
 
1. 5. 9
49. Vihavihābhinadite sippikābhirutehi ca
Na me taṃ phandati cittaṃ ekattanirataṃ hi me'ti.
 
Itthaṃ sudaṃ āyasmā rāmaṇeyyako thero gāthaṃ abhāsitthā'ti.
Rāmaṇeyyakattheragāthā.
 
1. 5. 10
50. Dharaṇī ca siñcati1 vāti māluto vijjutā carati nabhe
Upasamanti2 vitakkā cittaṃ susamāhitaṃ mamā'ti.
 
Itthaṃ sudaṃ vimalo thero gāthaṃ abhāsitthā'ti.
 
Vimalattheragāthā.
 
Pañcamo vaggo.
 
Tassuddānaṃ:
Sirivaḍḍho revato thero sumaṅgalo sānusavhayo
Ramaṇīyavihārī ca samiddhiujjayasañjayā
Rāmaṇeyyo ca so thero vimalo ca raṇañjaho'ti.
 
1 Byādhayissasīti-[PTS.]
2 Siccati-[PTS.]
3 Upasammanti-[PTS.]
 
[BJT Page 24] [\x 24/]
1. 6. 1
51. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā
Cittaṃ susamāhitaṃ ca mayhaṃ
Atha ce patthayasi pavassa devā'ti.
 
Itthaṃ sudaṃ āyasmā godhiko thero gāthaṃ abhāsitthā'ti.
Godhikattheragāthā.
 
1. 6. 2
52. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā
Cittaṃ susamāhitaṃ ca kāye
Atha ce patthayasi pavassa devā'ti.
 
Itthaṃ sudaṃ āyasmā subāhutthero gāthaṃ abhāsitthā'ti.
Subāhuttheragāthā.
 
1. 6. 3
53. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā
Tassaṃ viharāmi appamatto
Atha ce patthayasi pavassa devā'ti.
 
Itthaṃ sudaṃ āyasmā valliyo thero gāthaṃ abhāsitthā'ti.
Valliyattheragāthā.
 
1. 6. 4
54. Vassati [PTS Page 009] [\q 9/] devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā
Tassaṃ viharāmi adutiyo
Atha ce patthayasi pavassa devā'ti.
 
Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā'ti.
Uttiyattheragāthā.
 
1. 6. 5
55. Āsandi kuṭikaṃ katvā ogayha añjanaṃ vanaṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ añjanavaniyo thero gāthaṃ abhāsitthā'ti.
 
Añjanavaniyattheragāthā.
 
1. 6. 6
56. Ko kuṭikāyaṃ bhikkhu kiṭikāyaṃ
Vītarāgo susamāhita citto
Evaṃ jānāhi āvuso
Amoghā te kuṭikā katā'ti.
 
Itthaṃ sudaṃ āyasmā kuṭivihāritthero gāthaṃ abhāsitthā'ti.
Kuṭivihārittheragāthā.
 
[BJT Page 26] [\x 26/]
1. 6. 7
57. Ayamāhu purāṇiyā kuṭi aññaṃ patthayase navaṃ kuṭiṃ
Āsaṃ kuṭiyā virājaya dukkhā bhikkhu puna navā kuṭī'ti.
 
Itthaṃ sudaṃ āyasmā dutiyakuṭivihāritthero gāthaṃ abhāsitthā'ti.
Dutiyakuṭivihārittheragāthā.
 
1. 6. 8
58. Ramaṇīyo me kuṭikā saddhādeyyā manoramā
Na me attho kumārīhi yesaṃ attho tahiṃ gacchatha nāriyo'ti.
 
Itthaṃ sudaṃ āyasmā ramaṇīyakuṭiko thero gāthaṃ abhāsitthā'ti.
Ramaṇīyakuṭikattheragāthā.
 
1. 6. 9
59. Saddhāyāhaṃ pabbajito araññe me kuṭikā katā
Appamatto ca ātāpī sampajāno patissato'ti.
 
Itthaṃ sudaṃ āyasmā kosalavihāritthero gāthaṃ abhāsitthā'ti.
Kosalavihārittheragāthā.
 
1. 6. 10
60. Te me ijjhaṃsu saṅkappā yadattho pavisiṃ kuṭiṃ
Vijjāvimuttiṃ paccessaṃ mānānusayamujjahi'nti.
 
Itthaṃ sudaṃ āyasmā sīvalitthero gāthaṃ abhāsitthā'ti.
 
Sīvalittheragāthā.
 
Chaṭṭho vaggo.
 
Tassuddānaṃ:
Godhiko ca subāhu ca valliyo uttiyo isi
Añjanavaniyo thero duve kuṭivihārino
Ramaṇīyakuṭiko ca kosalavhayasīvalī'ti.
 
[BJT Page 28] [\x 28/]
1. 7. 1
61. Passati passo passantaṃ apassantaṃ ca passati
Apassanto apassantaṃ passantaṃ ca na passatī'ti.
 
Itthaṃ sudaṃ āyasmā vappo thero gāthaṃ abhāsitthā'ti.
Vappattheragāthā.
 
1. 7. 2
62. Ekakā [PTS Page 010] [\q 10/] mayaṃ araññe viharāma
Apaviddhaṃ va vanasmiṃ dārukaṃ
Tassa me bahukā pihayanti
Terayikā viya saggagāminanti.
 
Itthaṃ sudaṃ āyasmā vajjiputto thero gāthaṃ abhāsitthā'ti.
Vajjiputtattheragāthā.
 
1. 7. 3
63. Cutā patanti patitā giddhā ca punarāgatā
Kataṃ kiccaṃ rataṃ rammaṃ sukhenanvāgataṃ sukhanti.
 
Itthaṃ sudaṃ āyasmā pakkho thero gāthaṃ abhāsitthā'ti.
Pakkhattheragāthā.
 
1. 7. 4
64. Dumavhayāya uppanno jāto paṇḍaraketunā
Ketuhā ketunāyeva mahāketuṃ padhaṃsayīti.
 
Itthaṃ sudaṃ āyasmā vimalo koṇḍañño thero gāthaṃ abhāsitthā'ti.
 
1. 7. 5
65. Ukkhepakaṭavacchassa saṅkalitaṃ bahūhiva ssehi
Taṃ bhāsati gahaṭṭhānaṃ sunisinno uḷārapāmojjo'ti. 1
 
Itthaṃ sudaṃ āyasmā ukkhepakaṭavaccho thero gāthaṃ abhāsitthā'ti.
Ukkhepakaṭavacchattheragāthā.
 
1 Uḷārapāmujjo-[T.]
 
[BJT Page 30] [\x 30/]
1. 7. 6
66. Anusāsi mahāvīro sabbadhammānapāragu
Tassāhaṃ dhammaṃ sutvāna vihāsiṃ santike sato1
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā meghiyo thero gāthaṃ abhāsitthā'ti.
Meghiyattheragāthā.
 
1. 7. 7
67. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā ekadhammasavanīyo thero gāthaṃ abhāsitthā'ti.
Ekadhammasavanīyattheragāthā.
 
1. 7. 8
68. Adhicetaso appamajjato munino monapathesu sikkhato
Sokā na bhavanti tādino upasantassa sadā satīmato'ti.
 
Itthaṃ sudaṃ āyasmā ekudāniyo thero gāthaṃ abhāsitthā'ti.
Ekudāniyattheragāthā.
 
1. 5. 9
69. Sutvāna dhammaṃ mahato mahārasaṃ
Sabbaññutaññaṇavarena desitaṃ
Maggaṃ papajjiṃ amatassa pattiyā
So yogakkhemassa pathassa kovido'ti.
 
Itthaṃ sudaṃ āyasmā channo thero gāthaṃ abhāsitthā'ti.
Channattheragāthā.
 
1. 7. 10
70. Sīlameva [PTS Page 011] [\q 11/] idha aggaṃ paññavā pana uttamo
Manussesu ca deve su sīlapaññāṇato jaya'nti.
 
Itthaṃ sudaṃ āyasmā puṇṇo thero gāthaṃ abhāsitthā'ti.
Puṇṇattheragāthā.
 
Sattamo vaggo.
 
Tassuddānaṃ:
Vappo ca vajjiputto ca pakkho vimalakoṇḍañño
Ukkhepakaṭavaccho ca meghiyo ekadhammiko
Ekudāniyacchannā ca puṇṇatthero mahabbalo'ti.
 
1 Rato-[PTS.]
[BJT Page 32] [\x 32/]
1. 8. 1
71. Susukhumanipuṇatthadassinā matikusalena nivātavuttinā
Saṃsevita vuddhasīlinā1 nibbānaṃ na hi tena dullabha'nti.
 
Itthaṃ sudaṃ āyasmā vacchapālo thero gāthaṃ abhāsitthā'ti.
 
Vacchapālattheragāthā.
 
1. 8. 2
72. Yathā kaḷīro susu vaḍḍhataggo
Dunnikkhamo hoti pasākhajāto
Evaṃ ahaṃ bhariyāyānītāya
Anumañña maṃ pabbajitomhi dānī'ti.
 
Itthaṃ sudaṃ āyasmā ātumo thero gāthaṃ abhāsitthā'ti.
 
Ātumattheragāthā.
 
1. 8. 3
73. Jiṇṇaṃ ca disvā dukhitaṃ ca2 byādhitaṃ
Mataṃ ca disvā gatamāyusaṅkhayaṃ
Tato ahaṃ nikkhamitūna pabbajiṃ
Pahāya kāmāni manoramānī'ti.
 
Itthaṃ sudaṃ āyasmā māṇavo thero gāthaṃ abhāsitthā'ti.
 
Māṇavattheragāthā.
 
1. 8. 4
74. Kāmacchando ca byāpādo thīnamiddhaṃ ca bhikkhuno
Uddhaccaṃ vicikicchā ca sabbaso'va na vijjatī'ti.
 
Itthaṃ sudaṃ āyasmā suyāmo3 thero gāthaṃ abhāsitthā'ti.
 
Suyāmattheragāthā.
 
1. 8. 5
75. Sādhu suvihitāna dassanaṃ kaṅkhā chijjati buddhi vaḍḍhati
Bālampi karonti paṇaḍitaṃ tasmā sādhu sataṃ samāgamo'ti.
 
Itthaṃ sudaṃ āyasmā susārado thero gāthaṃ abhāsitthā'ti.
 
Susāradattheragāthā.
 
1. 8. 6
76. Uppatantesu nipate nipatantesu uppate
Vase avasamānesu ramamānesu ni rame'ti.
 
Itthaṃ sudaṃ āyasmā piyañjaho thero gāthaṃ abhāsitthā'ti.
 
Piyañjahattheragāthā.
 
1 Saṃsevitakhuddhasīlinā-[PTS.]
2 Dukkhitañca-[PTS.]
3 Suyāmano-sīmu. 1, 2, [PTS.]
 
[BJT Page 34] [\x 34/]
1. 8. 7
77. Idaṃ [PTS Page 012] [\q 12/] pure cittamacāri cārikaṃ
Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
Tadajjahaṃ niggahessāmi1 yoniso
Hatthippabhannaṃ viya aṅkusaggaho'ti.
 
Itthaṃ sudaṃ āyasmā hatthārohaputto thero gāthaṃ abhāsitthā'ti.
 
Hatthārohaputtattheragāthā.
 
1. 8. 8
78. Anekajatisaṃsāraṃ sanudhāvissaṃ anibbisaṃ
Tassa me dukukhajātassa dukkhakkhandho aparaddho'ti.
 
Itthaṃ sudaṃ āyasmā meṇaḍasiro thero gāthaṃ abhāsitthā'ti.
 
Meṇaḍasirattheragāthā.
 
1. 8. 9
79. Sabbo rāgo pahīno me sabbo doso samūhato
Sabbo me vigato moho sītibhūtosmi nibbuto'ti.
 
Itthaṃ sudaṃ āyasmā rakkhito thero gāthaṃ abhāsitthā'ti.
 
Rakkhitattheragāthā.
 
1. 8. 10
80. Yaṃ mayā pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ2
Sabbametaṃ parikkhīṇaṃ natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā uggo thero gāthaṃ abhāsitthā'ti.
 
Uggattheragāthā.
 
Aṭṭhamo vaggo.
 
Tassuddānaṃ:
Vacchapālo ca yo thero ātumo māṇavo isi
Suyāmo ca susārado thero yo ca piyañjaho
Ārohaputto meṇḍasiro rakkhito uggasavhayo'ti.
 
1 Niggahissāmi-[PTS.]
2 Bahu-[PTS.]
 
[BJT Page 36] [\x 36/]
1. 9. 1
81. Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu
Idheva taṃ vedanīyaṃ vatthu aññaṃ na vijjatī'ti.
 
Itthaṃ sudaṃ āyasmā samitigutto thero gāthaṃ abhāsitthā'ti.
 
Samitiguttattheragāthā.
 
1. 9. 2
82. Yena yena subhikkhāni sivāni abhayāni ca
Tena puttaka gacchassu mā sokāpahato bhavā'ti.
 
Itthaṃ sudaṃ āyasmā kassapo thero gāthaṃ abhāsitthā'ti.
 
Kassapattheragāthā.
 
1. 9. 3
83. Sīhappamattā vihara rattindivamatandito
Bhāvehi kusalaṃ dhammaṃ jaha sīghaṃ samussayanti.
 
Itthaṃ sudaṃ āyasmā sīho thero gāthaṃ abhāsitthā'ti.
 
Sīhattheragāthā.
 
1. 9. 4
84. Sabbarattiṃ [PTS Page 013] [\q 13/] supitvāna saṅgaṇike rato,
Kudassu1 nāma dummedho dukkhassantaṃ karissatī'ti.
 
Itthaṃ sudaṃ āyasmā nīto thero gāthaṃ abhāsitthā'ti.
 
Nītattheragāthā.
 
1. 9. 5
85. Cittanimittassa kovido pavivekarasaṃ vijāniya,
Jhāyaṃ nipako patissato adhigaccheyya sukhaṃ nirāmisanti.
 
Itthaṃ sudaṃ āyasmā sunāgo thero gāthaṃ abhāsitthā'ti.
 
Sukāgattheragāthā.
 
1. 9. 6
86. Ito bahiddhā puthu aññavādinaṃ
Maggo na nibbānagamo yathā ayaṃ,
Itissu saṅghaṃ bhagavānusāsati
Satthā sayaṃ pāṇitaleva dassaya'nti.
 
Itthaṃ sudaṃ āyasmā nāgito thero gāthaṃ abhāsitthā'ti.
 
Nāgitattheragāthā.
 
1 Kudāsasu-nā.
 
[BJT Page 38] [\x 38/]
1. 9. 7
87. Khandhā diṭṭhā yathābhūtaṃ bhavā sabbe padālitā
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā paviṭṭho thero gāthaṃ abhāsitthā'ti.
 
Paviṭṭhattheragāthā.
 
1. 9. 8
88. Asakkhiṃ vata attānaṃ uddhātuṃ udakā jalaṃ
Vuyhamāno mahogheva sacaccāni paṭivijjhaha'nti.
 
Itthaṃ sudaṃ āyasmā ajjuno thero gāthaṃ abhāsitthā'ti.
 
Ajjunattheragāthā.
 
1. 9. 9
89. Uttiṇṇā paṅkapalipā pātālā parivajjitā,
Muttā oghā ca ganthā ca sabbe mānā visaṃhatā'ti.
 
Itthaṃ sudaṃ āyasmā devasabho thero gāthaṃ abhāsitthā'ti.
 
Paṭhamadevasabhattheragāthā.
 
1. 9. 10
90. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā sāmidatto thero gāthaṃ abhāsitthā'ti.
 
Sāmidattattheragāthā.
 
Navamo vaggo.
 
Tassuddānaṃ:
Thero samitigutto ca kassapo sīhasavahayo
Nīto sunāgo nāgito paviṭṭho ajjuno isi,
Devasabho ca yo thero sāmidatto mahabbalo'ti.
 
[BJT Page 40] [\x 40/]
1. 10. 1
91. Na tathā' mataṃ satarasaṃ sudhannaṃ yaṃ mayajja paribhuttaṃ,
Aparimita dassinā gotamena buddhena desito dhammo'ti.
 
Itthaṃ sudaṃ āyasmā paripuṇṇako thero gāthaṃ abhāsitthā'ti.
 
Paripuṇṇakattheragāthā.
 
1. 10. 2
92. Yassāsavā [PTS Page 014] [\q 14/] parikkhīṇā āhāre ca anissito,
Suññatā animitto ca vimokkho yassa gocaro,
Ākāseva sakuntānaṃ padaṃ tassa durannayanti.
 
Itthaṃ sudaṃ āyasmā vijayo thero gāthaṃ abhāsitthā'ti.
 
Vijayattheragāthā.
 
1. 10. 3
93. Dukkhā kāmā eraka na sukhā kāmā eraka,
Yo kāme kāmayati dukkhaṃ so kāmayati eraka,
Yo kāme na kāmayati eraka dukkhaṃ so na kāmayati erakā'ti.
 
Itthaṃ sudaṃ āyasmā erako thero gāthaṃ abhāsitthā'ti.
 
Erakattheragāthā.
 
1. 10. 4
94. Name hi tassa bhagavato sakyaputtassa sirīmato,
Tenāyaṃ aggappattena aggo dhammo sudesito'ti.
 
Itthaṃ sudaṃ āyasmā mettaji thero gāthaṃ abhāsitthā'ti.
 
Mettajittheragāthā.
 
1. 10. 5
95. Andhohaṃ hatanettosmi kantāraddhānapakkanto, 1
Sayamāno'pi gacchissaṃ na sahāyena pāpenā'ti.
 
Itthaṃ sudaṃ āyasmā cakkhupālo thero gāthaṃ abhāsitthā'ti.
 
Cakkhupālattheragāthā.
 
1. 10. 6
96. Ekapupphaṃ cajitvāna asītiṃ vassa koṭiyo,
Saggesu paracāretvā sesakenamhi nibbuto'ti.
 
Itthaṃ sudaṃ āyasmā khaṇḍasumano thero gāthaṃ abhāsitthā'ti.
 
Khaṇḍasumaṇattheragāthā.
 
1 Pakkhando-machasaṃ. Pakkhanno-sīmu. 1, 2, [PTS.]
 
[BJT Page 42] [\x 42/]
1. 10. 7
97. Hitvā sataphalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ,
Aggahiṃ mattikāpattaṃ idaṃ dutiyābhasevana'nti.
 
Itthaṃ sudaṃ āyasmā tisso thero gāthaṃ abhāsitthā'ti.
 
Tissattheragāthā.
 
1. 10. 8
98. Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhosa tiṭṭhati,
Tassa vaḍḍhanti āsavā bhavamūlā bhavagāmino'ti. 1
 
Itthaṃ sudaṃ āyasmā abhayo thero gāthaṃ abhāsitthā'ti.
 
Abhayattheragāthā.
 
1. 10. 9
99. Saddaṃ sutvā sati muṭṭhā piyanimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhosa tiṭṭhati,
Tassa vaḍḍhanti āsavā saṃsāramupagāmino'ti. 2
 
Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā'ti.
 
Uttiyattheragāthā.
 
1. 10. 10
100. Sammappadhānasampanno satipaṭṭhānagocaro,
Vimuttikusumasañchanno parinibbissatyanāsavo'ti.
 
Itthaṃ sudaṃ āyasmā devasabho thero gāthaṃ abhāsitthā'ti.
 
Devasabhattheragāthā.
 
Dasamo vaggo.
 
Tassuddānaṃ:
Paripuṇṇako [PTS Page 015] [\q 15/] ca vijayo erako mettajī muni,
Cakkhupālo khaṇḍasumano tisso ca abhayo3 tathā,
Uttiyo ca mahāpañño thero devasabho pi cā'ti.
 
1 Bhavamūlepagāmino-sīmu. 1, 2.
2 Saṃsāraṃ upagāmino-sīmu. 1, 2.
3 Tisso abhayo va-[PTS.]
 
[BJT Page 44] [\x 44/]
1. 11. 1
101. Hatvā gihittaṃ anavositatto
Mukhanaṅgalī odariko kusīto,
Mahāvarāho'va nivāpapuṭṭho
Punappunaṃ gabbhamupeti mando.
 
Itthaṃ sudaṃ āyasmā belaṭṭhāniko thero gāthaṃ abhāsitthā'ti.
 
Belaṭṭhānikattheragāthā.
 
1. 11. 2
102. Mānena vañcitāse saṅkhāresu saṅkilissamānāse, 1
Lābhālābhena mathitā samādhiṃ nādhigacchantī'ti.
 
Itthaṃ sudaṃ āyasmā setuccho thero gāthaṃ abhāsitthā'ti.
 
Setucchattheragāthā.
 
1. 11. 3
103. Nāhaṃ etena atthiko sukhito dhammarasena tappito,
Pītvāna2 rasaggamuttamaṃ na ca kāhāmi visena santhava'nti.
 
Itthaṃ sudaṃ āyasmā bandhuro3 thero gāthaṃ abhāsitthā'ti.
 
Bandhurattheragāthā.
 
1. 11. 4
104. Lahuko vata me kāyo phuṭṭho ca pītisukhena vipulena
Tūlamiva eritaṃ mālutena pilavatīva me kāyo'ti.
 
Itthaṃ sudaṃ āyasmā khitako thero gāthaṃ abhāsitthā'ti.
 
Khitakattheragāthā.
 
1. 11. 5
105. Ukkaṇaṭhitopi na vase ramamānopi pakkame,
Natvevānatthasaṃmitaṃ vase vāsaṃ vicakkhaṇo'ti.
 
Itthaṃ sudaṃ āyasmā malitavambho thero gāthaṃ abhāsitthā'ti.
 
Malitavambhattheragāthā.
 
1. 11. 6
106. Sataliṅgassa atthassa satalakkhaṇadhārino,
Ekaṅgadassī dummedho satadassī ca paṇḍito'ti.
 
Itthaṃ sudaṃ āyasmā suhemanto thero gāthaṃ abhāsitthā'ti.
 
Suhemantattheragāthā.
 
1 Saṅkilissamānase-machasaṃ.
2 Pītvā-katthaci,
3 Bandhano-machasaṃ.
 
[BJT Page 46] [\x 46/]
1. 11. 7
107. Pabbajiṃ tulayatvāna agārasmānagāriyaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā dhammasavo thero gāthaṃ abhāsitthā'ti.
 
Dhammasavattheragāthā.
 
1. 11. 8
108. Sa vīsaṃvassasatiko1 pabbajiṃ anagāriyaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā dhammasavapitutthero gāthaṃ abhāsitthā'ti.
 
Dhammasava pituttheragāthā.
 
1. 11. 9
109. Na [PTS Page 016] [\q 16/] nūnāyaṃ paramahitānukampino
Rahogato anuvigaṇeti sāsanaṃ,
Tathāhayaṃ viharati pākatindriyo
Migī yathā taruṇajātikā vane'ti.
 
Itthaṃ sudaṃ āyasmā saṅgharakkhito thero gāthaṃ abhāsitthā'ti.
 
Saṅgharakkhitattheragāthā.
 
1. 11. 10
110. Nagā nagaggesu susaṃvirūḷhā
Udaggameghena navena sittā
Vivekakāmassa araññasaññino
Janeti bhiyyo usabhassa kalyata'nti.
 
Itthaṃ sudaṃ āyasmā usabho thero gāthaṃ abhāsitthā'ti.
 
Usabhattheragāthā.
 
Ekādasamo vaggo.
 
Tassuddānaṃ:
Belaṭṭhānikasetucchā bandhuro khitako isī,
Malitavambho suhemanto dhammasavo dhammasavapitā,
Saṅgharakkhitatthero ca usabho ca mahāmunī'ti.
 
[BJT Page 48] [\x 48/]
1. 12. 1
111. Duppabbajjaṃ ve duradhivāsā gehā
Dhammo gambhīro duradhigamā bhogā,
Kicchā vutti no itarītareneva
Yuttaṃ cantetuṃ satatamaniccata'nti.
 
Itthaṃ sudaṃ āyasmā jento thero gāthaṃ abhāsitthā'ti.
 
Jentattheragāthā.
 
1. 12. 2
112. Tevijjohaṃ mahājhāyī cetosamathakovido
Sadattho me anuppatto kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā jento thero gāthaṃ abhāsitthā'ti.
 
Jentattheragāthā.
 
1. 12. 3.
113. Acchodikā puthusilā gonaṅgulamigāyutā,
Ambusevālasañjannā te selā ramayanti ma'nti.
 
Itthaṃ sudaṃ āyasmā vanavaccho thero gāthaṃ abhāsitthā'ti.
 
Vanavacchattheragāthā.
 
1. 12. 4
114. Kāyaduṭṭhullagaruno hīyamānamhi1 jīvite,
Sarīrasukhagiddhassa kuto samaṇa sādhutā'ti.
 
Itthaṃ sudaṃ āyasmā adhimutto thero gāthaṃ abhāsitthā'ti.
 
Adhimuttattheragāthā.
 
1. 12. 5
115. Esāvahiyyase pabbatena bahukuṭajasallakikena, 2
Nesādakena girinā yasassinā paricchadenā'ti.
 
Itthaṃ sudaṃ āyasmā mahānāmo thero gāthaṃ abhāsitthā'ti.
 
Mahānāmattheragāthā.
 
1. 12. 6
116. Cha [PTS Page 017] [\q 17/] phassāyatane hitvā guttadvāro susaṃvuto,
Aghamūlaṃ vamitvāna patto me āsavakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā pārāsariyatthero3 gāthaṃ abhāsitthā'ti.
 
Parāsariyattheragāthā.
 
1 Hiyyamānamhi-[PTS.]
2 Sallakiteta-pa.
3 Pārāpariya-machasaṃ, [PTS.]
 
[BJT Page 50] [\x 50/]
1. 12. 7
117. Suvilitto suvasano sabbābharaṇabhaṇūsito,
Tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā yaso thero gāthaṃ abhāsitthā'ti.
 
Yasattheragāthā.
 
1. 12. 8
118. Abhisatthova nipatati
Vayo rūpaṃ aññamiva tatheva santaṃ,
Tasseva sato avippavasato
Aññasseva sarāmi attāna'nti.
 
Itthaṃ sudaṃ āyasmā kimbilo thero gāthaṃ abhāsitthā'ti.
 
Kimbilattheragāthā.
 
1. 12. 9
119. Rukkhamūlagahanaṃ pasakkiya
Nibbānaṃ hadayasmiṃ opiya1
Jhāya gotama mā ca pāmado2
Kiṃ te bilibilikā karissatī'ti.
 
Itthaṃ sudaṃ āyasmā vajjiputto thero gāthaṃ abhāsitthā'ti.
 
Vajjiputtattheragāthā.
 
1. 12. 10
120. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
Dukkhakkhayo anuppatto patto me āsavakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā isidatto thero gāthaṃ abhāsitthā'ti.
 
Isidattattheragāthā.
 
Vaggo dvādasamo.
 
Tassuddānaṃ:
Jento ca vacchagotto ca vaccho ca vanasavhayo, 3
Adhimutto mahānāmo pārāsariyo4 yaso pi ca,
Kimbilo vajjiputto ca isidatto mahāyaso'ti.
 
Tatruraddānaṃ:
Vīsuttarasataṃ therā katakiccā anāsavā,
Ekakeva nipātamhi susaṅgītā mahesibhī'ti.
 
Ekakanipāto niṭṭhito.
 
1 Osiya-[PTS.]
2 Pamādo-bahūsu
3 Vanapavhayo- [PTS.]
4 Pārāpariyo-[PTS.]
 
[BJT Page 52] [\x 52/]
2. Dutakanipāto
 
[PTS Page 018 [\q 18/] 2. 1. 1]
121. Natthi koci bhavo nacco saṅkhārā vā pi sassatā,
Uppajjanti ca te khandhā vacanti aparāparaṃ.
 
122. Etamādīnavaṃ ñatvābhavenamhi anatthi ko,
Nissaṭo sabbakāmehi patto me āsavakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā attaro thero gāthāyo abhāsitthā'ti.
 
Uttarattheragāthā.
 
2. 1. 2
123. Nayidaṃ anayena jīvitaṃ nāhāro hadayassa santiko,
Āhāraṭṭhitiko samussayo iti disvāna carāmi esanaṃ.
 
124. Paṅkoti hi naṃ pavedayuṃ yāyaṃ vandanapūjanā kulesu,
Sukhumaṃ sabbaṃ darullahaṃ sakkāro kāpurisena dujjaho'ti.
 
Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthā'ti.
 
Paṇḍolabhādvājattheragāthā.
 
2. 1. 3
125. Makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkiya,
Dvārena anupariyeti ghaṭṭayento muhuṃ muhuṃ.
 
126. Tiṭṭha makkaṭa mā dhāvi nahi te taṃ yathā pure,
Niggahītosi paññāya neva1 dūraṃ gamissasī'ti.
 
Itthaṃ sudaṃ āyasmā valliyo thero gāthāyo abhāsitthā'ti.
 
Valliyattheragāthā.
 
1 Neto-[PTS.]
 
[BJT Page 54] [\x 54/]
2. 2. 4
127. Tiṇṇaṃ me tālapattānaṃ gaṅgātīre kuṭī katā,
Javasittova me patto paṃsukūlaṃ ca cīvaraṃ.
 
128. Dvinnaṃ antaravassānaṃ ekā vācā me bhāsitā,
Tatiye antaravassamhi tamokkhandho padālito.
 
Itthaṃ sudaṃ āyasmā gaṅgātīriyo thero gāthāyo abhāsitthā'ti.
 
Gaṅgātīriyattheragāthā.
 
2. 1. 5
129. Api ce hoti tevijjo maccuhāyī anāsavo,
Appaññātoti naṃ bālā avajānanti ajānatā.
 
130. Yo [PTS Page 019] [\q 19/] ca kho annapānassa lābhī hotīdha puggalo,
Pāpadhammopi ce hoti so nesaṃ hoti sakkato'ti.
 
Itthaṃ sudaṃ āyasmā ajino thero gāthāyo abhāsitthā'ti.
 
Ajinattheragāthā.
 
2. 1. 6
131. Yadāhaṃ dhammamassosiṃ bhāsamānassa satthuno,
Na kaṅkhamabhijānāmi sabbaññū aparājite.
 
132. Satthavāhe mahāvīre sārathīnaṃ varuttame,
Magge paṭipadāyaṃ vā kaṅkhā mayhaṃ na vijjatī'ti.
 
Itthaṃ sudaṃ āyasmā melajino thero gāthāyo abhāsitthā'ti.
 
Melajinattheragāthā.
 
2. 1. 7
133. Yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati,
Evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.
 
134. Yathaagāraṃ succhannaṃ vuṭṭhi na samativijjhati,
Evaṃ abhāvitaṃ cittaṃ rāgo na samativijjhati.
 
Itthaṃ sudaṃ āyasmā rādho thero gāthāyo abhāsitthā'ti.
 
Rādhattheragāthā.
 
[BJT Page 56] [\x 56/]
2. 1. 8
135. Khīṇā hi mayhaṃ jāti vusitaṃ jinasāsanaṃ,
Pahīno jālasaṅkhāto bhavanetti samūhatā.
 
136. Yassatthāya pabbajito agārasmānagāriyaṃ,
So me attho anuppatto sabbasaṃyojanakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā surādho thero gāthāyo abhāsitthā'ti.
 
Surādhattheragāthā.
 
2. 1. 9
137. Sukhaṃ supanti munayo ye itthīsu na bajjhare,
Sadā ve rakkhitabbāsu yāsu saccaṃ sudullabhaṃ.
 
138. Vadhaṃ carimha te kāma anaṇā dāni te mayaṃ,
Gacchāma dāni nibbānaṃ yattha gantvā na socatī'ti.
 
Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā'ti.
 
Gotamattheragāthā.
 
2. 1. 10
139. Pubbe hanti attānaṃ pacchā hanti so pare,
Suhataṃ hanti attānaṃ vītaseneva pakkhimā.
 
140. Na brāhmaṇo bahivaṇṇo anto vaṇṇo hi brāhmaṇo,
Yasumiṃ pāpani kammāni sa ve kaṇho sujampatī'ti.
 
Itthaṃ sudaṃ āyasmā vasabho thero gāthāyo abhāsitthā'ti.
 
Vasabhattheragāthā.
 
Vaggo paṭhamo.
 
Tassuddānaṃ:
Uttaro ceva piṇḍo lo vallito tīriyo isi,
Ajino ca melajino rādho surādho gotamo,
Vasabhena ime honti dasa therā mahiddhikā'ti.
[BJT Page 58] [\x 58/]
2. 2. 1
141. Sussūsā [PTS Page 020] [\q 20/] sutavaddhanī sutaṃ paññāya vaddhanaṃ,
Paññāya atthaṃ jānāti ñāto attho sukhāvaho.
 
142. Sevetha pantāni senāsanāni
Careyya saṃyojana vippamokkhaṃ,
Sace ratiṃ nādhigaccheyya tattha
Saṅghe vase rakkhitatto satīmā'ti.
 
Itthaṃ sudaṃ āyasmā mahācundo thero gāthāyo abhāsitthā'ti.
 
Mahācundattheragāthā.
 
2. 2. 2
143. Ye kho te veghamissena1 nānatthena2 ca kammunā
Manusse uparundhanti pharusūpakkamā janā,
Tepi tattheva3 kīranti nahi kammaṃ panassati.
 
144. Yaṃ karoti naro nammaṃ kalyāṇaṃ yadi pāpakaṃ,
Tassa tassevadāyādo yaṃ yaṃ kammaṃ pakubbatī'ti.
 
Itthaṃ sudaṃ āyasmā jotidāso thero gāthāyo abhāsitthā'ti.
 
Jotidāsattheragāthā.
 
2. 2. 3
145. Accayanti ahorattā jīvitaṃ uparujjhati,
Ayu khīyati maccānaṃ kunnadīnaṃ va odakaṃ.
 
146. Atha pāpāni kammāni karaṃ bālo na bujjhati,
Pacchāssa kaṭukaṃ hoti vipāko hissa pāpako'ti.
 
Itthaṃ sudaṃ āyasmā heraññakānitthero gāthāyo abhāsitthā'ti.
 
Heraññakānittheragāthā.
 
2. 2. 4
147. Parittaṃ dārumāruyha yathā sīde mahaṇṇave,
Evaṃ kusītamāgamma sādhujīvī pi sīdati, 4
Tasmā taṃ parivajjeyya nusītaṃ hīnavīriyaṃ.
 
148. Pavivittehi ariyehi pahitattehi jhāyihi,
Niccaṃ araddhaviriyehi paṇḍitehi sahāvase'ti.
 
Itthaṃ sudaṃ āyasmā somacitto thero gāthāyo abhāsitthā'ti.
 
Somacittattheragāthā.
 
1 Vesamissena-pa. Veṭhamissena-pū.
2 Nānattena-sīmu1, 2. [PTS.]
3 Tatheva-pu.
4 Sādhujīvīvisīdati-pu.
 
[BJT Page 60] [\x 60/]
2. 2. 5
149. Jano janamhi sambuddho janamevassito jano,
Jano janena heṭhīyati heṭheti ca jano janaṃ.
 
150. Kohi [PTS Page 021] [\q 21/] tassa janenattho janena janitena vā,
Janaṃ ohāya gacchaṃ taṃ heṭhayitvā bahuṃ jananti.
 
Itthaṃ sudaṃ āyasmā sabbamitto thero gāthāyo abhāsitthā'ti.
 
Sabbamittattheragāthā.
 
2. 2. 6
151. Kāḷi itthī brahatī dhaṅkarūpā
Satthiṃ ca bhetvā aparaṃ ca satthiṃ,
Bāhaṃ1 ca bhetvā aparaṃ ca bāhuṃ
Sīsaṃ ca bhetvā dadhithālakaṃ' va
Esā nisinnā abhisaddahitvā.
 
152. Yo ve avidvā upadhiṃ karoti
Punappunaṃ dukkhamupeti mando,
Tasmā pajānaṃ2 upadhiṃ na kayirā
Māhuṃ puna bhinnasiro sayissanti.
 
Itthaṃ sudaṃ āyasmā mahākāḷo thero gāthāyo abhāsitthā'ti.
 
Mahākāḷattheragāthā.
 
2. 2. 7
153. Bahū sapatte labhati muṇaḍo saṅghāṭipāruto,
Lābhī annassa pānassa vatthassa sayanassa ca.
 
154. Etamādīnavaṃ ñatvā sakkāresu mahabbhayaṃ,
Appalābho 'navassuto sato bhikkhu paribbaje'ti.
 
Itthaṃ sudaṃ āyasmā tisso thero gāthāyo abhāsitthā'ti.
 
Tissattheragāthā.
 
2. 2. 8
155. Pācīnavaṃsadāyamhi sakyaputtā sahāyakā,
Pahāyānappake bhoge uñchāpattāgate ratā.
 
156. Āraddhaviriyā pahitattā niccaṃ daḷahaparakkamā,
Ramanti dhammaratiyā hitvāna lokiyaṃ ratinti.
 
Itthaṃ sudaṃ āyasmā kimbilo thero gāthāyo abhāsitthā'ti.
 
Kimbilattheragāthā.
 
1 Bāhuñca-sīmu, 1, 2.
2 Pajā- sīmu, 1, 2.
 
[BJT Page 62] [\x 62/]
2. 2. 9
157. Ayeniso manasikārā maṇḍanaṃ anuyuñjisaṃ,
Uddhato capalo cāsiṃ kāmarāgena aṭṭito.
 
158. Upāyakusalenāhaṃ buddhenādiccabandhunā,
Yoniso paṭipajjitvā bhave cittaṃ udabbahinti.
 
Itthaṃ sudaṃ āyasmā nando thero gāthāyo abhāsitthā'ti.
 
Nandattheragāthā.
 
2. 2. 10
159. Pare ca naṃ pasaṃsanti attā ce asamāhito,
Moghaṃ pare pasaṃsanti attā hi asamāhito.
 
160. Pare ca naṃ garahanti attā ce susamāhi,
Moghaṃ pare garahanti attā hi susamāhito'ti.
 
Itthaṃ sudaṃ āyasmā sirimā thero gāthāyo abhāsitthā'ti.
 
Sirimāttheragāthā.
 
Vaggo dutiyo.
 
Tassuddānaṃ:
Cundo [PTS Page 022] [\q 22/] ca jotidāso ca thero heraññakāni ca,
Somamitto sabbamitto kālo tisso ca kimbilo
Nando ca sirimā ceva dasa therā mahiddhikā'ti.
 
[BJT Page 64] [\x 64/]
2. 3. 1
161. Khandhā mayā pariññātā taṇhā me susamūhatā,
Bhāvitā mama bojjhaṅgā patto me āsavakkhayo.
 
162. Sohaṃ khandhe pariññāya abbūhitvāna1 jāliniṃ,
Bhāvayitvāna bojjhaṅge nibbāyissaṃ anāsavo'ti.
 
Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthā'ti.
 
Uttarattheragāthā.
 
2. 3. 2
163. Panādo nāma so rājā yassa yūpo suvaṇṇayo,
Tiriyaṃ soḷasapabbedho2 uddhamāhu3 sahassadhā.
 
164. Sahassakaṇḍo4 satabheṇḍu5 dhajālū haritāmayo,
Anaccuṃ tattha gandhabbā chasahassāni sattadhā'ti.
 
Itthaṃ sudaṃ āyasmā bhaddaji thero gāthāyo abhāsitthā'ti.
 
Bhaddajittheragāthā.
 
2. 3. 3
165. Satimā paññavā bhikkhu āraddhabalavīriyo,
Pañcakappasatānāhaṃ ekarattiṃ anussariṃ.
 
166. Cattāro satipaṭṭhāne sattaaṭṭha ca bhāvayaṃ,
Pañcakappasatānāhaṃ ekarattiṃ anussarinti.
 
Itthaṃ sudaṃ āyasmā sobhito thero gāthāyo abhāsitthā'ti.
 
Sobhitattheragāthā.
 
2. 3. 4
167. Yaṃ kiccaṃ saḷhaviriyo yaṃ kaccaṃ boddhumicchatā,
Karissaṃ nāvarujjhassaṃ passa viriyaṃ parakkamaṃ. 6
 
168. Tvaṃ ca me maggamakkhāhi añjasaṃ amatogadhaṃ,
Ahaṃ monena monissaṃ gaṅgāsoto'va sāgaranti.
 
Itthaṃ sudaṃ āyasmā valliyo thero gāthāyo abhāsitthā'ti.
 
Valliyattheragāthā.
 
1 Abbahitvāna-sīmu. 1, 2 Abbuhitvāna-machasaṃ.
2 Soḷasubbedho-sīmu. 1, 2,
3 Ubbhamāhu-machasaṃ. , [PTS.]
4 Sahassataṇhā-machasaṃ, sahassakaṇaḍu-[PTS.]
5 Sataheṇḍu-sīmu.
6 Viriyaparakkamaṃ-[PTS.]
 
[BJT Page 66] [\x 66/]
2. 3. 5
169. Kese me salikhissa'nti kappako upasaṅkami,
Tato adāsamādāya sarīraṃ paccavekkhisaṃ.
 
170. Tuccho [PTS Page 023] [\q 23/] kāyo adissittha andhakāro1 tamo vyagā,
Sabbecāḷā smaiucchinnā natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā vītasoko thero gāthāyo abhāsitthā'ti.
 
Vītasokattheragāthā.
 
2. 3. 6
171. Pañcanīvarāṇa hitvā yogakkhemassa pattiyayā,
Dhammādāsaṃ gahetvāna ñāṇadassanamattano.
 
172. Paccavekakhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiraṃ,
Ajjhattañca bahiddhā ca tuccho kāyo adissathā'ti.
 
Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthāyo abhāsitthā'ti.
 
Paṇṇamāsattheragāthā.
 
2. 3. 7
173. Yathāpi bhaddo ājañño khalitvā patitiṭṭhati,
Bhiyyo laddhāna saṃvegaṃ adīno vahate dhuraṃ.
 
174. Evaṃ dassanasampannaṃ sammāsambuddhasāvakaṃ,
Ājānīyaṃ2 maṃ dhāretha puttaṃ buddhassa orasanti.
 
Itthaṃ sudaṃ āyasmā nandako thero gāthāyo abhāsitthā'ti.
 
Nandakattheragāthā.
 
2. 3. 8
175. Ehi nandaka gaccāma upajjhāyassa santikaṃ,
Sīhanādaṃ nadissāma buddhaseṭṭhassa sammukhā.
 
176. Yāya no anukampāya amhe pabbājayī muni,
So no attho anuppatto sabbasaṃyojanakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā bharato thero gāthāyo abhāsitthā'ti.
 
Bharatattheragāthā.
 
1 Andhakāre-[PTS.]
2 Ajāniyaṃ-[PTS.]
 
[BJT Page 68] [\x 68/]
2. 3. 9
177. Nadanti evaṃ sappaññā sīhāva girigabbhare,
Vīrā vijitasaṅgāmā chetvā māraṃ savāhiniṃ1,
 
178. Satthā ca pariciṇṇo me dhammo saṅgho ca pūjito,
Ahaṃ ca vitto sumano puttaṃ disvā anāsavanti.
 
Itthaṃ sudaṃ āyasmā bhāradvājo thero gāthāyo abhāsitthā'ti.
 
Bhāradvājattheragāthā.
 
2. 3. 10
179. Upāsitā sappurisā sutā dhammā abhiṇhaso,
Suttāna paṭipajjissaṃ añjasaṃ amatogadhaṃ.
 
180. Bhavarāgahatassa me sato bhavarāgo puna me na vijjati,
Na cāhu na ca me3 bhavissati na ca me etarahipi2 vijjatī'ti.
 
Itthaṃ sudaṃ āyasmā kaṇhadinno thero gāthāyo abhāsitthā'ti.
 
Kaṇhadinnattheragāthā.
 
Vaggo tatiyo.
 
Tassuddānaṃ:
Uttaro bhaddajitthero sobhito valliyo isi,
Vīsoko ca yo thero puṇṇamāso ca nandako,
Bharato bhāradvājo ca kaṇhadinno mahāmunī'ti.
 
1 Savāhanaṃ-sīmu. 1, 2.
2 Name-sīmu. 1, 2.
3 Etarahi-sīmu. 1, 2.
 
[BJT Page 70] [\x 70/]
2. 4. 1
181. Yato [PTS Page 024] [\q 24/] ahaṃ pabbajito sammāsambuddhasāsane,
Vimuccamāno uggacchiṃ kāmadhātuṃ upaccagaṃ.
 
182. Brahmuno pekkhamānassa tato cittaṃ vimucci me,
Akuppā me vimuttīti sabbasaṃyojanakkhayā'ti.
 
Itthaṃ sudaṃ āyasmā migasiro thero gāthāyo abhāsitthā'ti.
 
Migasirattheragāthā.
 
2. 4. 2
183. Aniccāni gahakāni tattha punappunaṃ,
Gahakāraṃ gavesanto dukkhā jāti punappunaṃ.
 
184. Gahakāraka diṭṭhosi puna gehaṃ na kāhasi,
Sabbā te phāsukā bhaggā thūṇikā1 ca vidāḷitā, 2
Vimariyādīkataṃ3 cittaṃ idheva vidhamissatī'ti.
 
Itthaṃ sudaṃ āyasmā sīvako thero gāthāyo abhāsitthā'ti.
 
Sīvakattheragāthā.
 
2. 4. 3
185. Arahaṃ sugato loke vātehābādhito muni,
Sace uṇhādakaṃ atthi munino dehi brāhmaṇa.
 
186. Pūjito pūjanīyānaṃ4 sakkareyyāna sakkato,
Apacitopacanīyānaṃ5 tassa icchāmi hātave'ti.
 
Itthaṃ sudaṃ āyasmā upavāno thero gāthāyo abhāsitthā'ti.
 
Upavānattheragāthā.
 
2. 4. 4
187. Diṭṭhā mayā dhammadharā upāsakā
Kāmā aniccā iti bhāsamānā,
Sārattarattā maṇikuṇḍalesu
Puttesu dāresu ca te apekkhā.
 
188. Addhā na jānanti yathāva6 dhammaṃ
Kāmā aniccā iti cāpi āhu, 7
Rāgaṃ ca tesaṃ na balatthi chettuṃ
Tasmā sitā puttadāraṃ dhanañcā'ti.
 
Itthaṃ sudaṃ āyasmā isidinno thero gāthāyo abhāsitthā'ti.
 
Isidinnattheragāthā.
 
1 Thūṇīrā-[PTS.]
2 Padāḷitā-sīmu. 1, 2.
3 Vipariyādikataṃ-sīmu. 1, 2, [PTS.]
4 Pūjaneyyānaṃ-machasaṃ, [PTS.]
5 Apacitopaceyyānaṃ-machasaṃ, apacito apacineyyānaṃ-[PTS.]
6 Yathodha-simu. 1, 2.
7 Ahu-pa.
 
[BJT Page 72] [\x 72/]
2. 4. 5
189. Devo ca vassati devo ca gaḷagaḷāyati
Ekako cāhaṃ bherave bile viharāmi,
Tassa mayhaṃ ekakassa bherave bile viharato
Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.
 
190. Dhammatā mama sā yassa me
Ekakassa bherave bile
Viharato natthi bhayaṃ vā
Chambhitattaṃ vā lomahaṃso vā'ti.
 
Itthaṃ sudaṃ āyasmā sambulakaccāno thero gāthāyo abhāsitthā'ti.
 
Sambulakaccānattheragāthā.
 
2. 4. 6
191. Kassa [PTS Page 025] [\q 25/] selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,
Virattaṃ rajanīyesu kuppanīye na kuppati,
Yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessati.
 
192. Mama selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,
Virattaṃ rajanīyesu kuppanīye na kuppati,
Mamevaṃ bhāvitaṃ cittaṃ kuto maṃ dukkhamessatī'ti.
 
Itthaṃ sudaṃ āyasmā khitako thero gāthāyo abhāsitthā'ti.
 
Khitakattheragāthā.
 
2. 4. 7
193. Na tāva supituṃ hoti ratti nakkhattamālinī,
Paṭijaggitumevesā ratti hoti vijānatā.
 
194. Hatthikkhandhāvapatitaṃ kuñjaro ce anukkame,
Saṅgāme me mataṃ seyyo yaṃ ce jīve parājito'ti.
 
Itthaṃ sudaṃ āyasmā soṇo selissariya1puttatthero gāthāyo abhāsitthā'ti.
Selissariyattheragāthā.
 
2. 4. 8
195. Pañcakāmaguṇe hitvā piyarūpe manorame,
Saddhāya abhinikkhamma dukkhassantakaro2 bhave.
 
196. Nābhinandāmi maraṇaṃ nābhanandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato'ti.
 
Itthaṃ sudaṃ āyasmā nisabho thero gāthāyo abhāsitthā'ti.
 
Nisabhattheragāthā.
 
1 Soṇo poṭirisaputto-syā, [PTS.]
2 Dukkhassanta karo-sīmu. 1, 2.
 
[BJT Page 74] [\x 74/]
2. 4. 9
197. Ambapallava saṅkāsaṃ aṃse katvāna cīvaraṃ,
Nisinno hatthi gīvāya gāmaṃ piṇḍāya pāvisiṃ.
 
198. Hatthikkhandhato oruyha saṃvegaṃ alabhiṃ tadā,
Sohaṃ ditto tadā santo patto me āsavakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā usabho thero gāthāyo abhāsitthā'ti.
 
Usabhattheragāthā.
 
2. 4. 10
199. Ayamiti kappaṭo kappaṭakuro acchāya atibharitāya1
Amataghaṭikāyaṃ dhammakatamatto katapadaṃ jhānāni ocetuṃ.
 
200. Mā [PTS Page 026] [\q 26/] kho tvaṃ kappaṭa pacālesi
Mā taṃ upakaṇṇakamhi2 tāḷessaṃ,
Naha3 tvaṃ kappaṭa mattamaññāsi
Saṅghamajjhamhi pacalāyamāno'ti.
 
Itthaṃ sudaṃ āyasmā kappaṭakuro thero gāthāyo abhāsitthā'ti.
 
Vaggo catuttho.
 
Kappaṭakurattheragāthā.
 
Tassuddānaṃ:
Migasiro sīvako ca upavano ca paṇḍito
Isidanno ca kaccāno khitano ca mahāvasi
Selissariyo nisabho ca usabho kappaṭakuro'ti.
 
1 Atibhariyāya-sīmu. 1, 2.
2 Upakaṇṇamgi-sīmu. 1, 2.
3 Nahi-sīmu. 1, 2.
 
[BJT Page 76] [\x 76/]
2. 5. 1
201. Aho buddhā aho dhammā aho no satthu sampadā,
Yattha etādisaṃ dhammaṃ sāvako sacchikāhisi.
 
202. Asaṅkheyyemu kappesu sakkāyādhigatā ahū1
Tesamayaṃ pacchiko carimo' yaṃ samussayo,
Jātimaraṇasaṃsāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā kumārakassapo thero gāthāyo abhāsitthā'ti.
 
Kumārakassapattheragāthā.
 
2. 5. 2
203. Yo have daharo bhikkhu yuñjati buddhasāsane,
Jāgaro patisuttesu2 amāghaṃ tassa jīvitaṃ.
 
204. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhāna sāsana'nti.
 
Itthaṃ sudaṃ āyasmā dhammapālo thero gāthāyo abhāsitthā'ti.
 
Dhammapālattheragāthā.
 
2. 5. 3
205. Kassindriyāni samathaṅgatāni
Assā yathā sārathinā sudantā
Pahīnamānassa anāsavassa
Devāpi mayhaṃ pihayanti tādino'ti.
 
206. Mahindriyāni samathaṅgatāni
Assā yathā sārathinā sudantā
Pahīnamānassa anāsavassa
Devāpi mayhaṃ pihayanti tādino'ti.
 
Itthaṃ sudaṃ āyasmā brahamāli thero gāthāyo abhāsitthā'ti.
 
Brahmālittheragāthā.
 
1 Ahuṃ-[PTS.]
2 Sa hi suttesu-machasaṃ.
 
[BJT Page 78] [\x 78/]
2. 5. 4
207. Chavipāpaka [PTS Page 027] [\q 27/] cittabhaddaka
Mogharāja satataṃ samāhito,
Hemantikasītakālarattiyo
Bhikkhu tvaṃsi kathaṃ karissasi.
 
208. Sampannasassā magadhā kevalā iti me sutaṃ,
Palālacchannako seyyaṃ yathaññe sukhajīvino'ti.
 
Itthaṃ sudaṃ āyasmā mogharājatthero gāthāyo abhāsitthā'ti.
 
Mogharājattheragāthā.
 
2. 5. 5
209. Na ukkhipe no ca parikkhipe pare
Na okkhipe pāragataṃ na eraye,
Na cattavaṇṇaṃ parisāsu byāhare
Anuddhato sammitabhāṇi subbato.
 
210. Susukhumanipuṇatthadassinā
Matikusalena nivātavuttinā,
Saṃsevitavuddhasīlinā
Nibbānaṃ na hi tena dullabhanti.
 
Itthaṃ sudaṃ āyasmā visākho pañcālaputto thero gāthāyo abhāsitthā'ti.
 
Visākhapañcālaputtattheragāthā.
 
2. 5. 6
211. Nadanti morā susikhā supekhuṇā
Sunīlagīvā sumukhā sugajjino,
Susaddalā cāpi mahāmahī ayaṃ
Subyāpitambu1 suvalāhakaṃ nabhaṃ.
 
212. Sukallarūpo sumanassa jhāya taṃ2
Sunikkhamo3 sādhu subuddhasāsane,
Susukkasukkaṃ nipaṇaṃ sududdasaṃ
Phusāmi taṃ uttamamaccutaṃ padanti.
 
Itthaṃ sudaṃ āyasmā cūḷako thero gāthāyo abhāsitthā'ti.
 
Cūḷakattheragāthā.
 
1 Susuddhatambu-pu, sīmu. 2.
2 Jhāyitaṃ-
3 Sunikkaṭo-sīmu. 1, 2.
 
[BJT Page 80] [\x 80/]
2. 5. 7
213. Nandamānāgataṃ cittaṃ sūlamāropamānakaṃ,
Tena teneva vajasi yena sūlaṃ kaliṅgaraṃ.
 
214. Tāhaṃ cittakaliṃ brūmi taṃ brūmi cittadubbhakaṃ,
Satthā te dullabho laddho mānatthe maṃ niyojayīti.
 
Itthaṃ sudaṃ āyasmā anupamo thero gāthāyo abhāsitthā'ti.
 
Anupamattheragāthā.
 
2. 5. 8
215. Saṃsaraṃ dīghamaddhānaṃ gatīsu parivattisaṃ,
Apassaṃ ariyasaccāni andhabhūto puthujjano.
 
216. Tassa [PTS Page 028] [\q 28/] me appamattassa saṃsārā vinalīkatā,
Gati1 sabbā samucchinnā natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā vajjito thero gāthāyo abhāsitthā'ti.
 
Vajjitattheragāthā.
 
2. 5. 9
217. Assatthe haritokāse saṃvirūḷhampi pādape,
Ekaṃ buddhagataṃ saññaṃ alabhitthaṃ patissato.
 
218. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā,
Tassā saññāya vāhasā patto me āsavakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā sandhito thero gāthāyo abhāsitthā'ti.
 
Sandhitattheragāthā.
 
Vaggo pañcamo.
 
Tassuddānaṃ:
Kumārakassapo thero dhammapālo ca brahmāli,
Mogharārā visākho ca cūḷako ca anūpamo,
Vajjito sandhito thero kilesarajavāhano'ti.
 
Gāthā dukanipātamhi navuti ceva aṭṭha ca
Therā ekūnapaññāsaṃ bhāsitā nayakovidā'ti.
 
Dukanipāto niṭṭhito.
 
1 Sabbāgati-sīmu. 1, 2, [PTS.]
 
[BJT Page 82] [\x 82/]
3. Tikanipāto.
3. 1. 1
219. Ayoni [PTS Page 029] [\q 29/] suddhimanvesaṃ aggiṃ paricariṃ vane,
Suddhimaggaṃ ajānanto akāsiṃ amaraṃ tapaṃ.
 
220. Taṃ sukhena sukhaṃ laddhaṃ passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
221. Brahumabandhu pure āsiṃ idāni khomhi brāhmaṇo,
Tevijjo nahātako1 camhi setthiyo camhi vedagū'ti.
 
Itthaṃ sudaṃ āyasmā aggikabhāradvājo thero gāthāyo abhāsitthā'ti.
 
Aggikabhāradvājattheragāthā.
 
3. 1. 2
222. Pañcāhāhaṃ pabbajito sekho appattamānaso,
Vihāraṃ me paviṭṭhassa cetaso paṇidhī ahu.
 
223. Nāsissaṃ2 na pivissāmi vihārato na nikkhame,
Napi passaṃ nipātessaṃ3 taṇhāsalle anūhate.
 
224. Tassa cevaṃ viharato passa viriyaparakkamaṃ,
Tisso vijjā anupupattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā paccayo thero gāthāyo abhāsitthā'ti.
 
Paccayattheragāthā.
 
3. 1. 3
225. Yo pubbe karaṇīyāni pacchā so kātumicchati,
Sukhā so dhaṃsate ṭhānā pacchā ca manutappati.
 
226. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ4 parijānanti paṇaḍitā.
 
227. Susukhaṃ vata nibbānaṃ sammāsambuddhadesitaṃ,
Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī'ti.
 
Itthaṃ sudaṃ āyasmā bakkulo thero gāthāyo abhāsitthā'ti.
 
Bakukulattheragāthā.
 
1 Nhātako-sīmu. 1, 2, [PTS.]
2 Nā sessaṃ-pa.
3 Na nipātessaṃ-pa.
4 Bhāsamānaṃ taṃ-pa.
 
[BJT Page 84] [\x 84/]
3. 1. 4
228. Sukhañce [PTS Page 030] [\q 30/] jīvituṃ icche sāmaññasmiṃ apekkhavā,
Saṅghikaṃ nātimaññeyya cīvaraṃ pānabhojanaṃ.
 
229. Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā,
Ahi musikasobbhaṃ va sevetha sayanāsanaṃ.
 
230. Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā,
Itarītarena tusseyya ekadhammañca bhāvayeti.
 
Itthaṃ sudaṃ āyasmā dhaniyo thero gāthāyo abhāsitthā'ti.
 
Dhaniyattheragāthā.
 
3. 1. 5
231. Atisītaṃ atiuṇhaṃ atisāyamidaṃ ahu,
Iti vissaṭṭhakammante khaṇā accenti māṇave.
 
232. Yo ca1 sītañca uṇhañca tiṇā bhiyyo na maññati,
Karaṃ purisakiccāni so sukha na vihāyati.
 
233. Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjababbajaṃ2
Urasā panudissāmi3 vivekamanubrūhayanti.
 
Itthaṃ sudaṃ āyasmā mātaṅgaputto thero gāthāyo abhāsitthā'ti.
 
Mataṅgaputtattheragāthā.
 
3. 1. 6
234. Ye cittakathī bahussutā
Samaṇā pāṭaliputtavāsino,
Tesaññataroyamāyumā4
Dvāre tiṭṭhati khujjasobhito.
 
235. Ye cittakathī bahussutā
Samaṇā pāṭaliputtavāsino,
Tesaññataroyamāyuvā
Dvāre tiṭṭhati māluterito.
 
236. Suyuddhena suyiṭṭhena saṅgāmavijayena ca,
Brahmacariyānucaṇṇena evāyaṃ sukhamedhatī'ti.
 
Itthaṃ sudaṃ āyasmā khujjasobhito thero gāthāyo abhāsitthā'ti.
 
Khujjasobhitattheragāthā.
 
1 Yo'dha-sīmu. 1, 2, [PTS.]
2 Muñjapabbajaṃ-machasaṃ.
3 Panudahissasāmi-pa, [PTS.]
4 Tesaññataroyamāyuvā-bahūsu.
 
[BJT Page 86] [\x 86/]
3. 1. 7
237. Yodha koci manussesu parapāṇāni hiṃsati,
Asmā lokā paramhā ca ubhayā dhaṃsate naro.
 
238. Yo ca mettena cittena sabbapāṇānukampati,
Bahuṃ1 so pasavati puññaṃ tena tādisako2 naro.
 
239. Subhāsitassa sikkhetha samaṇūpāsanassa ca,
Ekāsanassa raho cittavūpasamassa cāti.
 
Itthaṃ sudaṃ āyasmā vāraṇo thero gāthāyo abhāsitthā'ti.
 
Vāraṇattheragāthā.
 
3. 1. 8
240. Ekopi saddho medhāvī assaddhānīdha ñātinaṃ,
Dhammaṭṭho sīlasampanno hoti atthāya bandhunaṃ,
 
241. Niggayha anukampāya codito ñātayo mayā,
Ñātibandhavapemena kāraṃ katvāna bhikkhūsu.
 
242. Te abbhatītā kālaṃkatā pattā te tividhaṃ sukhaṃ,
Bhataro mayuhaṃ mātā ca modanti kāmakimino'ti.
 
Itthaṃ sudaṃ āyasmā passiko3 thero gāthāyo abhāsitthā'ti.
 
Passikattheragāthā.
 
3. 1. 9
243. Kāḷapabbaṅgasaṅkāso4 kiso dhamanisanthato,
Mattaññū annapānamhi adīnamanaso naro.
 
244. Phuṭṭho [PTS Page 031] [\q 31/] ḍaṃsehi makasehi araññasmiṃ brahāvane,
Nāgo saṅgāmasīseva sato tatrādhivāsaye.
 
245. Yathā brahmā tathā eko yathā devo tathā duve,
Yathā gāmo tathā tayo kolāhālaṃ tatuttarinti.
 
Itthaṃ sudaṃ āyasmā yasojo thero gāthāyo abhāsitthā'ti.
 
Yasojattheragāthā.
 
1 Bahubhi-[PTS.]
2 Puññaṃtādisako-[PTS.]
3 Vassiko-machasaṃ.
4 Kālapabbaṅgasaṅkāso-sīmu. 1, 2.
 
[BJT Page 88] [\x 88/]
3. 1. 10
246. Ahutuyhaṃ pure saddhā sā te ajja na vijjati,
Yaṃ tuyhaṃ tuyhamevetaṃ natthi duccaritaṃ mama.
 
247. Aniccā hi calā saddhā evaṃ diṭṭhā hi sā mayā,
Rajjantipi virajjaniti tattha kiṃ jiyyate muni.
 
248. Paccati munino bhattaṃ theka thokaṃ kule kule,
Piṇḍikāya carissāmi atthi jaṅghābalaṃ mamā'ti.
 
Itthaṃ sudaṃ āyasmā sāṭimattiyo thero gāthāyo abhāsitthā'ti.
 
Sāṭimattiyattheragāthā.
 
3. 1. 11
249. Saddhāya abhinikkhamma navapabbajito navo,
Matte bhajeyya kalyāṇe suddhājīve atandite.
 
250. Saddhāya abhinikkhamma navapabbajito navo,
Saṅghasmiṃ viharaṃ bhikkhu sikkhetha vinayaṃ budho.
 
251. Saddhāya abhinikkhamma navapabbajito navo,
Kappākappesu kusalo vihareyya1 apurakkhato.
 
Itthaṃ sudaṃ āyasmā upālitthero gāthāyo abhāsitthā'ti.
 
Upālittheragāthā.
 
3. 1. 12
252. Paṇḍitaṃ vata maṃ santaṃ alamatthavicintakaṃ,
Pañcakāmaguṇā loke sammohā pātayiṃsu maṃ.
 
253. Pakkhanno2 māravisaye daḷhasallasamappito,
Asakkhiṃ maccurājassa ahaṃ pāsā pamuccituṃ.
 
254. Sabbe kāmā pahīnā me bhavā sabbe vidāḷitā, 3
Cikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā uttarapālatthero gāthāyo abhāsitthā'ti.
 
Uttarapālattheragāthā.
 
1 Careyya-sīmu. 1, [PTS.]
2 Pakkhanto-sīmu. 1, 9.
3 Padāḷitā-sīmu. 2, [PTS.]
 
[BJT Page 90] [\x 90/]
3. 1. 13
255. Suṇātha ñātayo sabbe yāvantettha samāgatā,
Dhammaṃ vo desayissami dukkhā jāti punappunaṃ.
 
256. Ārabhatha nikkhamatha yuñjatha buddhasāsane,
Dhanātha maccuno senaṃ naḷāgāraṃ va kuñjaro.
 
257. Yo imasmiṃ dhammavinaye appamatto vihessati, 1
Pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī'ti.
 
Itthaṃ sudaṃ āyasmā abhibhūto thero gāthāyo abhāsitthā'ti.
 
Abhibhūtattheragāthā.
 
3. 1. 14
258. Saṃsaraṃ [PTS Page 032] [\q 32/] hi nirayaṃ agacchisaṃ2
Petalokamagamaṃ punappunaṃ,
Dukkhamamhi pi tiracchānayoniyaṃ3
Nekadhā hi vusitaṃ ciraṃ mayā.
 
259. Mānuso ca bhavobhirādhito
Saggakāyamagamaṃ sakiṃ sakiṃ,
Rūpadhātusu arūpadhātusu
Nevasaññisu asaññīsuṭṭhitaṃ.
 
260. Sambhavā suviditā asārakā
Saṅkhatā pacalitā saderitā,
Taṃ viditva4 mahamattasambhavaṃ,
Santimeva satimā samajjhaga'nti.
 
Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā'ti.
 
Gotamattheragāthā.
 
3. 1. 15
261. Yo pubbe karaṇīyāni pacchā so kātumicchati,
Sukhā so dhaṃsate ṭhānā pacchā ca manutappati.
 
262. Yañhi kayirā tañhi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ5 parijānanti paṇḍitā.
 
263. Susukhaṃ vata nibbānaṃ sammāmbuddhadesitaṃ,
Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī'ti.
 
Itthaṃ sudaṃ āyasmā hārito thero gāthāyo abhāsitthā'ti.
 
Hāritattheragāthā.
 
1 Vihassati-sīmu. 1, 2, [PTS.]
2 Agacchissaṃ-bahūsu. Agacchīssaṃ-pa.
3 Tiracchānayoniyā-[PTS.]
4 Viditvā-bahūsu
5 Bhāsamānaṃ taṃ-pa.
 
[BJT Page 92] [\x 92/]
3. 1. 16
264. Pāpamitte vivajjetvā bhajeyyuttamapuggale
Ovāde cassa tiṭṭheyya patthento acalaṃ sukhaṃ.
 
265. Parittaṃ dārumāruyha yathā sīde mahaṇṇave,
Evaṃ kusītamāgamma sādhujīvīpi sīdati,
 
266. Pavivittehi ariyehi pahitattehi jhāyihi
Niccaṃ āraddhaviriyehi1 paṇḍitehi sahāvase'ti.
 
Itthaṃ sudaṃ āyasmā vimalo thero gāthāyo abhāsitthā'ti.
 
Vimalattheragāthā.
 
Tassuddānaṃ:
Aṅgāṇiko bhāradvājo paccayo bakkulo isi
Dhaniyo mātaṅgaputto sobhito vāraṇo isi
 
Vassiko ca yasojo ca sāṭimattiyupāli 8
Uttarapālo abhibhūto gotamo hārito'pi ca
 
Thero tikanipātamhi nibbāne vimalo kato
Aṭṭhatālisa gāthāyo therā soḷasa kittitā'ti.
 
Tikanipāto niṭṭhito.
 
1 Niccāraddha viriyehi-sīmu. 1, 2, [PTS.]
 
[BJT Page 94] [\x 94/]
4. Catukkanipāto.
 
[PTS Page 033 [\q 33/] 4. 1. 1]
267. Alaṅkatā suvasanā mālinī candanussadā,
Majjhe mahapathe nārī turiye naccanti nāṭakī.
 
268. Piṇḍikāya paviṭṭhohaṃ gacchanto naṃ udikkhisaṃ, 1
Alaṅkataṃ savasanaṃ maccupāsaṃva oḍḍitaṃ.
 
269. Tato me manasīkāro yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 
270. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā nāgasamālo thero gāthāyo abhāsitthā'ti.
 
Nāgasamālattheragāthā.
 
4. 1. 2
271. Ahaṃ middhena pakato vihārā upanikkhamiṃ,
Caṅkamaṃ abhirūhanto tattheva papatiṃ2 'chamā.
 
272. Gattāni parimajjitvā punapāruyuha caṅkamaṃ,
Caṅkame caṅkamiṃ sohaṃ ajjhattaṃ susamāhito.
 
273. Tato me manasīkāro yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 
274. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā bhaguthero gāthāyo abhāsitthā'ti.
 
Bhaguttheragāthā.
 
4. 1. 3
275. Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.
 
276. Yadā ca avijānantā iriyantyamarā3 viya,
Vijānanti ca ye mmaṃ āturesu anāturā.
 
277. Yaṃ kiñci sithilaṃ kammaṃ saṅkiliṭṭhaṃ ca yaṃ vataṃ,
Saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ.
 
278. Yassa sabrahmacārisu gāravo nūpalabbhati,
Ārakā hoti saddhammā nabhaṃ puthuviyā yathā'ti.
 
Itthaṃ sudaṃ āyasmā sabhiyo thero gāthāyo abhāsitthā'ti.
 
Sabhiyattheragāthā.
 
1 Udakkhisaṃ-pa.
2 Papate-machasaṃ.
3 Iriyantamarā-machasaṃ.
 
[BJT Page 96] [\x 96/]
4. 1. 4
279. Dhiratthu pure duggandhe mārapakkhe avassute,
Navasotāni te kāye yāni sandanti sabbadā.
 
280. Māpurāṇaṃ [PTS Page 034] [\q 34/] amaññittho māsā desi tathāgate,
Sagge'pi te na rajjanti kimaṅga pana mānuse.
 
281. Ye ca kho bālā dummedhā dummantī mohapārutā,
Tādisā tattha rajjanti mārakhittamhi bandhate.
 
282. Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Tādītattha na rajjanti1 chinnasuttā abandhanā'ti.
 
Itthaṃ sudaṃ āyasmā nandako thero gāthāyo abhāsitthā'ti.
 
Nandakattheragāthā.
 
4. 1. 5
283. Pañcapaññāsavassāni rajojallamadhārayiṃ,
Bhuñjanto māsikaṃ bhattaṃ kesamassuṃ alocayiṃ.
 
284. Ekapādena aṭṭhāsiṃ āsanaṃ parivajjayiṃ,
Sukkhagūthāni ca khādiṃ udādasaṃ ca na sādiyiṃ.
 
285. Etādisaṃ karitvāna bahuṃ duggatigāminaṃ,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.
 
286. Saraṇāgamanaṃ passa passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā jambuko thero gāthāyo abhāsitthā'ti.
 
Jambukattheragāthā.
 
4. 1. 6
287. Svāgataṃ vata me āsi gayāyaṃ gayāphagguyā, 2
Yaṃ addasāsiṃ sambuddhaṃ desentaṃ dhammamuttamaṃ.
 
288. Mahappabhaṃ gaṇācariyaṃ aggappattaṃ vināyakaṃ,
Sadevakassa lekassa jinaṃ atuladassanaṃ.
 
289. Mahānāgaṃ mahāvīraṃ mahājutimanasavaṃ,
Sabbāsavaparikkhīṇaṃ satthāramakutobhayaṃ.
 
290. Cirasaṅkiliṭṭhaṃ vata maṃ diṭṭhisandānasanditaṃ, 3
Vimocayī so bhagavā sabbaganthehi senaka'nti.
 
Itthaṃ sudaṃ āyasmā senako thero gāthāyo abhāsitthā'ti.
 
Senakattheragāthā.
 
1 Tādisā tattha rajjanti-machasaṃ.
2 Gayaphagguyā-machasaṃ.
3 Diṭṭhisandāmasandhitaṃ-sīmu. 2, Daṭaṭhisantānabandhitaṃ-machasaṃ.
 
[BJT Page 98] [\x /]
4. 1. 7
291. Yo dandhakāle tarati taraṇīye ca dandhaye
Ayoni1 saṃvidhānena bālo dukkhaṃ nigacchati.
 
292. Tassatthā parihāyanti kāḷapakkheva candimā
Āyasasyañca2 pappoti mittehi ca virujjhati.
 
293. Yo dandhakāle dandheti taraṇīye ca tāraye
Yoniso saṃvidhānena sukhaṃ pappoti paṇḍito.
 
294. Tassatthā paripūrenti sukkhapakkheva candimā
Yaso kittiñca pappoti mittehi na virujjhatī'ti.
 
Itthaṃ sudaṃ āyasmā sambhūto thero gāthāyo abhāsitthā'ti.
 
Sambhūtattheragāthā.
 
4. 1. 8
295. Ubhayeneva [PTS Page 035] [\q 35/] sampanno rāhulabhaddo'ti maṃ vidū
Yañcamhi putto buddhassa yaṃ ca dhammesu cakkhumā.
 
296. Yaṃ ca āsavā khīṇā yaṃ 8 natthi punabbhavo
Arahā dakkhiṇeyyomhi tevijjo amataddaso.
 
297. Kāmandhā jālapacchannā3 taṇhāchadanachāditā
Pamattabandhunā baddhā macchāva kumināmukhe.
 
298. Taṃ kāmaṃ ahamujjhatvā chetvā mārassa bandhanaṃ
Samūlaṃ taṇhamabbuyha sītibhūtosmi nibbuto'ti.
 
Itthaṃ sudaṃ āyasmā rāhulo thero gāthāyo abhāsitthā'ti.
 
Rāhulattheragāthā.
 
4. 1. 9
299. Jātarūpena pacchannā4 dāsīgaṇapurakkhatā
Aṅkena puttamādāya bhariyā maṃ upāgami.
 
300. Taṃ ca disvāna āyantiṃ sakaputtassa mātaraṃ
Alaṅkataṃ suvasanaṃ maccupāsaṃ'va oḍḍitaṃ.
 
301. Tato me manasīkāro yoniso udapajjatha
Ādīnavo pāturahu nibbidā samatiṭṭhatha. 5
 
302. Tato cittaṃ vimucci me passa dhammasudhammataṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
 
Itthaṃ sudaṃ āyasmā candano thero gāthāyo abhāsitthā'ti.
 
Candanattheragāthā.
 
1 Ayāniso-machasaṃ, [PTS.]
2 Āyasakyañca-[PTS.]
3 Jālasañjannā-[PTS.]
4 Sañjannā-machasaṃ.
5 Samyatiṭṭhatha-machasaṃ.
 
[BJT Page 100] [\x 100/]
4. 1. 10
303. Dhammo have rakikhati dhammacāriṃ
Dhammo suciṇṇo sukhamāvahāti,
Esānisaṃso dhamme suciṇṇe
Na duggatiṃ gacchati dhammacārī.
 
304. Na hi dhammo adhammo ca ubho samavipākino,
Adhammo nirayaṃ neti dhammo pāpeti suggatiṃ.
 
305. Tasmā hi dhammesu kareyya 'ndaṃ
Iti modamāno sugatena tādinā,
Dhamme ṭhitā sugatavarassa sāvakā
Nīyanti dhīrā saraṇavaraggagāmino.
 
306. Vipphoṭito gaṇḍamūlo1
Taṇhājālo samūhato,
So khīṇasaṃsāro na catthi niñcanaṃ
Cando yathā dosinā puṇṇamāsiyāti. 2
 
Itthaṃ sudaṃ āyasmā dhammiko thero gāthāyo abhāsitthā'ti.
 
Dhammikattheragāthā.
 
4. 1. 11
307. Yadā [PTS Page 036] [\q 36/] balākā sucipaṇḍaracchadā
Kāḷassa meghassa bhayena tajjitā,
Palehiti ālayamālayesinī
Tadā nadī ajakaraṇī rameti maṃ.
 
308. Yadā balākā suvisuddhapaṇaḍarā
Kāḷassa meghassa bhayena tajjitā,
Pariyesati leṇamaleṇadassinī
Tadā nadī ajakaraṇī rameti maṃ.
 
309. Kaṃ nu tattha na ramenti jambuyo ubhato tahiṃ,
Sobhenti āpagākūlaṃ mama leṇassa pacchato.
 
310. Tā matamadasaṅghasuppahīnā
Bhekā mandavatī panādayanti,
Nājja girinadīhi vippavāsasamayo
Khemā ajakaraṇī sivā surammā'ti.
 
Itthaṃ sudaṃ āyasmā sappako thero gāthāyo abhāsitthā'ti.
 
Sappakattheragāthā.
 
1 Gandhamūlo-sīmu. 1, [PTS.]
2 Puṇṇamāsiyanti-sīmu. 1, 2.
 
[BJT Page 102] [\x 102/]
4. 1. 12
311. Pabbajiṃ jīvikattho'haṃ laddhāna upasampadaṃ,
Tato saddhaṃ paṭilabhiṃ daḷhaviriyo parakkamiṃ.
 
312. Kāmaṃ bhijjatu'yaṃ kāyo maṃsapesī visīyaruṃ,
Ubho jaṇṇukasandhīhi jaṅghāyo papatantu me.
 
313. Nāsissaṃ na pivissāmi vihārā ca na nikkhame,
Na'pi passaṃ nipātessaṃ taṇhasalle anūhate.
 
314. Tassa mevaṃ viharato passa viriyaparakkamaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā mudito thero gāthāyo abhāsitthā'ti.
 
Muditattheragāthā.
 
Tassuddānaṃ:
Nāgasamālo bhagu ca sabhiyo nandako'pi ca
Jambuko senako thero sambhūto rāhulo'pi ca
Bhavati candano thero dasete buddhasāvakā
Dhammiko sappako thero mudito cā'pi te tayo
Gāthāyo dve ca paññāsa therā sabbe'pi terasā'ti.
 
Catukkanipāto niṭṭhito.
 
[BJT Page 104] [\x 104/]
5. Pañcakanipāto.
5. 1. 1
315. Bhikkhu [PTS Page 037] [\q 37/] sīvathikaṃ gantvā addasaṃ itthimujjhataṃ,
Apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ.
 
316. Yaṃ hi eke jigucchanti mataṃ disvāna pāpakaṃ,
Kāmarāgo pāturahu andho'va vasatī ahuṃ.
 
317. Oraṃ odanapākamhā tamhā ṭhānā apakkamiṃ,
Satimā sampajānohaṃ ekamantaṃ upāvisiṃ.
 
318. Tato me vanasikāro yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 
319. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā rājadatto thero gāthāyo abhāsitthā'ti.
 
Rājadattattheragāthā.
 
5. 1. 2
320. Ayoge yuñjamattānaṃ puriso kiccamicchato,
Caraṃ ce nādhigaccheyya taṃ me dubbhagalakkhaṇaṃ.
 
321. Abbūḷhaṃ1 aghagataṃ vijitaṃ
Ekaṃ ce ossajeyya2 kalīva siyā,
Sabbānipi ce ossajeyya andhova siyā
Samavisamassa adassanato.
 
322. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.
 
323. Yathā'pi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ,
Evaṃ subhāsitā vācā aphalā hoti akubbato.
 
324. Yathā'pi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ,
Evaṃ subhāsitā vācā saphalā hoti pakubbato'ti. 3
 
Itthaṃ sudaṃ āyasmā subhūto thero gāthāyo abhāsitthā'ti.
 
Subhūtattheragāthā.
 
1 Abbūḷaṃ-sīmu. 1, 2.
2 Ossajjeyya-sīmu. 1, 2.
3 Sukubbato-syā, sakubbato-sīmu. 1.
[BJT Page 106] [\x 106/]
5. 1. 3
325. Vassati [PTS Page 038] [\q 38/] devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi vūpasanto
Atha ve patthayasī pavassa deva.
 
326. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi santacitto
Atha ve patthayasī pavassa deva.
 
327. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi vītarāgo
Atha ve patthayasī pavassa deva.
 
328. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi vītadoso
Atha ve patthayasī pavassa deva.
 
329. Vassati devo yathā sugītaṃ
Channā me kuṭikā sukhā nivātā,
Tassaṃ viharāmi vītamoho
Atha ve patthayasī pavassa deva.
 
Itthaṃ sudaṃ āyasmā girimānando thero gāthāyo abhāsitthā'ti.
 
Girimānandattheragāthā.
 
5. 1. 4
330. Yaṃ patthayāno dhammesu upajjhāyo anuggahī,
Amataṃ abhikaṅkhantaṃ kataṃ kattabbakaṃ mayā.
 
331. Anuppatto sacchikato sayaṃ dhammo anītiho,
Visuddhañāṇo nikkaṅkho vyākaromi tavantike.
 
332. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ,
Sadattho me anuppatto kataṃ buddhassa sāsanaṃ.
 
333. Appamattassa me sikkhā sussutā tava sāsane,
Sabbe me asavā khīṇā natthi dāni punabbhavo.
 
334. Anusāsi maṃ ariyavatā anukampi anuggahi,
Amogho tuyhamovādo antevāsimhi sikkhito'ti.
 
Itthaṃ sudaṃ āyasmā sumano thero gāthāyo abhāsitthā'ti.
 
Sumanattheragāthā.
 
[BJT Page 108] [\x 108/]
5. 1. 5
335. Sādhū hi kira me mātā patodaṃ upadaṃsayi,
Yassāhaṃ vacanaṃ sutvā anusiṭṭho janettiyā,
Āraddhaviriyo pahitatto patto sambodhimuttamaṃ.
 
336. Arahā dakkhiṇeyyomhi tevijjo amataddaso,
Jetvā1 namucano senaṃ viharāmi anāsavo.
 
337. Ajjhattaṃ ca bahiddhā ca ye me vijjiṃsu āsavā,
Sabbe asso ucchinnā na ca uppajjare puna.
 
338. Visāradā kho bhagini etamatthaṃ abhāsayi,
Apihā nūna mayi'pi vanatho te na vijjati.
 
339. Pariyantakataṃ dukkhaṃ antimo'taṃ samussayo,
Jātimaraṇasaṃsāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā vaḍḍho thero gāthāyo abhāsitthā'ti.
 
Vaḍḍhattheragāthā.
 
5. 1. 6
340. Atthāya vata me buddho nadiṃ nerañjaraṃ agā,
Yassāhaṃ dhammaṃ sutvāna micchādiṭṭhiṃ vivajjayiṃ.
 
341. Yajiṃ [PTS Page 039] [\q 39/] uccāvace yaññe aggihuttaṃ juhiṃ ahaṃ,
Esā suddhiti maññanto andhabhūto puthujjano.
 
342. Diṭṭhigahanapakkhanno2 parāmāsena mohito,
Asuddhiṃ maññisaṃ suddhiṃ andhabhūto aviddasu.
 
343. Micchādiṭṭhi pahīnā me bhavā sabbe vidālitā,
Juhāmi dakkhiṇeyyaggiṃ namassāmi tathāgataṃ.
 
344. Mohā sabbe pahīnā me bhavataṇhā padālitā,
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā nadīkassapo thero gāthāyo abhāsitthā'ti.
 
Nadīkassapattheragāthā.
 
1 Jitvāna-[PTS.]
2 Diṭṭhigahanapakkhanto-sīmu.
 
[BJT Page 110] [\x 110/]
5. 1. 7
345. Pāto majjhantikaṃ sāyaṃ tikkhattuṃ divasassahaṃ,
Otariṃ udakaṃ so'haṃ1 gayāya gayaphagguyā.
 
346. Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu,
Taṃ dānīdha pavāhemi2 evaṃdiṭṭhi pure ahuṃ.
 
347. Sutvā subhāsitaṃ vācaṃ dhammatthasahitaṃ padaṃ,
Tathaṃ yāthāvataṃ3 atthaṃ yoniso paccavekkhisaṃ.
 
348. Ninhātasabbapāpomhi nimmalo payato suci,
Suddho suddhassa dāyādo putto buddhassa oraso.
 
349. Ogayhaṭṭhaṅgikaṃ sotaṃ sabbapāpaṃ pavāhayiṃ,
Tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā gayākassapo thero gāthāyo abhāsitthā'ti.
 
Gayākassapattheragāthā.
 
5. 1. 8
350. Vātarogābhinīto tvaṃ viharaṃ kānane vane,
Paviddhagocare4 lūkhe kathaṃ bhikkhu karissasi.
 
351. Pītisukhena vipulena pharamāno samussayaṃ,
Lūkhampi abhisambhonto viharissāmi kānane.
 
352. Bhāvento satipaṭṭhāne indriyāni balāni ca,
Bojjhaṅgāni ca bhāvento viharissāmi kānane.
 
353. Āraddhaviriyo pahitatto niccaṃ daḷhaparakkamo, 5
Samagge sahāte disvā viharissāmi kānane.
 
354. Anussaranto sambuddhaṃ aggaṃ dantaṃ6 samāhitaṃ,
Atandito rattindivaṃ viharissāmi kānane'ti.
 
Itthaṃ sudaṃ āyasmā vakkalitthero gāthāyo abhāsitthā'ti.
 
Vakkalittheragāthā.
 
1 Sotaṃ-[PTS.]
2 Opavāhemi-pa.
3 Yathāvakaṃ-nā, [PTS.]
4 Paviṭṭhagocare-sīmu. 1, 2, Pa.
5 Āraddhaviriye, pahatatte niccaṃ daḷhaparakkame-[PTS.]
6 Aggadantaṃ-[PTS.]
 
[BJT Page 112] [\x 112/]
5. 1. 9
355. Olaggessāmi te citta āṇidvāreva hatthinaṃ,
Na taṃ pāpe niyojessaṃ kāmajāla sarīraja.
 
356. Tvaṃ [PTS Page 040] [\q 40/] olaggo na gacchasi dvāravivaraṃ gajo'va alabhanto,
Na ca cittakali punappunaṃ pasahaṃ pāparato carissasi.
 
357. Yathā kuñjaraṃ madantaṃ navaggahamaṅkusallaho,
Balavā āvatteti akāmaṃ evaṃ āvattayissaṃ taṃ.
 
358. Yathā varahayadamakusalo sārathi pavaro dameti ājaññaṃ,
Evaṃ damayissaṃ taṃ patiṭṭhito pañcasu balesu.
 
359. Satiyā taṃ nabandhissaṃ payatatto vodapessāmi,
Viriyadhuraniggahito na niyato dūraṃ gamissase cittā'ti.
 
Itthaṃ sudaṃ āyasmā vijitaseno thero gāthāyo abhāsitthā'ti.
 
Vijitasenattheragāthā.
 
5. 1. 10
360. Upārambhacitto dummedho suṇāti jinasāsanaṃ,
Ārakā hoti saddhammā nabhaso paṭhavī yathā.
 
361. Upārambhacitto dummedho suṇāti jinasāsanaṃ,
Parihayati saddhammā kāḷapakkheva candimā.
 
362. Upārambhacitto dummedho suṇāti jinasāsanaṃ,
Parisusti saddhamme macchā appodake yathā.
 
363. Upārambhacitto dummedho suṇāti jinasāsanaṃ,
Na virūhati saddhamme khette bījaṃva pūtikaṃ.
 
364. Yo ca tuṭṭhena cittena suṇāti jinasāsanaṃ,
Khepetvā āsave sabbe sacchikatvā akuppataṃ,
Pappuyya paramaṃ santiṃ parinibbāti anāsavo'ti. 1
 
Itthaṃ sudaṃ āyasmā yasadatto thero gāthāyo abhāsitthā'ti.
 
Yasadattattheragāthā.
 
1 Parisibbāyissati anāsavo-pa.
 
[BJT Page 114] [\x 114/]
5. 1. 11
365. Upasampadā ca me laddhā vimutto camhi anāsavo,
So ca me bhagavā diṭṭho vihāre ca sahāvasiṃ.
 
366. Bahudeva rattiṃ bhagavā abbho kāsetināmayi,
Vihārakusalo satthā vihāraṃ pāvisī tadā.
 
367. Santharitvāna saṅghāṭiṃ seyyaṃ kappesi gotamo,
Sīho selaguhāyaṃ'va pahīnabhayabheravo.
 
368. Tato kalyāṇavākkaraṇo sammāsambuddhasāvako,
Soṇo abhāsi saddhammaṃ buddhaseṭṭhassa sammukhā.
 
369. Pañcakkhandhe pariññāya bhāvayitvāna añjasaṃ,
Pappuyya paramaṃ santiṃ parinibbissatyanāsavo'ti.
 
Itthaṃ sudaṃ āyasmā soṇo thero gāthāyo abhāsitthā'ti.
 
Soṇakuṭikaṇṇattheragāthā.
 
5. 1. 12
370. Yo [PTS Page 041] [\q 41/] ve garūnaṃ cenaññu dhīro
Vase ca tamhi janaye ca pemaṃ,
So bhattimā nāma ca hoti paṇḍito
Ñatvā ca dhammesu visesi assa.
 
371. Yaṃ āpadā uppatitā uḷārā
Nakkhamphayante paṭisaṅkhayantaṃ,
So thāmavā nāma ca hoti paṇḍito
Ñatvā ca dhammesu visesi assa.
 
372. Yo ve samuddo'va ṭhito anejo
Gambhirapañño nipuṇatthadassī,
Asaṃhāriyo nāma ca hoti paṇḍito
Ñatvā ca dhammesu visesi assa.
 
[BJT Page 116] [\x 116/]
373. Bahussuto dhammadharo ca hoti
Dhammassa hoti anudhassacārī,
So tādiso nāma ca hoti paṇḍito
Ñatvā ca dhammesu visesi assa.
 
374. Atthaṃ ca yo jānāti bhāsitassa
Atthaṃ ca ñatvāna tathā karoti
Atthantaro nāma sa hoti paṇḍito
Ñatvā ca dhammesu visesi assā'ti.
 
Itthaṃ sudaṃ āyasmā kosiyo thero gāthāyo abhāsitthā'ti.
 
Kosiyattheragāthā.
 
Tassuddānaṃ:
Rājadatto subhūto ca girimānandasūnunā
Vaḍḍho ca kassapo thero gayākassapavakkalī
Vijito yasadatto ca soṇo kosiyasavhayo
Saṭṭhī ca pañca gāthāyo therā ca ettha dvādasā'ti.
 
Pañcakanipāto niṭṭhito.
 
[BJT Page 118] [\x 118/]
6. Chakkanipāto.
 
[PTS Page 042 [\q 42/] 6. 1. 1]
375. Disvāna pāṭihīrāni gotamassa yasassino,
Na tāvāhaṃ paṇipatiṃ issāmānena vañcito.
 
376. Mama saṅkappamaññāya codesi narasārathi,
Tato me āsi saṃvego abbhuto lomahaṃsano.
 
377. Pubbe jaṭilabhūtassa yā me siddhi1 parittikā,
Tāhaṃ tadā niraṃkatvā pabbajiṃ jinasāsane.
 
378. Pubbe yaññena santuṭṭho kāmadhātupurakkhato,
Pacchā rāgaṃ ca dosaṃ ca mohaṃ cāpi samūhaniṃ.
 
379. Pubbenivāsaṃ jānāmi dabbacakkhu visodhitaṃ,
Iddhimā paracittaññū dibbasotañca pāpuṇiṃ.
 
380. Yassa catthāya pabbajito agārasmānagāriyaṃ, 2
So me attho anuppatto sabbasaṃyojanakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā uruvelakassapo thero gāthāyo abhāsitthā'ti.
 
Uruvelakassapattheragāthā.
 
6. 1. 2
381. Atihitā vīhi khalagatā sālī,
Na ca labhe piṇḍaṃ kathamahaṃ kassaṃ.
 
382. Buddhamappameyyaṃ anussara3 pasanno,
Pītiyā phuṭasarīro hohisi4 satatamudaggo.
 
383. Dhammamappameyyaṃ anussara3 pasanno,
Pītiyā phuṭasarīro hohisi4 satatamudaggo.
 
384. Saṅghamappameyyaṃ anussara3 pasanno,
Pītiyā phuṭasarīro hohisi4 satatamudaggo.
 
385. Abbhokāse viharasi sītā hemantikā imā rattiyo,
Mā sītena pareto vihaññittho pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.
 
386. Phusissaṃ catasso appamaññāyo
Tāhi ca sukhito viharissaṃ,
Nāhaṃ sītena vihaññissaṃ
Aniñjito viharanto'ti.
 
Itthaṃ sudaṃ āyasmā tekicchakāni thero gāthāyo abhāsitthā'ti.
 
Tekicchakānittheragāthā.
 
1 Iddhi-pa.
2 Agārasmā anagāriyaṃ-[PTS.]
3 Anussaraṃ-sīmu. 1, 2.
4 Hosi-sīmu. 1, 2, [PTS.]
 
[BJT Page 120] [\x 120/]
6. 1. 3
387. Yassa [PTS Page 043] [\q 43/] sabrahmacārīsu gāravo nūpalabbhati,
Parihāyati saddhammā maccho appodake yathā.
 
388. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Na virūhati saddhamme khette bījaṃva pūtikaṃ.
 
389. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Arako hoti nibbānā, dhammarājassa sāsane.
 
390. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Na vihāyati saddhammā maccho bavhodake yathā.
 
391. Yassa sabrahmacārīsu gāravo nūpalabbhati,
So virūhati saddhamme khette bījaṃva bhaddakaṃ.
 
392. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Santike hoti nibbānaṃ dhammarājassa sāsane'ti.
 
Itthaṃ sudaṃ āyasmā mahānāgo thero gāthāyo abhāsitthā'ti.
 
Mahānāgattheragāthā.
 
6. 1. 4
393. Kullo sīvathikaṃ gantvā addasa itthimujjhataṃ,
Apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ.
 
394. Āturaṃ asuciṃ pūtiṃ passa kulla samussayaṃ,
Uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ.
 
395. Dhammādāsaṃ gahetvāna ñāṇadassanapattiyā,
Paccavekkhiṃ imaṃ kāyaṃ tucchaṃ santarabāhiraṃ.
 
396. Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ,
Yathā adho tathā uddhaṃ yathi uddhaṃ tathā adho.
 
397. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,
Yathā pure tathā pacchā yathā pacchā tathā pure.
 
398. Pañcaṅgikena turiyena na ratī hoti tādisī,
Yathā ekaggacittassa sammā dhammaṃ vipassato'ti.
 
Itthaṃ sudaṃ āyasmā kullo thero gāthāyo abhāsitthā'ti.
 
Kullattheragāthā.
 
[BJT Page 122] [\x 122/]
6. 1. 5
399. Manujassa pamattacārino taṇhā vaḍḍhati māluvā viya,
So palavati hurā huraṃ phalamicchaṃ va vanasmiṃ vānaro.
 
400. Yaṃ esā sahate1 jammi taṇhā loke visattikā,
Sokā tassa pavaḍḍhati abhivaṭṭhaṃ va bīraṇaṃ.
 
401. Yo cetaṃ2 sahate jammiṃ taṇhaṃ loke duraccayaṃ,
Sokā tamhā papatanti udabinduva pokkharā.
 
402. Taṃ [PTS Page 044] [\q 44/] vo vadāmi bhaddaṃ vo yāvantettha samāgatā,
Taṇhāya mūlaṃ khaṇatha usīrattheva bīraṇaṃ,
Mā vo naḷaṃ va soto va māro bhañji punappunaṃ.
 
403. Karotha buddhavacakaṃ khaṇo vo3 mā upaccagā,
Khaṇatītā hi socanti nirayamhi samappitā.
 
404. Pamādo rajo sabbadā4 pamādānupatito rajo,
Appamādena vijjāya abbahe sallamattano'ti.
 
Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā'ti.
 
Māluṅkyaputtattheragāthā.
 
6. 1. 6
405. Paṇṇavīsati vassāni yato pabbajito ahaṃ,
Accharāsaṅghātamattampi cetosantimanajjhagaṃ.
 
406. Aladdhā cittassekaggaṃ kāmarāgena addito, 5
Bāhā paggayha kandanto vihārā upanikkhamiṃ.
 
407. Satthaṃ vā āharissāmi ko attho jīvitena me,
Kathaṃ hi sikkhaṃ paccakkhaṃ kālaṃ kubbetha mādiso.
 
408. Tadāhaṃ khuramādāya mañcakamhi upāvisiṃ,
Parinīto khuro āsi dhamaniṃ chettumattano.
 
409. Tato me manasikāro yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 
410. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā sappadāso thero gāthāyo abhāsitthā'ti.
 
Sappadāsattheragāthā.
 
1 Sahatī-[PTS.]
2 Yo vetaṃ-pa.
3 Ve-[PTS.]
4 Pamādo rajo-pa, [PTS.]
5 Aṭṭito-sīmu. 1, 2.
 
[BJT Page 124] [\x 124/]
6. 1. 7
411. Uṭṭhehi1 nisīdi kātiyāna
Mā niddābahulo ahu jāgarassu,
Mā taṃ alasaṃ pamattabandhu
Kūṭeneva jinātumaccurājā.
 
412. Sayathāpi2 mahāsamuddavego
Evaṃ jātijarātivattate taṃ,
So karohi sudīpamattanā tvaṃ
Na hi tāṇaṃ tava vijjateva aññaṃ.
 
413. Satthā hi vijesi maggametaṃ
Saṅgā jātijarābhayā atītaṃ, 3
Pubbāpararattamappamatto
Anuyuñjassu daḷhaṃ karohi yogaṃ.
 
414. Purimāni pamuñca bandhanāni
Saṅghāṭi khuramuṇḍabhikkhabhojī,
Mā khiḍḍāratiñca niddaṃ4
Anuyuñjittha jhāya kātiyāna. 5
 
415. Jhāyāhi [PTS Page 045] [\q 45/] jināhi kātiyāna
Yogakkhemapathesu kovidosi,
Pappuyya anuttaraṃ visuddhaṃ
Parinibbāhisi vārināva joti.
 
416. Pajjotikaro parittaraṃso
Vātena vinamyate latāva,
Evampi tuvaṃ anādiyāno
Māraṃ indasagotta niddhunāhi,
So vedayitāsu vītarāso
Kālaṃ kaṅkha idheva sītibhūto'ti.
 
Itthaṃ sudaṃ āyasmā kātiyāno thero gāthāyo abhāsitthā'ti.
 
Kātiyānattheragāthā.
 
6. 1. 8
417. Sudesito cakkhumatā buddhenādiccabandhunā,
Sabbasaṃyojanātīto sabbavaṭṭavināsano.
 
418. Niyyāniko uttaraṇo taṇhāmūlavisosano,
Visamūlaṃ āghātanaṃ chetvā pāpeti nibbutiṃ.
 
419. Aññaṇamūlabhedāya kammayantavighāṭano,
Viññāṇānaṃ parillahe ñāṇavajīranipātino.
 
1 Uṭṭhāhi-[PTS.]
2 Seyyathāpi-machasaṃ.
3 Atītā-sīmu. 1, 2.
4 Mā khiṅkhāratiṃ ca mā niddaṃ-machasaṃ, [PTS.]
5 Anuyuñjittha kātiyāna-pa. Anuyuñjittha kkhiyāya kātiyāna-[PTS.]
 
[BJT Page 126] [\x 126/]
420. Vedanānaṃ viññapano1 upādānappamocano,
Bhavaṃ aṅgārakāsuṃ va ñāṇena anupassako
 
421. Mahāraso sugambhīro jarāmaccunivāraṇo,
Ariyo aṭṭhaṅgiko maggo dukkhūpasamano sivo.
 
422. Kammaṃ kammanti ñatvāna vipākaṃ ca vipākato,
Paṭiccuppannadhammānaṃ yathā vā lokadassano
Mahākhemaṅgamo santo pariyosānabhaddako'ti.
 
Itthaṃ sudaṃ āyasmā migajālo thero gāthāyo abhāsitthā'ti.
 
Migajālattheragāthā.
 
6. 1. 9
423. Jātimadena mattohaṃ bhogaissariyena ca,
Saṇaṭhānavaṇṇarūpena madamatto acārihaṃ.
 
424. Nāttano samakaṃ kañci atirekaṃ ca maññisaṃ,
Atimānahato bālo patthaddho ussitaddhajo.
 
425. Mātaraṃ pitarañcāpi aññepi garusammate,
Na kañci abhivādesiṃ mānatthaddho anādaro.
 
426. Disvā vināyakaṃ aggaṃ sārathīnaṃ varuttamaṃ,
Napantamiva ādiccaṃ bhikkhusaṅghapurakkhataṃ.
 
427. Mānaṃ madaṃ ca chaḍḍetvā vippasannena cetasā,
Siranā abhivādesiṃ sabbasattānamuttamaṃ.
 
428. Atimāno [PTS Page 046] [\q 46/] ca omāno pahīnā susamūhatā,
Asumimāno samucchinno sabbe mānavidhā hatā'ti.
 
Itthaṃ sudaṃ āyasmā jento thero gāthāyo abhāsitthā'ti.
 
Jentattheragāthā.
 
6. 1. 10
429. Yadā navo pabbajitā jātiyā sattavassiko,
Iddhiyā abhibhotvāna pannagindaṃ mahiddhikaṃ.
 
430. Upajjhāyassa udakaṃ anotattā mahāsarā,
Āharāmi tato disvā maṃ satthā etadabravī.
 
431. Sāriputta imaṃ passa āgacchantaṃ kumārakaṃ,
Udakumbhakamādāya ajjhattaṃ susamāhitaṃ.
 
1 Viññapano-[PTS.]
 
[BJT Page 128] [\x 128/]
432. Pāsādikena vattena kalyāṇairiyāpatho,
Sāmaṇeronuruddhassa iddhiyā ca visārado.
 
433. Ājānīyena ājañño sādhunā sādhukārito,
Vinīto anuruddhena katakiccena sikkhito.
 
434. So patvā paramaṃ santiṃ sacchikatvā akuppataṃ,
Sāmaṇero sa sumano mā maṃ jaññāti icchatī'ti.
 
Itthaṃ sudaṃ āyasmā sumano thero gāthāyo abhāsitthā'ti.
 
Sumanattheragāthā.
 
6. 1. 11
435. Vātarogābhinīto tvaṃ viharaṃ kānane vane,
Paviddhagocare lūkhe kathaṃ bhikkhu karissasi.
 
436. Pītimukhena vipulena pharitvāna samussayaṃ,
Lūkhampi abhisambhonto viharissāmi kānane.
 
437. Bhāvento sattabejjhaṅge indriyāni balāni ca,
Jhānasokhummasampanno viharissaṃ anāsavo.
 
438. Vippamuttaṃ kilesehi suddhacittaṃ anāvilaṃ,
Abhiṇhaṃ paccavekkhanto viharissaṃ anāsavo.
 
439. Ajjhattaṃ ca bahiddhā ca ye me vijjiṃsu āsavā,
Sabbe asesā ucchinnā na ca uppajjare puna.
 
440. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
Dukkhakkhayo anuppatto natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā nhātakamunitthero gāthāyo abhāsitthā'ti.
 
Nhātakamunittheragāthā.
6. 1. 12
441. Akkodhassa kuto kodho dantassa savajīvino,
Sammadaññā vimuttassa upasantassa tādino,
 
442. Tasseva [PTS Page 047] [\q 47/] tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
 
443. Ubhinnamatthaṃ carati attano ca parassa caṃ
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.
 
444. Ubhikkaṃ tikicchantaṃ taṃ attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidā.
 
[BJT Page 130] [\x 130/]
445. Uppajje te1 sace kodho āvajja kakacūpamaṃ,
Uppajjaje ce rase taṇhā puttamaṃsūpamaṃ sara.
 
446. Sace dhāvati cittaṃ te kāmesu ca bhavesu ca,
Khippaṃ niggaṇha satiyā kiṭṭhādaṃ viya duppasu'nti.
 
Itthaṃ sudaṃ āyasmā brahmadatto thero gāthāyo abhāsitthā'ti.
 
Brahmadattattheragāthā.
 
6. 1. 13
447. Channamativassati vivaṭaṃ nātivassati,
Tasmā channaṃ vivaretha evaṃ taṃ nātivassati.
 
448. Maccunābbhāhato loko jarāya parivārito,
Taṇhāsallena otiṇṇo icchādhūpāyito2 sadā.
 
449. Maccunābbhāhato loko parikkhitto jarāya ca,
Haññati niccamattāṇo3 pattadaṇḍo'va takkaro.
 
450. Āgacchantaggikhandhā'va maccu vyādhi jarā tayo,
Paccuggantuṃ balaṃ natthi javo natthi palāyituṃ.
 
451. Amoghaṃ divasaṃ kayirā appena bahukena vā,
Yaṃ ya vijahate4 rattiṃ tadūnaṃ tassa jīvitaṃ.
 
452. Carato tiṭṭhato vā pi āsīnasayanassa vā,
Upeti carimā ratti na te kālo pamajjitu'nti.
 
Itthaṃ sudaṃ āyasmā sirimando thero gāthāyo abhāsitthā'ti.
 
Sirimandattheragāthā.
 
1 Uppajjate-sīmu. 1, 2.
2 Icchādhūmāyito-sīmu. 1, 2.
3 Niccamattāno-sīmu. 1, 2.
4 Virahato-sīmu. 1, 2. Viharate-pa.
 
[BJT Page 132] [\x 132/]
6. 1. 14
453. Dipādakoyaṃ asuci duggandho parihīrati,
Nānākuṇapaparipūro vissavanto tato tato.
 
454. Migaṃ nilīnaṃ kūṭena baḷiseneva ambujaṃ,
Vānaraṃ viya lepena bādhayanti puthujjanaṃ.
 
455. Rūpā saddā rasā gandhā phoṭṭhabbā ca maneramā,
Pañcakāmaguṇā ete itthi rūpasmiṃ dissare.
 
456. Ye [PTS Page 048] [\q 48/] etā upasevanti rattacittā puthujjanā,
Vaḍḍhenti kaṭasiṃ ghoraṃ anacinanti punabbhavaṃ.
 
457. Yo cetā1 parivajjeti sappasseva padā siro,
So'maṃ misattikaṃ loke sato samativattati.
 
458. Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato,
Nissaṭo sabbakāmehi patto me āsavakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā sabbakāmī thero gāthāyo abhāsitthā'ti.
 
Sabbakāmittheragāthā.
 
Tassuddānaṃ:
Uruvelakassapo ca thero tekicchakāri ca
Mahānāgo ca kullo ca māluṅkyo2 sappadāsako,
Katiyāno migajālo jento sumanasavhayo,
Nanahātamuni brahmadatto sirimando3 sabbakāmī ca4
Gāthāyo caturāsīti therā cettha catuddasā'ti.
 
Chakkanipāto niṭṭhito.
 
1 Yo vetā-pa, [PTS.] Yo cetaṃ-sīmu. 1, 2.
2 Māluto-sīmu. 1.
3 Sirimaṇḍo-sīmu. 1.
4 Sabbakāmīko-[PTS.]
 
[BJT Page 134] [\x 134/]
7. Sattakanipāto.
7. 1. 1
459. Alaṅkatā [PTS Page 049] [\q 49/] suvasanā mālabhārī1 vibhūsitā,
Alattakakatāpādā pādukāruyha vesikā.
 
460. Pādukā oruhitvāna purato pañjalīkatā,
Sā maṃ saṇhena mudunā mihitapubbaṃ abhāsatha.
 
461. Yuvāsi tvaṃ pabbajito tiṭṭhāhi mama sāsane,
Bhuñja mānusake kāme ahaṃ vittaṃ dadāmi te.
 
462. Saccaṃ te paṭijānāmi aggiṃ vā te harāmahaṃ,
Yadā jiṇṇā bhavissāma ubho daṇḍaparāyanā,
Ubho pi pabbajissama ubhayattha kaṭaggaho.
 
463. Taṃ ca disvāna yācantiṃ vesikaṃ pañjalīkataṃ,
Alaṅkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ.
 
464. Tato me manasīkārā yoniso udapajjatha,
Ādīnavo pāturahu nibbidā samatiṭṭhatha.
 
465. Tato cittaṃ vimucci me passa dhammasudhammataṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsana'nti.
 
Itthaṃ sudaṃ āyasmā sundarasamuddo thero gāthāyo abhāsitthā'ti.
 
Sundarasamuddattheragāthā.
 
7. 1. 2
466. Pare ambāṭakārāme vanasaṇḍamhi bhaddiyo,
Samūlaṃ taṇhamabbuyha tattha bhaddo jhayāyati. 2
 
467. Ramanteke mutiṅgehi3 vīṇāhi paṇavehi ca,
Ahaṃ ca rukkhamūlasmiṃ rato buddhassa sāsane.
 
468. Buddho ce4 me varaṃ dajjā so ca labbhetha me varo,
Gaṇhehaṃ sabbalokassa niccaṃ kāyagataṃ satiṃ.
 
469. Ye maṃ rūpena pāmiṃsu ye ca ghesena anvagū,
Chandarāgavasūpetā na maṃ jānanti te janā.
 
1 Mālābhārī-sīmu. Māladhārī-machasaṃ, [PTS.]
2 Bhaddodhijhāyāyati-sīmu. 1. Bhaddodhijhāyāti-sīmu. 2.
3 Mudiṅgehi-sīmu. 1, 2.
4 Ca-sīmu. 1, 2, Pa, [PTS.]
 
[BJT Page 136] [\x 136/]
470. Ajjhattaṃ ca na jānāti bahiddhā ca na passati,
Samantāvaraṇo bālo sa ve ghesena vuyhati.
 
471. Ajjhattaṃ ca na jānāti bahiddhā ca vipassati,
Bahiddhā phaladassāvī so'pi ghosena vuyhati.
 
472. Ajjhattaṃ ca pajānāti bahiddhā ca vipassati,
Anāvaraṇadassāvī na so ghosena vuyhatī'ti.
 
Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero gāthāyo abhāsitthā'ti.
 
Lakuṇṭakabhaddiyattheragāthā.
 
7. 1. 3
473. Ekaputto [PTS Page 050] [\q 50/] ahaṃ āsiṃ piyo mātu piyo pitu,
Bahūhi vatacariyāhi laddho āyācanāhi ca.
 
474. Te ca maṃ anukampāya atthakāmā hitesino,
Ubho pitā ca mātā ca buddhassa upanāmayuṃ,
 
475. Kicchā laddho ayaṃ putto sukhumālo sukhedhito,
Imaṃ dadāma te nātha jinassa paricārakaṃ. 1
 
476. Satthā ca maṃ paṭiggayha ānandaṃ etadabravi,
Pabbājehi imaṃ khippaṃ hessatyājāniyo ayaṃ.
 
477. Pabbājetvāna maṃ satthā vihāraṃ pāvisī jino,
Anoggatasmiṃ suriyasmiṃ tato cittaṃ vimucci me.
 
478. Tato satthā niraṃkatvā paṭisannānavuṭṭhato,
Ehi bhaddā'ti maṃ āha sā me āsūpasampadā.
 
479. Jātiyā sattavassena laddhā me upasampadā,
Tisso vijjā anuppattā aho dhammasudhammatā'ti.
 
Itthaṃ sudaṃ āyasmā bhaddo thero gāthāyo abhāsitthā'ti.
 
Bhaddattheragāthā.
 
1 Paricārikaṃ-sīmu. 1, 2.
 
[BJT Page 138] [\x 138/]
7. 1. 4
480. Disvā pāsādachāyāyaṃ caṅkamantaṃ naruttamaṃ,
Tattha naṃ upasaṅkamma vandisaṃ purisuttamaṃ.
 
481. Ekaṃ saṃ cīvaraṃ katvā saṃharitvāna pāṇayo, 1
Anucaṅkamissaṃ virajaṃ sabbasattānamuttamaṃ.
 
482. Tato pañhe apucchi maṃ pañhānaṃ kovido vidū,
Acchambhī ca abhīto ca vyākāsiṃ satthuno ahaṃ.
 
483. Vissajjitesu pañhesu anumodi tathāgato,
Bhikkhusaṅghaṃ viloketvā imamatthaṃ abhāsatha.
 
484. Lābhā aṅgānamagadhānaṃ yesāyaṃ paribhuñjati,
Cīvaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ,
Paccuṭṭhānaṃ ca sāmīciṃ tesaṃ lābhāti cābravi. 2
 
485. Ajjatagge maṃ sopāka assanāyupasaṅkama, 3
Esā ceva te sopāka bhavatu upasampadā.
 
486. Jātiyā sattavassohaṃ laddhāna upasampadaṃ,
Dhāremi antimaṃ dehaṃ aho dhammasudhammatā'ti.
 
Itthaṃ sudaṃ āyasmā sopāko thero gāthāyo abhāsitthā'ti.
 
Sopākattheragāthā.
 
7. 1. 5
487. Sare hatthehi bhañjitvā katvāna kuṭimacchisaṃ,
Tena me sarabhaṅgoti nāmaṃ sammutiyā ahu.
 
488. Na [PTS Page 051] [\q 51/] mayhaṃ kappate ajja sare hatthehi bhañjituṃ,
Sikkhāpadā no paññattā gotamena yasassinā.
 
489. Sakalaṃ samattaṃ rogaṃ sarabhaṅgo nāddasaṃ4 pubbe,
So'yaṃ rogo diṭṭho vacanakarenātidevassa.
 
490. Yeneva maggena gato vipassī
Yeneva maggena sikhī ca nessabhū,
Kakusandhakoṇāgamanā ca kassapo
Tenañjasena agamāsi gotamo.
 
1 Paṇiyo-[PTS.]
2 Cabravi-sīmu. 1, 2.
3 Dassanāyūpasaṅkama-sīmu. 1, 2. Dassanāyopasaṅkama-[PTS.]
4 Nāddassaṃ-sīmu. 1.
 
[BJT Page 140] [\x 140/]
491. Vītataṇhā anādānā satta buddhā khayogadhā,
Yehayaṃ1 denito dhammo dhammabhūtehi tādihi.
 
492. Cattāri ariyasaccāni anukampāya pāṇinaṃ,
Dukkhaṃ samudayo maggo nirodho dukkhasaṅkhayo.
 
493. Yasmiṃ nivattate dukkhaṃ saṃsārasmiṃ anantakaṃ,
Bhedā imassa kāyassa jīvitassa ca saṅkhayā,
Añño punabbhavo natthi suvimuttomhi sabbadhī'ti.
 
Itthaṃ sudaṃ āyasmā sarabhaṅgo thero gāthāyo abhāsitthā'ti.
 
Sarabhaṅgattheragāthā.
 
Tassuddānaṃ:
Sundarasamuddo thero thero lakuṇṭabhaddiyo,
Bhaddo thero ca sopāko sarabhaṅgo mahāisi,
Sattake pañcakā therā gāthāyo pañcatiṃsatī'ti.
 
Sattakanipāto niṭṭhito.
 
[BJT Page 142] [\x 142/]
8. Aṭṭhakanipāto.
8. 1. 1
494. Kammaṃ [PTS Page 052] [\q 52/] bahukaṃ na kāraye
Parivajjeyya janaṃ na uyyame,
So ussukko rasānugiddho
Atthaṃ riñcati yo sukhādhivāho.
 
495. Paṅko'ti hi naṃ avedayuṃ1
Yāyaṃ vandanapūjanā kulesu,
Sukhumaṃ sallaṃ durubbahaṃ
Sakkāro kāpurisena dujjaho.
 
496. Na parassupidhāya nammaṃ maccassa pāsakaṃ,
Mattanā taṃ na seneyya kammabandhūhi mātiyā.
 
497. Na pare vacanā coro na pare vacanā muni,
Attā ca naṃ2 yathā vetti3 devā'pi naṃ tathā viduṃ. 4
 
498. Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.
 
499. Jīvate vā'pi sappacco api vittaparikkhayo, 5
Paññāya ca alābhena vittavā'pi na jīvati.
 
500. Sabbaṃ suṇati sotena sabbaṃ passati cakkhunā,
Na ca diṭṭhaṃ sutaṃ dhīro sabbaṃ ujjhatumarahati.
 
501. Cakkhumāssa6 yathā andho sotavā badhiro yathā,
Paññavāssa yathā mūgo balavā dubbaloriva,
Atha tthe samuppanne sayetha matasāyika'nti.
 
Itthaṃ sudaṃ āyasmā mahākaccāyano thero gāthāyo abhāsitthā'ti.
 
Mahākaccāyanattheragāthā.
 
1 Pavedayuṃ-sīmu. 1, 2.
2 Attānaṃca-pa, [PTS.]
3 Yathāveti-[PTS.]
4 Vidū-[PTS.]
5 Cittaparikkhayo-sīmu. 1. Cittaparikkhayā-sīmu. 2, [PTS.]
6 Cakkhumassa-sīmu. 1, 2, Pa, [PTS.]
 
[BJT Page 144] [\x 144/]
8. 1. 2
502. Akkodhanonupanāhī amāyo rittapesuno,
Save tādisako bhikkhu evaṃ pecca na socati.
 
503. Akkodhanonupanāhī amāyo rittapesuno,
Gaattadvāro sadā bhikkhu evaṃ pecca na socati.
 
504. Akkodhanonupanāhī amāyo rittapesuno,
Kalyāṇasīlo so1 bhikkhu evaṃ pecca na socati.
 
505. Akkodhanonupanāhī amāyo rittapesuno,
Kalyāṇamitto so1 bhikkhu evaṃ pecca na socati.
 
506. Akkodhanonupanāhī amāyo rittapesuno,
Kalyāṇapañño [PTS Page 053] [\q 53/] so bhikkhu evaṃ pecca na socati.
 
507. Passa saddhā tathāgate acalā suppatiṭṭhitā
Sīlaṃ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.
 
508. Saṅghe pasādo yassatthi uju bhūtaṃ ca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.
 
509. Tasmā saddhaṃ ca sīlaṃ ca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsana'nti.
 
Itthaṃ sudaṃ āyasmā sirimitto thero gāthāyo abhāsitthā'ti.
 
Sirimittattheragāthā.
 
1 Yo-[PTS.]
 
[BJT Page 146] [\x 146/]
8. 1. 3
510. Yadā paṭhamamaddakkhiṃ satthāramakutobhayaṃ,
Tato me ahu saṃvego passitvā purisuttamaṃ.
 
511. Siriṃ hatthehi pādehi yo paṇāmeyya āgataṃ,
Etādisaṃ so satthāraṃ ārādhetvā virādhaye.
 
512. Tadāhaṃ1 puttadāraṃ ca dhanadhaññaṃ va chaḍḍayiṃ,
Kesamassūni chedetvā2 pabbajiṃ anagāriyaṃ,
 
513. Sikkhāsājīvasampanno indriyesu susaṃvuto.
Namassamāno sambuddhaṃ vihāsiṃ aparājito.
 
514. Tato me paṇidhī āsi cetaso abhipatthito,
Na nisīde muhuttampi taṇhāsalle anūhate.
 
515. Tassa mevaṃ viharato passa viriyaparakkamaṃ, 3
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
516. Pubbenivāsaṃ jānāmi dibbacakkhuṃ4 visodhitaṃ,
Arahā dakkhiṇeyyomhi vippamutto nirūpadhi.
 
517. Tato ratyā vivasane suriyassuggamanaṃ pati,
Sabbaṃ taṇhaṃ nisonetvā pallaṅkena upāvisi'nti.
 
Itthaṃ sudaṃ āyasmā mahāpanthako thero gāthāyo abhāsitthā'ti.
 
Mahāpanthakattheragāthā.
 
Tassuddānaṃ:
Mahākaccāyano thero surimitto mahāpanthako,
Ete aṭṭhanipātamhi gāthāyo catuvīsatī'ti.
 
Aṭṭhakanipāto niṭṭhito.
 
1 Yadāhaṃ-machasaṃ.
2 Kesamassuṃ nichedetvā-sīmu. 1.
3 Vīriyaparakkamaṃ-machasaṃ.
4 Dibbacakkhu-machasaṃ.
 
[BJT Page 148] [\x 148/]
9. Navakanipāto.
 
[PTS Page 054 [\q 54/] 9. 1. 1]
518. Yadā dukkhaṃ jarāmaraṇanti paṇḍito
Aviddasū vattha sitā puthujjanā,
Dukkhaṃ pariññāya satova jhāyati
Tato ratiṃ paramataraṃ na vindati.
 
519. Yadā dukkhakha ssāvahaniṃ vīsattikaṃ
Papañcasaṅghāṭa dukhādhivāhiniṃ, 1
Taṇhaṃ pahatvāna2 satova jhāyati
Tato ratiṃ paramataraṃ na vindati.
 
520. Yadā sivaṃ dve caturaṅgagāminaṃ
Magguttamaṃ sabbakilesasodhanaṃ,
Paññāya passitva satova jhāyati
Tato ratiṃ paramataraṃ na vindati.
 
521. Yadā asokaṃ virajaṃ asaṅkhataṃ
Santaṃ padaṃ sabbakilesasodhanaṃ,
Bhāveti saññojanabandhanacchidaṃ
Tato ratiṃ paramataraṃ na vindati.
 
522. Yadā nabhe gajjati meghadundubhi
Dhārākulā vihagapathe3 samantato,
Bhikkhū ca pabbhāragato'va jhāyati
Tato ratiṃ paramataraṃ na vindati.
 
523. Yadā nadīnaṃ kusumākulānaṃ
Vicittavāneyyavaṭaṃsakānaṃ,
Tīre nisinno samaṇo'va jhāyati
Tato ratiṃ paramataraṃ na vindati.
 
524. Yadā nisīthe rahikamhi kānane
Deve gaḷantamhi nadanti dāṭhino,
Bhikkhū ca pabbhāragato'va jhāyati
Tato ratiṃ paramataraṃ na vindati.
 
1 Dukkhādhivāhiniṃ-pa. Dukkhādhivāhaniṃ-[PTS.]
2 Pahantvāna-sīmu. 1, 2.
3 Vihaṅgapathe-syā, [PTS.]
 
[BJT Page 150] [\x 150/]
525. Yadā vitakke uparundhiyattano
Nagantare nagavivaraṃ samassito,
Vītaddaro vigatakhilo'va1 jhāyati
Tato ratiṃ paramataraṃ na vindati.
 
526. Yadā [PTS Page 055] [\q 55/] sukhī valakhilasokanāsano
Niraggaḷo nibbanathe visallo,
Sabbāsave byantikato'va jhāyati
Tato ratiṃ paramataraṃ na vindatī'ti.
 
Itthaṃ sudaṃ āyasmā bhūto thero gāthāyo abhāsitthā'ti.
 
Bhūtattheragāthā.
 
Tassuddānaṃ:
Bhūto tathaddaso thero eko khaggavisāṇavā,
Navakamhi nipātamhi gāthāyo'pi imā navā'ti.
 
Navakanipāto niṭṭhito.
 
1 Vigatakhīlova-sīmu. 2, Vītakhīlova-sīmu. 1.
 
[BJT Page 152] [\x 152/]
10. Dasakanipāto.
 
[PTS Page 056 [\q 56/] 10. 1. 1]
527. Aṅgārino dāni dumā bhadante
Phalesino chadanaṃ vippahāya,
Te accimanto'va pabhāsayanti
Samayo mahāvīra bhagīrathānaṃ. 1
 
528. Dumāni phullāni manoramāni
Samantato sabbadisā pavanti, 2
Pattaṃ pahāya phalamāsasānā
Kālo ito pakkamanāya vīra.
 
529. Nevātisītaṃ na panātiuṇhaṃ
Sukhā utu addhaniyā bhadante,
Passantu taṃ sākiyā koḷiyā ca
Pacchāmukhaṃ rohiṇiṃ tārayantaṃ. 3
 
530. Āsāya kasate4 khettaṃ bījaṃ āsāya vappati, 5
Asāya vāṇijā yanti samuddaṃ dhanahārakā,
Yāya āsāya tiṭṭhāmi sā me āsā samijjhatu.
 
531. Punappunaṃ ceva vapanti bījaṃ
Punappunaṃ vassati devarājā,
Punappunaṃ khettaṃ kasanti kassakā
Punappunaṃ dhaññamupeti raṭṭhaṃ.
 
532. Punappunaṃ yācanakā caranti
Punappunaṃ dānapati dadanti,
Punappunaṃ dānapatī daditvā
Punappunaṃ saggamupentiṭhānaṃ.
 
533. Vīro [PTS Page 057] [\q 57/] have sattayugaṃ puneti
Yasumiṃ kule jāyati bhūripañño,
Maññāmahaṃ sakkati devādavo
Tayā hi5 jāto6 muni saccanāmo.
 
534. Suddhedano nāma pitā mahosino
Buddhassa mātā pana māyanāmā,
Yābodhisattaṃ parihariya kucchinā
Kāyassa bhedā tidivamhi modati.
 
535. Sā gotamī kālakatā ito cutā
Dibbehi kāmehi samaṅgibhūtā,
Sāmodati kāmaguṇehi pañcahi
Parivāritā devagakhehi tehi.
 
536. Buddhassa puttomhi asayhasāhino
Aṅgīrasassappaṭimassa tādino,
Pitupitā mayhaṃ tuvaṃsi sakka
Dhammena me gotama ayyakosī'ti.
 
Itthaṃ sudaṃ āyasmā kāphadāyī thero gāthāyo abhāsitthā'ti.
 
Kāphadāyīttheragāthā.
 
1 Bhāgīrasānaṃ-sīmu. 1, 2, Pa. Bhagīrasānaṃ-pu, [PTS.]
2 Sababadisā savanti-sīmu. 1. Sababadisaṃ savanti-sīmu. 2.
3 Rohiniyaṃ tarantaṃ-[PTS.]
4 Kassate-[PTS.]
5 Vuppati-[PTS. 6] Tayābhijāto-sīmu. 1, 2, Pa.
 
[BJT Page 154] [\x 154/]
10. 1. 2
537. Purato pacchato vā pi aparo ce na vijjati,
Atīva phāsu bhavati rakassa vasato vane.
 
538. Handa eko gamissāmi araññaṃ buddhavaṇṇitaṃ,
Phāsu1 ekaviharissa pahitattassa bhikkhuno.
 
539. Yogī pītikaraṃ rammaṃ mattakuñjarasevitaṃ,
Eko atthavasī khippaṃ pavisissāmi kānanaṃ.
 
540. Supupphite sītavane sītale girikandare,
Gattāni parisiñcitvā caṅkamissāmi ekako.
 
541. Ekākiyo adutiyo ramaṇīye mahāvane,
Kadāhaṃ viharissāmi katakicco anāsavo.
 
542. Evaṃ me kattukāmassa adhippāyo samijjhatu,
Sādhayissāmahaṃ2 yeva nāñño aññassa kārako.
 
543. Esabandhāmi sannāhaṃ pavisissāmi kānanaṃ,
Na tato nikkhamissāmi appatto āsavakkhayaṃ.
 
544. Mālute upavāyante sīte surabhigandhike, 3
Avijjaṃ dāḷayissāmi nisinno nagamuddhani.
 
545. Vane kusumasañjanne pabbhāre nūna sītale,
Vimuttisukhena sukhito ramissāmi giribbaje.
 
546. Sohaṃ [PTS Page 058] [\q 58/] paripuṇṇasaṃkappo cando paṇṇaraso yathā,
Sabbāsava parikkhīṇo natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā ekavihāriyo thero gāthāyo abhāsitthā'ti.
 
Ekavihāriyattheragāthā.
 
10. 1. 3
547. Anāgataṃ yo paṭigacca passati
Hitaṃ ca atthaṃ ahitaṃ ca taṃ dvayaṃ,
Viddesino tassa hitesino vā
Randhaṃ na passanti samekkhamānā.
 
548. Ānāpānasatī yassa paripuṇṇā subhāvitā,
Anupubbaṃ paricitā yathā buddhena desitā,
Somaṃ lokaṃ pabhāseti abbhā muttova candimā.
 
549. Odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ,
Nibbiddhaṃ paggahītaṃ ca sabbā obhāsate disā.
 
1 Phāsuṃ-pa, [PTS.]
2 Sādhayissāmyahaṃ-sīmu. 1, 2.
3 Surabhigandhake-[PTS.]
 
[BJT Page 156] [\x 156/]
550. Jīvite vā pī sappañño api vittaparikkhayo, 1
Paññāya ca alābhena vittavā pi na jīvati.
 
551. Paññā sutavinicchinī paññākittisilokavaḍḍhanī,
Paññā sahito naro idha api dukkhesu sukhāni vindati.
 
552. Nāyaṃ ajjatano dhammo na cchero na pi abbhuto,
Yattha jāyetha mīyetha tattha kiṃ viya abbhutaṃ.
 
553. Anantaraṃ hi jātassa jīvitā2 maraṇaṃ dhuvaṃ,
Jātā jātā marantīdha evaṃ dhammā hi pāṇino.
 
554. Na hetadatthaya matassa hoti
Yaṃ jīvitatthaṃ paraporisānaṃ,
Matamhi ruṇṇaṃ na yaso na lokyaṃ
Na vaṇṇitaṃ samaṇabrāhmaṇehi.
 
555. Cakkhuṃ sarīraṃ upahanti ruṇṇaṃ3
Nihīyati vaṇṇabalaṃ matī ca,
Ānandino tassa disā bhavanti
Hitesino nāssa sukhī bhavanti.
 
556. Tasmā hi iccheyya kule vasante4
Medhāvino ceva bahussute ca,
Yesaṃ [PTS Page 059] [\q 59/] hi paññāvibhafavana kiccaṃ
Taranti nāvāya nadiṃ va puṇṇa'nti.
 
Itthaṃ sudaṃ āyasmā mahākappiko thero gāthāyo abhāsitthā'ti.
 
Mahākappinattheragāthā.
 
10. 1. 4
557. Dandhā mayhaṃ gati āsi paribhūto pure ahaṃ,
Bhātā ca maṃ paṇāmesi gaccha dāni tuvaṃ gharaṃ.
 
558. Sohaṃ paṇāmito bhātā5 saṅghārāmassa koṭṭhake,
Dummano tattha aṭṭhāsiṃ sāsanasmiṃ apekhavā. 6
 
559. Bhagavā tattha āgañchi sīsaṃ mayhaṃ parāmasi,
Bāhāya maṃ gahetvāna saṅghārāmaṃ pavesayī.
 
560. Anukampāya me satthā pādāsi pādapuñjaniṃ
Etaṃ suddhaṃ adhiṭṭhehi ekamantaṃ svadhiṭṭhitaṃ.
 
561. Tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato,
Samādhiṃ paṭipādesiṃ uttamatthassa pattiyā.
 
562. Pubbenivāsaṃ jānāmi dibbacakkhu7 visodhitaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1 Vittaparikkhayā-sīmu. 1, 2.
2 Jīvitaṃ-sīmu. 1, 2.
3 Teta-machasaṃ.
4 Vasanto-sīmu. 1, 2.
5 Santo-sīmu. 1, 2, [PTS.]
6 Apekkhavā-sīmu. 1, 2, [PTS.]
7 Dibbacakkhuṃ-[PTS.]
 
[BJT Page 158] [\x 158/]
563. Sahassakkhattumattānaṃ nimminitvāna panthako,
Nisīdambavane ramme yāva kālappavedanā. 1
 
564. Tato me satthā pāhesi dūtaṃ kālappavedakaṃ,
Paveditamhi kālamhi vehāsādupasaṅkamiṃ. 2
 
565. Vanditvā satthuno pāde ekamantaṃ nisīdahaṃ,
Nisinnaṃ maṃ viditvāna atha satthā paṭiggahī.
 
566. Āyāgo sabbalokassa āhutīnaṃ paṭiggaho,
Puññakkhettaṃ manussānaṃ paṭigaṇhittha dakkhiṇa'nti.
 
Itthaṃ sudaṃ āyasmā cūḷapanthako thero gāthāyo abhāsitthā'ti.
 
Cūḷapanthakattheragāthā.
10. 1. 5
567. Nānākuṇapasampuṇṇo mahāukkārasambhavo,
Candanikaṃ va paripakkaṃ mahāgaṇḍo mahāvaṇo.
 
568. Pubbaruhirasampuṇṇo gūthakūpena gāḷahito, 3
Āpo paggharaṇo4 kāyo sadā sandati pūtikaṃ.
 
569. Saṭṭhikaṇḍarasambandho [PTS Page 060] [\q 60/] maṃsalepanalepito,
Cammakañcukasannaddho pūtikāyo niratthako.
 
570. Aṭṭhasaṅghāṭaghaṭito nahāru5 suttanibandhano,
Nekesaṃ saṅgatibhāvā kappeti iriyāpathaṃ.
 
571. Dhuvappayāto maraṇassa6 maccurājassa santike,
Idheva chaḍḍayitvāna yena kāmaṅgamo naro.
 
572. Avijjā7 nivuto kāyo catuganthena gatthito,
Oghasaṃsīdano kāyo anusayajālamotthato.
 
573. Pañcanīvaraṇe yutto vitakkena samappito,
Taṇhāmūlenānugato mohacchadanachādito.
 
574. Evāyaṃ vattate kāyo kammayantena yantito,
Sampatti ca vipattyantā ninābhāvo vipajjati.
 
575. Yemaṃ kāyaṃ mamāyanti andhabālā puthujjanā,
Vaḍḍhenti kaṭasiṃ gheraṃ ādiyanti punabbhavaṃ.
 
576. Ye'maṃ kāyaṃ vivajjenti gūthalittaṃ'va pannagaṃ,
Bhavamūlaṃ vamitvāna parinibbantyanāsavā. 8
 
Itthaṃ sudaṃ āyasmā kappo thero gāthāyo abhāsitthā'ti.
 
Kappattheragāthā.
 
1 Kālappavedanaṃ-[PTS.]
2 Vehāsānupasaṅkamiṃ-[PTS.]
3 Gathakūpenigāḷhiko-syā, [PTS. ']Guthakūpenibāhito' tipipāḷi-syā, [PTS.]
4 Paggharaṇī-[PTS.]
5 Nhāru-[PTS.]
6 Maraṇāya-sīmu. 1, 2.
7 Avijjāya-machasaṃ, pa, [PTS.]
8 Parinibbissantyanāsavā-[PTS.] Parinibbāyissantyanāsavā-pa.
 
[BJT Page 160] [\x 160/]
10. 1. 6
577. Vivittaṃ appanigghosaṃ vāḷamiganisevitaṃ,
Seve senāsanaṃ bhakkhu paṭisallānakāraṇā.
 
578. Saṅkārapuñjā āhatvā susānā rathiyāhi ca,
Tato saṅghāṭikaṃ katvā lūkhaṃ dhāreyya cīvaraṃ.
 
579. Nīcaṃ manaṃ karitvāna sapadānaṃ kulākulaṃ,
Piṇḍikāya care bhikkhu guttadvāro susaṃvuto.
 
580. Lūkhena'pi ca santusse nāññaṃ patthe rasaṃ bahuṃ,
Rasesu anugiddhassa jhāne naramatī mano.
 
582. Yathā jaḷo'va mūgo'va attānaṃ dassaye tathā,
Nātivelaṃ pabhāseyya saṅghavajjhamhi paṇḍito.
 
583. Na so upavade kañci upaghātaṃ vivajjaye,
Saṃvuto pātimokkhasmiṃ mattaññū cassa bhojane.
 
584. Paggahītanimittassa1 cittassuppādakovido,
Samathaṃ anuyuñjeyya kālana ca vipassanaṃ.
 
585. Viriyasātaccasampanno [PTS Page 061] [\q 61/] yuttayogo sadā siyā,
Na ca appatvā dukkhantaṃ2 vissāsaṃ eyya paṇḍito.
 
586. Evaṃ viharamānassa suddhikāmassa bhikkhuno,
Khīyanti āsavā sabbe kibbutiñcādhigacchatī'ti.
 
Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero gāthāyo abhāsitthā'ti.
Upasenattheragāthā.
 
10. 1. 7
587. Vijāneyya sakaṃ atthaṃ avalokeyyātha pāvacanaṃ,
Yañcettha assa patirūpaṃ sāmaññaṃ ajjhapagatassa.
 
588. Mittaṃ idha ca3 kalyāṇaṃ sikkhā vipulaṃ samādānaṃ,
Sussūsā ca garūnaṃ etaṃ samaṇassa patirūpaṃ,
 
589. Buddhesu ca sagāravatā dhamme apaciti yathābhūtaṃ,
Saṅghe ca cittīkāro etaṃ samaṇassa patirūpaṃ.
 
1 Suggahīta nimittassa-sīmu. 1, 2, [PTS. ']Paggahīta nimitto so' tipipāṭho.
2 Dukkhassantaṃ-[PTS.]
3 Idha-pa, [PTS.]
 
[BJT Page 162] [\x 162/]
590. Ācāragocare yutto ājīvo sodhito agārayho,
Cttassa ca saṇṭhapanaṃ etaṃ samaṇassa patirūpaṃ.
 
591. Cārittaṃ atha mārittaṃ iriyāpathiyaṃ pasādaniyaṃ,
Adhicitte ca āyogo etaṃ samaṇassa patirūpaṃ.
 
592. Āraññakāni senāsanāni pantāni appasaddāni,
Bhajitabbāni muninā etaṃ samaṇassa patirūpaṃ.
 
593. Sīlaṃ ca bāhusaccañca dhammānaṃ pavicayo yathābhūtaṃ,
Saccānaṃ abhisamayo etaṃ samaṇassa patirūpaṃ.
 
594. Bhāvaye ca1 aniccanti anattasaññaṃ asubhasaññaṃ ca,
Lokamhi ca anabhiratiṃ etaṃ samaṇassa patirūpaṃ.
 
595. Bhaveyya ca bojjhaṅge iddhipādāni indriyāni balāni,
Aṭṭhaṅgamaggamariyaṃ etaṃ samaṇassa patirūpaṃ.
 
596. Taṇhaṃ pajaheyya muni samūlake āsave padāleyya,
Vihareyya vippamutto2 etaṃ samaṇassa patirūpa'nti.
 
Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā'ti.
 
Aparagotamattheragāthā.
 
Tassuddānaṃ:
Kāḷudāyī ca so thero ekavihārī ca kappino
Cūḷapanthako kappo ca upaseno ca gotamo,
Sattime dasake therā gāthāyo cettha sattatī'ti.
 
Dasakanipāto niṭṭhito.
 
1 Bhāvaye-sīmu. 1, 2, Pa, [PTS.]
2 Vimutto-[PTS.]
 
[BJT Page 164] [\x 164/]
11. Ekādasanipāto.
 
[PTS Page 062 [\q 62/] 11. 1. 1]
597. Kiṃ tavattho vane tāta ujjuhāno va pāvuse,
Verambā ramaṇīyā te paviveko hi jhāyinaṃ.
 
598. Yathā abbhāni verambo vāto nudati pāvuse,
Saññā me abhikīranti vivekapaṭisaññutā.
 
599. Apaṇḍaro aṇḍasambhavo sīvathikāya niketavāriko,
Uppādayātava me satiṃ sandehasmiṃ1 virāganissitaṃ.
 
600. Yaṃ ca aññe na rakkhanti yo ca aññe na rakkhati,
Sa ve bhikkhu sukhaṃ seti kāmesu anapekkhavā.
 
601. Acchodikā puthusilā gonaṅgulamigāyutā,
Ambusevālasañchannā te selā ramayanti maṃ.
 
602. Vasitaṃ me araññesu kandarāsu guhāsu ca,
Senāsanesu pantesu vāḷamiganisevite.
 
603. Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino.
Naṅkappaṃ nābhijānāmi anariyaṃ dosasaṃhitaṃ.
 
604. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā.
 
605. Yassa catthāya pabbajito agārasmānagāriyaṃ,
So me attho anuppatto sabbasaññojanakkhayo.
 
606. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.
 
607. Nābhinandāmi maraṇaṃ nābhinandāmi jīnitaṃ,
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato'ti.
 
Itthaṃ sudaṃ āyasmā saṅkicco thero gāthāyo abhāsitthā'ti.
 
Saṅkiccattheragāthā.
 
Tassuddānaṃ:
Saṅkiccathero eko'va katakicco anāsavo,
Ekādasanipātamhi gāthā ekādaseva cā'ti.
 
Ekādasanipāto niṭṭhito.
 
1 Sandehasa-[PTS.]
 
[BJT Page 166] [\x 166/]
12. Dvādasanipāto.
 
[PTS Page 063 [\q 63/] 12. 1. 1]
608. Sīlamevidha sikkhetha asmiṃ loke susikkhitaṃ,
Sīlaṃ hi sabbasampattiṃ upanāmeti sevitaṃ.
 
609. Sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe,
Pasaṃsaṃ vittilābhaṃ ca pecca sagge ca modanaṃ.
 
610. Sīlavā hi bahū mitte saññamenādhigacchati,
Dussīlo pana mittehi dhaṃ sate pāpamācaraṃ.
 
611. Avaṇṇaṃ ca akittiṃ ca dusīlo labhate naro,
Vaṇṇaṃ kittiṃ pasaṃsaṃ ca sadā labhati sīlavā.
 
612. Ādi sīlaṃ patiṭṭhā ca kalyāṇā naṃ ca mātukaṃ,
Pamukhaṃ sabbadhammānaṃ tasmā sīlaṃ visodhaye.
 
613. Velā ca saṃvaro1 sīlaṃ cittassa abhihāsanaṃ,
Titthaṃ ca sabbabuddhānaṃ tasmā sīlaṃ visodhaye.
 
614. Sīlaṃ balaṃ appaṭimaṃ sīlaṃ āvudhamuttamaṃ,
Sīlamābharaṇaṃ seṭṭhaṃ sīlaṃ kavacamabbhutaṃ.
 
615. Sīlaṃ setu mahesakkho sīlaṃ gandho2 anuttaro,
Sīlaṃ vilepanaṃ seṭṭhaṃ yena vāti disodisaṃ.
 
616. Sīlaṃ sambalamenaggaṃ sīlaṃ pātheyyamuttamaṃ,
Sīlaṃ seṭṭho ativāho yena yāti disodisaṃ.
 
617. Idheva nindaṃ labhati peccāpāye ca dummano,
Sabbattha dummano bālo sīlesu asamāhito.
 
618. Idheva kittiṃ labhati pecca sagge ca summano,
Sabbattha sumano dhīro sīlesu susamāhito.
 
619. Sīlameva idha aggaṃ paññavā pana uttamo,
Manussesu ca devesu sīlapaññāṇato jaya'nti.
 
Itthaṃ sudaṃ āyasmā sīlavo thero gāthāyo abhāsitthā'ti.
 
Sīlavattheragāthā.
 
1 Saṃvaraṃ-[PTS.]
2 Sīlagandho-sīmu. 1, 2.
 
[BJT Page 168] [\x 168/]
12. 1. 2
620. Nīce kulamhi jāto'haṃ daḷiddo appabhojano,
Hīnakammaṃ mamaṃ āsi ahosi pupphachaḍḍako.
 
621. Jigucchito panussānaṃ paribhūto ca vamhito,
Nīcaṃ manaṃ karitvāna vandisaṃ1 bahukaṃ janaṃ.
 
622. Athaddasāsiṃ [PTS Page 064] [\q 64/] sambuddhaṃ bhikkhusaṅghapurakkhataṃ,
Pavisantaṃ mahāvīraṃ magadhānaṃ puruttamaṃ.
 
623. Nikkhipitvāna vyābhaṅgiṃ vandituṃ upasaṅkamiṃ,
Mameva anukampāya aṭṭhāsi purisuttamo.
 
624. Manditvā satthuno pāde ekamantaṃ ṭhito tadā,
Pabbajjaṃ ahamāyāciṃ sabbasattānamuttamaṃ.
 
625. Tato kāruṇiko satthā sabbalokānukampako,
Ehi bhikkhūti maṃ āha sā me āsūpasampadā.
 
626. So'haṃ eko araññasmiṃ viharanto atandito,
Akāsiṃ satthu vacanaṃ yathā maṃ ovadī jino.
 
627. Rattiyā paṭhamaṃ yāmaṃ pubbajātimanussariṃ,
Rattiyā majjhamaṃ yāmaṃ dibbacakkhuṃ visodhayiṃ, 2
Rattiyā pacchime yāme tamekhandhaṃ padālayiṃ.
 
628. Tato ratyā vivasane3 suriyassuggamanaṃ pati,
Indo brahmā ca āgantvā maṃ namassiṃsu pañjilī.
 
629. Namo te purisājañña namo te purisuttama,
Yassa te āsavā khīṇā dakkhiṇeyyosi mārisa.
 
630. Tato disvāna maṃ satthā devasaṅghapurakkhataṃ,
Sitaṃ pātukaritvāna imamatthaṃ abhāsatha.
 
631. Tapena brahmacariyena saññamena damena ca,
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttama, nti.
 
Itthaṃ sudaṃ āyasmā sunīto thero gāthāyo abhāsitthā'ti.
 
Dunītattheragāthā.
 
Tassuddānaṃ:
Sīlavā ca sunīto ca therā dve te mahiddhikā
Dvādasamhi nipātamhi gāthāyo catuvīsasatī'ti.
 
Dvādasanipāto niṭṭhito.
 
1 Vandissaṃ-sīmu. 1, 2, Pa.
2 Visodhitaṃ-[PTS.]
3 Vivasāne-sīmu. 1, 2.
 
[BJT Page 170] [\x 170/]
13. Terasanipatā.
 
[PTS Page 065 [\q 65/] 13. 1. 1]
632. Yāhu raṭṭhe samaiukkaṭṭho rañño aṅgassa paddhagū,
Svājja dhamme su ukkaṭṭho soṇo dukkhassa pāragū.
 
633. Pañca chinde pañca jahe pañca cuttari bhāvaye,
Pañca saṅgātigo bhikkhu oghatiṇṇo'ti vuccati.
 
634. Unnaḷassa pamattassa bāhirāsassa bhikkhuno,
Sīlaṃ samādhi paññā ca pāripūriṃ na gacchati.
 
635. Yaṃ hi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati,
Unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā.
 
636. Yesaṃ ca susamāraddhā niccaṃ kāyagatā sati,
Akiccaṃ te na sevanti kicce sātaccakārino,
Satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā.
 
637. Ujumaggamhi akkhāte gacchatha mā nivattatha,
Attanā codayattānaṃ nibbānamabhihāraye.
 
638. Accāraddhamhi viriyamhi satthā loke anuttaro,
Vīṇopamaṃ kiritvā me dhammaṃ desesi cakkhumā.
 
639. Tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato,
Samathaṃ paṭipādesiṃ uttamatthassa pattiyā,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
640. Nekkhamme adhimuttassa pavivekaṃ ca cetaso,
Abyāpajjhādhimuttassa upādānakkhayassa ca.
 
[BJT Page 172] [\x 172/]
641. Taṇhakkhayādhimuttassa asammohaṃ ca cetaso,
Disvā āyatanuppādaṃ sammā cittaṃ vimuccati.
 
642. Tassa [PTS Page 066] [\q 66/] sammā vimuttassa santacittassa bhikkhuno,
Katassa paticayo natthi karaṇīyaṃ na vijjati.
 
643. Selo yathā ekaghano vātena na samīrati,
Evaṃ rūpā rasā saddā gandhā phassā ca kevalā.
 
644. Iṭṭhā dhammā aniṭṭhā ca nappamedhenti tādino,
Ṭhitaṃ cittaṃ visaññuttaṃ vayañcassātupassatī'ti.
 
Itthaṃ sudaṃ āyasmā soṇo koḷivīso thero gāthāyo abhāsitthā'ti.
 
Soṇattheragāthā.
 
Tassuddānaṃ:
Soṇo koḷiviso thero ekoyeva mahiddhiko,
Terasamhi nipātamhi gāthāyo cettha terasā'ti.
 
Terasanipāto niṭṭhito.
 
[BJT Page 174] [\x 174/]
14. Cuddasanipāto.
 
[PTS Page 067 [\q 67/] 14. 1. 1]
645. Yadā ahaṃ pabbajito agārasmānagāriyaṃ,
Nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhitaṃ.
 
646. Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino,
Saṅkappaṃ nābhijānāmi imasmiṃ dīghamantare.
 
647. Mettaṃ ca abhijānāmi appamāṇaṃ subhāvitaṃ,
Anupubbaṃ paricitaṃ yathā buddhena desitaṃ.
 
648. Asaṃhīraṃ asaṃkuppaṃ cittaṃ āmodayāmahaṃ,
Brahmavihāraṃ bhavemi ānāpurisasevitaṃ.
 
650. Avitakkaṃ samāpanno sammāsambuddhasāvako,
Ariyena tuṇhībhāvena upeto hoti tāvade.
 
651. Yathā'pi pabbato selo acalo suppatiṭṭhito,
Evaṃ mohakkhayā bhakkhu pabbato'va na vedhati.
 
652. Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vālaggamattaṃ pāpassa abbhamattaṃ2 va khāyati.
 
653. Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ,
Evaṃ gepetha attānaṃ khaṇo vo3 mā upaccagā.
 
654. Nābhinandāmi maraṇaṃ nibhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi sampajānā patissato.
 
655. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato.
 
656. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā.
 
657. Yassa catthāya pabbajito agārasmānagāriyaṃ,
So me attho anuppatto sabbasañño janakkhayo.
 
1 Abyāpajjarato-sīmu. 1, 2.
2 Abbhāmattaṃ-[PTS,] pa.
3 Ve-[PTS.]
 
[BJT Page 176] [\x 176/]
658. Sampādethappamādena esā me anusāsanī,
Handāhaṃ parinibbassaṃ vippamuttomhi sabbadhī'ti.
 
Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero gāthāyo abhāsitthā'ti.
 
Khadiravaniyarevatattheragāthā.
 
14. 1. 2
659. Yathā'pi bhaddo ājañño dhure yutto dhurāsaho, 1
Mathito atibhārena saṃyugaṃ nātivattati.
 
660. Evaṃ paññāya ye tittā samuddo vārinā yathā,
Na pare atimaññanti ariyadhammo'va pāṇinaṃ.
 
661. Kāle [PTS Page 068] [\q 68/] kālavasaṃ pattā bhavābhavavasaṃ gatā,
Narā dukkhaṃ nigacchanti tedha socanti mānavā.
 
662. Unnatā sukhadhammena dukkhadhammena conatā, 2
Dvayena bālāhaññanti yathābhūtaṃ adassino.
 
663. Ye ca dukkhe sukhasmiṃ ca majjhasibbanimaccagū3
Ṭhitā te indakhīlo'va na te unnataonatā.
 
664. Naheva lābhe nālābhe ayase4 na ca kittiyā,
Na nindāyaṃ pasaṃsāya na te dukkhe sukhamhi ca.
 
665. Sabbattha te na lippanti udabindūva pokkhare,
Sabbattha sukhitā dhīrā sabbattha aparājitā.
 
666. Dhammena ca alābho yo yo ca lābho adhammiko,
Alābho dhammiko seyye yaṃ ve lābho adhammiko.
 
667. Yaso ca appabuddhīnaṃ viññūnaṃ ayaso ca yo,
Ayaso'va seyyo viññūnaṃ na yaso appabuddhinaṃ.
 
668. Dummedhehi pasaṃsā ca miññūhi garahā ca yā,
Garahā'va seyyo viññūhi yaṃ ce bālapasaṃsanā.
 
1 Dhurassaho-sīmu. 1, 2.
2 Vonatā-[PTS.]
3 Sibbinimajjhagu-[PTS.]
4 Nayase-machasaṃ, [PTS.]
 
[BJT Page 178] [\x 178/]
669. Sukhaṃ ca kāmamayikaṃ dukkhaṃ ca pavivekiyaṃ,
Paviveka1 dukkhaṃ seyyo yaṃ ce kāmamayaṃ sukhaṃ.
 
670. Jīvitaṃ ca adhammena dhammena maraṇaṃ ca yaṃ,
Maraṇaṃ dhammikaṃ seyyo yaṃ ce jīve adhammikaṃ.
 
671. Kāmakopappahīnā ye santacittā bhavābhave,
Caranti loke asitā natthi tesaṃ piyāppiyaṃ.
 
672. Bhāvayitvāna bojjhaṅge indriyāni balāni ca,
Pappuyya paramaṃ santiṃ parinibbantyanāsavā'ti. 2
 
Itthaṃ sudaṃ āyasmā godatto thero gāthāyo abhāsitthā'ti.
 
Godattattheragāthā.
 
Tassuddānaṃ:
Revato ceva gedatto therā dve te mahiddhikā,
Cuddasamhi nipātamhi gāthāyo aṭṭhavīsatī'ti.
 
Cuddasanipāto niṭṭhito.
 
1 Pavivekiyaṃ-syā, [PTS,]
2 Parinibbantianāsavā'ti-[PTS.]
 
[BJT Page 180] [\x 180/]
16. Soḷasanipato.
16. 1. 1
673. Esa [PTS Page 069] [\q 69/] bhiyyo pasīdāmi sutvā dhammaṃ mahārasaṃ,
Virāgo desito dhammo anupādāya sabbaso.
 
674. Bahūni loke citrāni asamiṃ paṭhavimaṇḍale, 1
Mathenti maññe saṅkappaṃ subhaṃ rāgūpasaṃhitaṃ.
 
675. Rajamuhataṃ2 ca vātena yathā meghopasammaye, 3
Evaṃ sammanti saṅkappā yadā paññāya passati,
 
676. Sabbe saṅkhārā aniccāti yadā paññāya passati,
Atha nibbindati dukkhe esa maggo visuddhiyā.
 
677. Sabbe saṅkhārā dukkhāti yadā paññāya passati,
Atha nibbindati dukkhe esa maggo visuddhiyā.
 
678. Sabbe dhammā anattā'ti yadā paññāya passati,
Atha nibbindati dukkhe esa maggo visuddhiyā.
 
679. Buddhānubuddho yo thero koṇḍañño tibbanikkamo, 4
Pahīnajātimaraṇo brahmacariyassa kevalī.
 
680. Oghapāso daḷhakhilo pabbato duppadāliyo, 5
Chetvā khilaṃ ca6 pāsaṃ ca selaṃ bhetvāna7 dubbhidaṃ,
Tiṇṇo pāraṅgato jhāyī mutto so mārabandhanā.
 
681. Uddhato capalo bhakkhu mitte āgamma pāpake,
Saṃsīdati mahoghasmiṃ ūmiyā paṭikujjito.
 
682. Anuddhato acapalo nipako saṃvutindriyo,
Kalyāṇamitto medhāvī dukkhassantakaro siyā.
 
683. Kālapabbaṅgasaṅkāso kiso dhamanisanthato,
Mattaññū annapānasmiṃ adīnamānaso naro.
 
684. Phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane,
Nāgo saṅgāmasīse'va sato tatrādhivāsaye.
 
685. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca patikaṅkhāmi nibbisaṃ bhatako yathā.
 
1 Puthuvimaṇḍale-[PTS.]
2 Rajamupātaṃ-[PTS.]
3 Megho pasāmaye-[PTS.]
4 Tibbanikkhamo-[PTS.]
5 Duppadālayo-sīmu. 1, 2.
6 Khīlañca-[PTS.]
7 Chetvāna-sīmu. 1, 2.
 
[BJT Page 182] [\x 182/]
686. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca patikaṅkhāmi sampajāno patissato.
 
687. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā.
 
688. Yassatthāya1 pabbajito agārasmānagāriyaṃ,
So me attho anuppatto kiṃ me saddhivihārinā'ti. 2
 
Itthaṃ sudaṃ āyasmā aññākoṇḍañño thero gāthāyo abhāsitthā'ti.
 
Aññākoṇḍaññattheragāthā.
 
16. 1. 2
689. Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ,
Iriyamānaṃ3 brahmapathe cittassūpasame rataṃ.
 
690. Yaṃ manussā namassanti sabbadhammāna pāraguṃ,
Devā'pi taṃ namassanti iti me arahato sutaṃ.
 
691. Sabbasaṃyejanātītaṃ [PTS Page 070] [\q 70/] vanā nibbanamāgataṃ, 4
Kāmehi nekkhammarataṃ5 muttaṃ selā'va6 kañcanaṃ.
 
692. Sa ve accantaruci nāgo himavā maññe siluccaye,
Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro.
 
693. Nāgaṃ vo kittayissāmi na hi āguṃ karoti so,
Soraccaṃ avihiṃsā ca pādā nāgassa te duve.
 
694. Sati ca sampajaññaṃ ca caraṇā nāgassa te pare,
Saddhā hattho mahānāgo upekkhāsetadantavā.
695. Sati ca sampajaññaṃ caraṇā nāgassa te pare,
Dhammakucchisamāvāso viveko tassa vāladhi.
 
696. So jhāyī assāsarato ajjhattaṃ susamāhito,
Gacchaṃ samāhito nāgo ṭhito nāgo samāhito.
 
697. Sayaṃ samāhito nāgo nisinno'pi samāhito,
Sabbattha saṃvuto nāgo esā nāgassa sampadā.
 
698. Bhuñjati anavajjāni sāvajjāni na bhuñjati,
Ghāsamacchādanaṃ laddhā sanni'dhiṃ parivajjayaṃ.
 
1 Yassacatthāya-[PTS.]
2 Sandavihārenā'ti-[PTS.]
3 Irimānaṃ-pa, irīyamānaṃ-sīmu. 1, 2.
4 Nibbāṇamāgataṃ-sīmu. 1, 2.
5 Nikkhammarataṃ-[PTS.]
6 Muttaselāva-[PTS.]
 
[BJT Page 184] [\x 184/]
699. Saṃyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ,
Yena yeneva gacchati anapekkhova gacchati.
 
700. Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati,
Nopalippati toyena sucigandhaṃ manoramaṃ.
 
701. Tatheva ca loke jāto buddho loke viharati,
Nopalippati lokena toyena padumaṃ yathā.
 
702. Mahāgini pajjalito anāhāropasammati,
Aṅgāresu ca santesu nibbuto'ti pavuccati.
 
703. Atthassāyaṃ viññāpanī upamā viññūhi desitā,
Viññissanti mahānāgā nāgaṃ nāgena desitaṃ.
 
704. Vītarāgo vītadoso vītamoho anāsavo,
Sarīraṃ vijahaṃ nāgo parinibbissantyanāsavo'ti.
 
Itthaṃ sudaṃ āyasmā udāyī thero gāthāyo abhāsitthā'ti.
 
Udāyittheragāthā.
 
Tassuddānaṃ:
Koṇḍañño ca udāyī ca therā dve te mahiddhikā,
Soḷasamhi nipātamhi gāthāyo dve ca tiṃsa cā'ti.
 
Soḷasanipāto niṭṭhito.
 
[BJT Page 186] [\x 186/]
20. Vīsatinipāto.
 
[PTS Page 071 [\q 71/] 20. 1. 1]
705. Yaññatthaṃ vā dhanatthaṃ vā ye hanāma mayaṃ pure,
Avase taṃ bhayaṃ hoti vedhanti vilapanti ca.
 
706. Tassa te natthī bhītattaṃ bhiyyo vaṇṇo pasīdati,
Kasmā na paridevesi evarūpe mahabbhaye.
 
707. Natthi cetadikaṃ dukkhaṃ anapekkhassa gāmaṇi,
Atikkantā bhayā sabbe khīṇasaṃyojanassa ve.
 
708. Khīṇāya bhavanettiyā daṭṭhe dhamme yathātathe,
Na bhayaṃ maraṇe hoti bhāranikkhepane yathā.
 
709. Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito,
Maraṇe me bhayaṃ natthi rogānamiva saṅkhaye.
 
710. Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito,
Nirassādā bhavā diṭṭhā visaṃ pītvāva1 chaḍḍitaṃ.
 
711. Pāragū anupādāno katakicco anāsavo,
Tuṭṭho āyukkhayā hoti mutto āghātanā yathā.
 
712. Uttamaṃ dhammataṃ patto sabbaloke anatthiko,
Ādittāva gharā mutto maraṇasmiṃ na socati.
 
713. Yadatthi saṅgataṃ kiñci bhavo vā2 yattha labbhati,
Sabbaṃ anissaraṃ etaṃ iti vuttaṃ mahesinā.
 
714. Yo taṃ tathā pajānāti yathā buddhena desitaṃ,
Na gaṇhāti bhavaṃ kiñci sutattaṃva ayoguḷaṃ.
 
715. Na me hoti ahosinti bhavissanti na hoti me,
Saṅkhārā vigamissanti tattha kā paridevanā.
 
716. Suddhaṃ dhammasamuppādaṃ suddhaṃ saṅkharasantatiṃ,
Passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi.
 
717. Tiṇakaṭṭhasamaṃ lonaṃ yadā paññāya passati,
Mamattaṃ so asaṃvindaṃ 'natthi me'ti na socati.
 
1 Pītvāna-[PTS.]
2 Ca-[PTS.]
 
[BJT Page 188] [\x 188/]
718. Ukkaṇṭhāmi [PTS Page 072] [\q 72/] sarīrena bhavenamhi anatthiko,
So'yaṃ bhijjissati kāyo añño ca na bhavissati.
 
719. Yaṃ vo kiccaṃ sarīrena taṃ karotha yadicchatha,
Na me tappaccayā tattha doso pemaṃ ca hohiti.
 
720. Tassa taṃ vacanaṃ sutvā abbhutaṃ lomahaṃsanaṃ,
Satthāni nikkhipitvāna māṇavā etadabravuṃ.
 
721. Kiṃ bhaddante1 karitvāna ko vā ācariyo tava,
Kassa sāsanamāgamma labbhafata taṃ asokatā.
 
722. Sabbaññū sabbadassāvī jino ācariyo mama,
Mahākāruṇiko satthā sabbalokatikicchako.
 
723. Tenāyaṃ desito dhammo khayagāmī anuttaro,
Kassa sāsanamāgamma labbhato taṃ asokatā.
 
724. Sutvāna corā isino subhāsitaṃ,
Nikkhippa satthāni ca āvudhāni ca
Tamhā ca kammā viramiṃsu eke
Eke pabbajja marocayiṃsu.
 
725. Te pabbajitvā sugatassa sāsane
Bhavetva bojjhaṅgabalāni paṇḍitā
Udaggacittā sumanā katindriyā
Phusiṃsu nibbānapadaṃ asaṅkhata'nti.
 
Itthaṃ sudaṃ āyasmā adhimutto thero gāthāyo abhāsitthā'ti.
 
Adhimuttattheragāthā.
 
20. 1. 2
726. Samaṇassa ahu cintā pārāsariyassa2 bhikkhuno,
Ekakassa nisinnassa pavivittassa jhāyino.
 
727. Kimānupubbaṃ puriso kiṃ vataṃ3 kiṃ samācaraṃ,
Attano kiccakirissa na ca kiñci viheṭhaye.
 
728. Indriyāni manussānaṃ hitāya ahitāya ca,
Arakkhitāni ahitāya rakkhitāni hitāya ca.
 
729. Indriyānevaṃ sārakkhaṃ indriyāni ca gopayaṃ,
Attano kiccakārisusa na ca nakiñci viheṭhaye.
 
730. Cakkhundriyaṃ ce rūpesu gacchantaṃ anivārayaṃ,
Anādīnavadassāvī so dukkhā na hi muccati.
 
1 Cibhavissanti-[PTS.]
2 Pārāpariyassa-sīmu. 1, 2.
3 Vattaṃ-syā.
 
[BJT Page 190] [\x 190/]
731. Sotindriyaṃ ce1 saddesu gacchantaṃ anivārayaṃ,
Anādīnavadassāvī so mukkhā na hi muccati.
 
732. Anissaraṇadassāvī [PTS Page 073] [\q 73/] gandhe ce paṭisevati,
Na so muccati dukkhamhā gandhesu adhimucchito.
 
733. Ambilaṃ madhuraggaṃ ca tittakaggamanussaraṃ,
Rasataṇhāya gadhito hadayaṃ nāvabujjhati.
 
734. Subhānyappaṭikūlāni phoṭṭhabbāni anussaraṃ,
Ratto ragādhikaraṇaṃ vividhaṃ vindate dukhaṃ.
 
735. Manaṃ cetehi dhammehi yo na sakkoti rakkhituṃ,
Tato naṃ dukkhamanveti sabbehetehi pañcahi.
 
736. Pubbalohitasampuṇṇaṃ bahussa kuṇapassa ca,
Naravīrakataṃ vagguṃ2 samuggamiva cittitaṃ.
 
737. Kaṭukaṃ madhurassādaṃ piyanibandhanaṃ dukhaṃ, 3
Khuraṃva madhunā littaṃ ullihaṃ4 nāvabujjhati.
 
738. Itthirūpe itthisare5 phoṭṭhabbe'pi itthiyā,
Itthigandhesu sāratto vividhaṃ vindate dukhaṃ.
 
739. Itthisotāni sabbāni sandanti pañca pañcasū,
Tesamāvaraṇaṃ kātuṃ so sakkoti viriyavā.
 
740. So atthavā so dhammaṭṭho so dukkho so vicakkhaṇo,
Kareyya ramamāno pi6 kiccaṃ dhammatthasaṃhitaṃ.
 
741. Atho sīdati saññuttaṃ majje kiccaṃ niratthakaṃ,
Na taṃ kiccanti maññitvā appamatto vicakkhaṇo.
 
742. Yaṃ ca atthena saññuntaṃ yā ca dhammagatā rati,
Taṃ samādāya vattetha sā hi uttamā rati.
 
743. Uccāvacehupāyehi
Paresamabhijigīsati,
Hantvā vadhitvā atha socayitvā,
Ālopati sāhasā yo paresaṃ.
 
744. Tacchanto āṇiyā āṇiṃ nihanti balavā yathā,
Indriyānindreyeheva nihanti kusalo7 tathā.
 
1 Ca-[PTS.]
2 Vaggu-sīmu. 1, 2.
3 Dukkhaṃ piyanibandhanaṃ-sīmu. 1, 2.
4 Ullittaṃ-[PTS.]
5 Itthirase-[PTS.]
6 Ramamāno hi-[PTS.]
7 Kusalā-[PTS.]
 
[BJT Page 192] [\x 192/]
745. Saddhaṃ viriyaṃ samādhiṃ ca satiṃ paññañca1 bhāvayaṃ,
Pañca pañcahi hantvāna anīgho yāti brāhmaṇo.
 
746. So atthavā so dhammaṭṭho katvā vākyānusāsaniṃ,
Sabbena sabbaṃ buddhassa so naro sukhamedhatī'ti.
 
Itthaṃ sudaṃ āyasmā parāsariyo thero gāthāyo abhāsitthā'ti.
 
Pārāsariyattheragāthā.
 
20. 1. 3
747. Cirarattaṃ matātāpī dhammaṃ anuvicintayaṃ,
Samaṃ cittassa nālatthaṃ pucchaṃ samaṇabrāhmaṇe.
 
748. Ko [PTS Page 074] [\q 74/] so pāraṅgato loke ko patto amatogadhaṃ,
Kassa dhammaṃ paṭicchāmi paramatthavijānanaṃ.
 
749. Antovaṅkagato āsi2 macchova ghasamāmisaṃ,
Baddho3 mahindapāsena vepacittyasuro yathā.
 
750. Añchāmi4 naṃ na muñcāmi asmā sokapariddavā,
Ko me bandhaṃ muñcaṃ loke sambodhiṃ vedayissati.
 
751. Samaṇaṃ brāhmaṇaṃ vā kaṃ ādisantaṃ pabhaṅgunaṃ,
Kassa dhammaṃ paṭicchāmi jarāmaccupavāhanaṃ.
 
752. Vicikicchākaṅkhāgathitaṃ5 sārambhabalasaññutaṃ,
Kodhappattamanatthaddhaṃ abhijappappadāraṇaṃ. 6
 
753. Taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ,
Passa orasikaṃ bāḷhaṃ7 bhetvā yadi tiṭṭhati.
 
754. Anudiṭṭhīnaṃ appahānaṃ saṅkappaparatejitaṃ, 8
Tena viddho pavedhāmi pattaṃ'va māluteritaṃ.
 
755. Ajjhattaṃ me samuṭṭhāya khippaṃ paccati māmakaṃ, 9
Chaphassāyatanī kāyo yattha sarati sabbadā.
 
756. Taṃ na passāmi tekicchaṃ yo metaṃ sallamuddhare,
Nānārajjena satthena nāññena vicikicchitaṃ.
 
1 Satipaññaṃca-[PTS.]
2 Asiṃ-[PTS.]
3 Bandho-pa.
4 Añcāmi-[PTS.]
5 Vicikicchākaṅkhāganthitaṃ-pa.
6 Abhijappapadāraṇaṃ-[PTS.]
7 Bālaṃ-syā, [PTS.]
8 Saratejitaṃ-[PTS.]
9 Pāpakaṃ-syā.
 
[BJT Page 194] [\x 194/]
757. Ko me asattho avaṇo sallamabbhantarapassayaṃ,
Ahiṃsaṃ sabbagattānā sallaṃ me uddharissataṃ.
 
758. Dhammappati hi so seṭṭho visadosappavāhako,
Gambhīfara patitassa me thalaṃ pāṇiṃ ca1 dassaye.
 
759. Rahade'hamasmi ogāḷho ahāriyarajamattike, 2
Māyāusūyasārambha3 thīnamiddhamapatthaṭe.
 
760. Uddhaccameghathanitaṃ saññojanavalāhakaṃ,
Vāhā vahanti duddiṭṭhiṃ4 saṅkappā rāganissitā.
 
761. Savanti sabbadhi sotā latā ubbhijja tiṭṭhati,
Te sote ko nivāreyya taṃ lataṃ ko hi checcati.
 
762. Velaṃ [PTS Page 075] [\q 75/] karotha bhaddante sotānaṃ sannivāraṇaṃ,
Mā te manomayo soto rukkhaṃ'va sahasā luve.
 
763. Evaṃ me bhayajātassa apārā pāramesato,
Tāṇo paññāvudho satthā isisaṅghanisevito.
 
764. Sopāṇaṃ sukataṃ suddhaṃ dhammasāramayaṃ daḷaṃ, 5
Pādāsi vuyhamānassa 'mā bhāyī'ti ca abravī. 6
 
765. Satipaṭṭhānapāsādaṃ āruyha paccavekkhisaṃ,
Yaṃ taṃ pubbe amaññisisaṃ sakkāyābhirataṃ pajaṃ.
 
766. Yadā ca maggamaddakkhiṃ nāvāya abhirūhanaṃ,
Anadhiṭṭhaya attānaṃ titthamaddakkhimuttamaṃ.
 
767. Sallaṃ attasamuṭṭhānaṃ bhavanettipabhāvitaṃ, 7
Etesaṃ appavattāya desesi maggamuttamaṃ.
 
768. Dīgharattānusayitaṃ cirarattamadhiṭṭhitaṃ, 8
Buddho me pānudī ganthaṃ9 visadosappavāhano'ti.
 
Itthaṃ sudaṃ āyasmā telakāni thero gāthāyo abhāsitthā'ti.
 
Telakānittheragāthā.
 
1 Pāṇiva-syā, [PTS.]
2 Ahāriyarajamantite-[PTS.]
3 Māyāusuyyasārambha-[PTS.]
4 Kuddiṭṭhiṃ-pa.
5 Daḷhaṃ-[PTS.]
6 Mabravi-[PTS.]
7 Bhavanettippabhāvitaṃ-sīmu. 1, 2.
8 Cirarattapatiṭṭhitaṃ-[PTS.]
9 Gandhaṃ-[PTS.]
 
[BJT Page 196] [\x 196/]
20. 1. 4
769. Passa cittakataṃ1 bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
 
770. Passa cittaka1 rūpaṃ maṇinā ka1ṇḍalena ca,
Aṭṭhiṃ tacena2 onaddhaṃ saha vatthehi sobhati.
 
771. Alattakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino.
 
772. Aṭṭhapādakatā3 kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.
 
773. Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.
 
774. Odahi migavo pāsaṃ nāsadā vāguraṃ4 migo,
Bhatvā nivāpaṃ gacchāma kandante migabandhake.
 
775. Chinno pāso5 migavassa nāsadā vāguraṃ4 migo,
Bhutvā nivāpaṃ gacchāma socante migaluddake.
 
776. Pasisāmi loke sadhane manusse
Laddhāna vittaṃ na dadanti mohā,
Luddhā6 [PTS Page 076] [\q 76/] dhanaṃ sannicayaṃ karonti
Bhiyyo va kāme abhipatthayanti.
 
777. Rājā pasayha paṭhaviṃ visetvā
Sasāgarantaṃ mahimāvasanto,
Oraṃ samuddassa atittarūpo
Pāraṃ samuddassa'pi patthayetha.
 
778. Rājā ca aññe ca bahū manussā
Avītataṇhā maraṇaṃ upenti,
Ūnāva hutvāna jahanti dehaṃ
Kāmehi lokamhi na hatthi titti.
 
779. Kandanti naṃ ñāti pakiriya kese
Aho vatā no amarāti cāhu,
Vatthena naṃ pārutaṃ nīharitavā
Citaṃ samedhāya tato ḍahanti.
 
780. So ḍayhati sūlehi tujjamāno
Ekena vatthena pahāya bhoge,
Na mīyamānassa bhavanti tāṇā
Gñātī ca mittā athavā sahāyā.
 
781. Dāyādakā tassa dhanaṃ haranti
Satto pana gacchati yena kammaṃ,
Na mīyamānaṃ dhanamanveti kiñci
Puttā ca dārā ca dhanaṃ ca raṭṭhaṃ.
 
1 Cittīkataṃ-sīmu. 1, 2, Pa.
2 Aṭṭhitacena-[PTS.]
3 Aṭṭhāpadakatā-syā, [PTS.] Aṭṭhapadakatā-pa.
4 Vākuraṃ-syā, [PTS.]
5 Chinnapāso-syā, [PTS.]
6 Laddhā-syā.
 
[BJT Page 198] [\x 198/]
782. Na dīghamāyu labhate dhanena
Na cā'pi vittena jaraṃ vihanti,
Appaṃ hi taṃ1 jīvitamāhu dhīrā
Asassataṃ vippariṇāmadhammaṃ.
 
783. Aḍḍhā daḷiddā ca phusanti phassaṃ
Bālo ca dhīro ca tatheva phuṭṭho,
Bālo hi bālyā vadhito'va seti
Dīro ca no vedhati phassaphuṭṭho.
 
784. Tasmā hi paññā'va dhanena seyyā2
Yāya vosānamidādhigacchati,
Abyositattā3 hi bhavābhavesu,
Pāpāni kammāni karoti4 mohā.
 
785. Upeti [PTS Page 077] [\q 77/] gabbhañca parañca lokaṃ
Saṃsāramāpajja paramparāya,
Tassappañco abhisaddahanto
Upeti gabbhañca parañca lokaṃ.
 
786. Coro yathā sandhimukhe gahīto
Sakammunā haññati pāpadhammo,
Evaṃ pajā pacca5 paramhi loke
Sakammukā haññati pāpadhammā. 6
 
787. Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Tasmā ahaṃ pabbajitomhi rāja.
 
788. Dumapphalānīva patanti mānavā
Daharā ca vuddhā ca sarīrabhedā,
Etampi disvā pabbajitomhi rāja
Apaṇṇakaṃ sāmaññameva seyyo,
 
789. Saddhāyāhaṃ pabbajito upeto jinasāsane,
Avañjhā mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ.
 
790. Kāme ādittato disvā jātarūpāni satthato,
Gabbhavokkantito dukkhaṃ nirayesu mahabbhayaṃ.
 
791. Etamādīnavaṃ ñatvā saṃvegaṃ alabhiṃ tadā,
So'haṃ viddho tadā santo sampatto āsavakkhayaṃ.
 
792. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā.
 
793. Yassatthāya pabbajito agārasmānagāriyaṃ,
So me atthe anuppatto sabbasaṃyojanakkhayo'ti.
 
Itthaṃ sudaṃ āyasmā raṭṭhapālo thero gāthāyo abhāsitthā'ti.
 
Raṭṭhapālattheragāthā.
 
1 Appañhi naṃ-syā, [PTS.]
2 Seyyo-[PTS.]
3 Abyesitatthā-syā, [PTS.]
4 Karonti-[PTS.]
5 Pecca-sīmu. 1, 2, [PTS.]
6 Pāpadhammo-[PTS.]
 
[BJT Page 200] [\x 200/]
794. Rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ1 manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 
795. Tassa vaḍḍhanti vedanā anekā rūpasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 
796. Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 
797. Tassa vaḍḍhanti vedanā anekā saddasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 
798. Gandhaṃ ghatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 
799. Tassa vaḍḍhanti vedanā anekā gandhasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 
800. Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 
801. Tassa vaḍḍhanti vedanā anekā rasasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 
802. Phassaṃ [PTS Page 078] [\q 78/] phussa sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 
803. Tassa vaḍḍhanti vedanā anekā phassasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 
804. Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto,
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.
 
805. Tassa vaḍḍhanti vedanā anekā dhammasambhavā,
Abhijjhā ca vihesā ca cittamassūpahaññati,
Evamācinato dukkhaṃ ārā nibbānaṃ3 vuccati.
 
806. Naso rajjati rūpesu rūpaṃ disvā patissato,
Virattacitto vedeti taṃ ca nājjhossa4 tiṭṭhati.
 
807. Yathāssa passato rūpaṃ sevato cā'pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ3 vuccati.
 
1 Piyanimittaṃ-[PTS,] syā.
2 Ajjhosa-syā, [PTS.]
3 Nibbāna-pa, [PTS.]
4 Nājjhosa-syā, [PTS.]
 
[BJT Page 202] [\x 202/]
808. Naso rajjati saddesu saddaṃ sutvā patissato,
Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.
 
809. Yathāssa suṇato saddaṃ sevato cā'pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 
810. Naso rajjati gandhesu gandhaṃ ghatvā patissato,
Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.
 
811. Yathāssa ghāyato gandhaṃ sevato cā'pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 
812. Naso rajjati rasesu rasaṃ bhotvā3 patissato,
Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.
 
813. Yathāssa sāyato rasaṃ sevato cā'pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 
814. Naso rajjati phassesu phassaṃ phussa patissato,
Virattacitto vedeti taṃ ca nājjhossa1 tiṭṭhati.
 
815. Yathāssa phusato phassaṃ sevato cā'pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sati,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 
816. Naso rajjati dhammesu dhammaṃ ñatvā patissato,
Virattacitto vedeti taṃ ca nājjhossa tiṭṭhati.
 
817. Yathāssa vijānato dhammaṃ sevato cā'pi vedanaṃ,
Khīyati nopacīyati evaṃ so caratī sato,
Evaṃ apacinato dukkhaṃ santike nibbānaṃ2 vuccati.
 
Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā'ti.
 
Māluṅkyaputtattheragāthā.
 
1 Nājjhosa-syā, [PTS.]
2 Nibbāna-pa, [PTS.]
3 Bhutvā-sīmu. 1, 2.
 
[BJT Page 204] [\x 204/]
20. 1. 6
818. Paripuṇṇakāyo suruci sujāto cārudassano,
Suvaṇṇavaṇaṇosi bhagavā susukkadāṭho1 viriyavā.
 
819. Narassa hi sujātassaye bhavanti viyañjanā,
Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.
 
820. Pasannanetto sumukho brahmā uju patāpavā,
Majjhe samaṇasaṅghassa ādicco'va virocasi.
 
821. Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino.
 
822. Rājā arahasi bhavituṃ cakkavattī rathesabho,
Cāturanto vijitāvī jambusaṇḍassa2 issaro.
 
823. Khattiyā bhogā rājāno3 anuyantā bhavanti te,
Rājādhirājā4 manujindo rajjaṃ kārehi gotama.
 
824. Rājāhamasuhi [PTS Page 079] [\q 79/] sela (selati bhagavā) dhammarājā anuttaro,
Dhammena vakkaṃ vattemu cakkaṃ appativattiyaṃ.
 
825. Sambuddho paṭijānāsi (iti selo brāhmaṇo) dhammarājā sanuttaro,
Dhammena cakkaṃ vattemi iti bhāsasi5 gotama.
 
826. Ko nu senāpati bhoto sāvako satthu anvayo, 6
Ko te maṃ anuvatteti dhammacakkaṃ pavattitaṃ.
 
827. Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkaṃ anuttaraṃ,
Sāriputto anuvatteti anujāto tathāgataṃ.
 
828. Abhiññeyyaṃ abhiññātaṃ bhāvetabbaṃ ca bhāvitaṃ,
Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa.
 
829. Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.
 
830. Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso,
So'haṃ brāhmaṇa sambuddho7 sallakatto anuttaro.
 
831. Brahmabhūto atitulo mārasenappamaddano,
Sabbāmitte vase katvā8 modāmi akutobhayo.
 
1 Susukkadāṭhosi-machasaṃ, [PTS.]
2 Jambumaṇḍassa-sīmu. 1, 2.
3 Bhojarājāno-[PTS.]
4 Rājāhirājā-[PTS.]
5 Bhāsatha-sīmu. 1, 2.
6 Satathuranavayo-[PTS.]
7 Buddho'smi-[PTS.]
8 Vasīkatvā-[PTS.]
[BJT Page 206] [\x 206/]
832. Idaṃ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto1 mahāvīro nīho'va nadatī vane.
 
833. Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ,
Ko disvā nappasīdeyya api kaṇhābhijātiko.
 
834. Yo maṃ icchati anvetu yo vā nicchati gacchatu,
Idhāhaṃ pabbajissāmi varapaññassa santike.
 
835. Etaṃ ce ruccati bhoto sammāsambuddhasāsanaṃ,
Mayampi pabbajissāma varapaññassa santike.
 
836. Brāhmaṇā tisatā ime yācanti pañjalīkatā,
Brahmacariyaṃ carissāma bhagavā tava santike.
 
837. Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakālikaṃ,
Yattha amoghā pabbajjā appamattassa sikkhato.
 
839. Tuvaṃ [PTS Page 080] [\q 80/] buddho tuvaṃ satthā tuvaṃ mārābhibhū muni,
Tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ.
 
840. Upadhī te samatikkantā āsavā te padālitā,
Sīho'va anupādāno pahīnabhayabheravo.
 
841. Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,
Pāde vīra pasārehi nāgā vandantu satthuno'ti.
 
Itthaṃ sudaṃ āyasmā selo thero gāthāyo abhāsitthā'ti.
 
Selattheragāthā.
 
1 Sallakanto-sīmu. 1, 2.
2 Aṭṭhamī-pa, [PTS.]
 
[BJT Page 208] [\x 208/]
20. 1. 7
842. Yātaṃ me hatthigīvāya sukhumā vatthā padhāritā,
Sālīnaṃ odano bhutto sucimaṃsūpasecano.
 
843. Sojja bhaddo sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
844. Paṃsukūlī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
845. Piṇḍapātī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
846. Tecivarī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
847. Sapadānacārī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
848. Ekāsanī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
849. Pattapiṇḍī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
850. Khalupacchābhattī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
851. Āraññiko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
852. Rukkhamūliko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
853. Abbhokāsī sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
854. Sosāniko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
855. Yathāsanthatiko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
856. Nesajjiko sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
857. Appiccho sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
858. Santuṭṭho sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
1 Uñjāpattagate-sīmu. 1, 2.
 
[BJT Page 210] [\x 210/]
859. Pavivitto sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
860. Asaṃsaṭṭho sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
861. Āraddhaviriyo sātatiko uñchāpattāgate1 rato,
Jhāyati anupādāno putto godhāya bhaddiyo.
 
862. Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ,
Aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecanaṃ.
 
863. Ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake,
Rakkhito khaggahatthehi uttasaṃ vihariṃ pure.
 
864. Sojja bhaddo anutrāsī pahīnabhayabheravo,
Jhāyati vanamogayha putto godhāya bhaddiyo.
 
865. Sīlakkhandhe patiṭṭhāya satiṃ paññaṃ ca bhāvayaṃ,
Pāpuṇiṃ anupubbena sabbasaṃyojanakkhaya'nti.
 
Itthaṃ sudaṃ āyasmā bhaddiyo thero gāthāyo abhāsitthā'ti.
 
Bhaddiyattheragāthā.
 
20. 1. 8
866. Gacchaṃ vadesi samaṇaṭṭhitomhi
Mamaṃ ca brūsi ṭhitamaṭṭhito'ti,
Pucchāmi [PTS Page 081] [\q 81/] taṃ samaṇa etamatthaṃ
Kathaṃ2 ṭhito tvaṃ ahamaṭṭhitomhi.
 
867. Ṭhito ahaṃ aṅgulimāla sabbadā
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Tuvañca pāṇesu asaññatosi
Tasmā ṭhitohaṃ tuvamaṭṭhitosi.
 
868. Cirassaṃ vata me mahito mahesi
Mahāvanaṃ samaṇo paccupādi,
So'haṃ cajissāmi sahassapāpaṃ
Sutvāna gāthaṃ tava dhammayuttaṃ.
 
869. Icceva coro asimāvudhaṃ ca
Sobbhe papāte narake anvakāsi,
Avandi coro sugatassa pāde
Tattheva pabbajjamayāci buddhaṃ.
 
870. Buddho ca kho kāruṇiko mahesi
Yo satthā lokassa sadevakassa,
Tamehi bhikkhū'ti tadā avoca
Eso'va tassa ahu bhikkhubhāvo.
 
871. Yo ca pubbe pamajjitvā pacchā so nappamajjati,
So'maṃ lokaṃ pabhāseti abbhā mutto'va candimā.
 
1 Uñjāpattagate-sīmu. 1, 2.
2 Kasmā-[PTS.]
 
[BJT Page 212] [\x 212/]
872. Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati, 1
So'maṃ lokaṃ pabhāseti abbhā mutto'va candimā.
 
873. Yo have daharo bhikkhu yuñjati buddhasāsane,
So'maṃ lokaṃ pabhaseti abbhā mutto'va candimā.
 
874. Disā'pi2 me dhammakathaṃ suṇantu
Disā'pi me yuñjantu buddhasāsane,
Disā'pi2 me te manuje3 bhajantu
Ye dhammamevādāpenti4 santo.
 
875. Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ,
Suṇantu dhammaṃ kālena tañca anuvidhīyantu.
 
876. Nahi jātu so mamaṃ hiṃse aññaṃ vā pana kiñcanaṃ,
Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.
 
877. Udanaṃ [PTS Page 082] [\q 82/] hi nayanti nettikā usukārā namayanti tejanaṃ,
Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā.
 
878. Daṇḍeneke damayanti aṅkusehi kasāhi ca,
Adaṇḍena asatthena ahaṃ antomhi tādinā.
 
879. Abhiṃsako'ti me nāmaṃ nahiṃsakassa pure sato,
Ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kiñcanaṃ.
 
880. Coro ahaṃ pure āsiṃ aṅgulimālo'ti vissuto,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.
 
881. Lohitapāṇī5 pure āsiṃ aṅgulimālo'ti vissuto,
Saraṇāgamanaṃ passa bhavanetti samūhatā.
 
882. Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.
 
883. Pamādamanuyuñjanti bālā dummedhino janā.
Appamādaṃ ca medhāvī dhanaṃ seṭṭhaṃ'va rakkhati.
 
884. Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ,
Appamatto hi jhāyanto pappoti paramaṃ sukhaṃ.
 
885. Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama,
Saṃvibhattesu6 dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ.
 
1 Pidhiyati-pa.
2 Disāhi-[PTS.]
3 Manusse-[PTS.]
4 Dhammamevādāpayanti-pa, [PTS.]
5 Lohitapāṇi-[PTS.]
6 Savibhattesu -sīmu. 1, 2.
 
[BJT Page 214] [\x 214/]
886. Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
887. Araññe rukkhamūle vā pabbatesu guhāsu vā,
Tattha tattheva aṭṭhāsiṃ ubbiggamanaso tadā.
 
888. Sukhaṃ sayāmi ṭhāyāmi sukhaṃ kappemi jīvitaṃ,
Ahatthapāso mārassa aho satthānukampito.
 
889. Brahmajacco pure āsiṃ udicco ubhato ahu, 1
Sojja putto sugatassa dhammarājassa satthuno.
 
890. Vītataṇho anādāno guttadvāro susaṃvuto,
Aghamūlaṃ vadhitvāna2 patto me āsavakkhayo.
 
891. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā'ti.
 
Itthaṃ sudaṃ āyasmā aṅgulimālo thero gāthāyo abhāsitthā'ti.
 
Aṅgulimālattheragāthā.
 
20. 1. 9
892. Pahāya [PTS Page 083] [\q 83/] mātāpitaro bhaginī ñātibhātaro,
Pañcakāmaguṇe hitvā anuruddho'va jhāyatu.
 
893. Sameto naccagītehi sammatāḷappabodhano,
Na tena suddhimajjhagaṃ3 mārassa visaye rato.
 
894. Etaṃ ca samatikkamma rato buddhassa sāsane,
Sabboghaṃ samatikkamma anuruddho'va jhāyati.
 
895. Rūpā saddā rasā gandhā pheṭṭhabbā ca manoramā'
Ete ca samatikkamma anuruddho'va jhāyati.
 
896. Piṇḍapātā paṭikkanto4 eko adutiyo muni,
Esati paṃsukūlāni anuruddho anāsavo.
 
897. Vicinī aggahī dhovī rajayī dhārayī muni,
Paṃsukūlāni matimā anuruddho anāsavo.
 
1 Ahuṃ-[PTS.]
2 Vamitvāna-[PTS.]
3 Sudadhimajjhagā-sīmu. 1, 2, [PTS,] machasaṃ.
4 Piṇḍapātamatikkanto-sīmu. 1, 2, Pa. Piṇḍapātapaṭikkanto-[PTS.]
 
[BJT Page 216] [\x 216/]
898. Mahiccho ca asantuṭṭho saṃsaṭṭho yo ca uddhato,
Tassa dhammā ime honti pāpakā saṅkilesikā.
 
899. Sato ca hoti appiccho santuṭṭho avighātavā,
Pavivekarato vitto niccamāraddhavīriyo.
 
900. Tassa dhamma ime honti kusalā bodhipakkhikā,
Anāsavo ca so hoti iti vuttaṃ mahesinā.
 
901. Mama saṅkappamaññāya satthā loke anuttaro,
Manomayena kāyena iddhiyā upasaṅkami.
 
902. Yadā me ahu saṅkappo tato uttari desayi,
Nippapañcarato buddho nippapañcamadesayi.
 
903. Tasmāhaṃ dhammamaññāya vihāsiṃ sāsane rato,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
904. Pañcapaññāsavassāni yato nesajjiko ahaṃ,
Pañcavīsativassāni yato middhaṃ samūhataṃ.
 
905. Nāhu assāsapassāsā ṭhitavittassa tādino,
Anejo santimārabbha cakkhumā parinibbuto.
 
906. Asallīnena cittena vedanaṃ ajjhavāsayī,
Pajjotasseva nibbānaṃ vimokkho cetaso ahu.
 
907. Ete pacchimikā dāni munino phassapañcamā,
Nāññe dhammā bhavissanti samubaddhe parinibbute.
 
908. Natthi dāni punāvāso devakāyamhi1 jālini,
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo.
 
909. Yassa [PTS Page 085] [\q 85/] muhuttena2 sahassadhā loko saṃvidito sabrahmakappo,
Vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu. 3
 
910. Annabhāro4 pure āsiṃ daḷiddo ghāsahārako,
Samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ.
 
911. Somhi sakyakule jāto anuruddho'ti maṃ vidū,
Upeto naccagītehi sammatāḷappabodhano.
 
1 Devakāyasmi-[PTS.] Devakāyasmiṃ-pa.
2 Muhutte-[PTS.]
3 Bhikkhuno-sīmu. 1, 2.
4 Annahāro-sīmu. 1, 2.
 
[BJT Page 218] [\x 218/]
912. Athaddasāsiṃ sambuddhaṃ satthāraṃ akutobhayaṃ,
Tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ.
 
913. Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure,
Tāvatiṃsesu devesu aṭṭhāsiṃ satajātiyā.
 
914. Sattakkhattuṃ manussindo ahaṃ rajjamakārayiṃ,
Cāturanto vijitāvī jambusaṇḍassa1 issaro,
Adaṇḍena asatthena dhammena anusāsayiṃ.
 
915. Ito satta tato2 satta saṃsārāni catuddasa,
Nivāsamabhijānissaṃ devaloke ṭhito tadā.
 
916. Pañcaṅgike samādhimhi sante3 ekodibhāvite,
Paṭippassaddhiladdhamhi4 dibbacakkhu5 visujjha me.
 
917. Cutūpapātaṃ jānāvi sattānaṃ āgatiṃ gatiṃ,
Itthabhāvaññathābhāvaṃ jhāne pañcaṅgike ṭhito.
 
918. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bharo bhavanetti samūhatā.
 
919. Vajjīnaṃ vephavagāme ahaṃ jīvitasaṅkhayā,
Heṭṭhato vephagumbasmiṃ nibbāyissaṃ anāsavo'ti.
 
Itthaṃ sudaṃ āyasmā anuruddho thero gāthāyo abhāsitthā'ti.
 
Anuruddhattheragāthā.
 
20. 1. 10
920. Samaṇassa ahu6 cintā pupphitamhi mahāvane,
Ekaggassa nisinnassa pavivattassa jhāyino.
 
921. Aññathā lokanāthamhi tiṭṭhante purisuttame,
Iriyaṃ āsi bhakkhūnaṃ aññathā dāni dissati. 7
 
922. Sīthavātaparittānaṃ hirikopīnachādanaṃ,
Mattatthiyaṃ abhaañjiṃsu santuṭṭhā itarītare.
 
923. Paṇītaṃ yadi vā lūkhaṃ appaṃ vā yadi vā bahuṃ,
Yāpanatthaṃ abhuñjiṃsu agiddhā nādhimucchitā.
 
924. Jīvitānaṃ parikkhāre bhesajje atha paccaye,
Na bāḷhaṃ ussukā āsuṃ yathā te āsavakkhaye.
 
1 Jambumaṇḍassa-sīmu. 1, 2.
2 Ito-[PTS.]
3 Santo-sīmu. 1, 2.
4 Paṭippassaddhiladdhomhi-sīvu. 1, 2. Paṭippassaddhiladdhāmhi-[PTS.]
5 Dibbacakkhuṃ-[PTS.]
6 Ahu-[PTS.]
7 Dissate-[PTS.]
 
[BJT Page 220] [\x 220/]
925. Araññe rukkhamūlesu kandarāsu guhāsu ca,
Vivekamanubrūhentā1 vihaṃsu2 tapparāyanā.
 
926. Nīcā niviṭṭhā subharā mudū atthaddhamānasā,
Abyāsekā amukharā atthacintāvasānugā.
 
927. Tato pāsādikaṃ āsi gataṃ bhuttaṃ nisevitaṃ,
Siniddhā teladhārā'va ahosi iriyāpatho.
 
928. Sabbāsavaparikkhīṇā mahājhāyī mahāhitā,
Nibbutā dāni te therā parittā dāni tādisā.
 
929. Kusalānaṃ ca dhammānaṃ paññāya ca parikkhayā,
Sabbākāravarūpetaṃ lujjate jinasāsanaṃ.
 
930. Pāpakānaṃ ca dhammānaṃ kilesānaṃ ca yo utu,
Upaṭṭhitā vivekāya ye ca saddhammasesakā.
 
931. Te kilesā pavaḍḍhantā āvisanti bahuṃ janaṃ,
Kīḷanti maññe bālehi ummattehi va rakkhasā.
 
932. Kilesehābhibhūtā te tena tena vidhāvitā,
Narā kilesavatthūsu sasaṅgāmeva3 ghosite.
 
933. Pariccajitvā saddhammaṃ aññamaññehi bhaṇḍare,
Diṭṭhigatāni anventā idaṃ seyyoti raññare.
 
934. Dhanaṃ ca puttaṃ bhariyaṃ ca chaḍḍayitvāna niggatā,
Kaṭacchubhikkhāhetū4 akiccāni nisevare.
 
935. Udarāvadehakaṃ bhutvā sayantuttānaseyyakā,
Kathā vaḍḍhenti5 paṭibuddhā yā kathā satthugarahitā.
 
936. Sabbakārukasippāni cittīkatvāna7 sikkhare,
Avūpasantā ajjhattaṃ sāmaññattho'ti acchati.
 
937. Mattikaṃ telaṃ cuṇṇaṃ ca udakāsanabhojanaṃ,
Gihīnaṃ upanāmenti ākaṅkhantā bahuttaraṃ.
 
938. Dantaponaṃ kapitthaṃ ca pupphaṃ khādaniyāni8 ca,
Piṇḍapāte ca sampanne9 ambe āmalakāni ca.
 
939. Bhesajjesu yathā vejjā kiccākicce yathā gihī,
Gaṇikā'va vibhūsāyaṃ issare khattiyā yathā.
 
940. Nekatikā [PTS Page 086] [\q 86/] mañcanikā kūṭasakkhi apāṭukā, 10
Bahūhi parikappehi āmisaṃ paribhuñjare.
 
1 Vivekamanubrūhanta-pa, [PTS.]
2 Vihiṃsu-pa, [PTS.]
3 Sayaṃ gaheva-[PTS.]
4 Kaṭacchubhikkhahetūpi-[PTS.]
5 Kathā vadenti-[PTS.]
6 Pabuddhā-pa.
7 Cittikatvāna-[PTS.]
8 Pupphakhādaniyāni-sīmu. 1, 2.
9 Sampaṇṇo-sīmu. 1, 2.
10 Avāṭukā-[PTS.]
 
[BJT Page 222] [\x 222/]
941. Lesakappe pariyāye parikappenudhavitā,
Jīvikatthā upāyena saṅkaḍḍhanti bahuṃ dhanaṃ.
 
942. Upaṭṭhāpenti parisaṃ kammato no ca dhammato,
Dhammaṃ paresaṃ desenti lābhato no ca atthato.
 
943. Saṅghalābhassa bhaṇḍanti saṅghato paribāhirā, 1
Paralābhūpajīvantā2 ahirīkā3 na lajjare.
 
944. Nānuyuttā tathā eke muṇḍā saṅghāṭipārutā,
Sambhāvanaṃ yevicchanti lābhasakkāramucchitā.
 
945. Evaṃ nānappayātamhi na dāni4 sukaraṃ tathā,
Aphusitaṃ5 vā phunituṃ phunasitaṃ nānurakkhituṃ.
 
946. Yathā kaṇaṭakaṭṭhānamhi careyya anupāhano,
Satiṃ upaṭṭhapetvāna evaṃ gāme munī care.
 
947. Saritvā pubbake yogī tesaṃ vattamanussaraṃ,
Kakiñcā'pi pacchimo kālo phuseyya amataṃ padaṃ.
 
948. Idaṃ vatvā sālavane samaṇo bhāvitindriyo,
Brāhmaṇo parinibbāyī isi khīṇapunabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā pārāsariyo thero gāthāyo abhāsitthā'ti.
 
Pārāsariyattheragāthā.
 
Tassuddānaṃ:
Adhimutto pārāsariyo telakāni raṭṭhapālo,
Māluṅkyaselo bhaddiyo aṅguli dibbacakkhuko.
Pārāsariyo dasete vīsatinipātamhi parikittitā,
Gāthāyo dvesatā honti pañcatālīsa uttarinti.
 
Vīsatinipāto niṭṭhito.
 
1 Paribāhiyā-pa.
2 Paralābhopajīvantā-[PTS.]
3 Ahirikāva-[PTS.]
4 Nidāni-[PTS.]
5 Apphusitaṃ-sīmu. 1, 2.
 
[BJT Page 224] [\x 224/]
30. Tiṃsatinipāto.
087 30. 1. 1
949. Pāsādike bahū disvā bhavitatte susaṃvute,
Isi paṇḍarassa gotto apucchi phussasavhayaṃ.
 
950. Kiṃchandā kimadhippāyā kimākappā bhavissare,
Anāgatamhi kālamhi taṃ me akkhāhi pucchito.
 
951. Suṇohi vacanaṃ mayhaṃ isipaṇḍarasavhaya,
Sakkaccaṃ upadhārehi ākkhicissāmyanāgataṃ.
 
952. Kodhanā upanāhī ca makkhī thambhī saṭhā bahū,
Issukī nānāvādā ca bhavissanti anāgate.
 
953. Aññātamānino dhamme gambhīre tīragocarā,
Lahukā agarū dhamme aññamaññamagāravā.
 
954. Bahū ādīnavā loke uppajjissantyanāgate, 1
Sudesitaṃ imaṃ dhammaṃ kilesissanti dummatī.
 
955. Guṇahīnā'pi saṅghamhi voharantā2 visāradā,
Balavanto bhavissanti mukharā assutāvino.
 
956. Guṇavanto'pi saṅghamhi voharantā yathātthato,
Dubbalā te bhavissanti hirīmanā anatthikā.
 
957. Rajataṃ jātarūpaṃ ca khettaṃ vatthumajeḷakaṃ,
Dāsidāsaṃ ca dummedha sādiyissantyanāgate. 3
 
958. Ujjhānasaññino bālā sīlesu asamāhitā,
Unnaḷā vicarissanti kalahābhiratā magā.
 
959. Uddhatā ca bhavissanti nīlacīvarapārutā,
Kuhā thaddhā lapā siṅgī carissantyariyā viya.
 
960. Telasaṇṭhehi4 kesehi capalaṃ añjitakkhikā, 5
Rathiyāya gamissanti dantavaṇṇikapārutā. 6
 
961. Ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ,
Jigucchissanti kāsāvaṃ odātesu samucchitā.
 
962. Lābhakāmā bhavissanti kusītā hīnavīriyā,
Kicchantā vanapatthāni7 gāvantesu vasissare.
 
1 Uppajjissanti'nāgate-[PTS,] pa.
2 Voharanti-[PTS.]
3 Sādiyissanti'nāgate-[PTS.]
4 Telasaṇhehi-[PTS.]
5 Añjanakkhikā-[PTS.]
6 Dantavaṇṇakapārutā-[PTS.]
7 Vanapattāni-[PTS.]
[BJT Page 226] [\x 226/]
963. Ye [PTS Page 088] [\q 88/] ye lābhaṃ labhissanti micchājīvaratā sadā,
Te te'va anusikkhantā bhamissanti1 asaṃyatā.
 
964. Ye ye alābhino lābhaṃ na te pujjā bhavissare,
Supesale'pi te dhīre sevissanti na te tadā.
 
965. Pilakkhurajanaṃ rattaṃ garahantā sakaṃ dhajaṃ,
Titthiyānaṃ dhajaṃ keci dhāressantyavadātakaṃ. 2
 
966. Agāravo ca kāsāve tadā tesaṃ bhavissati,
Paṭisaṅkhā ca kāsāve bhikkhūnaṃ na bhavissati.
 
967. Abhibhūtassa dukkhena sallaviddhassa ruppato,
Paṭisaṅkhā mahāghorā nāgassāsi acintiyā.
 
968. Chaddanto hi tadā disvā surattaṃ arahaddhajaṃ,
Tāvadeva bhaṇī gāthā gajo atthopasaṃhitā.
 
969. Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati,
Apeto damasaccena na so kāsāvamarahati.
 
970. Yo ca vantakasāvassa sīlesu susamāhito,
Upeto damasaccena sa ve kāsāvamarahati.
 
971. Vipannasīlo dummedho pākaṭā kammakāriyo,
Vibbhantacitto nissukko na so kāsāvamarahati.
 
972. Yo ca sīlena sampanno vītarāgo samāhito,
Odātamanasaṅkappo save kāsāvamarahati.
 
973. Uddhato unnaḷo bālo sīlaṃ yassa na vijjati,
Odātakaṃ arahati kāsāvaṃ kiṃ karissati.
 
974. Bhikkhū ca bhakkhuniyo ca duṭṭhacittā anādarā,
Tādīnaṃ mettacittānaṃ nigigaṇhissantyanāgate. 3
 
975. Sikkhāpentā'pi therehi bālā cīvaradhāraṇaṃ,
Na suṇissanti dummedhā pākaṭā kāmakāriyā.
 
976. Te tathā sikkhitā bālā aññamaññaṃ agāravā,
Nādiyissantupajjhāye thaphaṅko viya sārathiṃ.
 
1 Bhajissanti-[PTS.]
2 Dhārissantyavadātakaṃ-sīmu. 1, 2.
3 Niggahissanti'nāgate-[PTS.]
 
[BJT Page 228] [\x 228/]
977. Evaṃ anāgataddhānaṃ paṭipatti bhavissati,
Bhikkhūnaṃ bhikkhunīnaṃ ca patte kālamhi pacchime.
 
978. Purā āgacchate etaṃ anāgataṃ mahabbhayaṃ,
Subbacā hotha sakhilā aññamaññaṃ sagāravā.
 
979. Mettacittā kāruṇikā hotha sīlesu saṃvutā,
Āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā.
 
980. Pamādaṃ [PTS Page 089] [\q 89/] bhayato disavā appamādaṃ ca khemato,
Bhavethaṭṭhaṅgikaṃ maggaṃ phusantā1 avataṃ pada'nti.
 
Itthaṃ sudaṃ āyasmā phusso thero gāthāyo abhāsitthā'ti.
 
Phussattheragāthā.
 
30. 1. 2
981. Yathācārī yathāsato satīmā yatasaṅkammajjhāyi appamatto,
Ajjhattarato samāhitatto2 eko santusito tamāhu bhikkhuṃ.
 
982. Allaṃ sukkhaṃ vā3 bhuñjanto na bāḷhaṃ suhito siyā,
Ūnodaro4 mitāhāro sato bhikkhu paribbaje.
 
983. Cattāro pañca ālope abhutvā udakaṃ pive,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
 
984. Kappiyaṃ taṃ ce chādeti5 tīvaraṃ idamatthitaṃ,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
 
985. Pallaṅkena nisinnassa jaṇṇuke nābhivassati,
Alaṃ phāsuvihārāya pahitattassa bhikkhuno.
 
986. Yo sukhaṃ dukkhato adda dukkhamaddakkhi sallato,
Ubhayantarena6 nāhosi kena lokasmiṃ7 kiṃ siyā.
 
987. Mā me kadāci pāpiccho kusīto hīnaviriyo,
Appassuto anādaro kena lokasmiṃ7 kiṃ siyā.
 
988. Bahussuto ca medhāvī sīlesu susamāhito,
Cetosamathamanuyutto api muddhani tiṭṭhatu.
 
1 Phusanti-[PTS.]
2 Susamāhitatto-[PTS.]
3 Ca-[PTS.]
4 Ūnūdaro-pa, [PTS.]
5 Kappiyatañca ādeti-[PTS.]
6 Ubhayantare-sīmu. 1, 2.
7 Lokasmi-[PTS.]
 
[BJT Page 230] [\x 230/]
989. Yo papañcamanuyutto papañcābharato mago,
Virādhayī so nibbānaṃ yegakkhemaṃ anuttaraṃ.
 
990. Yo ca papañcaṃ hitvāna nippapañcapathe rato,
Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ.
 
991. Gāme vā yadi vā raññe ninne vā yadi vā thale,
Yattha arahanto viharanti taṃ bhūmiṃ rāmaṇeyyakaṃ.
 
992. Ramaṇīyā1 araññāni yattha na ramatī mano,
Vītarāgā ramissanti2 na te kāmagavesino.
 
993. Nidhīnaṃ'va pavattāraṃ yaṃ passe vajjadassinaṃ,
Niggayhavādiṃ [PTS Page 090] [\q 90/] medhāviṃ tādisaṃ paṇḍitaṃ bhaje,
Tādisaṃ bhajamānassa seyyo hoti na pāpiyo.
 
994. Evadeyyānusāseyya asabbhā ca nivāraye,
Sataṃ hi so piyo hoti asataṃ hoti appiyo.
 
995. Aññassa bhagavā buddho dhammaṃ desesi cakkhumā,
Dhamme desīyamānamhi sotamodhesimatthiko,
Taṃ me amoghaṃ savanaṃ vimuttomhi anāsavo.
 
996. Neva pubbenivāsāya na'pi dibbassa cakkhuno,
Cetopariyāya ididhiyā cutiyā upapattiyā,
Sotadhātuvisuddhiyā paṇiya me na vijjati.
 
997. Rukkhamūlaṃ'va nissāya muṇḍo saṅghāṭipāruto,
Paññāya uttamo thero upatisso ca3 jhāyati.
 
998. Avitakkaṃ samāpanno sammāsambuddhasāvako,
Ariyena tuṇhībhāne4 upeto hoti tāvade.
 
999. Yathā'pi pabbato selo acalo suppatiṭṭhito, 5
Evaṃ mohakkhayā bhikkhu pabbato'va na vedhati.
 
1000. Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vālaggamattaṃ pāpassa abbhāmattaṃ'va khāyati.
 
1001. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Nikkhipissaṃ imaṃ kāyaṃ sampajāno patissato.
 
1 Ramaṇīyāni-sīmu. 1, 2.
2 Ramessanti-sīmu. 1, 2.
3 Upatisso'va-[PTS.]
4 Tuṇhibhāvena-[PTS.]
5 Supatiṭṭhato-[PTS.]
 
[BJT Page 232] [\x 232/]
1002. Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,
Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.
 
1003. Ubhayenamidaṃ maraṇameva nāmaraṇaṃ pacchā vā pure vā,
Paṭipajjatha mā vinassatha khaṇo vo1 mā upaccagā.
 
1004. Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ,
Evaṃ gopetha attānaṃ khaṇo vo mā upaccagā,
Khaṇātītā hi socanti nirayamhi samappitā.
 
1005. Upasanto uparato mantabhāṇī2 anuddhato,
Dhunāti pāpake dhamme dumapattaṃ va māluto.
 
1006. Upasanto uparato mantabhāṇī2 anuddhato,
Appāsi3 pāpake dhamme dumapattaṃ va māluto.
 
1007. Upasanto [PTS Page 091] [\q 91/] anāyāso vippasanno anāvilo, 4
Kalyāṇasīlo dhovī dukkhassantakaro siyā.
 
1008. Na vissase ekatiyesu evaṃ
Agārisu pabbajitesu cā'pi,
Sādhū'pi5 hutvāna asādhu honti
Asādhu hutvā puna sādhu honti.
 
1009. Kāmacchando ca vyāpādo thīnamiddhaṃ ca bhikkhuno,
Uddhaccaṃ vicikicchā ca pañcete cittakelisā.
 
1010. Yassa sakkariyamānassa asakkārena cūbhayaṃ,
Samādhi na vikampati appamādavihārino.
 
1011. Taṃ jhāyikaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ,
Upādānakkhayārāmaṃ āhu sappuriso iti.
 
1012. Mahāsamuddo paṭhavī6 pabbato anilo'pi ca,
Uparāya na yujjanti satthu varavimuttiyā.
 
1013. Cakkānuvattako thero mahāñāṇī samāhito,
Paṭhavāpaggisamāno7 na rajjati na dussati.
 
1014. Paññāpāramitaṃ patto mahābuddhi mahāmati, 8
Ajaḷo jaḷasamāno sadā carati nibbuto.
 
1 Ve-sīmu. 1, 2.
2 Mattabhāṇi-sīmu. 1, 2.
3 Abbahī-syā, [PTS.]
4 Vippasannamanāvilo-[PTS.]
5 Sādhu -sīmu. 1, 2.
6 Pathavī-
7 Pathavāpaggisamāno-[PTS.]
8 Mahāmuni-syā, [PTS.]
 
[BJT Page 234] [\x 234/]
1015. Pariciṇṇe mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samūhatā'ti.
 
1016. Sampādethappamādena esā me anusāsanī,
Handāhaṃ parinibbissaṃ vippamuttomhi sabbadhī'ti.
 
Itthaṃ sudaṃ āyasmā sāriputto thero gāthāyo abhāsitthā'ti.
 
Sāriputtattheragāthā.
 
30. 1. 3
1017. Pisunena ca kodhanena ca maccharinā ca vibhūtanandinā,
Sakhitaṃ na kareyya paṇḍito pāpo kāpurisena saṅgamo.
 
1018. Saddhena ca pesalena ca paññavatā bahussutena ca,
Sakhitaṃ hi1 kareyya paṇḍito bhaddo sappurisena saṅgamo.
 
1019. Passa cittakataṃ2 bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
 
1020. Passa cittakataṃ2 rūpaṃ maṇinā kuṇḍalena ca,
Aṭṭhiṃ tacena onaddhaṃ saha vatthena sobhati.
 
1021. Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino.
 
1022. Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.
 
1023. Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.
 
1024. Odahi migavo pāsaṃ nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma kandante migabandhake.
 
1025. Chinnā pāsā migavassa nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma socante migaluddake.
 
1026. Bahussuto cittakathī buddhassa paricārako,
Pannabhāro visaññutto seyyaṃ kappeti gotamo.
 
1 Sakhitaṃ-sīmu. 1, 2.
2 Cittīkataṃ-sīmu. 1, 2.
 
[BJT Page 236] [\x 236/]
1027. Khīṇāsavo visaññutto saṅgātīto sunibbuto,
Dhāreti antimaṃ dehaṃ jātimaraṇapāragū. 1
 
1028. Yasmiṃ [PTS Page 092] [\q 92/] pasmiṃ patiṭṭhitā dhammā buddhassādiccahandhuno,
Nibbānagamane magge so'yaṃ tiṭṭhati gotamo.
 
1029. Dvāsītiṃ buddhato gaṇhiṃ2 dve sahassāni bhikkhuto,
Caturāsaṃtisahassāni ye me dhammā pavattino.
 
1030. Appassutā'yaṃ3 puriso balivaddo'va jīrati,
Maṃsāni tassa vaḍḍhati paññā tassa na vaḍḍhati.
 
1031. Bahussuto appassutaṃ yo sutenātimaññati,
Andho padīpadhāro'va tatheva paṭibhāti maṃ.
 
1032. Bahussutaṃ upāseyya sutaṃ ca na vināsaye,
Taṃ mūlaṃ brahvacariyassa tasmā dhammadharo siyā.
 
1033. Pubbāparaññū atthaññū niruttipadakovido,
Suggahītaṃ ca gaṇhāti atthaṃ copaparikkhati.
 
1034. Khantyā chandīkato4 hoti ussahitvā tuleti taṃ,
Samaye so padahati ajjhattaṃ susamāhito.
 
1035. Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ,
Dhammaviññāṇamākaṅkhaṃ taṃ bhajetha tathāvidhaṃ.
 
1036. Bahussuto dhammadharo kosārakkho mahesino,
Cakkhu sabbassa lokassa pūjanīyo bahussuto.
 
1037. Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ,
Dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati.
 
1038. Kāyamaccheragaruno5 hiyyamāne6 anuṭṭhahe,
Sarīrasukhagiddhassa kuto samaṇaphāsutā.
 
1039. Na pakkhanti disā sabbā dhammā nappaṭibhanti maṃ,
Gate kalyāṇamittamhi andhakāraṃva khāyati.
 
1040. Abbhatītasahāyassa atītagatasatthuno,
Natthi etādisaṃ mittaṃ yathā kāyagatā sati.
 
1 Jātimaraṇapāragu-[PTS.]
2 Gaṇhi-[PTS.]
3 Appassutoyaṃ-syā, [PTS.]
4 Chandikato-[PTS.]
5 Kāyamaccheragaruko-sīmu. 1, 2.
6 Hiyyamāno-sīmu. 1, 2.
 
[BJT Page 238] [\x 238/]
1041. Ye purāṇā atītā te navehi na sameti me,
Svajja eko'va jhāyāmi vassupeto'va1 pakkhimā.
 
1042. Dassanāya abhiktante2 nānā verajjake bahū,
Mā vārayittha sotāro passantu samayo mamaṃ.
 
1043. Dassanāya [PTS Page 093] [\q 93/] abhikkante2 nānā verajjake puthu,
Karoti satthā okāsaṃ na nivāreti cakkhumā.
 
1044. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Na kāmasaññā uppajji passa dhammasudhammataṃ.
 
1045. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Na desasaññā uppajji passa dhammasudhammataṃ.
 
1046. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena kāyakammena chāyā'va anapāyinī.
 
1047. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena vacīkammena chāyā'va anapāyinī.
 
1048. Paṇṇavīsati vassāni sekhabhūtassa me sato,
Mettena manokammena chāyā'va anapāyinī.
 
1049. Buddhassa caṅkamantassa piṭṭhito anucaṅkamiṃ,
Dhamme desīyamānamhi ñāṇaṃ me udapajjatha.
 
1050. Ahaṃ sakaraṇīyomhi sekho3 appattamānaso,
Satthu ca parinibbānaṃ yo amhaṃ anukampako.
 
1051. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,
Sabbākāravarūpete sambuddhe parinibbute.
 
1052. Bahussuto dhammadharo kosārakkho mahesino,
Cakkhu sabbassa lokassa anando parinibbuto.
 
1053. Bahussuto dhammadharo kosārakkho mahesino,
Cakkhu sabbassa lokassa andhakāre tamonudo.
 
1 'Vāsupeto'tipi pāḷi.
2 Atikkante-[PTS.],
[BJT] abhiktante [should likely be] abhikkante [having a printing error of k going to t]
3 Sekkho-sīmu. 1, 2.
 
[BJT Page 240] [\x 240/]
1054. Gatimanto satimanto dhitimanto ca yo isi,
Saddhammadhārako thero ānando ratanākaro.
 
1055. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ āyasmā ānando thero gāthāyo abhāsitthā'ti.
 
Ānandattheragāthā.
 
Tassuddānaṃ:
Phussopatisso ānando tayo'tiṃsepakittitā1
Gāthāyo tattha saṅkhātā sataṃ pañuca ca uttarī'ti.
 
Tiṃsatinipāto niṭṭhito.
 
1 Tayo'timeva kittitā-sīmu. 1, 2. Tayo'time pakittitā-[PTS.]
 
[BJT Page 242] [\x 242/]
40. Cattālīsanipāto.
 
[PTS Page 094 [\q 94/] 40. 1. 1]
1056. Na gaṇena purakkhato care
Vimano hoti samādhi dullabho,
Nānā janasaṅgaho dukho1
Iti disvāna gaṇaṃ na rocaye.
 
1057. Na kulāni upabbaje muni
Vimano hoti samādhi dullabho,
So ussukko rasānugiddho
Atthaṃ riñcati yo sukhāvaho. 2
 
1058. Paṅkoti hi naṃ pavedayuṃ3
Yāyaṃ vandanapūjanā kulesu,
Sukhumaṃ sallaṃ durubbahaṃ4
Sakkāro kāpurisena dujjaho.
 
1059. Senāsanamhā oruyha nagaraṃ piṇḍāya pāvisiṃ,
Bhuñjantaṃ purisaṃ kuṭṭhi sakkaccaṃ taṃ upaṭṭhahiṃ.
 
1060. So me pakkena hatthena ālopaṃ upanāmayi,
Ālopaṃ pakkhipantassa aṅgulīpettha chijjatha.
 
1061. Kuḍḍamūlaṃ ca nissāya ālopaṃ taṃ abhuñjisaṃ,
Bhuñjamāne va5 bhutte vā jegucchaṃ me na vijjati.
 
1062. Uttiṭṭhapiṇḍo āhāro pūtimuttaṃ ca osadhaṃ,
Senāsanaṃ rukkhamūlaṃ paṃsukūlaṃ ca cīvaraṃ,
Yassete abhisambhūtvā sa ve cātuddiso naro.
 
1063. Yattha eke vihaññanti āruhantā siluccayaṃ,
Tattha6 buddhassa dāyādo sampajāno patissato,
Iddhibalenupatthaddho kassapo abhirūhati.
 
1064. Piṇḍapātapaṭikkanto selamāruyha kassapo,
Jhāyati anupādāno pahīnabhayabheravo.
 
1065. Piṇḍapātapaṭikkanto selamāruyha kassapo,
Jhāyati anupādāno ḍayhamānesu nibbuto.
 
1066. Piṇḍapātapaṭikkanto selamāruyha kassapo,
Jhāyati anupādāno katakicco anāsavo.
 
1 Dukkho-syā, [PTS,] sīmu. 1, 2.
2 Sukhādhivāho-syā.
3 Avedayuṃ-pa.
4 Dujjahaṃ-pa.
5 Bhūñjamāne ca-[PTS.]
6 Tassa-sīmu. 1, 2.
 
[BJT Page 244] [\x 244/]
1067. Karerimālāvitatā [PTS Page 095] [\q 95/] bhūmibhāgā manoramā,
Kuñjarābhirudā rammā te selā ramayanti maṃ.
 
1068. Nīlabbhavaṇṇā rucirā vārisītā suvindharā,
Indagopakasañchannā te selā ramayanti maṃ.
 
1069. Nīlabbhakūṭasadisā kūṭāgāravarūpamā,
Vāraṇābhirudā rammā te selā ramayanti maṃ.
 
1070. Abhivuṭṭhā rammatalā nagā isihi sevitā,
Abbhunnaditā sikhīhi te selā ramayanti maṃ.
 
1071. Alaṃ jhāyitukāmassa pahitattassa me sato,
Alaṃ me atthakāmassa pahitattassa bhikkhuno.
 
1072. Alaṃ me phāsukāmassa pahitattassa bhikkhuno,
Alaṃ me yogakāmassa pahitattassa tādino.
 
1073. Ummāpupphena1 samānā gaganāvabbhachāditā,
Nānādijagaṇākiṇṇā te selā ramayanti maṃ.
 
1074. Anākiṇṇā gahaṭṭhehi migasaṅghanisevitā,
Nānādijagaṇākiṇṇā te selā ramayanti maṃ.
 
1075. Acchodikā puthusilā genaṅgulamigāyutā,
Ambusevālasañchannā te selā ramayanti maṃ.
 
1076. Na pañcaṅgikena turiyena rati me hoti tādisi,
Yathā ekaggacittassa sammā dhammaṃ vipassato.
 
1077. Kammaṃ bahukaṃ na kāraye parivajjeyya janaṃ na uyyame,
Ussukko so rasānugiddho atthaṃ riñcati yo sukhāvaho.
 
1078. Kammaṃ bahukaṃ na kāraye parivajjeyya anattaneyyameta,
Kicchati kāyo kilamati dukkhito so samathaṃ na vindati.
 
1079. Oṭṭhappahatamattena attānampi ta passati,
Patthaddhagīvo carati ahaṃ seyyoti maññati.
 
1 Ummāpupphavasamānā-[PTS.]
 
[BJT Page 246] [\x 246/]
1080. Aseyyo seyyasamānaṃ bālo maññati attānaṃ,
Na taṃ viññū pasaṃsanti patthaddhamānasaṃ naraṃ.
 
1081. Yo ca seyyohamasmīti nāhaṃ seyyoti vā puna,
Hīnohaṃ1 sadiso vā'ti vidhāsu na vikampati.
 
1082. Paññavantaṃ [PTS Page 096] [\q 96/] tathā tādiṃ2 sīlesu susamāhitaṃ,
Cetosamathamanuyuttaṃ3 taṃ ve4 viññū pasaṃsare.
 
1083. Yassa sabrahmacārīsu gāravo nūpalabbhati,
Ārakā hoti saddhammā nabhaso paṭhavī5 yathā.
 
1084. Yesaṃ ca hiri ottappaṃ sadā sammā upaṭṭhitaṃ,
Virūḷhabrahmacariyā te6 tesaṃ khīṇā punabbhavā.
 
1085. Uddhato capalo bhikkhu paṃsukūlena pāruto,
Kapīva sīhacammena na so tenupasobhati.
 
1086. Anuddhato acapalo nipako saṃvutindriyo,
Lobhati paṃsukūlena sīho'va girigabbhare.
 
1087. Ete sambahulā devā iddhimanto yasassino,
Dasadevasahassāni sabbe te brahmakāyikā.
 
1088. Dhammasenāpatiṃ vīraṃ7 mahājhāyiṃ samāhitaṃ,
Sāriputtaṃ namassantā tiṭṭhanti pañjalīkatā.
 
1089. Namo te purisājañña namo te purisuttama,
Yassa te nābhijānāma yaṃ'pi nissāya jhāyati.
 
1090. Accheraṃ vata buddhānaṃ gambhīro gocaro sako,
Ye mayaṃ nābhijānāma vālavedhisamāgatā.
 
1091. Taṃ tathā devakāyehi pūjitaṃ pūjanārahaṃ,
Sāriputtaṃ tadā disvā kappinassa sītaṃ ahu.
 
1092. Yāvatā buddhakhettamhi ṭhapayitvā mahāmuniṃ,
Dhutaguṇe visiṭṭhohaṃ sadiso me na vijjati.
 
1093. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro natthi dāni punabbhavo.
 
1 Hīno taṃ-sīmu. 1, 2, Pa.
2 Tathāvādiṃ-syā, [PTS.]
3 Cetosamathasaṃyuttaṃ-[PTS.]
4 Taṃ ca-[PTS.]
5 Puthavī-machasaṃ, [PTS,] puthuvī-syā.
6 Virūḷhabrahmacariyā-[PTS.]
7 Dhīraṃ-[PTS.]
 
[BJT Page 248] [\x 248/]
1094. Na cīvare na sayane bhojane nupalippati, 1
Gotamo anappameyyo mulālapupphaṃ2 vimalaṃ'va,
Ambunā nikkhamaninno3 tibhavābhinissaṭo. 4
 
1095. Satipaṭṭhanagīvo so saddhāhattho mahāmuni,
Paññāsīso mahāñāṇī sadā carati nibbuto'ti.
 
Itthaṃ sudaṃ āyasmā mahākassapo thero gāthāyo abhāsitthā'ti.
 
Mahākassapattheragāthā.
 
Tassuddānaṃ:
Cattālīsanipātamhi mahākassapasavhayo,
Eko'va thero gāthāyo cattālīsa duve'pi cā'ti.
 
Cattālīsanipāto niṭṭhito.
 
1 Nupalimpati-pa.
2 Muḷālipupphaṃ-[PTS.]
3 Nikkhammaninno-[PTS.] Nikkhammaninnoti-sīmu. 1, 2.
4 Bhavābhinissaṭo-sīmu. 1, 2.
 
[BJT Page 250] [\x 250/]
50. Paññāsanipāto.
 
[PTS Page 097] [\q 97/]
50. 1. 1
1096. Kadā nu'haṃ pabbatakandarāsu
Ekākiyo addutiyo vihassaṃ
Aniccato sabbabhavaṃ vipassaṃ
Taṃ me idaṃ taṃ nu kadā bhavissati.
 
1097. Kadā nu'haṃ bhinnapaṭandharo1 muni
Kāsāvavattho amamo nirāso2
Rāgaṃ ca dosaṃ ca tatheva mohaṃ
Hantvā sukhī pavanagato vihassaṃ.
 
1098. Kadā aniccaṃ vadharoganīḷaṃ3
Kāyaṃ imaṃ maccujarāyupaddutaṃ
Vipassamāno vītabhayo vihassaṃ
Eko vane taṃ nu kadā bhavissati.
 
1099. Kadā nu'haṃ bhayajananiṃ dukhāvahaṃ4
Taṇhālatā bahuvidhānuvattaniṃ
Paññāmayaṃ tikhiṇamasiṃ gahetvā
Chetvā vase tampi kadā bhavissati.
 
1100. Kadā nu paññāmayamuggatejaṃ
Satthaṃ isīnaṃ sahasādiyitvā5
Māraṃ sasenaṃ sahasā bhañjissaṃ
Sīhāsane taṃ nu kadā bhavissati.
 
1101. Kadā nu'haṃ sabbhisamāgamesu
Diṭṭho bhave dhammagarūhi tādihi
Yathāvadassīhi jitindriyehi
Padhāniyo taṃ nu kadā bhavissati.
 
1102. Kadā nu maṃ tandikhudā pipāsā
Vātātapā kīṭasiriṃsapā6 vā
Nabādhayissanti7 na taṃ giribbaje
Atthatthiyaṃ taṃ nu kadā bhavissati.
 
1103. Kadā [PTS Page 098] [\q 98/] nu kho yaṃ viditaṃ mahesinā
Cattāri saccāni sududdasāni
Samāhitatto satimā agacchaṃ,
Paññāya taṃ taṃ nu kadā bhavissati.
 
1104. Kadā nu rūpe amite ca sadde
Gandhe rase phusitabbe ca dhamme
Ādittatohaṃ samathehi yutto
Paññāya dakkhaṃ8 tadidaṃ kadā me.
 
1105. Kadā nu'haṃ dubbacanena vutto
Tato nimittaṃ vimano na hessaṃ
Atho pasattho'pi tato nimittaṃ
Tuṭṭho na hessaṃ tadidaṃ kadā me.
 
1 Paṭaddharo-machasaṃ.
2 Nirāsayo-[PTS.]
3 Vadharoganīḷa-sīmu. 1, 2.
4 Dukkhāvahaṃ-[PTS.]
5 Ahamādiyitvā-syā.
6 Kīṭasarīsapā-sīmu. 1, 2, Pa.
7 Nibādhayissanti-[PTS.]
8 Dacchaṃ-sīmu. 1, 2, Pa.
[BJT Page 252] [\x 252/]
1106. Kadā nu kaṭṭhe ca tiṇe latā ca
Khandhe imehaṃ amite ca dhamme
Ajjhattikāneva ca bāhirāni ca
Samaṃ tuleyyaṃ tadidaṃ kadā me.
 
1107. Kadā nu maṃ pāvusakālamegho
Navena toyena sacīvaraṃ vane
Isippayātamhi pathe vajantaṃ
Ovassate taṃ nu kadā bhavissati.
 
1108. Kadā mayūrassa sikhaṇḍino vane
Dijassa sutvā girigabbhare rutaṃ
Paccuṭṭhahitvā amatassa pattiyā
Saṃcintiye taṃ nu kadā bhavissati.
 
1109. Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ
Pātālakhittaṃ vaḷavāmukhaṃ ca1
Asajjamāno patareyyamiddhiyā
Vibhīsanaṃ2 taṃ nu kadā bhavissati.
 
1110. Kadā nu nāgo'va asaṅgacārī3
Padālaye kāmaguṇesu chandaṃ
Nibbajjayaṃ sabbasubhaṃ nimittaṃ
Jhāne yuto taṃ nu kadā bhavissati.
 
1111. Kadā [PTS Page 099] [\q 99/] iṇaṭṭo'va daḷiddako nidhiṃ
Ārādhayitvā dhanikehi pīḷito
Tuṭṭho bhavissaṃ adhigamma sāsanaṃ
Mahesino taṃ nu kadā bhavissati.
 
1112. Bahūni vassāni tayāmhi yācito
Āgāravāsena alaṃ nu te idaṃ
Taṃ dāni maṃ pabbajitaṃ samānaṃ
Kiṃkāraṇā citta tuvaṃ na yuñjasi.
 
1113. Nanu ahaṃ citta tayāmhi yācito
Giribbaje citrachadā vihaṅgamā
Mahindaghosatthantābhigajjino
Te taṃ ramissanti4 vanamhi jhāyinaṃ.
 
1114. Kulamhi mitte ca piye ca ñātake
Khiḍḍāratiṃ kāmaguṇaṃ ca loke
Sabbaṃ pahāya imamajjhapāgato5
Atho'pi tvaṃ citta na mayha tussasi. 6
 
1115. Mameva etaṃ na hi tvaṃ paresaṃ
Sannāhakāle paridevitena kiṃ
Sabbaṃ idaṃ calamiti pekkhamāno
Abhinikkhamiṃ amatapadaṃ7 jigīsaṃ.
 
1 Baḷavāmukhañca-[PTS,] pa.
2 Vihiṃsanaṃ-[PTS.]
3 Saṅgāmacārī-syā, [PTS.] Aṅgāmacārī-pa.
4 Ramessanti-sīmu. 1, 2.
5 Idamajjhapāgato-syā, [PTS.] Idhamajjhapāgano-pa.
6 Tussati-sīmu. 1, 2, Pa.
7 Amataṃ padaṃ-syā, [PTS,] pa.
 
[BJT Page 254] [\x 254/]
1116. Suyuttavādī1 dvipadānamuttamo
Mahābhisakko naradammasārathi2
Cittaṃ calaṃ makkaṭasannibhaṃ iti
Avītarāgena sudunnivārayaṃ.
 
1117. Kāmā hi citrā madhurā manoramā
Aviddasu yattha sitā puthujjanā
Te dukkhamicchanti punabbhavesino
Cittena nītā niraye nirākatā.
 
1118. Mayūrakoñcābhirutamhi kānane
Dīpīhi vyagghehi purakkhato vasaṃ
Kāye apekkhaṃ jaha mā virādhaya3
Itissu maṃ citta pure niyuñjasi.
 
1119. Bhāvehi [PTS Page 100] [\q 100/] jhānāni ca inidriyāni4
Balāni bojjhaṅgasamādhibhāvanā
Tisso ca vijjā phusa buddhasāsane
Itissu maṃ citta pure niyuñjasi.
 
1120. Bhāvehi maggaṃ amatassa pattiyā
Niyyānikaṃ sabbadukhakkhayogadhaṃ
Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ
Itissu maṃ citta pure niyuñjasi.
 
1121. Dukkhanti khandhe paṭipassa yoniso
Yato ca dukkhaṃ samudeti taṃ jaha
Idheva dukkhassa karohi antaṃ
Itissu maṃ citta pure niyuñjasi.
 
1122. Aniccaṃ dukkhanti vipassa yoniso
Suññaṃ anattāti aghaṃ vadhanti ca
Manovicāre uparundha cetaso
Itissu maṃ citta pure niyuñjasi.
 
1123. Muṇḍo virūpo abhisāpamāgato
Kapālahatthova kulesu bhikkhasu5
Yuñjassu satthuvacane mahesino
Itissu maṃ citta pure niyuñjasi.
 
1124. Susaṃvutatto visikhantare6 caraṃ
Kulesu kāmesu asaṅgamānaso
Cando yathā dosinapuṇṇamāsiyā
Itissu maṃ citta pure niyuñjasi.
 
1125. Āraññiko hohi7 ca piṇaḍapātiko
Sosāniko hohi7 ca paṃsukūliko
Nesajjiko hohi7 sadā dhute rato
Itissu maṃ citta pure niyuñjasi.
 
1 Suvuttavādī-syā, [PTS.]
2 Niraṃkatā-syā, [PTS.]
3 Virāye-[PTS.]
4 Indriyāni ca-[PTS.]
5 Bhikkhusu-sīmu, 1, 2.
6 Sikhantaraṃ-syā, [PTS.]
7 Hoti-syā, [PTS.]
 
[BJT Page 256] [\x 256/]
1126. Ropetva1 rukkhāni yathā phalesī
Mūle taruṃ chettu tameva icchasi
Tathūpamaṃ cittamidaṃ2 karosi
Yaṃ maṃ aniccamhi cale niyuñjasi.
 
1127. Arūpa dūraṅgama ekacāri
Na te karissaṃ vacanaṃ idānihaṃ
Dukkhā hi kāmā kaṭukā mahabbhayā
Nibbānamevābhimano carissaṃ.
 
1128. Nāhaṃ alakkhyā ahirikkatāya3 vā
Na cittahetū na ca dūrakantanā
Ājīvahetū ca ahaṃ na nikkhamiṃ
Kato ca te citta paṭissavo mayā.
 
1129. Appicchatā sappurisehi vaṇṇitā
Makkhappahānaṃ vūpasamo dukhassa4
Itissu [PTS Page 101] [\q 101/] maṃ citta tadā niyuñjasi
Idāki tvaṃ gacchasi pubbaciṇṇaṃ.
 
1130. Taṇhā avijjā5 ca piyāppiyañca6
Subhāni rūpāni sukhā ca vedanā
Manāpiyā kāmaguṇa ca vantā
Vante ahaṃ āvamituṃ7 na ussahe.
 
1131. Sabbattha te citta vaco kataṃ mayā
Bahūsu jātīsu na mesi kopito
Ajjhattasambhavo kataññutāya te
Dukkhe ciraṃ saṃsaritaṃ tayā kate.
 
1132. Tvaññeva no citta karosi brāhmaṇo
Tvaṃ khattiyo8 rājadasī karosi
Vessā ca suddā ca bhavāma ekadā
Devattanaṃ vā'pi taveva vāhasā.
 
1133. Tave'va hetū asurā bhavāmase
Tvaṃmūlakaṃ nerayikā bhavāmase
Atho tiracchānagatā'pi ekadā
Petattanaṃ vā'pi tave'va vāhasā.
 
1134. Nanu9 dubbhissasi maṃ punappunaṃ
Muhuṃ muhuṃ cāraṇīkaṃ'va dassayaṃ10
Ummattakeneva mayā palobhasi
Kiñcā'pi te citta virādhitaṃ mayā.
 
1135. Idaṃ pure cittamacāri cārikaṃ
Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
Tadajjahaṃ niggahessāmi11 yoniso
Hatthippabhinnaṃ12 viya aṅkusaggaho.
 
1 Ropetvā-[PTS.]
2 Citta idaṃ-[PTS.]
3 Ahirīkatāya-[PTS.]
4 Dukkhassa-[PTS.]
5 Taṇhaṃ avijjaṃ-[PTS.]
6 Piyāpiyaṃ ca-[PTS.]
7 Āvasituṃ-syā. Āgamituṃ-[PTS.]
8 Khattiyā-[PTS.]
9 Na nūna-syā, [PTS.]
10 Vāru kaṃva dassahaṃ-[PTS.] Vāraṇikaṃ va dussahaṃ-syā.
11 Niggahissāmi-syā.
12 Hatthiṃ pabhinnaṃ-syā.
 
[BJT Page 258] [\x 258/]
1136. Satthā ca me lokamimaṃ adhiṭṭhahi
Aniccato addhuvato asārato,
Pakkhanda maṃ citta jinassa sāsane
Tārehi oghā mahatā1 suduttarā.
 
1137. Na te idaṃ citta yathā purāṇakaṃ
Nāhaṃ alaṃ tuyhavase nivattituṃ,
Mahesino pabbajitomhi sāsane
Na mādisā honti vināsadhārino.
 
1138. Nagā [PTS Page 102] [\q 102/] samuddā saritā vasundharā
Disā catasso vidisā adho divā, 2
Sabbe aniccā tibhavā upaddutā
Kuhiṃ gato citta sukhaṃ ramissasi.
 
1139. Dhitipparaṃ3 kiṃ mama citta kāhisi
Na te alaṃ citta vasānuvattako,
Na jātu bhastaṃ ubhatomukhaṃ4 chupe
Dhiratthu pūraṃ nava sotasandaniṃ. 5
 
1140. Varāhaeṇeyya vigāḷhasevite
Pabbhārakūṭe pakate'va sundare,
Navambunā pāvusasittakānane
Tahiṃ guhāgehagato ramissasi.
 
1141. Sunīlagīvā susikhā supekhuṇā
Sucittapattacchadanā vihaṅgamā,
Suvañjughosatthanitābhigajjino
Te taṃ ramissanti6 vanamhi jhāyinaṃ.
 
1142. Vuṭṭhamhi deve caturaṅgule tiṇe
Saṃpupphite meghanibhamhi kānane,
Nagantare viṭapisamo sayissaṃ
Taṃ me mudū hehiti tūlasannibhaṃ.
 
1143. Tathā tu kassāmi7 yathā'pi issaro
Yaṃ labbhati tena'pi hotu me alaṃ,
Na tāhaṃ kassāmi8 yathā atandito
Biḷārabhastaṃ'va yathā sumadditaṃ.
 
1144. Tathā tu kassāmi yathā'pi issaro
Yaṃ labbhati tena'pi hotu me alaṃ,
Viriyena taṃ mayha vasānayissaṃ
Gajaṃ'va mattaṃ kusalaṅkusaggaho.
 
1 Mahato-syā, [PTS.]
2 Disā-syā, [PTS.]
3 Dhī dhī paraṃ-[PTS.]
4 Dubhato-
5 Nava sotasandani-syā, [PTS.]
6 Ramessanti-sīmu. 1, 2.
7 Karissāmi-syā.
8 Taṃ taṃ karissāmi-syā, [PTS.]
 
[BJT Page 260] [\x 260/]
1145. Tayā sudantena avaṭṭhitena1 hi
Hayena yoggācariyo'va ujjunā,
Pahomi maggaṃ paṭipajjituṃ sivaṃ
Cittānurakkhīhi sadā nisevitaṃ.
 
1146. Ārammaṇe [PTS Page 103] [\q 103/] taṃ balasā nibandhisaṃ2
Nāgaṃ'va thambhamhi daḷhāya rajjuyā,
Taṃ me suguttaṃ satiyā subhāvitaṃ
Anissitaṃ sabbabhavesu hehisi.
 
1147. Paññāya chetvā vipathānusārinaṃ
Yogena niggayha pathe nivesiya,
Disuvā samudayaṃ vibhavaṃ ca sambhavaṃ
Dāyādako hehisi aggavādino.
 
1148. Catubbipallāsavasaṃ adhiṭṭhitaṃ
Gāmaṇḍalaṃ'va parinesi citta maṃ,
Nūna3 saññojanabandhanacchidaṃ
Saṃsevase kāruṇikaṃ mahāmuniṃ.
 
1149. Migo yathā seri sucittakānane
Rammaṃ giriṃ pāvusaabbhamāliniṃ, 4
Anākule tattha nage ramissaṃ5
Asaṃsayaṃ citta parābhavissasi.
 
1150. Ye tuyaha chandena vasena vattino
Narā ca nārī ca anubhenti yaṃ sukhaṃ,
Aviddasū māravasānuvattino
Bhavābhanandī tava citta sāvakā'ti. 6
 
Itthaṃ sudaṃ āyasmā tālapuṭo thero gāthāyo abhāsitthā'ti.
 
Tālapuṭattheragāthā.
 
Tassuddānaṃ:
Paññāsamhi nipātamhi eko tālapuṭo suci
Gāthāyo tattha paññāsa puna pañca ca uttarinti.
 
Paññāsanipāto niṭṭhito.
 
1 Avatthītena-syā.
2 Nibandhissaṃ-syā.
3 Nanu-syā, [PTS.]
4 Pāvisi abbhamāliniṃ-syā, [PTS.]
5 Ramissasi-syā, [PTS.]
6 Sevakā-[PTS.]
 
[BJT Page 262] [\x 262/]
60. Saṭṭhinipāto.
 
[PTS Page 104 [\q 104/] 60. 1. 1]
1151. Āraññakā piṇḍapātikā uñchāpattāgate ratā,
Dāḷemu maccuno senaṃ ajjhattaṃ susamāhitā.
 
1152. Āraññakā piṇḍapātikā uñchāpattāgate ratā,
Dhunāma1 maccuno senaṃ naḷāgāraṃ'va kuñjaro.
 
1153. Rukkhamūlikā sātatikā uñchāpattāgate ratā,
Dāḷemu maccuno senaṃ ajjhattaṃ susamāhitā.
 
1154. Rukkhamūlikā sātatikā uñchāpattāgate ratā,
Dhunāma maccuno senaṃ naḷāgāraṃ'va kuñjaro.
 
1155. Aṭṭhikaṅkālakuṭike2 maṃsananahārusibbite, 3
Dhiratthu pūre duggandhe paragatte mamāyase,
 
1156. Kūthabhaste taconaddhe uragaṇḍa4 pisācinī,
Nava sotāni te kāye yāni sandanti sabbadā.
 
1157. Tava sarīraṃ navasotaṃ duggandhakaraṃ paribandhaṃ, 5
Bhikkhu parivajjayate taṃ mīḷhañca6 yathā sucikāmo.
 
1158. Evaṃ ce taṃ jano jaññā yathā jānāmi taṃ ahaṃ,
Ārakā parivajjeyya gūthaṭṭhānaṃ'va pāvuse.
 
1159. Evametaṃ mahāvīra yathā samaṇa bhāsasi,
Ettha ceke visīdanti paṅkamhi'va jaraggavo.
 
1160. Ākāsamhi haliddiyā yo maññe, rajetave,
Aññena vā'pi raṅgena vighātudayameva taṃ.
 
1161. Tadākāsasamaṃ cittaṃ ajjhattaṃ susamāhitaṃ,
Mā pāpacitte ahani7 aggikhandhaṃ'va pakkhimā.
 
1 Dhunāmu-syā.
2 Aṭṭhikaṅkhālakuṭike-sīmu. 1, 2.
3 Maṃsanahāruppasibbite-syā, [PTS.]
4 Uragāṇḍi-sīmu. 1, 2, Pa.
5 Duggandhakaṃ parivajjeyya-syā. Duggandhaṃ kariparibandhaṃ-[PTS.]
6 Miḷhaṃva-[PTS.]
7 Āhari-[PTS.] Āhani-pa.
 
[BJT Page 264] [\x 264/]
 
1162. Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
 
1163. Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,
Aṭṭhiṃ tacena onaddhaṃ saha vatthehi sobhati.
 
1164. Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino.
 
1165. Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.
 
1166. Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.
 
1167. Odahi migavo pāsaṃ nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma kandakante migabandhake.
 
1168. Chinno pāso migavassa nāsadā vāguraṃ migo,
Bhutvā nivāpaṃ gacchāma socante migaluddake.
 
1169. Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,
Anekākārasampanne sāriputtamhi nibbute.
 
1170. Aniccā [PTS Page 105] [\q 105/] vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.
 
1171. Sukhumaṃ te paṭivijjhanti1 vilaggaṃ usunā yathā,
Ye pañcakkhandhe passanti parato no ca attato.
 
1172. Ye ca passanti saṅkhāre parato no ca attato,
Paccabyādhiṃsu nipuṇaṃ vālaggaṃ usunā yathā.
 
1173. Sattiyā viya omaṭṭho ḍayhamāno'va matthake,
Kāmarāgappahānāya sato bhikkhu paribbaje.
 
1174. Sattiyā viya omaṭṭho ḍayhamāno'va matthake,
Bhavarāgappahānāya sato bhikkhu paribbaje.
 
1175. Codito bhāvitattena sarīrantimadhārinā,
Migāramātupāsādaṃ pādaṅguṭṭhena kampayiṃ.
 
1 Sukhumaṃpaṭivijjhanti-[PTS.]
 
[BJT Page 266] [\x 266/]
1176. Nayidaṃ sithalamārabbha nayidaṃ appena thāmasā,
Nibbānamadhigantabbaṃ sabbaganthapamocanaṃ.
 
1177. Ayaṃ ca daharo bhikkhu ayamuttamaporiso,
Dhāreti1 antimaṃ dehaṃ chetvā2 māraṃ savāhiniṃ. 3
 
1178. Vivaramanupatanti vijjutā vehārassa ca paṇaḍavassa ca,
Nagavivaragato'va4 jhāyati putto appaṭimassa tādino.
 
1179. Upasanto uparato pantasenāsano muni,
Dāyādo buddhaseṭṭhassa brahmunā abhivandito.
 
1180. Upasantaṃ uparataṃ pantasenāsanaṃ muniṃ,
Dāyādaṃ buddhaseṭṭhassa vanda brāhmaṇa kassapaṃ.
 
1181. Yo ca jātisataṃ gacche sabbā brāhmaṇajātiyo,
Sotthiyo5 vedasampanno manussesu punassunaṃ.
 
1182. Ajjhāyako'pi ce assa tiṇṇaṃ vedāna pāragū,
Etassa vandanāyetaṃ6 kalaṃ nāgghati soḷasiṃ.
 
1183. Yo so aṭṭhavimokkhāni purebhattaṃ aphassayi, 7
Anulomaṃ paṭilomaṃ tato piṇḍāya gacchati.
 
1184. Tādisaṃ bhikkhuṃ mā hani māttānaṃ khaṇi brāhmaṇa,
Abhippasādehi manaṃ arahantamhi tādino
Khippaṃ pañjaliko vanda mā te vijaṭi matthakaṃ.
 
1185. Neso8 passati saddhammaṃ saṃsārena purakkhato,
Adhogamaṃ9 jimhapathaṃ kummaggamanudhāvati. 10
 
1186. Kimī'va mīḷhasallitto11 saṅkhare adhimucchito,
Pagāḷho lābhasakkāre tuccho gacchati poṭhilo. 12
 
1187. Imaṃ ca passa āyantaṃ sāriputtaṃ sudassanaṃ,
Vimuttaṃ ubhatobhāge ajjhattaṃ susamāhitaṃ.
 
1188. Visallaṃ [PTS Page 106] [\q 106/] khīṇasaṃyogaṃ tevijjaṃ maccuhāyinaṃ,
Dakkhiṇeyyaṃ manussānaṃ puññakkhettaṃ anuttaraṃ,
 
1 Dhāresi-sīmu. 1, 2.
2 Chetvā-sīmu. 1, 2.
3 Savāhanaṃ-sīmu. 1, 2.
4 Nagavivaragato ca-syā, [PTS.]
5 Sottiyo-sīmu. 1, 2.
6 Vandanāyekaṃ-sīmu. 1, 2, Syā, [PTS.]
7 Purebhattamapassayi-sīmu. 1, 2.
8 Na so-[PTS.]
9 Acaṅkamaṃ-syā, [PTS.]
10 Kumaggamanudhāvati-[PTS.]
11 Mīḷhapalitto-syā.
12 Poṭṭhilo-[PTS.]
 
[BJT Page 268] [\x 268/]
1189. Ete sambahulā devā iddhamanto yasassino
Dasadevasahassāni sabbe brahmapurohitā
Moggallānaṃ namassantā tiṭṭhanti pañjalīkatā.
 
1190. Namo te purisājañña namo te purisuttama
Yassa te āsavā khīṇā dakkhiṇeyyo'si mārisa.
 
1191. Pūjito naradevena uppanno maraṇābhibhū
Puṇḍarīkaṃ'va toyena saṅkhārenopalippati, 1
 
1192. Yassa muhuttena2 sahassadhā loko saṃvidito sabrahmakappo vasi
Iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu.
 
1193. Sāriputto'va paññāya sīlena upasamena ca
Yo'pi pāraṅgato bhikkhu etā'vaparamo siyā.
 
1194. Koṭisatasahassassa attabhāvaṃ khaṇena nimmine3
Ahaṃ vikubbanāsu kusalo vasībhūtomhi iddhiyā.
 
1195. Samādhivijjāvasipāramiṃ gato. 4
Moggallānagotto asitassa sāsane
Dhīro namucchindi samāhitindriyo
Nāgo yathā pūtilataṃ'va bandhanaṃ.
 
1196. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ
Ohito garuko bhāro bhavanetti samūhatā.
 
1197. Yassatthāya pabbajito agārasmānagāriyaṃ
So me attho anuppatto sabbasaṃyojanakkhayo.
 
1198. Kīdiso nirayo āsi yattha dussī apaccatha
Vidhuraṃ sāvakamāsajja kakusandhaṃ ca brāhmaṇaṃ.
 
1199. Sataṃ āsi ayosaṅkū sabbe paccattavedanā
Īdiso nirayo āsi yattha dussī apaccatha
Vidhuraṃ sāvakamāsajja kakusandhaṃ ca brāhmaṇaṃ.
 
1 Saṅkhārenupalippati-sīmu. 1, 2.
2 Muhutte-[PTS.]
3 Nimmiṇe-sīmu. 1, 2.
4 Vasīpāramīgato-[PTS.]
 
[BJT Page 270] [\x 270/]
. 4 1200. Yo etamabhijānāti bhikkhu buddhassa sāvako
. 4 Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 
1201. Majjhesarassa1 [PTS Page 107] [\q 107/] tiṭṭhanti vimānā kappaṭṭhāyino2
Vephariyavaṇṇā rucirā accimanto pabhassarā
Accharā tattha naccanti puthu nānattavaṇṇiyo.
 
1202. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 
1203. Yo ve buddhena codito bhikkhusaṅghassa pekkhato
Migāramātupāsādaṃ pādaṅguṭṭhena kampisaṃ. 3
 
1204. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 
1205. Yo vejayanta pāsādaṃ pādaṅguṭṭhena kampayi
Iddhi balenupatthaddho saṃvejesi ca devatā.
 
1206. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 
1207. Yo vejayantapāsāde sakkaṃ so paripucchati
Api āvuso jānāsi taṇhakkhayavimuttiyo
Tassa sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ.
 
1208. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 
1209. Yo brahmānaṃ paripucchati sudhammāyaṃ ṭhito4 sabhaṃ
Ajjā'pi tyāvuso sā diṭṭhi yā te diṭṭhi pure ahu
Passasi vītivattantaṃ brahmaloke pabhassaraṃ.
 
1210. Tassa brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ
Na me mārisa sādiṭṭhi yā me diṭṭhi pure ahu.
 
1211. Passāmi vītivattantaṃ brahumaloke pabhassaraṃ
So'haṃ ajja kataṃ vajjaṃ ahaṃ niccomhi sassato.
 
1212. Yo etamabhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 
1213. . Yo mahāneruno kūṭaṃ vimokkhena aphassasi
Vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā.
 
1 Majjhesāgarasmiṃ-syā, [PTS.]
2 Kappaṭhāyine-sīmu. 1, 2.
3 Kampayiṃ-sīmu. 1, 2.
4 Abhito-[PTS.]
 
[BJT Page 272] [\x 272/]
1214. Yo etambhijānāti bhikkhu buddhassa sāvako
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
 
1215. Na ve aggi cetayati ahaṃ bālaṃ ḍahāmīti,
Bālo'va1 jalitaṃ aggiṃ āsajjana padayhati.
 
1216. Evameva tuvaṃ māra āsajjana3 tathāgataṃ
Sayaṃ dahissasi attānaṃ bālo aggiṃ'va samphusaṃ.
 
1217. Apuññaṃ pasavī māpo āsajjana tathāgataṃ
Kinnu haññasi pānima na me pāpaṃ vipaccati.
 
1218. Karato te cīyate4 pāpaṃ cirarattāya antakaka
Māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu.
 
1219. Iti [PTS Page 108] [\q 108/] māraṃ atajjesi bhikkhu bhesakalāvane
Tato so dummano yakkho tatthevantaradhāyathā'ti. 5
 
Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthā'ti.
 
Mahā moggallānattheragāthā.
 
Tassuddānaṃ:
Saṭṭhikamhi nipātamhi moggallāno mahiddhiko
Eko'va thero gāthāyo2 aṭṭhasaṭṭhi bhavanti tā'ti.
 
Saṭṭhinipāto niṭṭhito.
 
1 Bālo ca-sya, [PTS.]
2 Paḍayhati-pa.
3 Asajjānaṃ-[PTS.]
4 Miyyate-sīmu. 1, 2, Syā, [PTS.]
5 Tatthevantaradhāyatīti-[PTS.]
[BJT Page 274] [\x 274/]
70. Mahā nipāto.
 
[PTS Page 109 [\q 109/] 70. 1. 1]
1220. Nikkhantaṃ vata maṃ santaṃ agārasmānagāriyaṃ1
Vitakkā upadhāvanti pagabbhā kaṇha to ime.
 
1221. Uggaputtā mahissāsā sikkhitā daḷhadhammino2
Samantā parikimeyyuṃ sahassaṃ apalāyinaṃ.
 
1222. Sace'pi ettakā bhiyyo āgamissanti itthiyo
Neva maṃ byādhayissanti dhamme samhi patiṭṭhitaṃ. 3
 
1223. Sakkhīhi me sutaṃ etaṃ4 buddhassādiccabandhuno
Nibbānagamanaṃ maggaṃ tattha me nirato mano.
 
1224. Evaṃ ce maṃ5 viharantaṃ pāpima upagacchasi
Tathā maccu karissāmi na me maggampi dakkhasi. 6
 
1225. Aratiṃ ratiṃ ca pahāya sabbaso gehesitaṃ ca vitakkaṃ
Vanathaṃ na kareyya kuhiñci nibbanatho7 avanatho sa bhikkhu. 8
 
1226. Yamidha paṭhaviṃ ca vehāsaṃ rūpagataṃ jagatogadhaṃ kiñci
Parijīyati sabbamaniccaṃ evaṃ samecca caranti mutattā. 9
 
1227. Upadhīsu janā gadhitāse diṭṭhe sute10 paṭighe ca mute ca
Ettha vinodaya chandamanejo yo hettha na lippati muni tamāhu.
 
1228. Aṭṭha saṭṭhisitā savitakkā puthujjanatāyaṃ11 sadhammā niviṭṭhā
Na ca vaggagatassa12 kuhiñci no pana duṭṭhullagāhī13 sa bhikkhu.
 
1 Agārasmā anagāriyaṃ-[PTS.]
2 3 Svamhi patiṭṭhito-[PTS.]
4 Sakiṃbhi-syā, [PTS.]
5 Evamevaṃ-[PTS.]
6 Maggaṃ udikkhasi-syā, [PTS.]
7 Nibbanathā-[PTS.]
8 Sa hi bhikkhu-[PTS.]
9 Muttantā-syā, [PTS.]
10 Diṭṭhasute-[PTS.]
11 Puthujjanakāya-[PTS.]
12 Vaggagatissa-syā, [PTS.]
13 Duṭṭhullābhāṇi-syā. Padullagāhī-[PTS.]
 
[BJT Page 276] [\x 276/]
1229. Dabbo [PTS Page 110] [\q 110/] cirarattasamāhito1 akuhako nipako apihālu,
Santaṃ padaṃ ajjhagamā muni paṭicca parinibbuto kaṅkhati kālaṃ.
 
1230. Mānaṃ pajahassu gotama manapathaṃ ca jahassu asesaṃ
Mānapathamhi2 sa mucchito vippaṭisārī huvā cirarattaṃ.
 
1231. Makkhena makkhitā pajā mānahatā nirayaṃ papatanti3
Socanti janā cirarattaṃ mānahatā nirayaṃ upapannā.
 
1232. Na hi socati bhikkhu kadāci maggajino sammā paṭipanno
Kittiṃ ca sukhaṃ cānubhoti dhammadaso'ti tamāhu tathattaṃ.
 
1233. Tasmā akhilo padhānavā4 nīvaraṇāni pahāya visuddho
Mānaṃ ca pahāya asesaṃ vijjāyantakaro samitāvī.
 
1234. Kāmarāgena ḍayhāmi cittaṃ me pariḍayhati
Sādhu nibbāpanaṃ brūhi anukampāya gotama.
 
1235. Saññāya vipariyesā cittaṃ tepariḍayhati
Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ.
 
1236. Saṅkhāre parato passa dukkhato mā ca attato
Nibbāpehi mahārāgaṃ mā ḍayihittho punappunaṃ. *
 
1237. Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ
Sati kāyagatātyatthu nibbidābahulo bhava.
 
1238. Animittañca bhāvehi mānānusayamujjaha
Tato mānābhisamayā upasanto carissasi.
 
1239. Tameva vācaṃ bhāseyya yāyattānaṃ na tāpaye
Pare ca na vihiṃseyya sā ve vācā subhāsitā.
 
1240. Piyavācameva bhaseyya yā vācā paṭinanditā
Yaṃ anādāya pāpāni paresaṃ bhasate piyaṃ.
 
1241. Saccaṃ ve amatā vācā esa dhammo sanantano
Sacce atthe ca ṣamme ca āhu satto patiṭṭhitā.
 
1242. Yaṃ buddho bhāsati vācaṃ khemaṃ nibbānapattiyā
Dukkhassantakiriyāya sā ve vācānamuttamā.
 
1 Cirarattaṃ samāhito-syā, [PTS.]
2 Mānapathasmiṃ-syā.
3 Patanti-syā, [PTS.]
4 Idhamamānavā-syā, [PTS.]
* [PTS] potthake natthi.
 
[BJT Page 278] [\x 278/]
1243. Gambhīrapañño medhāvī maggāmaggassa kovido
Sāriputto mahāpañño dhammaṃ deseti bhikkhunaṃ.
 
1244. Saṅkhittena'pi deseti vitthārena'pi bhāsati
Sālikāyiva1 nigghoso paṭibhānaṃ udīrayī. 2
 
1245. Tassa [PTS Page 111] [\q 111/] taṃ desayantassa suṇanti3 madhuraṃ giraṃ
Sarena rajanīyena savanīyena vaggunā,
Udaggacittā muditā sotaṃ odhenti bhikkhavo.
 
1246. Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā
Saṃyojanabandhanacchidā anīghā khīṇapunabbhavā isī.
 
1247. Cakkavattī yathā rājā amaccaparivārito
Samantā anupariyeti sāgarantaṃ mahiṃ imaṃ.
 
1248. Evaṃ vijitasaṅgāmaṃ satthavāhaṃ anuttaraṃ
Sāvakā payirupāsanti tevijjā maccuhāyino.
 
1249. Sabbe bhagavato puttā palāsettha4 na vijjati
Taṇhāsallassa hantāraṃ vande ādiccabandhunaṃ.
 
1250. Parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati
Desentaṃ virajaṃ dhammaṃ nibbānaṃ akutobhayaṃ.
 
1251. Suṇanti dhammaṃ vimalaṃ5 sammāsambuddhadesitaṃ
Sobhati vata sambuddho bhikkhusaṅghapurakkhato.
 
1252. Nāganāmosi bhagavā isīnaṃ isisattamo,
Mahāmeghova hutvāna sāvake abhivassati. 6
 
1253. Divāvihārā nikkhamma satthussanakamyatā
Sāvako te mahāvīra pāde vandati vaṅgiso.
 
1254. Ummaggapathaṃ mārassa abhibhuyya carati pabhijja khilāni
Taṃ passatha pandhanapamuñcakaraṃ asitaṃ'va bhāgaso paṭibhajja. 7
 
1255. Oghassa hi nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi
Tasmiñca amate akkhāte dhammadasā ṭhitā asaṃhīrā.
 
1256. Pajjotakaro ativijjha dhammaṃ8 sabbaṭṭhitīnaṃ atikkamamaddā9
Ñatvā ca sacchikatvā ca aggaṃ so desayi dasaddhānaṃ.
 
1 Sālikāyeva-syā, [PTS.]
2 Udīyyati-syā, [PTS.]
3 Suṇantā-[PTS.]
4 Palāpo ettha-[PTS.]
5 Vipulaṃ-syā, [PTS.]
6 Abhivassasi-[PTS.]
7 Pavibhajjātipipāṭho-
8 Ativijjha-[PTS.]
9 Atikkamamadda-sīmu. 1, 2.
 
[BJT Page 280] [\x 280/]
1257. Evaṃ sudesite dhamme
Ko pamādo vijānataṃ dhammaṃ
Tasmā hi tassa bhagavato sāsane
Appamatto sadā namassamanusikkhe.
 
1258. Buddhānubuddho yo thero koṇḍañño tibbanikkhamo1
Lāśī sukhavihārānaṃ vivekānaṃ abhiṇhaso.
 
1259. Yaṃ [PTS Page 112] [\q 112/] sāvakena pattabbaṃ satthusāsanakārinā
Sabbassa taṃ anuppattaṃ appamattassa sikkhato. 2
 
1260. Mahānubhāvo tevijjo cetopariyakovido
Koṇḍañño buddhadāyādo pāde vandati satthuno.
 
1261. Nagassa3 passe āsīnaṃ muniṃ dukkhassa pāraguṃ
Sāvakā payirupāsanti tevijjā maccuhāyino.
 
1262. Cetasā anupariyeti moggallāno mahiddhiko
Cittaṃ nesaṃ samanvesaṃ vippamuttaṃ nirūpadhiṃ.
 
1263. Evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ
Anekākārasampannaṃ payirupāsanti gotamaṃ.
 
1264. Cando yathā vigatavalāhake nabhe
Virocati vītamalo'va bhānumā
Evaṃ'pi aṅgīrasa tvaṃ mahāmuni
Atirocasi yasasā sabbalokaṃ.
 
1265. Kāvyemattā vicarimha pubbe gāmā gāmaṃ purā puraṃ
Athaddasāma4 sambuddhaṃ sabbadhammāna pāraguṃ.
 
1266. So me dhammamadesesi muni dukkhassa pāragū
Dhammaṃ sutvā pasīdimha addhā5 no udapajjatha.
 
1267. Tassāhaṃ vacanaṃ sutvā khandhe āyatanāni ca
Dhātuyo ca viditvāna pabbajiṃ anagāriyaṃ.
 
1268. Bahunnaṃ6 vata atthāya uppajjanti tathāgatā
Itthīnaṃ purisānaṃ ca ye te sāsanakārakā.
 
1269. Tesaṃ kho vata atthāya bodhimajjhagamā muni
Bhikkhūnaṃ bhikkhunīnaṃ ca ye niyāmagataddasā. 7
 
1 Tibbatikkamo-sīmu. 1, 2, Pa.
2 Bhikkhuno-machasaṃ.
3 Nāgassa-syā, [PTS.]
4 Athaddasāmi-sya. [PTS.]
5 Saddhā-[PTS.]
6 Bahunaṃ-sabbattha.
7 Niyāmagataṃ dasā-syā, [PTS.]
 
[BJT Page 282] [\x 282/]
1270. Sudesitā cakkhumatā buddhenādiccabandhunā
Cattāri ariyasaccāni anukampāya pāṇinaṃ.
 
1271. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ
Ariyaṃ caṭṭhaṅgikaṃ1 maggaṃ dukkhūpasamagāminaṃ.
 
1272. Evamete tathā vuttā diṭṭhā me te yathā tathā
Sadattho me anuppatto kataṃ buddhassa sāsanaṃ.
 
1273. Svāgataṃ vata me āsi mama buddhassa santike
Saṃvibhattesu2 dhammesu yaṃ seṭṭhaṃ tadupāgamiṃ.
 
1274. Abhiññāpāramippatto sotadhātu visodhitā3
Tevijjo iddhipattomhi cetopariyakovido.
 
1275. Pucchāmi [PTS Page 113] [\q 113/] satthāramanomapaññaṃ
Diṭṭho'va dhamme yo vicikicchānaṃ chetvā
Aggāḷave kālamakāsi bhikkhu
Ñāto yasassī abhinibbutatto.
 
1276. Nigrodhakappo iti tassa nāmaṃ,
Tayā kataṃ bhagavā brāhmaṇassa
So'haṃ4 namassaṃ acariṃ muttyapekho5
Āraddhaviriyo daḷhadhammadassī.
 
1277. Taṃ sāvakaṃ sakka mayaṃ'pi sabbe
Aññātumicchāma samantacakkhu
Samavaṭṭhitā6 no savanāya sotā7
Tuvaṃ no9 satthā tvamanuttarosi.
 
1278. Chinda no10 vicikicchaṃ brūhi metaṃ
Parinibbutaṃ vedaya bhūripañña
Majjhe'va no bhāsa samantacakkhu
Satto'va devāna sahassanetto.
 
1279. Ye keci ganthā11 idha mohamaggā
Aññāṇapakkhā vicikicchaṭhānā12
Tathāgataṃ patvā na te bhavanti
Cakkhuṃ hi etaṃ paramaṃ narānaṃ.
 
1280. No ce hi jātu puriso kilese
Vāto yathā abbhaghanaṃ vihāne13
Tamovassa nivuto14 sabbaloko
Jotimanto'pi na pabhāseyyuṃ. 15
 
1 Ariyaṭṭhaṅgikaṃ-[PTS.]
2 Savibhattesu-sīmu. 1, 2, Pa.
3 Visodhito-syā, [PTS.]
4 So taṃ-[PTS.]
5 Muttyapekkho-syā.
6 Samavuṭṭhitā-syā.
7 Hetuṃ-sīmu, pa.
8 Sotaṃ-[PTS.]
9 Nu-syā, [PTS.]
10 Chinde'va-syā, [PTS.]
11 Gandho-syā, [PTS.]
12 Vicikicchaṭṭhānā-[PTS.]
13 Vihane-sīmu. 1, 2.
14 Nibbuto-syā, [PTS.]
15 Nappabhāseyyuṃ-sīmu. 1, 2.
 
[BJT Page 284] [\x 284/]
1281. Dhīrā ca pajjotakarā bhavanti
Taṃ taṃ ahaṃ vīra1 tatheva maññe
Vipassinaṃ jānamupāgamimhā
Parisāsu2 no āvikarohi kappaṃ.
 
1282. Khippaṃ giraṃ eraya vaggu vagguṃ
Haṃso'va paggayha sanikaṃ nikūja
Bandussarena [PTS Page 114] [\q 114/] suvikappitena
Sabbe' te ujjugatā suṇoma.
 
1283. Pahīnajātimaraṇaṃ asesaṃ
Niggayha dhonaṃ3 paṭivediyāmi4
Na kāmakāro hi5 puthujjanānaṃ
Saṅkheyyakāro'va tathāgatānaṃ.
 
1284. Sampannaveyyākaraṇaṃ tavedaṃ
Samujjupaññassa6 samuggahītaṃ
Ayamañjali pacchimo suppaṇāmito
Mā mohayī jānamanomapañña.
 
1285. Parovaraṃ7 ariyadhammaṃ viditvā
Mā mohayī jānamanomavīra8
Vāriṃ yathā ghammani ghammatatto
Vācābhikaṅkhāmi sutaṃ pavassa. 9
 
1286. Yasatthikaṃ10 brahmacariyaṃ acāri
Kappāyano kacci sataṃ amoghaṃ
Nibbāyi so ādu saupadiseso11
Yathā vimutto ahu taṃ suṇoma.
 
1287. Acchecchi taṇhaṃ idha nāmarūpe(iti bhagavā)
Taṇhāya sotaṃ dīgharattānusayitaṃ
Atāri jātiṃ maraṇaṃ12 asesaṃ
Iccabravī bhagavā pañcaseṭṭho.
 
1288. Esa sutvā pasīdāmi vaco te isisattama
Amoghaṃ kira me puṭṭhaṃ na maṃ vañcesi brāhmaṇo.
 
1289. Yathāvādī tathākārī ahu buddhassa sāvako
Acchecchi vaccuno jālaṃ tataṃ māyāvino daḷhaṃ.
 
1 Dhīra-syā, [PTS.]
2 Parisāya-syā, [PTS.]
3 Dhotaṃ-sīmu. 1, 2, Pa.
4 Vadessāmi-[PTS.]
5 Hoti-sīmu. 1, 2, Pa.
6 Samujjapaññassa-syā, [PTS.]
7 Paroparaṃ-sīmu. 1, Pa.
8 Jānamanomaviriya-[PTS.]
9 Sutassavassātipi pāḷi
10 Yadatthiyaṃ-[PTS.]
11 Nibbāyi so anupādisesā-sīmu. 1, 2. Nibbāyi so anupādiseso-machasaṃ.
12 Jātimaraṇaṃ-[PTS.]
 
[BJT Page 286] [\x 286/]
1290. Addasa bhagavā ādiṃ upādānassa kappiyo
Accagā [PTS Page 115] [\q 115/] vata kappāno1 maccudheyyaṃ suduttaraṃ.
 
1291. Taṃ devadevaṃ vandāmi puttaṃ te dvipaduttama
Anujātaṃ mahāvīraṃ nāgaṃ nāgassa orasa'nti.
 
Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo abhāsitthā'ti.
 
Vaṅgīsattheragāthā.
 
Tassuddānaṃ:
Sahassaṃ honti tā gāthā tīṇi saṭṭhi satāni ca
Therā ca dve satā saṭṭhi cattāro ca pakāsitā.
Sīhanādaṃ naditvāna buddhaputtā anāsavā
Khemantaṃ pāpuṇitvāna aggikkhandhā'va nibbutā'ti.
 
Theragāthāpāḷi niṭṭhitā.
 
1 Kappāyato-syā.