Ud_utf8
[CPD Classification 2.5.3]
[PTS Vol Ud - ] [\z Ud /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Ud - ] [\z Ud /] [\w I /]
[BJT Page 130] [\x 130/]
Suttantapiṭake
 
Khuddakanikāyo
 
(Tatiyo gantho)
Udānapāḷi
Bodhivaggo paṭhamo
 
Namo tassa bhagavato arahato sammāsambuddhassa.
 
1. 1
Paṭhamabodhisuttaṃ
 
[PTS Page 001] [\q 1/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena1 bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.
 
Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi "iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.Evametassa kevalassa dukkhakkhandhassa samudayo hotī"ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato pajānāti sahetudhammanti.
 
1. Tena samayena, vinayapāḷi
 
[BJT Page 132] [\x 132/]
 
1. 2.
Dutiyabodhisuttaṃ
 
Evaṃ [PTS Page 002] [\q 2/] me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena1 bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.
 
Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manasākāsi: "iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho [PTS Page 003] [\q 3/] hotī"ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato khayaṃ paccayānaṃ avediti.
 
1. 3.
Tatiyabodhisuttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena1 bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedi.
 
Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi: " iti imasmiṃ sati idaṃ hoti, imassūppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
 
1. Tena samayena, vinayamahāvaggo.
[BJT Page 134] [\x 134/]
 
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanasupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Vidhūpayaṃ tiṭṭhati mārasenaṃ
Sūriyo'vaobhāsayamantaḷikkhanti.
 
1. 4.
Nigrodhasuttaṃ.
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjānerañjarāya tīre ajapālanigrodhamūle 1 paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedi.
 
Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho aññataro huhuṅkajātiko2 brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca:
 
"Kittāvatā nu kho bho gotama brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā dhammā?"Ti3
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
Yo brāhmaṇo bāhitapāpadhammo
Nihuhuṅko4 nikkasāvo yatatto
Vedantagu vusitabrahmacariyo
Dhammena so brahmavādaṃ vadeyya
Yassussadā natthi kuhiñci loketi.
 
1. Nigrodhe - kesu ci potthakesu 2. Huhuṃkajātiko, machasaṃ. 3. Brāhmaṇakaraṇādhammā, si. Brāhmaṇa kārakā kesuci potthakesu 4. Nihuhuṅkako vima. Nihuṃhuṅko, machasaṃ.
 
[BJT Page 136] [\x 136/]
1. 5
Therasuttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallano āyasmā ca mahākassapo ayasmā ca vahākaccāyano ayasmā ca mahākoṭṭhito ayasmā ca vahākappīno āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca ānando1 yena bhagavā tenupasaṅkamiṃsu. [PTS Page 004] [\q 4/] addasā kho bhagavā te āyasmante dūrato'va āgacchante. Disvāna bhikkhū āmantesi. "Ete bhikkhave brāhmaṇā āgacchanti, ete bhikkhave brāhmaṇā āgacchantī"ti
 
Evaṃ vutte aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca: "kittāvatā nu kho bhante, brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā dhammā?"Ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Bahitvā pāpake dhamme ye caranti sadā satā,
Khīṇasaṃyojanā buddhā te ve2 lokasmiṃ brāhmaṇā'ti.
 
1. 6.
Kassapasuttaṃ.
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ3 viharati ābādhiko dukkhito bāḷhagilāno. Atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi.
 
Atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi. "Yannūnāhaṃ rājagahaṃ piṇḍāya paviseyya"nti
 
Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya.
 
Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi, yena daḷiddavisikhā kapaṇavisikhā pesakāravisikhā.
 
Addasā kho bhagavā āyasmantaṃ mahākassapaṃ rājagahe piṇḍāya carantaṃ, yena daḷiddavisikhā kapaṇavisikhā pesakāravisikhā. Atha kho bhagavā etamatthaṃ vidatvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
1. Nando, machasaṃ. 2. Teca, sī 3. Pippaliguhāyaṃ. Syā.
 
[BJT Page 138] [\x 138/]
 
"Anaññaposiṃ aññātaṃ1 dantaṃ sāre patiṭṭhitaṃ,
Khīṇāsavaṃ vantadosaṃ tamahaṃ brūmi brāhmaṇa"nti.
 
1. 7.
Pāvāsuttaṃ.
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā pāvāyaṃ2 viharati ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse [PTS Page 005] [\q 5/] nisinno hoti. Devo ca ekamekaṃ phūsāyati, atha kho ajakalāpako yakkho bhagavatā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre tikkhattuṃ ' akkulo pakkulo'ti akkulapakkulikaṃ akāsi, 'eso te samaṇa pisāco'ti.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
Yadā sakesu dhammesu pāragu hoti buhmaṇo,
Atha etaṃ pisācañca pakkulañcātivattatīti.
 
1. 8.
Saṅgāmajisuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hoti bhagavantaṃ dassanāya. Assosi kho āyasmato saṅgāmajissa purāṇadutiyikā ' ayyo kira saṅgāmaji sāvatthiṃ anuppatto'ti. Sā dārakaṃ ādāya jetavanaṃ agamāsi.
 
Tena kho pana samayena āyasmā saṅgāmaji aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno hoti. Atha kho āyasmato saṅgāmajissa pūrāṇadutiyikā yenāyasmā saṅgāmaji tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ saṅgāmajiṃ etadavoca: 'khuddaputtāmhī samaṇa, posa ma'nti. Evaṃ vutte āyasmā saṅgāmaji tuṇhī ahosi.
 
Dutiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca: 'khuddaputtāmhi samaṇa, posama'nti. Dutiyampi kho āyasmā saṅgāmaji tuṇhī ahosi. Tatiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca: 'khuddaputtāmhi samaṇa, posa ma'nti. Tatiyampi kho āyasmā saṅgāmaji tuṇhī ahosi.
 
2. Atha kho āyasmato saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ āyasmato saṅgāmajissa purato nikkhipitvā pakkāmi 'esa te samaṇa, putto. Posana'nti.
 
1. Anaññaposiṃ aññātaṃ. Machasaṃ. 2. Pāṭaliyaṃ. I.
 
[BJT Page 140] [\x 140/]
2. Atha kho āyasmā saṅgāmaji taṃ dārakaṃ neva olokesi, napi alāpi. Atha kho āyasmato saṅgāmajissa purāṇadutiyikā avidūraṃ [PTS Page 006] [\q 6/] gantvā apalokentī addasa āyasmantaṃ saṅgāmajiṃ taṃ dārakaṃ neva olokentaṃ napi ālapantaṃ. Disvānassā etadahosi: 'na cāyaṃ samaṇo puttenapi atthiko'ti. Tato paṭinivattitvā dārakaṃ ādāya pakkāmi. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya evarūpaṃ vippakāraṃ.
 
3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Āyantiṃ nābhinandati pakkamantiṃ na socati.
Saṅgā saṅgāmajiṃ muttaṃ tamahaṃ brūmi brāhmaṇa'nti.
 
1. 9.
Jaṭilasuttaṃ
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tena kho pana samayena sambahulā jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjanti'pi, nimujjanti'pi, ammujjanimujjampi karonti, osiñcanti'pi, aggimpi juhanti iminā suddhī'ti
 
Addasā kho bhagavā te sambahule jaṭile sitāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjante'pi nimujjante'pi ummujjanimujjaṃ karonte'pi osiñcante'pi aggimpi juhante 'iminā suddhī'ti.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Na udakena suci hoti bavhettha nahāyati jano
Yamhi saccañca dhammo ca so sucī so ca brāhmaṇo'ti.
 
[BJT Page 142] [\x 142/]
1. 10.
Bāhiyasuttaṃ
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Tena kho pana samayena bāhiye dāruciriye suppārake paṭivasati samuddatīre sakkato garukato mānito pūjito apacito, lābhī civarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārānaṃ. Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ' ye ca kho keci1 loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesamaññataro'ti.
 
Atha kho [PTS Page 007] [\q 7/] bāhiyassa dārucīriyassa purāṇasālalohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya, yena bāhiyo dārucīriye tenupasaṅkami. Upasaṅkamitvā bāhiyaṃ dārucīriyaṃ etadavoca: ' ne va kho tvaṃ bāhiya arahā. Nāpi arahattamaggaṃ vā samāpanno. Sāpi te paṭipadā natthi yāya vā tvaṃ arahā assa, 2 arahattamaggaṃ vā samāpanno'ti. ' Atha ko carahi sadevake loke arahanto vā, arahattamaggaṃ vā samāpanno?'Ti. ' Atthi bāhiya uttaresu janapadesu sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi bāhiya bhagavā arahā ceva, arahattāya ca dhammaṃ desetī'ti
 
Atha kho bāhiyo dārucīriyo tāya devatāya saṃvejito tāvadeva suppārakā3 pakkāmi sabbattha ekarattiparivāsena. Yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo4tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: ' kahannu kho bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho?Dassanakāmamhā mayaṃ taṃ bhagavantaṃ5 arahantaṃ sammāsambuddha'nti. Antaragharaṃ paviṭṭho kho bāhiya, bhagavā piṇḍāyā'ti
 
2. Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṃ pavisitvā addasa bhagavantaṃ sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ pasādanīyaṃ santidriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ6 dantaṃ guttaṃ yatinduriyaṃ nāgaṃ. Disvāna yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca: 'desetu me bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā'ti.
 
1. Ye kho keci. Machasaṃ 2. Assasi, syā. 3. Suppārakamhā. Machasaṃ. 4. Bhagavāsāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, sū. 5. Dassanakāmamahā bhagavantaṃ, machasaṃ. 6. Uttamasamathadamathamanuppattaṃ, machasaṃ.
[BJT Page 144] [\x 144/]
 
Evaṃ vutte bhagavā bāhiyaṃ dārucīriyaṃ etadavoca: ' akālo kho tāva bāhiya. Antaragharaṃ paviṭṭhamhā piṇḍāyā'ti.
 
Dutiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca: "dujjānaṃ kho panetaṃ bhante bhagavato vā jīvitantarāyānaṃ, mayhaṃ vā jīvitantarāyānaṃ. Desetu [PTS Page 008] [\q 8/] me bhantebhagavā dhammaṃ, desetu sugato dhammaṃ, yā mamassa dīgharattaṃ hitāya sukhāyā"ti.
 
Dutiyampi kho bhagavā bāhiyaṃ dārucīriyaṃ etadavoca: " akālo kho tāva bāhiya. Antaragharaṃ paviṭṭhamhā piṇḍāyā"ti.
 
Tatiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca: " dujjānaṃ kho panetaṃ bhante, bhagavato vā jīvitantarāyānaṃ, mayhaṃ vā jīvitantarāyānaṃ desetu me bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti.
 
Tasmātiha te bāhiya, evaṃ sikkhitabbaṃ: "diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissatī"ti. Evaṃ hi te bāhiya, sikkhitabbaṃ.
 
Yato kho te bāhiya, diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati. Viññāte viññātamattaṃ bhavissati, tato tvaṃ bāhiya na tena. Yato tvaṃ bāhiya na tena, tato tvaṃ bāhiya na tattha. Yato tvaṃ bāhiya na tattha, tato tvaṃ bāhiya nevidha, na huraṃ, na ubhayamantare1. Esevanto dukkhassā"ti,
 
3. Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṃ vimucci.
 
Atha kho bhagavā bāhiyaṃ dārucīriyaṃ iminā saṅkhittena ovādena ovaditvā pakkāmi.
 
Atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gavī taruṇavacchā adhipātetvā jīvitā voropesi.
 
1. Ubhayamantahena. Sī.
 
[BJT Page 146] [\x 146/]
 
Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa bāhiyaṃ dārucīriyaṃ kālakataṃ. Disvāna bhikkhū āmantesi: " gaṇhatha bhikkhave bāhiyassa dārucīriyassa sarīrakaṃ. Mañcakaṃ āropetvā nīharitvā jhāpetha. Phūpañcassa karotha. Sabrahmacārī vo bhikkhave kālakato"ti.
 
"Evaṃ bhante"ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetvā phūpañcassa karitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
 
Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ: " daḍḍhaṃ bhante bāhiyassa dārucīriyassa sarīraṃ. Thupo cassa kato tassa kā gati? Ko abhisamparāyo?"Ti.
 
"Paṇḍito bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṃ. Na ca maṃ dhammādhikaraṇaṃ [PTS Page 009] [\q 9/] vihesesi. Parinibbūto bhikkhave bāhiyo dārucīriyo"ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
"Yattha āpoca paṭhavī tejo vāyo na gādhati.
Na tattha sukkā jotanti ādicco nappakāsati,
Na tattha candimā bhāti tamo tattha na vijjati.
 
Yadā ca attanā vedī muni monena brāhmaṇo,
Atha rūpā arūpā ca sukhadukkhā pamuccatī"ti.
 
Ayampi udāno vutto bhagavatā iti me sutanti.
 
Bodhivaggo paṭhamo.
 
Tatruddānaṃ bhavati:
 
Tayo ca bodhi nigrodho te therā kassapena ca,
Pāvāya saṅgāmaji jaṭilā bāhiyena te dasāti.
[BJT Page 148] [\x 148/]
 
Mucalindavaggo dutiyo
2. 1.
Mucalindasuttaṃ.
 
[PTS Page 010] [\q 10/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre mucalindamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti, vimuttisukhapaṭisaṃvedi.
 
Tena kho pana samayena mahā akālamegho udapādi sattāhavaddalikā sītavātaduddinī. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi: " mā bhagavantaṃ sītaṃ, mā bhagavantaṃ uṇhaṃ. Mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapasamphasso"ti. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi.
 
Atha kho mucalindo nāgarājā viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṃ namassamāno.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi.
 
Sukho viveko tuṭṭhassa sutadhammassa passato
Abyāpajjaṃ1 sukhaṃ loke pāṇabhutesu saṃyamo.
 
Sukhā virāgatā loke kāmānaṃ samatikkamo
Asmimānassa yo vinayo etaṃ ve paramaṃ sukhanti. 2
 
2. 2
Rājasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ [PTS Page 011] [\q 11/] upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi:
 
"Ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo"ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarā kathā hoti vippakatā.
 
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: " kāyanuttha bhikkhave etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarā kathā vippakatā?"Ti.
 
1. Abyāpajjhaṃ - katthaci. 2. Sukho vivekastuṣṭasya śrutadharmasya paśyata:
Avyābādhyaṃ sukhaṃ loke pāṇibhūteṣu saṃyama:
Sukhā cirāgatā loke pāpānāṃ samatikrama:
Asmin mānuṣyaviṣaye etadaiva paramaṃ sukham (lalitacistara)
 
[BJT Page 150] [\x 150/]
Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃsannipatitānaṃ ayamantarā kathā udapādi: " ko nu kho āvuso imesaṃ dvinnaṃ rājunaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā, mahabbalatarovā mahiddhikataro vā mahānubhāvataro vā, rājā vā māgadho seniyo bimbisāro, rājā vā pasenadī kosalo'ti. Ayaṃ kho no bhante antarākathā vippakatā, atha kho bhagavā anuppatto?"Ti.
 
" Nakhvetaṃ bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo bhikkhave dvayaṃkaraṇīyaṃ dhammī vā kathā ariyo vā tuṇhī bhāvo"ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
"Yañca kāmasukhaṃ loke yañcidaṃ diviyaṃ sukhaṃ.
Taṇhakkhayasukhassete kalaṃ nāgghanti soḷasi"nti.
 
2. 3.
Daṇḍasuttaṃ.
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. Atha kho bhagavā pubanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante. [PTS Page 012] [\q 12/]
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Sukhakāmāni bhūtāni yo daṇḍena vihiṃsati,
Attano sukhamesāno pecca so na labhate sukhaṃ.
 
Sukhakāmāni bhūtāni yo daṇḍena na hiṃsati.
Attano sukhamesāno pecca so labhate sukha"nti.
 
[BJT Page 152] [\x 152/]
 
2. 4. Sakkārasuttaṃ
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅgho'pi sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ.
 
Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhūsaṅghassa ca, gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti.
 
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:
 
"Etarahi bhante bhagavā sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānappaccaya bhesajjaparikkhārānaṃ. Bhikkhūsaṅgho'pi sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānappaccaya bhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā, na lābhino1 cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ.
 
Atha kho te bhante aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhūsaṅghassa ca. Gāme ca araññe ca bhikkhū disvā asabbhāhī pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesentī"ti.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Game araññe sukhadukkhaphuṭṭho
Nevattato no parato dahetha2
Phusanti phassā upadhiṃ paṭicca
Nirūpadhiṃ kena phuseyyuṃ phassāti.
 
1. Alābhino. Sī. 2. Rahetha, katthaci
 
[BJT Page 154] [\x 154/]
2. 5.
Upāsakasuttaṃ
Evaṃ [PTS Page 013] [\q 13/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṃ anuppatto hoti kenacīdeva karaṇīyena. Atha kho so upāsako sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca: " cirassaṃ kho tvaṃ upāsakaṃ, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāyā"ti.
 
"Cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo, api cāhaṃ kehi ci kehi ci kiccakaraṇiyehi vyāvaṭo. Evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitu"ntī.
 
Atha kho bhagavā etamatthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Sukhaṃ vata tassa na hoti kiñci
Saṅkhātadhammassa bahussutassa,
Sakiñcanaṃ passa vihaññamānaṃ
Jano janasmiṃ paṭibaddharūpo1ti.
 
2. 6
Gabhinīsuttaṃ
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Tena kho pana samayena aññatarassa paribbājakassa daharā māṇavikā pajāpatī hoti gabbhinī upavijaññā.
 
Atha kho sā paribbājikā taṃ paribbājakaṃ etadavoca: "gaccha tvaṃ brāhmaṇa, telaṃ āhāra, yaṃ me vijātāya bhavissatī"ti. Evaṃ vutte so paribbājako taṃ paribbājikaṃ etadavoca: "kuto panāhaṃ bhoti telaṃ āharāmī"ti. Dutiyampi kho sā paribbājikā taṃ paribbājikaṃ etadavoca: " gaccha tvaṃ brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī"ti. Dutiyampi kho so paribbājako taṃ paribbājikaṃ etadavoca: "kuto panāhaṃ hoti telaṃ āharāmī"ti. Tatiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca: " gaccha tvaṃ brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī"ti.
 
1. Paṭibandharūpo. Sī. Mu.
 
[BJT Page 156] [\x 156/]
2. Tena kho pana samayena rañño [PTS Page 014] [\q 14/] pasenadissa kosalassa koṭṭhāgāre samaṇasasa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ diyyati no nīharītuṃ.
 
Atha kho tassa paribbājakassa etadahosi-" rañño kho pana1 pasenadissa kosalassa koṭṭhāgāre samaṇassa vā buhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ diyyati no nīharītuṃ. Yannūnāhaṃ rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā uggiritvāna2 dadeyyaṃ, yaṃ imissā vijātāya bhavissatī"ti.
 
Atha kho so paribbājako rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā neva sakkoti uddhaṃ kātuṃ, na pana adho. So dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭho āvaṭṭati. Parivaṭṭati.
 
Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ.
 
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Sukhino vata ye akiñcanā
Vedaguno hi janā akiñcanā,
Sakiñcanaṃ passa vihaññamānaṃ
Jano janasmiṃ paṭibaddhacitto3ti.
 
2. 7.
Ekaputtasuttaṃ.
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvattiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālaṅkato hoti. Atha kho sambahulā upāsakā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te upāsake bhagavā etadavoca: " kinnukho tumbhe upāsakā, allavatthā allakesā idhūpasaṅkantā divā divassā"ti.
 
Evaṃ vutte so upāsako bhagavantaṃ etadavoca: " mayhaṃ kho bhante ekaputtakosi piyo manāpo kālaṅkato. Tena mayaṃ allavatthā allakesā idhūpasaṅkantā divā divassā"ti.
 
1. Rañño kho. Machasaṃ. 2. Ucchāditvā. Aṭṭhakathā. Ucchaḍḍhitvāna. Machasaṃ 3. Paṭibandhacitto sī. Mu.
 
[BJT Page 158] [\x 158/]
Atha kho bhagavā etamatthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Piyarūpassādagathitāse1 [PTS Page 015] [\q 15/] devakāyā puthu manussā ca,
Aghāvino parijunnā maccurājassa vasaṃ gacchanti.
 
Ye ve divā ca ratto ca appamattā jahanti piyarūpaṃ,
Te ve khananti aghamūlaṃ maccuno āmīsaṃ durativattanti.
 
2. 8.
Suppāvāsāsuttaṃ.
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kuṇḍiyāyaṃ2 viharati kuṇḍadhānavane. Tena kho pana samayena suppavāsā koliyadhītā sattavassāni gabbhaṃ dhāretisattāhaṃ mūḷhagabbhā. Sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭhā tīhi vitakkehi adhivāseti:
 
" Sammāsambuddho vata so bhagavā imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti, supaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ yatthidaṃ3 evarūpaṃ dukkhaṃ na saṃvijjatī"ti
 
Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi: "ehi tvaṃ ayyaputta, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: "suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī"ti. Evañca vadehi: "suppavāsā bhante koliyadhītā sattavassāni gabbhaṃ dhāreti, sattāhaṃ muḷhagabbhā. Sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti: "sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Supaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī"ti
 
1. Piyarūpā sātagathitāse - sī 2. Kuṇḍakāyaṃ -machasaṃ. 3. Yadidaṃ - machasaṃ.
 
[BJT Page 160] [\x 160/]
3. Paramanti kho so koliyaputto suppavāsāya koliyadhītāya paṭissuṇitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca:
 
"Suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti. Evañca vadeti: ' suppavāsā bhante koliyadhītā sattavassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭhā tīhi vitakkehi adhivāseti: 'sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Supaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī"ti.
 
"Sukhinī [PTS Page 016] [\q 16/] hotu suppavāsā koliyadhītā arogā, arogaṃ puttaṃ vijāyatū"ti. Saha vacanā ca pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi.
 
'Evaṃ bhante'ti kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakaṃ gharaṃ paccāyāsi.
 
Addasā kho koliyaputto suppavāsaṃ koliyadhītaraṃ sukhiniṃ arogaṃ, arogaṃ puttaṃ vijātaṃ. Disvānassa etadahosi: " acchariyaṃ vata bho, abbhūtaṃ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā, yatura hināmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatī"ti. Attamano pamudito pītisomanassajāto ahosi.
 
Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi: " ehi tvaṃ ayyaputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandatī"ti. Evañca vadehi: " suppavāsā bhante koliyadhītā sattavassāni gabbhaṃ dhāresi, sattāhaṃ mūḷhagabbhā. Sā etarahi sukhinī arogā, arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhapamukhaṃ bhikkhūsaṅghaṃ bhattena nimanteti. Adhivāsetu kira bhante bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenā"ti.
 
[BJT Page 162] [\x 162/]
 
6. Paramanti kho so koliyaputto suppavāsāya koliyadhītāya paṭissuṇitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca: "suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati. Evañca vadeti: suppāvāsā bhante koliyadhītā sattavassāni gabbhaṃ dhāresi. Sattāhaṃ mūḷhagabbhā. Sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhapamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Adhivāsetu kira bhante bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhi bhikkhusaṅghenā"ti.
 
7. Tena kho pana samayena aññatarena upāsakena buddhapamukho bhikkhusaṅgho svātanāya bhattena nimantito hoti. So ca upāsako āyasmato mahāmoggallānassa upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi: " ehi tvaṃ moggallāna, yena so upāsako tenupasaṅkameyyāsi: 1 upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi: "suppavāsā āvuso koliyadhītā sattavassāni gabbhaṃ dhāresi, sattāhaṃ mūḷhagabbhā. Sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhapamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā sattabhattāni. Pacchā so karissati. 2 Tuyheso upaṭṭhāko"ti.
 
8. Evaṃ bhante'ti kho āyasmā mahāmoggallāno bhagavato paṭissuṇitvā yena so upāsako, tenupasaṅkami. Upasaṅkamitvā taṃ upāsakaṃ etadavoca: " suppavāsā āvuso koliyadhītā sattavassāni gabbhaṃ dhāresi. Sattāhaṃ mūḷhagabbhā. Sā etarahi sukhinī, arogā, arogaṃ puttaṃ vijātā. Sattāhaṃ buddhapamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā sattabhattāni. Pacchā tvaṃ karissasī2"ti. " Sace me bhante ayyo mahāmeggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya ca, karotu suppavāsā koliyadhītā sattabhattāni. Pacchā ahaṃ karissāmī"ti. "Dvinnaṃ kho te ahaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca, jīvitassa ca. Saddhāya pana tvaṃyeva pāṭibhogo"ti. "Sace me bhante ayyo mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo bhogānañca, jīvitassa ca. Karotu suppavāsā koliyadhītā sattabhattāni, pacchā ahaṃ karissāmī"ti.
 
1. Tenupasaṅkama, ma. 2. Pacchā tvaṃ karissasī'ti saññāpehi, ma.
 
[BJT Page 164] [\x 164/]
 
Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:
 
" Saññatto bhante so upāsako mayā, karotu suppavāsā koliyadhītā sattabhattāni, pacchā so karissatī"ti.
 
9. Atha kho suppavāsā koliyadhītā sattāhaṃ buddhapamukhaṃ bhikhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Tañca dārakaṃ bhagavantaṃ vandāpesi, sabbañca bhikkhusaṅghaṃ.
 
10. Atha kho āyasmā sāriputto taṃ dārakaṃ etadavoca: " taccī te dāraka, khamanīyaṃ. Kacci yāpanīyaṃ, kacci na kiñci dukkha"nti. "Kuto me bhante sāriputta, khamanīyaṃ. Kuto yāpanīyaṃ. Sattavassāni me lohitakumhiyaṃ1 vutthānī"ti.
 
11. Atha kho suppavāsā koliyadhītā "putto me dhammasenāpatinā saddhiṃ mantetī"ti, attamanā pamuditā2 pītisomanassajātā ahosi.
 
12. Atha kho bhagavā suppavāsaṃ koliyadhītaraṃ attamanaṃ pamuditaṃ3 pītisomanassajātaṃ disvā4 suppavāsaṃ koliyadhitaraṃ etadavoca: " iccheyyāsi tvaṃ suppavāse, aññampi evarūpaṃ putta"nti. "Iccheyyā mahaṃ bhagavā aññāni'pi evarūpāni satta puttānī"ti.
 
13. Atha [PTS Page 018] [\q 18/] kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Asātaṃ sātarūpena piyarūpena appiyaṃ,
Dukkhaṃ sukhassa rūpena pamattamativattatī"ti.
 
2. 9.
Visākhāsuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadīmhi kosale paṭibaddho hoti. Taṃ rājā pasenadī kosalo na yathādhippāyaṃ tīreti.
 
Atha kho visākhā migāramātā divādivassa yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca: " handa kuto nu tvaṃ visākhe, āgacchasi divādivassā"ti.
 
1. Satta me vassāni lohakumbhiyā - ma. 2. Pamoditā -ma. 3. Pamoditaṃ - ma 4. Vidatvā - ma.
 
[BJT Page 166] [\x 166/]
 
"Idha me bhante kocideva attho raññe pasenadimhi kosale paṭibaddho hoti. Taṃ rājā pasenadī kosalo na yathādhippāyaṃ tīretī"ti.
 
2. Atha kho bhagavā etamatthaṃ vīditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
"Sabbaṃ paramasaṃ dukkhaṃ sabbaṃ issariyaṃ sukhaṃ,
Sādhāraṇe vihaññanti yogā hi duratikkamā"ti.
 
2. 10.
Bhaddiyasuttaṃ
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā anupiyāyaṃ viharati ambavane. Tena kho pana samayena āyasmā bhaddiyo kāḷigodhāya putto araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udāneti: " aho sukhaṃ, aho sukha"nti. Assosuṃ kho sambahulā bhikkhu āyasmato bhaddiyassa kāḷigodhāya puttassa araññagatassa'pi rukkhamūlagatassa'pi suññāgāragatassa'pi abhikkhaṇaṃ udānaṃ udānentassa "aho sukhaṃ aho sukha"nti. Sutvāna nesaṃ etadahosi: "nissaṃsayaṃ kho āvuso āyasmā bhaddiyo kāḷigodhāya putto anabhirato brahmacariyaṃ carati, yaṃ'sa pubbe agāriyabhūtassa rajjasukhaṃ, so tamanussaramāno araññagato'pi [PTS Page 019] [\q 19/] rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udāneti: aho sukhaṃ aho sukha"nti.
 
2. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "āyasmā bhante bhaddiyo kāḷigodhāya putto araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udāneti: " aho sukhaṃ aho sukha"nti. Nissaṃsayaṃ kho bhante āyasmā bhaddiyo kāḷigodhāya putto anabhirato brahmacariyaṃ carati, yaṃ' sa pubbe agāriyabhūtassa rajjasukhaṃ, so tamanussaramāno araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udāneti: " aho sukhaṃ aho sukha"nti.
 
3. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: "ehi tvaṃ bhikkhu, mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi- satthā taṃ āvuso bhaddiya āmantetī"ti.
 
[BJT Page 168] [\x 168/]
 
"Evaṃ bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo kāḷigodhāya putto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ etadavoca "satthā taṃ āvuso bhaddiya, āmantetī"ti.
 
"Evamāvuso"ti kho āyasmā bhaddiyo kāḷigodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ bhagavā etadavoca: "saccaṃ kira tvaṃ bhaddiya, araññagato'pi rukkhamūlagato'pi suññāgāra gato'pi abhikkhaṇaṃ udānaṃ udānesi: aho sukhaṃ aho sukha"nti. Evaṃ bhante"ti. Kiṃ pana tvaṃ bhaddiya, atthavasaṃ sampassamāno araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udānesi: 'aho sukhaṃ aho sukha'nti.
 
"Pubbe me bhante agāriyabhūtassa rajjaṃ kārentassa anto'pi antepure rakkhā susaṃvihitā ahosi. Bahi'pi antepure rakkhā susaṃvihitā ahosi. Anto'pi nagare rakkhā susaṃvihitā ahosi bahi'pi nagare rakkhā susaṃvihitā ahosi. Anto'pi janapade rakkhā susaṃvihitā ahosi bahi'pi janapade rakkhā susaṃvihitā ahosi. So kho ahaṃ bhante evaṃ rakkhitagopito santo bhīto ubbiggo ussaṅkī utrāsī1 vihāsiṃ. Etarahi kho panāhaṃ bhante araññagato'pi rukkhamūlagato'pi suññāgāragato'pi eko abhīto anubbiggo anussaṅki anutrāsi2 appossukko pannalomo paradavutto3 migabhūtena cetasā viharāmi. Idaṃ kho ahaṃ bhante atthavasaṃ sampassamāno araññagato'pi rukkhamūlagato'pi suññāgāragato'pi abhikkhaṇaṃ udānaṃ udānemi: 4 " aho sukhaṃ aho sukha"nti.
 
4. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
" Yassantarato na santi kopā
Iti bhavābhavatañca vītivatto.
,
Taṃ vigatabhayaṃ sukhiṃ asokaṃ
Devā nānubhavanti dassanāyā"ti.
 
Mucalindavaggo dutiyo.
 
Tassuddānaṃ:
 
Mucalindo rājā daṇḍena sakkāro upāsakena ca
Gabhinī ekaputto ca suppavāsā visākhā ca
Kāḷīgodhāya bhaddiyoti
 
1. Utrāso - ma 2. Anutrāso-ma 3 paravutto - sī. Mu. 4. Udānesi. - Sīmu.
 
[BJT Page 170] [\x 170/]
Nandavaggo tatiyo
3. 1.
Kammasuttaṃ.
 
[PTS Page 021 [\q 21/] 1.] Evaṃ mesutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ1 kharaṃ kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno.
 
2. Addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tibbaṃ1 kharaṃ kaṭukaṃ vedanaṃ adhivāsentaṃ sataṃ sampajānaṃ avihaññamānaṃ.
 
3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Sabbakammajahassa bhikkhuno dhunamānassa purekataṃ rajaṃ,
Amamassa ṭhitassa tādino attho natthi janaṃ lapetaveti"
 
3. 2.
Nandasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti: " anabhirato ahaṃ āvuso brahmacariyaṃ carāmi. Na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti
 
2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhū bhagavantaṃ etadavoca: "āyasmā bhante nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti. "Anabhirato ahaṃ āvuso brahmacariyaṃ carāmi. Na sakkomi brahmacariyaṃ sandhāretuṃ. Sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti. [PTS Page 022] [\q 22/]
 
3. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi. "Ehi tvaṃ bhikkhu, mama vacanena nandaṃ bhikkhuṃ āmantehi" satthā taṃ āvuso nanda, āmantetī"ti. 'Evaṃ bhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nandaṃ etadavoca: " satthā taṃ āvuso nanda, āmantetī"ti.
 
1. Tippaṃ -sī.
 
[BJT Page 172] [\x 172/]
 
4. 'Evamāvuso'ti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca: saccaṃ kira tvaṃ nanda, sambahulānaṃ bhikkhūnaṃ evamārocesi "anabhirato ahaṃ āvuso buhmacariyaṃ carāmi. Na sakkomi brahmacariyaṃ sandhāretuṃ. Sikkhaṃ paccakkhāya hīnāyāvattissāmīti. " Evaṃ bhante"ti. "Kissa pana tvaṃ nanda, anabhirato brahmacariyaṃ carasi? Na sakkosi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissasī?"Ti. " Sākiyānī maṃ bhante janapadakalyāṇī gharā nikkhamantassa upaḍḍhullikhitehi1 kesebhi apaloketvā maṃ etadavoca: "tuvaṭaṃ kho ayyaputta, āgaccheyyāsī"ti. So kho ahaṃ bhante tamanussaramāno anabhirato brahmacariyaṃ carāmi. Na sakkomi brahmacariyaṃ sandhāretuṃ. Sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti.
 
5. Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya2 gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito devesu tāvatiṃsesu pāturahosi.
 
6. Tena kho pana samayena pañcamattāni accharāsatāni sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapādāni. Atha kho bhagavā āyasmantaṃ nandaṃ āmantesi: "passasi no tvaṃ nanda, imāni pañca accharāsatāni kakuṭapādāni?"Ti. "Evaṃ bhante"ti.
 
7. Taṃ kiṃ vaññasi nanda, katamā nu kho abhirūpatarāca dassanīyatarā ca pāsādikatarā ca, sākiyānī vā janapadakalyāṇī imāni vā pañca accharāsatāni kakuṭapādānī?"Ti.
 
"Seyyathāpi bhante paluṭṭhamakkaṭī kaṇṇanāsacchinnā. Evameva kho bhante sākiyānī janapadakalyāṇī imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya [PTS Page 023] [\q 23/] saṅkhampi na upeti, kalampi na upeti, kalabhāgampi na upeti, 3 upanidhimpi na upeti. Atha kho imāni pañca accharāsatāni abhirūpatarāni ce va dassanīyatarāni ca pāsādikatarānicā"ti.
 
"Abhirama nanda, abhirama nanda, ahaṃ te pāṭibhogo pañcannaṃ acchārāsatānaṃ paṭilābhāya kakuṭapādāna"nti.
 
"Sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, abhiramissāmahaṃ bhante bhagavatī buhmacariye"ti.
 
1. Upaḍḍhalikhitehi, ma. Aḍḍhullikhitehi, sī. 2. Bāhāyaṃ. Ma. 3. Saṅkhyampi nopeti kalabhāgampi nopeti, ma.
 
[BJT Page 174] [\x 174/]
 
8. Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva devesu tāvatiṃsesu antarahito jetavane pāturahosi.
 
9. Assosuṃ kho bhikkhū " āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu buhmacariyaṃ carati, bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna"nti. Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti. "Bhatako kirāyasmā nando, upakkitako kirāyasmā nando, accharānaṃ hetu brahmacariyaṃ carati. Bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna"nti.
 
10. Atha kho āyasmā nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitakavādenaca aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmāanagāriyaṃ pabbajantī. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. " Khīṇā jāti, vūsitaṃ brahmacariyaṃ; kataṃ karaṇīyaṃ. Nāparaṃ itthattāyā"ti abbhaññāsi. Aññataro ca kho panāyasmā nando arahataṃ ahosi.
 
11. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca: "āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā [PTS Page 024] [\q 24/] sacchikatvā upasampajja viharatī"ti. Bhagavato'pi kho ñāṇaṃ udapādi: " nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti.
 
12. Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nando bhagavantaṃ etadavoca: " yaṃ me bhante bhagavā pāṭibhogo, pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ. Muñcāmahaṃ bhante bhagavantaṃ etasmā paṭissavā"ti. Mayāpi kho te nanda1 cetasā ceto paricca vidito: "nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti
 
1. Mayāpi kho nanda, ma
 
[BJT Page 176] [\x 176/]
 
13. Devatāpi me etamatthaṃ ārocesi: "āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvumuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti yadeva kho te nanda anupādāya āsavehi cittaṃ vimuttaṃ, 1athāhaṃ mutto etasmā paṭissavā"ti.
 
14. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
"Yassa nittiṇṇo paṅko ca 2 maddito kāmakaṇṭako.
Mohakkhayaṃ anuppatto sukhadukkhesu na vedhati sa bhikkhū"ti. 3
 
3. 3
Yasojasuttaṃ
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena yasojapamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni honti, bhagavantaṃ dassanāya. Te ca kho4 āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānāuccāsaddā mahāsaddā5 ahesuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ' ke panete ānanda, uccāsaddāmahāsaddā5 kevaṭṭā maññe macchavilope'?Ti.
 
"Etāni bhante yasojapamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Te'te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā"ti.
 
'Tenahānanda mama vacanena te bhikkhū āmantehi " satthā āyasmante āmantetī'ti. 'Evaṃ bhanta'ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. [PTS Page 025] [\q 25/] upasaṅkamitvā te bhikkhū etadavoca: 'satthā āyasmante āmantetī'ti.
 
'Evamāvuso'ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: "kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope"ti.
 
1. Vimucci, - machasaṃ 2. Yassa tiṇeṇākāmapaṅko, dhammapadaṭṭhakathā 3. Sukhadukkhe na vedhati, machasaṃ 4. Te dha. - Sī. Mū 5. Uccāsadda mahāsaddā. Machasaṃ.
 
[BJT Page 178] [\x 178/]
2. Evaṃ vutte āyasmā yasojo bhagavantaṃ etadavoca: "imāni bhante pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Te'me āgantukā bhikkhu nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā"2ti.
 
"Gacchatha bhikkhave, vo panāmemi. Na vo mama santike vatthabba"nti.
 
"Evaṃ bhante"ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vajji, tena cārikaṃ pakkamiṃsu vajjisu anupubbena cārikaṃ caramānā yena vaggumudā nadī, tenupasaṅkamiṃsu. Upasaṅkamitvā vaggumudāya nadiyā tīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.
 
3. Atha kho āyasmā yasojo vassūpagato bhikkhū āmantesi: "bhagavatā mayaṃ āvuso paṇāmitā atthakāmena hitesinā anukampakena anukampaṃ upādāya. Handa mayaṃ āvuso tathā vihāraṃ kappema, yathā no viharataṃ bhagavā attamano asasā"ti.
 
'Evamāvuso'ti kho te bhikkhū āyasmato yasojassa paccassosuṃ. Atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeva tisso vijjā sacchākaṃsu.
 
4. Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasi karitvā āyasmantaṃ ānandaṃ āmantesi: "ālokajātā viya me ānanda, esā disā. Obhāsajātā viya me ānanda, esā disā. Yassaṃ disāyaṃ vaggumudātīriyā bhikkhū viharanti. Gantuṃ appaṭikulāsi me [PTS Page 026] [\q 26/] manasi kātuṃ. Pahīṇeyyāsi tvaṃ ānanda vaggumudātiriyānaṃ bhikkhūnaṃ santike dūtaṃ, satthā āyasmante āmanteti. Satthā āyasmantānaṃ dassanakāmo"ti.
 
'Evaṃ bhante'ti khe āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "ehi tvaṃ āvuso. Yena vaggumudātiriyā bhikkhū, tenupasaṅkameyyāsi1 upasaṅkamitvā vaggumudātiriye bhikkhū evaṃ vadehi: satthā āyasmante āmanteti. Satthā āyasmantānaṃ dassanakāmo"ti.
 
1. Upasaṅkama, ma.
 
[BJT Page 180] [\x 180/]
 
"Evamāvuso"ti kho so bhikkhū āyasmato ānandassa paṭissutvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pāsāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evameva mahāvane kuṭāgārasālāyaṃ antarahito vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ pūrato pāturahosi. Atha kho so bhikkhu vaggumudātiriye bhikkhū etadavoca: "satthā āyasmante āmanteti, satthā āsmantānaṃ dassanakāmo"ti.
 
'Evamāvuso'ti kho te bhikkhū tassa bhikkhūno paṭissūtvā senāsanaṃ saṃsāmetvā pattacīvaramādāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evameva vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesuṃ.
 
5. Tena kho pana samayena bhagavā āneñjena samādhinā nisinno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi " katamena nu kho bhagavā vihārena etarahi viharatī"ti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "āneñjena kho bhagavā vihārena etarahi viharatī"ti. Sabbeva āneñjena samādhinā nisīdiṃsu
 
6. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo. Ciranisinnā āgantukā bhikkhū. Paṭisammodatu bhante bhagavā āgantukehi bhikkhūhi"ti.
 
7. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ civaraṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ [PTS Page 027] [\q 27/] etadavoca: "abhikkantā bhante ratti, nikkhanto mjjhimo yāmo. Ciranisinnā āgantukā bhikkhū, paṭisammodatu bhante bhagavā āgantukehi bhikkhūhī"ti dutiyampi kho bhagavā tuṇhī ahosi. Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti. Nikkhanto pacchimo yāmo. Uddhato aruṇo. Nandimukhī ratti. Ciranisinnā āgantukā bhikkhū, paṭisammodatu bhante bhagavā āgantukehi bhikkhūhī"ti.
 
Atha kho bhagavā tamhā samādhimbhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi: "sace kho tvaṃ ānanda jāneyyāsi, ettakampi te nappaṭibhāseyya. Ahañca ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādinā nisīdimhā"ti.
 
[BJT Page 182] [\x 182/]
 
8. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
"Yassa jito kāmakaṇṭako
Akkoso ca vadho ca bandhanañca, pabbato viya so ṭhito anejo
Sukhadukkhesu na vedhati sa bhikkhū"ti.
 
3. 4.
Sāriputtasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭhapetvā.
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Yathāpi pabbato selo acalo suppatiṭṭhito.
Evaṃ mohakkhayā bhikkhu pabbato: va na vedhatī"ti
 
3. 5.
 
Kolitasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena [PTS Page 028] [\q 28/] āyasmā mahā moggallāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇīdhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya. Addasā kho bhagavā āyasmantaṃ mahā moggallānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya kāyagatāya satiyā ajjhattaṃ sūpaṭṭhitāya.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Sati kāyagatā upaṭṭhitā chasu phassāyatanesu saṃvuto.
Sattaṃ bhikkhū samāhito jaññā nibbāṇamattano'ti.
 
[BJT Page 184] [\x 184/]
 
3. 6
Pilindivacchasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvano kalandaka nivāpe. Tena kho pana samayena āyasmā pilindivaccho1 bhikkhū vasalavādena samudācarati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: 'āyasmā bhante pilindivaccho bhikkhū vasalavādena samudācaratī'ti.
 
2. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena pilindivacchaṃ bhikkhuṃ āmantehi: satthā taṃ āvuso pilindiccha āmantetī'ti. 'Evaṃ bhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā pilindicaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindicchaṃ etadavoca: 'satthā taṃ āvuso āmantetī'ti. 'Evamāvuso'ti kho āyasmā pilindivaccho tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ pilindicacchaṃ bhagavā etadavoca: 'saccaṃ kira tvaṃ vaccha, bhikkhū vasalavādena samudācarasī'ti. 'Evaṃ bhante'ti.
 
3. Atha kho bhagavā āyasmato pilindicchassa pubbenivāsaṃ manasi karitvā bhikkhū āmantesi: " mā kho tumhe bhikkhave vacchassa2 bhikkhuno ujjhāyitva. Na bhikkhave vaccho dosantaro, bhikkhū vasalavādena samudācarati. Vacchassa bhikkhave bhikkhuno pañca jātisatāni abbokiṇṇāni brāhmaṇakule paccājātāni. So tassa vasalavādo dīgharattaṃ [PTS Page 029] [\q 29/] samudāciṇṇo. 3 Tenāyaṃ vaccho bhikkhū vasalavādena samudācaratī"ti.
 
4. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Yamhi na māyā vasati4 na māno
Yo vītalobho amamo nirāso
Panunnakodho5 abhinibbutatto
So brāhmaṇo so samaṇo sa bhikkhū"ti.
 
3. 7.
Kassapasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ6 viharati. Sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā.
 
1. Pilindavaccho, ma. 2. Āyasmato vacchassa, sī. 3. Ajjhāciṇṇo, 4. Vattatī. Katthaci. 5. Paṇunnakodho, sī 6. Simbali guhāyaṃ, ma. Pippali guhāyaṃ, katthaci.
 
[BJT Page 186] [\x 186/]
 
2. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tambhā samādhimhā vuṭṭhāsi: atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi: 'yannūnāhaṃ rājagahaṃ piṇḍāya paviseyya'nti. Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti, āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
 
3. Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti. Sujā1 asurakaññā tasaraṃ pūreti.
 
4. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami. Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ. Disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa pādāsi. So ahosi piṇḍapāto anekasupo anekabyañjano anekasūparasabyañjano.
 
5. Atha kho āyasmato mahākassapassa etadahosi: 'ko nu kho ayaṃ satto, yassāyaṃ [PTS Page 030] [\q 30/] evarūpo iddhānubhāvo'ti. Atha kho āyasmato mahākassapassa etadahosi: 'sakko kho ayaṃ devānamindo'ti. Iti viditvā sakkaṃ devānamindaṃ etadavoca: kataṃ kho te idaṃ kosiya. Māssu punapi evarūpamakāsī'ti.
 
6. 'Ambhākampi bhante kassapa, puññena attho: amhākampi puññena karaṇīya"nti. Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antaḷikkhe tikkhattaṃ udānaṃ udānesi: " aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita"nti.
 
7. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya2 sakkasasa devānamindassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe tikkhattuṃ udānaṃ udānentassa "aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita"nti.
 
8. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Piṇḍapātikassa bhikkhuno attabharassa anaññaposino.
Devā pihayanti tādino upasantassa sadā satimato"ti.
 
1. Sujātāti, bahūsu 2. Mānusakāya, bahūsu.
 
[BJT Page 188] [\x 188/]
3. 8.
Piṇḍapātikasuttaṃ.
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhunaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi:
 
"Piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati, kālena kālaṃ manāpike cakkhunā rūpe passituṃ. Labhati kālena kālaṃ manāpike sotena sadde sotuṃ. Labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ. Labhati kālena kālaṃ manāpike jivhāyarase sāyituṃ. Labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phūsituṃ. Piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handa āvuso mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ. Mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ. Mayampi lacchāma kālena kālaṃ manāpiko ghānena gandhe ghāyituṃ. Mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ. Mayampi lacchāma kālena kālaṃ manāpike kāyena pheṭṭhabbe [PTS Page 031] [\q 31/] phūsituṃ. Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā"ti. Ayañcarahi tesaṃ bhikkhūnaṃ antarā kathā hoti vippakatā.
 
2. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena karerimaṇḍalamālo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāyanuttha bhikkhave, etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatā"ti.
 
3. Idha bhante ambhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "piṇḍapātiko āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike cakkhunā rūpe passituṃ labhati kālena kālaṃ manāpike sotena sadde sotuṃ. Labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ. Labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ labhati kālena kālaṃ manāpike kāyena poṭṭhabbe phusituṃ. Piṇḍapātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati. Handa āvuso mayampi piṇḍapātikā homa. Mayampi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ. Mayampi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ. Mayampi lacchāma kālena kālaṃ manāpiko ghānena gandhe ghāyituṃ. Mayampi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ. Mayampi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phūsituṃ. Mayampi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā"ti. Ayaṃ kho no bhante antarā kathā hoti vippakatā. Atha kho bhagavā1 anuppatto"ti.
 
4. Nakhvetaṃ bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ. Yaṃ tumhe evarūpi kathaṃ katheyyāthā " sannipatitānaṃ kho bhikkhave dvayaṃ karaṇīyaṃ, dhammi vā kathā ariyo ca. Tuṇhībhāvo"ti.
 
1. Atha bhagavā, ma.
 
[BJT Page 190] [\x 190/]
5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Piṇḍapātikassa bhikkhuno attabharassa anaññaposino,
Devā pihayanti tādino no ce saddasilokanissito"ti.
 
3. 9
Sippasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "ko nu kho āvuso sippaṃ jānāti, ko kiṃ sippaṃ sikkhi, kataraṃ sippaṃ sippānaṃ agga"nti.
 
2. Tatthekacce evamāhaṃsu. "Hatthisippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "assasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "rathasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "dhanusippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "tharusippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "muddāsippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "gaṇanasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "saṅkhānasippaṃ [PTS Page 032] [\q 32/] sippānaṃ agga"nti. Ekacce evamāhaṃsu: "lekhāsippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "kāveyyasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "khattavijjāsippaṃ1 sippānaṃ agga"nti. Ayañcarahi tesaṃ bhikkhūnaṃ antarā kathā hoti vippakatā.
 
3. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena maṇḍalamālo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā bhikkhū āmantesi: "kāyanuttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā"ti.
 
4. Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃsannipatitānaṃ ayamantarā kathā udapādi; "ko nu kho āvuso sippaṃ jānāti, ko kiṃ sippaṃ sikkhi, kataraṃ sippaṃ sippānaṃ agga"nti. Tatthekacce evamāhaṃsu: "hatthisippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: 'assasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: " rathasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "dhanusippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: 'tharusippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: " muddāsippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "gaṇanasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu9 " saṅkhānasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "lekhāsippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "kāveyyasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: "lokāyatasippaṃ sippānaṃ agga"nti. Ekacce evamāhaṃsu: khattavijjā sippaṃ1 sippānaṃ agga"nti. Ayaṃ kho no bhante antarā kathā hoti vippakatā. Atha kho bhagavā2 anuppattoti.
 
1. Khettavijjāsippaṃ, sī, ma. 2. Atha bhagavā.
 
[BJT Page 192] [\x 192/]
5. "Nakhvetaṃ bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ ve bhikkhave dvayaṃ karaṇīyaṃ, "dhammī vā kathā ariyo vā tuṇhībhāvo"ti.
 
6. Atha kho bhagavā etamatthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Asippajivī lahu atthakāmo yatindriyo sabbadhi vippamutto,
Anokasārī amamo nirāso hitvā mānaṃ ekacaro sa bhikkhū"ti
 
3. 10.
 
Lokavolokanasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.
2. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte anekehi santāpehi santappamāne anekehi ca pariḷāhehi pariḍayhamāne rāgajehipi dosajehipi mohajehipiti.
 
3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Ayaṃ loko santāpajāto phassapareto rogaṃ vadati attato, yena yena hi maññati tato taṃ hoti aññathā.
 
Aññathābhāvi bhavasatto loko bhavapareto bhavamevābhinandati.
Yadabhinandati [PTS Page 033] [\q 33/] taṃ bhayaṃ yassa bhāyati taṃ dukkhaṃ.
Bhavavippanānāya kho panidaṃ brahmacariyaṃ vussati.
 
[BJT Page 194] [\x 194/]
 
Ye hi keci samaṇā vā
Brāhmaṇā vā bhavena bhavassa
Vippamokkhamāhaṃsu
Sabbe te avippamuttā bhavasmāti vadāmi.
 
Ye vā pana keci samaṇā vā
Brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu
Sabbe te anissaṭā bhavasmāti vadāmi.
 
Upadhiṃ1 paṭicca dukkhamidaṃ sambhoti
Sabbūpādānakkhayā natthi dukkhassa sambhavo
Lokamimaṃ passa puthu
Avijjāya paretā bhūtā bhūtaratā
Bhavā aparimuttā.
 
Ye hi keci bhavā
Sabbadhi sabbattatāya2
Sabbe te bhavā aniccā
Dukkhā vipariṇāmadhammā.
 
Evametaṃ yathābhūtaṃ sammappaññāya passato
Bhavataṇhā pahīyati vibhavaṃ nābhinandati
Sabbaso taṇhānaṃ khayā asesavirāganirodho nibbānaṃ.
 
Tassa nibbutassa bhikkhuno anupādānā punabbhavo na hoti
Abhibhuto māro vijitasaṅgāmo upaccagā sabbabhavāni tādī"ti.
 
Nandavaggo tatiyo.
 
Tassuddānaṃ:
 
Kammaṃ nando yasojo ca sāriputto ca kolito,
Pilindi kassapo piṇḍo sippaṃ lokena te dasāti.
 
Meghiyavaggo catuttho
4. 1.
Meghiyasuttaṃ.
1. Evaṃ [PTS Page 034] [\q 34/] me sutaṃ: ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālike pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti. Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca: ' icchāmahaṃ bhante jantugāmaṃ piṇḍāya pavisitu'nti. "Yassadāni tvaṃ meghiya kālaṃ maññasī'ti.
 
1. Upadhihi. Sī 2. Sabbatthatāya, si
 
[BJT Page 196] [\x 196/]
 
2, Atha kho āyasmā meghiyo pubbanhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkami. Upasaṅkamitvā kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasā kho ambavanaṃ pāsādikaṃ ramaṇīyaṃ. Disvānassa etadahosi: "pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā"ti.
 
3. Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: " idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāyajantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkami. Upasaṅkamitvā kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasaṃ ambavanaṃ pāsādikaṃ ramaṇīyaṃ. Disvāna me etadahosi: 'pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti. Sace maṃ bhante bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā'ti. [PTS Page 035] [\q 35/]
 
4. Evaṃ vutte bhagavā āyasmantaṃ meghiyaṃ etadavoca: 'āgamehi tāva meghiya, ekakamhā yāva añño koci1 bhikkhū āgacchatī'ti. 2 Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca: "bhagavato bhante, natthi kiñci uttari3 karaṇīyaṃ, natthi katassa vā paticayo. Mayhaṃ kho pana bhante, atthi uttari3 karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhante, bhagavā anujānāti gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā"ti. Dutiyampi kho bhagavā āyasmantaṃ meghiyaṃ etadavoca: "āgamehi tāva meghiya, ekakamhā yāva añño koci4 bhikkhu āgacchatī"ti. Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca: "bhagavato bhante, natthi kiñci uttari3 karaṇiyaṃ, natthi katassa vā paticayo mayhaṃ kho pana bhante, atthi uttari3 karaṇīyaṃ, atthi katassa paticayo sace maṃ bhante, bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhāniyā"ti.
 
5. "Padhānanti kho meghiya, vadamānaṃ kinti vadeyyāma? Yassadāni tvaṃ meghiya, kālaṃ maññasī"ti. Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami. Upasaṅkamitvā ambavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācarantī. Seyyathīdaṃ? "Kāmavitakko, byāpādavitakko, vihiṃsāvitakko"ti. Atha kho āyasmato meghiyassa etadahosi: "acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya ca vatamhi agārasmā anagāriyaṃ pabbajito atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā. Seyyathīdaṃ? "Kāmavitakkena, byāpādavitakkena, vīhiṃsāvitakkenā"ti.
 
1. Aññopi koci, sī 2. Dissatuti navaṅguttarapāḷī 3. Uttariṃ, sī
 
[BJT Page 198] [\x 198/]
6. Atha kho āyasmā meghiyo sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: "idha mayhaṃ bhante, tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko, byāpādavitakko, vihiṃsāvitakkoti. Tassa mayhaṃ bhante, etadahosi: "acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya ca vatamhi agārasmā anagāriyaṃ pabbajito, atha ca panimehi tīhi pāpakehi akusalehi vitattehi anvāsattā. 1 Seyyathīdaṃ: " kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkenā"ti. [PTS Page 036] [\q 36/]
 
7. Aparipakkāya meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca? Idha meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya meghiya cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati.
 
Punacaparaṃ meghiya, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Aparipakkāya meghīya, cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.
 
Punacaparaṃ meghiya, bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathīdaṃ? Appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā. Evarūpāya kathāya nikāmalābhi hoti akicchalābhī akasiralābhī; aparipakkāya meghīya cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.
Punacaparaṃ meghiya, bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, aparipakkāya meghīya cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.
 
Punacaparaṃ meghīya, bhikkhū paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Aparipakkāya meghiya cetovimuttiyā ime pañca dhammā paripākāya saṃvattati.
 
Aparipakkāya meghiya, cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti.
 
1. Anvāsattotipi pāṭho- aṭṭha:
 
[BJT Page 200] [\x 200/]
 
8. " Kalyāṇamittassetaṃ meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ [PTS Page 037] [\q 37/] sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhissati sikkhāpadesu. Kalyāṇamittassetaṃ meghiya, bhikkhuno pāṭikaṅkhaṃ1 kalyāṇasahāyassa kalyāṇasampavaṅkassa yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 2 Seyyathīdaṃ? Appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā. Evarūpāya3 kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.
 
Kalyāṇamittassetaṃ meghiya, bhikkhuno pāṭikaṅkhaṃ1 kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ āraddhaviriyo bhavissati4 akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu.
 
Kalyāṇamittassetaṃ meghiya, bhikkhuno pāṭikaṅkhaṃ1 kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ paññavā bhavissati. Udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
 
Tena ca pana meghiya. Bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari5 bhāvetabbā. "Asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino meghiya, anattasaññā saṇṭhāti, anattasaññi asmimānasamugghātaṃ pāpuṇāti, diṭṭheva dhamme nibbānaṃ"ti.
 
9. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
Khuddā vitakkā sukhumā vitakkā anuggatā manaso uppilāvā, 6
Ete avidvā manaso vitakke hurāhuraṃ dhāvati bhantacitto.
Ete ca vidvā manaso vitakke ātāpi yo saṃvaratī satīmā,
Anuggate manaso uppilāve7 asesamete pajahāsi buddho"ti
 
1. Pāṭikaṅkhaṃ, sī. 2. Saṃvassati, sī 3. Evarūpiyā, sī. 4. Viharissati, ma. 5. Uttariṃ. Sī. 6. Ubbilāpā, sī. 7. Ubbilāpe. Sī.
 
[BJT Page 202] [\x 202/]
4. 2.
Uddhatasuttaṃ.
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati, upavattane mallanaṃ sālavane. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti, uddhatā1 unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriririyā.
 
2. Addasā kho bhagavā te sambahule bhikkhū [PTS Page 038] [\q 38/] avidūre araññakuṭikāyaṃ viharante uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte pākatindriye.
 
3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Arakkhitena kāyena micchādiṭṭhigatena ca,
Thīnamiddhābhibhūtena vasaṃ mārassa gacchati.
Tasmā rakkhitacittassa sammāsaṅkappagocaro,
Thīnamiddhābhibhū bhikkhū sabbā duggatiyo jahe"ti.
 
4. 3.
Gopālasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu2 cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho aññataro gopālako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi.
 
2. Atha kho so gopālako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: adhivāsetu me bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so gopālako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so gopālako tassā rattiyā accayena sake nivesane pahūtaṃ appodakapāyāsaṃ paṭiyādāpetvā navañca sappiṃ, bhagavato kālaṃ ārocesi: ' kālo bhante, niṭṭhitaṃ bhattaṃ'ti.
 
1. Uddhatā hontī, sīṃ 2. Janapadesu. Katthaci.
 
[BJT Page 204] [\x 204/]
 
3. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena tassa gopālakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho so gopālako buddhapamukhaṃ bhikkhūsaṅghaṃ appodakapāyāsena navena ca sappinā sahatthā santappesi, sampavāresi. Atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ [PTS Page 039] [\q 39/] āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā, samādapetvā, samuttejetvā, sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho acirapakkantassa bhagavato taṃ gopālakaṃ aññataro puriso sīmantarikāya jīvitā voropesi.
 
4. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: " yena bhante, gopālakena ajja buddhapamukho bhikkhusaṅgho appodakapāyāsena navena ca sappinā sahatthā santappito sampavārito, so kira bhante, gopālako aññatarena purisena sīmantarikāya jīvitā voropito"ti
 
5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
"Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ.
Micchāpaṇīhitaṃ cittaṃ pāpiyo naṃ tato kare"ti.
 
4. 4.
Juṇhasuttaṃ1
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati. Veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggalalāno kapotakandarāyaṃ viharanti. Tena kho pana samayena āyasmā sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti, aññataraṃ samādhiṃ samāpajjitvā. Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃdisaṃ gacchanti, kenacideva karaṇīyena. Addasaṃsu kho te yakkhā āyasmantaṃ sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ. Disvāna eko yakkho dutiyaṃ yakkhaṃ etadavoca: "paṭibhāti maṃ samma, imassa samaṇassa sise pahāraṃ dātuṃ"ti. Evaṃ vutte so yakkho taṃ yakkhaṃ etadavoca: " alaṃ samma, mā samaṇaṃ āsādesi. Uḷāro so samma samaṇo mahiddhiko mahānubhāvo"ti dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca: " paṭibhāti maṃ samma, imassa samaṇassa [PTS Page 040] [\q 40/] sīse pahāraṃ dātuṃ"ti. Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca: "alaṃ samma, mā samaṇaṃ āsādesi. Uḷāro so samma, samaṇo mahiddhiko mahānubhāvo"ti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca: "paṭibhāti maṃ samma, imassa samaṇassasīse pahāraṃ dātuṃ"ti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca: "alaṃ samma, mā samaṇaṃ āsādesi. Uḷāro so samma, samaṇo mahiddhiko mahānubhāvo"ti.
 
1. Yakkhapahārasutta, machasaṃ.
 
[BJT Page 206] [\x 206/]
2. Atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato sāriputtattherassa sīse pahāraṃ adāsi: tāva mahāpahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭharatanaṃ vā nāgaṃ osādeyya1 mahantaṃ vā pabbatakūṭaṃ padāḷeyya. Atha ca pana so yakkho 'ḍayhāmi, ḍayhāmī"ti tattheva mahānirayaṃ avatthāsi. 2
 
3. Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sāriputtassa sīse pahāraṃ dīyamānaṃ. Disvāna yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: " kacci te āvuso khamanīyaṃ? Kacci yāpanīyaṃ? Kacci na kiñci dukkhaṃ?"Ti. "Khamanīyaṃ me āvuso moggallāna, yāpanīyaṃ me āvuso moggallāna, api ca me sīse thokaṃ dukkhaṃ"ti.
 
4. "Acchariyaṃ āvuso sāriputta, abbhūtaṃ āvuso sāriputta, yāva mahiddhiko āyasmā sāriputto mahānubhāvo. Idha te āvuso sāriputta, aññataro yakkho sīse pahāraṃ adāsi. Tāva mahāpahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭharatanaṃ vā nāgaṃ osādeyya1mahantaṃ vā pabbatakūṭaṃ padāḷeyya. Atha ca panāyasmā sāriputto evamāha: "khamanīyaṃ me āvuso moggallāna, yāpanīyaṃ me āvuso moggallāna, api ca me sīse thokaṃ dukkhaṃ"ti, acchariyaṃ āvuso moggallāna, abbhutaṃ āvuso moggallāna, yāva mahiddhiko āyasmā mahāmoggallāno mahānubhāvo. Yatra hi nāma yakkhampi passissati, mayaṃ panetarahi paṃsupisācakampi na passāmā"ti. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānussikāya tesaṃ ubhinnaṃ mahānāgānaṃ imaṃ evarūpaṃ kathāsallāpaṃ.
 
5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Yassa [PTS Page 041] [\q 41/] selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,
Virattaṃ rajaniyesu kopaneyye na kuppati,
Yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessatī"ti.
 
1, Osāreyya, katthaci 2. Apatāsi, machasaṃ.
 
[BJT Page 208] [\x 208/]
4. 5.
Nāgasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati, ghositārāme. Tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ. Na phāsu viharati.
 
2. Atha kho bhagavato etadahosi "ahaṃ kho etarahi ākiṇṇo viharāmi, bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhī rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ, na phāsu viharāmi. Yannūnāhaṃ eko gaṇamhā vupakaṭṭho vihareyyaṃ"ti.
 
3. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya kosambiyaṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke, anapaloketvā bhikkhusaṅghaṃ, eko adutiyo yena pārileyyakaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena pārileyyakaṃ tadavasari. Tatrasudaṃ bhagavā pārileyyake viharati, rakkhitavanasaṇḍe bhaddasālamūle.
 
4. Aññataro'pi kho hatthināgo ākiṇṇo viharati, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi1 chinnaggāni ceva tiṇāni khādati. Obhaggobhaggañcassa sākhābhaṅgaṃ khādanti. Āvilāni ca pānīyāni pivati. Ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Ākiṇṇo dukkhaṃ, na phāsu viharati. Atha kho tassa hatthināgassa etadahosi: "ahaṃ kho etarahi ākiṇṇo viharāmi, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi. 1 Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ khādanti, avilāni ca pānīyāni pivāmi. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Ākiṇṇo dukkhaṃ, na phāsu viharāmi. Yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyaṃ"ti.
 
5. Atha kho so hatthināgo yūthā apakkamma yena pārileyyakaṃ rakkhitavanasaṇḍo [PTS Page 042] [\q 42/] bhaddasālamūlaṃ, yena bhagavā tenupasaṅkami. Tatra sudaṃ2 so hatthināgo yasmiṃ padese bhagavā viharati, taṃ padesaṃ appaharitañca karoti, soṇḍāya bhagavato pānīyaṃ paribhojanīyañca upaṭṭhapeti3
 
1. Hatthicchāpakehi, sī. 2. Upasaṅkamitvā, tatrasudaṃ, syā. 3. Upaṭṭhapeti, machasaṃ.
[BJT Page 210] [\x 210/]
 
6. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādī: "ahaṃ kho pubbe ākiṇṇo vihāsiṃ, bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ, na phāsu vihāsiṃ. So'mbhi etarahi anākiṇṇo viharāmi, bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Anākiṇṇo sukhaṃ phāsu viharāmī"ti.
 
7. Tassapi kho hatthināgassa evaṃ cetaso parivitakko udapādi: ahaṃ kho pubbe ākiṇṇo vihāsiṃ, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādiṃ. Obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu. Āvilāni ca pānīyāni pivāsiṃ, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. So'mhi etarahi anākiṇṇo viharāmi, hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Acchinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ na khādanti. Anāvilāni ca pānīyāni pivāmi. Ogāhā ca me uttiṇṇassa hatthiniyo na kāyaṃ upanighaṃsantiyo gacchanti. Anākiṇṇo sukhaṃ phāsu viharāmī"ti.
 
8. Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Etaṃ nāgassa nāgena īsādantassa hatthino,
Sameti cittaṃ cittena yadeko ramate1 vane"ti.
 
4. 6.
Piṇḍolasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya, āraññiko2. Piṇḍapātiko, paṃsukūliko, tecīvariko, appiccho, santuṭṭho, pavivitto, asaṃsaṭṭho, āraddhaviriyo, dhūtavādo adhicittamanuyutto.
 
2. Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ [PTS Page 043] [\q 43/] avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya, āraññikaṃ, piṇḍapātikaṃ, paṃsukulikaṃ, tecīvarikaṃ, appicchaṃ, santuṭṭhaṃ, pavivittaṃ, asaṃsaṭṭhaṃ, āraddhaviriyaṃ, dhutavādaṃ adhicittamanuyuttaṃ.
 
3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
1. Ramatī, sabbattha. 2. Āraññako, sī.
 
[BJT Page 212] [\x 212/]
"Anūpavādo anūpaghāto pātimokkhe ca saṃvaro,
Mattaññutā ca bhattasmiṃ pantañca1 sayanāsanaṃ,
Adhicitte ca āyogo etaṃ buddhānasāsanaṃ"ti.
4. 7.
Sāriputta suttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya, appicco, santuṭṭho, pavivitto, asaṃsaṭṭho, āraddhaviriyo, adhicittamanuyutto. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ adhicittamanuyuttaṃ.
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Adhicetaso appamajjato munino monapathesu sikkhato,
Sokā na bhavanti tādino upasantassa sadā satīmato"ti.
 
4, 8.
Sundarīsūttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvara piṇḍapāta senāsana gilānapaccaya bhesajja parikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito. Lābhī cīvara piṇḍapātasenāsanagilānapaccayabhesajja parikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā. Na lābhino cīvara piṇḍapāta senāsanagilānapaccaya bhesajja parikkhārānaṃ.
 
2. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassaca. Yena sundarī paribbājikā tenupasaṅkamiṃsu, upasaṅkamitvā sundariṃ [PTS Page 044] [\q 44/] paribbājikaṃ etadavocuṃ: "ussahasi bhagini, ñātīnaṃ atthaṃ kātuṃ?"Ti. "Kyāhaṃ ayyā, karomi, kiṃ mayā na sakkā kātuṃ? 2 Jīvitampi me pariccattaṃ ñātīnaṃ atthāyā"ti.
 
1. Patthañca. Sī. 2. Kiṃ mayā sakkā kātuṃ, sī. Syā.
 
[BJT Page 214] [\x 214/]
 
3. "Tena hi bhagini, abhikkhaṇaṃ jetavanaṃ gacchāhī"ti. "Evamayyā"ti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsi. Yadā te aññiṃsu" aññatitthiyā paribbājakā "vodiṭṭhā1 kho sundarī paribbājikā bahujanena abhikkhaṇaṃ jetavanaṃ gacchatī"ti2. Atha naṃ jīvitā voropetvā tattheva jetavanassa parikhākūpe nikhaṇitvā3 yena rājā pasenadi kosalo tenupasaṅkamiṃsu, upasaṅkamitvā rājānaṃ panediṃ kosalaṃ etadavocuṃ: " yā sā mahārāja, sundarī paribbājikā, sā no nadissatī"ti. "Kattha pana tumhe āsaṅkathā"ti. "Jetavane mahārājā"ti. "Tena hi jetavanaṃ vicinathā"ti.
 
4. Atha kho te aññatitthiyā paribbājakā jetavanaṃ vicinitvā yathā nikhaṇitaṃ parikhākūpā5 uddharitvā mañcakaṃ āropetvā sāvatthiṃ pavesetvā rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ:
 
"Passathayyā, samaṇānaṃ sakyaputtiyānaṃ kammaṃ, alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādīno sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime buhmaññā. Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī"ti.
 
5. Te na kho pana samayena sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi6 vācāhi akkosanti, parihāsanti, rosenti 4 vihesenti: "alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino, ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā apagatā ime buhmaññā. Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī?"Ti.
 
1. Te diṭṭhā, sī. 2. Āgacchatīti, sī 3. Parikhākupe nikkhipitvā, machasaṃ 4. Rosanti, machasaṃ.
 
[BJT Page 216] [\x 216/]
 
6. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ [PTS Page 045] [\q 45/] piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Usaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "etarahi bhante, sāvatthiyaṃ manussā bhikkhu disvā asabbhāhi pharusāhi vācāhi akkosanti, paribhāsanti rosenti vihesenti. ' Alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino, ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ buhmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessati?"Ti.
 
7. Neso bhikkhave saddo ciraṃ bhavissati. Sattāhameva1 bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi bhikkhave ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti, rosenti, vihesenti. Te tumbhe imāya gāthāya paṭicodetha:
 
"Abhūtavādī nirayaṃ upeti
Yo cāpi katvā na karomi cāha, 2
Ubho'pi te pecca samā bhavanti
Nihīnakammā manujā paratthā'ti
 
8. Atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā asabbhāgi pharusāhi vācāhi akkosanti paribhāsanti rosenti, vihesenti. Te manusse imāya gāthāya paṭicodenti:
 
"Abhūtavādī nirayaṃ upeti
Yo cāpi katvā na karomi cāha, 2
Ubho pi te pecca samā bhavanti
Nihīnakammā manujā paratthā"ti.
 
9. Manussānaṃ etadahosi: " akārakā ime samaṇā sakyaputtiyā, nayimehi kataṃ, sapanti ime samaṇā sakyaputtiyā"ti. Neva so saddo ciraṃ ahosi. Sattāhameva ahosi, sattāhassa accayena antaradhāyi. Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: " acchariyaṃ bhante! Abbhūtaṃ bhante! Yāva subhāsitañcidaṃ bhante, bhagavatā 'neso bhikkhave saddo ciraṃ bhavissati, sattāhameva bhavissati, sattāhassa accayena antaradhāyissatī'ti. Antarahito so bhante saddo"ti.
 
1. Sattāhameva so saddo, sī. 2. Na karomīti cāha, sī.
 
[BJT Page 218] [\x 218/]
 
10. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Tudanti vācāya janā asaññatā
Sarehi1 saṅgāmagataṃ'va kuñjaraṃ,
Sutvāna vākyaṃ pharusaṃ udīritaṃ
Adhivāsaye bhikkhu aduṭṭhacitto"ti.
 
4. 9.
Upasenasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, veḷuvane kalandakanivāpe. Atha kho āyasmato upasenassa [PTS Page 046] [\q 46/] vaṅgantaputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: " lābhā vata me, suladdhaṃ vata me, satthā ca me bhagavā arahaṃ sammāsambuddho. Svākkhāte camhi dhammavinaye agārasmā anagāriyaṃ pabbajito. Sabrahmacārino2 ca me sīlavanto kalyāṇadhammā. Sīlesu ca'mhi paripūrakārī, samāhito ca'mhi ekaggacitto. Arahā ca'mhi khīṇāsavo, mahiddhiko ca'mhi mahānubhāvo. Bhaddakaṃ me jīvitaṃ bhaddakaṃ maraṇaṃ"ti.
 
2. Atha kho bhagavā āyasmato upasenassa vaṅgantaputtassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
" Yaṃ jīvitaṃ na tapati maraṇante na socati,
Sa ce diṭṭhapado dhīro sokamajjhe na socati. Ucchinnabhavataṇhassa santacittassa bhikkhuno,
Vikkhīṇo jātisaṃsāro natthi tassa punabbhavo"ti.
 
4. 10.
Sāriputtasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno. Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
1. Parehi, si. 2. Sabrahmacāriyo. Mudditapāḷi, sabrahmacārayo, mudditaṭṭhakathā.
 
[BJT Page 220] [\x 220/]
 
"Upasantasantacittassa netticchinnassa bhikkhuno,
Vikkhīṇo jātisaṃsāro mutto so mārabandhanā"ti.
 
Meghiyavaggo catuttho.
 
Tassuddānaṃ:
 
Meghiyaṃ1 uddhataṃ2 gopālaṃ3 juṇhaṃ 4 nāgena pañcamaṃ
Piṇḍolo sāriputto ca sundarī bhavati aṭṭhamaṃ,
Upaseno vaṅgantaputto sāriputto ca te dasāti.
 
Soṇavaggo5 pañcamo
 
5. 1.
Rājasuttaṃ.
 
[PTS Page 047 [\q 47/] 1.] Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadī kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadī kosalo mallikaṃ deviṃ etadavoca: " atthi nu kho te mallike, kocañño attanā piyataro?"Ti.
 
"Natthi kho me mahārāja, kocañño attanā piyataro"ti.
"Tuyhaṃ pana mahārāja, atthañño koci attanā piyataro?"Ti.
Mayhampi kho mallike, natthañño koci attanā piyataro"ti.
 
2. Atha kho rājā pasenadī kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadī kosalo bhagavantaṃ etadavoca:
 
"Idhāhaṃ bhante, mallikāya deviyā saddhiṃ uparipāsādavaragato mallikādeviṃ etadavocaṃ: "atthi nu kho te mallike, kocañño attanā piyataro?"Ti. Evaṃvutte mallikādevi maṃ etadavoca. " Natthi kho me mahārāja, kocañño attanā piyataro"ti. Evaṃ vutte ahaṃ bhante, mallikaṃ deviṃ etadavocaṃ: 'mayhaṃpi kho mallike, natthañño koci attanā piyataro"ti.
 
3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
1. Meghiyo, si 2. Uddhatā, sī 3. Gopālo, sī. 4.Juṇhā, sī 5. Soṇattherassa, sī.
 
[BJT Page 222] [\x 222/]
 
"Sabbā disā anuparigamma cetasā
Nevajjhagā piyataramattanā kvaci.
Evaṃ piyo puthu attā paresaṃ
Tasmā na hiṃse paramattakāmo"ti.
5. 2.
Appāyukasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando [PTS Page 048] [\q 48/] sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "acchariyaṃ! Bhante, abbhutaṃ! Bhante, yāva appāyukā hi bhante, bhagavato mātā ahosi. Sattāhajāte bhagavati bhagavato mātā kālamakāsi. Tusitaṃ kāyaṃ upapajji"ti. 1 "Evametaṃ ānanda, appāyukā hi ānanda, bodhisattamātaro honti,
Sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti, tusitaṃ kāyaṃ upapajjantī"ti.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Ye keci bhūtā bhavissanti
Ye vāpi sabbe gamissanti pahāya dehaṃ.
Taṃ sabbaṃ jāniṃ kusalo viditvā
Ātāpiyo brahmacariyaṃ careyyā"ti.
 
5. 3.
Suppabuddhakuṭṭhisuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe suppabuddho nāma kuṭṭhi ahosi, manussadaḷiddo manussakapaṇo manussavarāko.
 
2. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. Addasā kho suppabuddho kuṭṭhi taṃ mahājanakāyaṃ dūratova sannipatitaṃ. Disvānassa etadahosi: " nissaṃsayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyissati. Yannūnāhaṃ yena so mahājanakāyo tenupasaṅkameyyaṃ. Appevanāmettha kiñci khādanīyaṃ vā bhojanīyaṃ vā labheyyanti".
 
1. Upapajjatī. Sī.
 
[BJT Page 224] [\x 224/]
 
3. Atha kho suppabuddho kuṭṭhi yena so mahājanakāyo tenupasaṅkami. Addasā kho suppabuddho kuṭṭhi bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi: "na kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyati, samaṇo ayaṃ gotamo parisatiṃ dhammaṃ deseti. Yannūnāhampi dhammaṃ suṇeyyanti. Tattheva ekamantaṃ nisīdi. "Ahampi dhammaṃ sossāmī"ti. Atha kho bhagavā sabbāvantaṃ parisaṃ [PTS Page 049] [\q 49/] cetasā cetoparicca manasākāsi 'ko nu kho idha bhabbo dhammaṃ viññātuṃ?"Ti.
 
4. Addasā kho bhagavā suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ, disvānassa etadahosi: " ayaṃ kho idha bhabbo dhammaṃ viññātuṃ"ti. Suppabuddhaṃ kuṭṭhiṃ ārabbha ānupubbīkathaṃ1 kathesi. Seyyathidaṃ? Dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ca2 ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi, suppabuddhaṃ kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ. Atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya. Evameva suppabuddhassa kuṭṭhissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: 'yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. '
 
5. Atha kho suppabuddho kuṭṭhi diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane, uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suppabuddho kuṭṭhi bhagavantaṃ etadavoca: "abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī"ti. Evameva bhagavatā anekapariyāyena dhamme pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañcabhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
 
6. Atha kho suppabuddho kuṭṭhi bhagavatā dhammiyā kathāya sandassito, samādapito, samuttejito, sampahaṃsito, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
1. Anupubbīkathaṃ, si. Katthaci.
 
[BJT Page 226] [\x 226/]
 
Atha kho suppabuddhaṃ kuṭṭhiṃ acirapakkantaṃ1 gāvī taruṇavacchā adhipātetvā jīvitā voropesi.
 
7. Atha kho sambahulā bhikkhū [PTS Page 050] [\q 50/] yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "yo so bhante, suppabuddho nāma kuṭṭhi bhagavatā dhammiyā kathāya sandassito, samādapito, samuttejito, sampahaṃsito, so kālakato. Tassa kā gati, ko abhisamparāyo"ti?
 
8. "Paṇḍito bhikkhave, suppabuddho kuṭṭhi, paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi. Suppabuddho bhikkhave, kuṭṭhi tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano"ti.
 
9. Evaṃ vutte aññataro bhikkhū bhagavantaṃ etadavoca: "ko nu kho bhante, hetu, ko paccayo yena suppabuddho kuṭṭhi ahosi, manussadaḷiddo manussakapaṇo manussavarāko?"Ti.
 
10. "Bhūtapubbaṃ bhikkhave suppabuddho kuṭṭhi imasmiṃ yeva rājagahe seṭṭhiputto ahosi. So uyyānabhūmiṃ niyyanto addasa tagarasikhiṃ paccekabuddhaṃ nagaraṃ piṇḍāya pavisantaṃ, disvānassa etadahosi: "kvāyaṃ kuṭṭhi kuṭṭhicīvarena hi vicaratī"ti, niṭṭhuhitvā apasabyato2 karitvā pakkāmi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha. Tasseva kammassa vipākāvasesena imasmiṃ yeva rājagahe kuṭṭhi ahosi, manussadaḷiddo manussakapaṇo manussavarāko. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samidiyi. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So tattha aññe deve atirocati vaṇṇena ceva yasasā cāti.
 
11. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Cakkhumā visamāniva vijjamāne parakkame,
 
Paṇḍito jīvalokasmiṃ pāpāni parivajjaye"ti.
 
1. Atha kho suppabuddhaṃ acirapakkantaṃ, sī. 2. Apasabyāmato, syā. Apasāda, dhammapadaṭṭha kathā - apasahavyataṃ = ivetaṭa nisise?.
 
[BJT Page 228] [\x 228/]
5. 4.
Kumārakasuttaṃ.
 
1. Evaṃ [PTS Page 051] [\q 51/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhenti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhente. Disvāna yena te kumārakā tenupasaṅkami. Upasaṅkamitvā te kumārake etadavoca: " bhāyatha tumhe1 kumārakā, dukkhassa? Appiyaṃ vo dukkhaṃ?"Ti. "Evaṃ bhante, bhāyāma mayaṃ2 dukkhassa, appiyaṃ no dukkhaṃ"ti.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
" Sace bhāyatha dukkhassa sace vo dukkhamappiyaṃ,
Mā'kattha pāpakaṃ kammaṃ āvi vā yadi vā raho.
 
Sace ca pāpakaṃ kammaṃ karissatha karotha vā,
Na vo dukkhā pamuttyatthi upecca pi palāyataṃ"ti.
5. 5.
Uposathasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante, ratti. Nikkhanto paṭhamo yāmo. Cīranisinno bhikkhūsaṅgho. Uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhaṃ"ti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti. Nikkhanto majjhimo yāmo. Ciranisinno bhikkhusaṅgho. Uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhaṃ"ti. Dutiyampi kho bhagavā tuṇhī [PTS Page 052] [\q 52/] ahosi. Tatiyampi kho āyasmā anando abhikkantāya rattiyā nikkhante pacchime yāme uddhaṭe aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante ratti. Nikkhanto pacchimo yāmo. Uddhaṭo aruṇo, nandimukhī ratti. Ciranisinno bhikkhusaṅgho. Uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhaṃ"ti. 'Aparisuddhā ānanda parisā'ti.
 
1. Vo tumhe, katthaci. 2 Mayaṃ bhante, katthaci.
 
[BJT Page 230] [\x 230/]
 
2. Atha kho āyasmato mahāmoggallānassa etadahosi: "kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha 'aparisuddhā ānanda, parisā'ti. Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhūsaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacārīpaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ. Disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami. Upasaṅkamitvā taṃ puggalaṃ etadavoca: 'uṭṭhehāvuso, diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāso'ti. Atha kho so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: 'uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso'ti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: "uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso'ti. Tatiyampi kho so puggalo tuṇhī ahosi.
 
3. Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭhikaṃ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "nikkhāmito bhante, so puggalo mayā. Parisuddhā parisā. Uddisatu bhante. Bhagavā bhikkhūnaṃ pātimokkhaṃ"ti. "Acchariyaṃ moggallāna, abbhutaṃ moggallāna, yāva bāhā gahaṇāpi nāma so moghapuriso āgamessatī"ti.
 
4. Atha kho bhagavā [PTS Page 053] [\q 53/] bhikkhū āmantesi: "na dānāhaṃ bhikkhave, itoparaṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi. Tumheva dāni bhikkhave itoparaṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyya. "
 
5. Aṭṭhime bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurāmahāsamudde abhiramanti. Katame aṭṭha1
 
(1) Mahāsamuddo bhikkhave, anupubbaninno, anupubbapoṇo, anupubbapabbhāro, nāyatakeneva papāto. Yaṃ bhikkhave mahāsamuddo anupubbaninno, anupubbapoṇo, anupubbapabbhāro, nāyatakeneva papāto. Ayaṃ bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
(2.) Punacaparaṃ bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yaṃ bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Ayampi bhikkhave mahāsamudde dutiyo acchariyo abbhūto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
1. Nadānābhaṃ bhikkhave ajjatagge uposathaṃ karissāmi pātimokkhaṃ uddisissāmīti, aṭṭhaṅguttare pahārādasuttaṃ".
[BJT Page 232] [\x 232/]
 
(3. ) Puna ca paraṃ bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ. Taṃ kippaññeva tīraṃ vāheti, 1 thalaṃ ussādeti2. Yaṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippaññeva tīraṃ vāheti, thalaṃ ussādeti. Ayampi bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
(4. ) Puna caparaṃ bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhu, mahī. Tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchantī. Yaṃ bhikkhave. Yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhū, mahī. Tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Ayampi bhikkhave mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
(5. ) Puna ca paraṃ bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yāca antaḷikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yaṃ bhikkhave, [PTS Page 054] [\q 54/] yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antaḷikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Ayampi bhikkhave, mahāsamudde pañcamo acchariyo abbhūtadhammo, 3 yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
(6. ) Puna ca paraṃ bhikkhave, mahāsamuddo ekaraso loṇaraso. Yaṃ bhikkhave, mahāsamuddo ekaraso loṇaraso, ayampi bhikkhave, mahāsamudde chaṭṭho acchariyo abbhūtadhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti
 
(7. ) Punaca paraṃ bhikkhave mahāsamuddo bahūratano, anekaratano. Tatiramāni ratanāni. Seyyathīdaṃ: muttā, maṇi, veḷuriyo, saṅkho, sīlā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ. Yaṃ bhikkhave mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni. Seyyathīdaṃ: muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ. Ayampi bhikkhave mahāsamudde sattamo acchariyo abbhutadhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
1. Pāpeti, kesu ci 2. Ussāretī, sī. Mu. 3. Abbhuto dhammo, sī.
 
[BJT Page 234] [\x 234/]
 
(8. ) Punacaparaṃ bhikkhave. Mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalo, timirapiṅgalo, asurā, nāgā, gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Yaṃ bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalo, timirapiṅgalo, asurā nāgā, gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Ayampi bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhutadhammo. Yaṃ disvā disvā asurā mahāsamudde abhiramanti.
 
Ime kho bhikkhave, mahāsamudde aṭṭha acchariyā abbhutadhammā1 ye disvā disvā asurā mahāsamudde abhiramanti.
 
6. Evameva kho bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutadhammā1 ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha?
 
(1. ) Seyyathāpi bhikkhave, mahāsamuddo anupubbaninno, anupubbapoṇo, anupubbapabbhāro, nāyatakeneva papāto, evameva kho bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā, anupubbakiriyā, anupubbapaṭipadā, nāyatakeneva aññāpaṭivedho. Yaṃ bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā, anupubbakiriyā, anububbapaṭipadā, nāyatakeneva aññāpaṭivedho. Ayaṃ bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā, anububbakiriyā, anupubbapaṭipadā, nāyatakeneva aññāpaṭivedho. Ayaṃ bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhutadhammo. 2 Yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
(2) Seyyathāpi [PTS Page 055] [\q 55/] bhikkhave mahasamuddo ṭhitadhammo velaṃ nātivattati, evameva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetu pi nātikkamanti. Yaṃ bhikkhave mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamanti. Ayampi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo abbhutadhammo2. Yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
(3. ) Seyyathāpi bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti, thalaṃ ussādeti. Evameva kho bhikkhave yo so puggalo dussīlo papadhammo asuci saṅkassarasamācāro paṭicchannakammanto, assamaṇo samaṇapaṭiñño, abuhmacārī brahmacārīpaṭiñño, antopūti avassuto kasambujāto, na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati.
 
1. Abbhutā dhammā. Sī 2. Abbhuto dhammo, sī
 
[BJT Page 236] [\x 236/]
 
Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghambhā, saṅgho ca tena. Yaṃ bhikkhave, yo so puggalo dussīlo, pāpadhammo, asucisaṅkassarasamācāro paṭicchannakammanto, assamaṇo samaṇapaṭiñño, abrahmacārī brahmacāripaṭiñño, antopūti, avassuto, kasambujāto, na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati, kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghambhā, saṅgho ca tena. Ayampi bhikkhave, imasmiṃ dhammavinaye tatiyo acchariyo abbhutadhammo,1 yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
(4). Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhu, mahī. Tā mahāsamuddaṃ patvā2 jahanti pūrimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Evameva kho bhikkhave cattāro me vaṇṇā khattiyā, brāhmaṇā, vessā suddā. Te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṃ gacchantī. Yaṃ bhikkhave cattāro me vaṇṇā khattiyā, brāhmaṇā, vessā. Suddhā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṃ gacchanti ayampi bhikkhave imasmiṃ dhammavinaye catuttho acchariyo abbhutadhammo1, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
(5. ) Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti, yāca antaḷikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Eva meva kho bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yaṃ bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayampi bhikkhave, imasmiṃ dhammavinaye pañcamo acchariyo abbhutadhammo. 1 Yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
(6. Seyyathāpi [PTS Page 056] [\q 56/] bhikkhave, mahāsamuddo ekaraso loṇaraso. Evameva kho bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso. Yaṃ bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso. Ayampi bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhutadhammo. 1 Yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
1. Abbhuto dhammo, sī. 2. Pattā, ma.
 
[BJT Page 238] [\x 238/]
 
(7. ) Seyyathāpi bhikkhave, mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni: seyyathīdaṃ? Muttā, maṇi, veḷuriyo saṅkho, sīlā pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko. Masāragallaṃ. Evameva kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni: seyyathīdaṃ? Cattāri satipaṭṭhānāni, 1 cattāri sammappadhānāni, 2 cattāro iddhipādā, pañcindrurayāni, pañcabalāni, sattabojjhaṅgā, ariyo aṭṭhaṅgiko maggo, yaṃ bhikkhave, ayaṃ dhammavinayo bahuratano, anekaratano tatiramāni ratanāni: seyyathīdaṃ? Cattāri satipaṭṭhānāni, cattāri sammappadhānāni, 3 cattāro iddhipādā, pañcindriyāni, pañcabalāni. Sattabojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ayampi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo abbhutadhammo4, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
(8. ) Seyyathāpi bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalo, timirapiṅgalo, asurā, nāgā, gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Evameva kho bhikkhave, ayaṃ dhamamavinayo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmi, anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya5 paṭipanno. Ayaṃ bhikkhave, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhutadhammo, 4 yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye aṭṭhamoacchariyo abbhutadhammo, 4 yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
 
Ime kho bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā. Abbhutadhammā. 6 Ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī"ti.
 
7. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Channamativivassati7 vivaṭaṃ nātivassati,
Tasmā channaṃ vivaretha evaṃ taṃ nātivassatī"ti.
 
5. 6.
 
Soṇasuttaṃ
1. Evaṃ [PTS Page 057] [\q 57/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāyano avantisu viharati, kuraraghare pavatte pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccāyanassa upaṭṭhāko hoti. Atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti, nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ buhmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
 
1. Cattāro satipaṭṭhānā, sabbattha 2. Cattāro sammappadhāni. Sabbattha 3. Cattāro satipaṭṭhānā cattāro sammappadhānā, sabbattha. 4. Abbhūto dhammo. Sī 5. Arahattāya, ma 6. Abbhūtā dhammā, sī 7. Channaṃ ativassatī, si.
 
[BJT Page 240] [\x 240/]
 
2. Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭukaṇṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: "idha mayhaṃ bhante, rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmāanagāriyaṃ pabbajeyya'nti. Pabbājetu maṃ bhante, ayyo mahākaccāyano"ti.
 
3. Evaṃ vutte āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca: "dukkaraṃ kho soṇa yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ, iṅgha tvaṃ soṇa, tattheva agārikabhuto samāno buddhānaṃ sāsanaṃ anuyuñja, kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ"ti. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassambhi.
 
4. Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sukaraṃ agāraṃ ajjhāvasati ekantaparipūṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. Dutiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ etadavoca: "idha mayhaṃ bhante, rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sūkaraṃ agāraṃ ajjhāvasati ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. "Pabbājetu maṃ bhante, ayyo mahakaccāyano"ti.
 
[BJT Page 242] [\x 242/]
 
5. Dutiyampi kho āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca: "dukkaraṃ kho soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ, iṅgha tvaṃ soṇa, tattheva agārikabhuto samāno buddhānaṃ sāsanaṃ anuyuñja, kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ"ti. Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassamhi.
 
6. Tatiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti.
 
Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: [PTS Page 058] [\q 58/] "idha mayhaṃ bhante, rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo mahākaccāyano dhammaṃ deseti. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. "Pabbājetu maṃ bhante, ayyo mahākaccāyano"ti.
 
7. Atha kho āyasmā mahākaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi. Tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti. Atha kho āyasmā mahākaccāyano tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā āyasmantaṃ soṇaṃ upasampādesi.
 
8. Atha kho āyasmato soṇassa vassaṃ vutthassa rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "na kho me so bhagavā sammukhā diṭṭho. Api ca suto yeva me so bhagavā īdiso ca īdiso cā'ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhanti.
 
Atha kho āyasmā soṇo sāyanhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccāyanaṃ etadavoca: idha mayhaṃ bhante, rahogatassa patisallīṇassa evaṃ cetaso parivitakko udapādi, "na kho me so bhagavā sammukhā diṭṭho. Api ca suto yeva me so bhagavā īdiso ca īdiso cā'ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhantī. " Sādhu, sādhu, soṇa, gaccha tvaṃ soṇa, taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha"nti.
 
[BJT Page 244] [\x 244/]
 
9. Dakkhissasi tvaṃ soṇa, taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamasamathadamathamanuppattaṃ dantaṃ guttaṃ yatīndriyaṃ nāgaṃ. Disvāna mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihārañca puccha: 1upajjhāye me bhante, āyasmā mahākaccāyano bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihārañca pucchatī'ti. 'Evaṃ bhante'ti kho āyasmā soṇo āyasmato mahākaccāyanaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena [PTS Page 059] [\q 59/] bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca: upajjhāyo me bhante, āyasmā mahākaccāyano bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihārañca pucchatī"ti kacci bhikkhu khamanīyaṃ? Kacci yāpanīyaṃ? Kacci'si appakilamathena addhānaṃ āgato? Na ca piṇḍakena kilantosī2"ti. Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante, addhānaṃ āgato na ca piṇḍakena kilantomhī"ti
 
10. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'imassānanda āgantukassa bhikkhuno senāsanaṃ paññāpehī'ti. Atha kho āyasmato ānandassa etadahosi: yassa kho maṃ bhagavā āṇāpeti, imassā'nanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī'ti. Icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ. Icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthuṃ, yasmiṃ vihāre bhagavā viharati tasmiṃ vihare āyasmato soṇassa senāsanaṃ paññāpesi. Atha kho bhagavā bahudevarattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Āyasmā'pi kho soṇo bahudevarattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Atha kho bhagavā rattiyā paccusasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi, paṭibhātu taṃ bhikkhu dhammo2 bhāsitunti. Evaṃ bhante'ti kho āyasmā soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇī. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhanumodi: sādhu! Sādhu! Bhikkhū, suggahitāni bhikkhu, soḷasa aṭṭhakavaggikāni sumanasikatāni supadhārītāni, kalyāṇiyāsi3 vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā, kativasso'si tvaṃ bhikkhū?'Ti. ' Ekavasso ahaṃ bhagavāti. Kissapana tvaṃ bhikkhu evaṃ ciraṃ akāsī?"Ti. Ciradiṭṭho me bhante kāmesu ādīnavo, api ca sambādho gharāvāso bahukicco bahukaraṇīyo'ti
 
11. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhiṃ,
Ariyo na ramatī pāpe pāpe na ramatī sucī"ti.
 
1. Pucchābhīti, ma. 2. Dhammaṃ, si 3. Kalyāṇīyāva, ma.
 
[BJT Page 246] [\x 246/]
 
5. 7.
Revatasuttaṃ
1. Evaṃ [PTS Page 060] [\q 60/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa
Ārāme. Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano1 kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno. Addasā kho bhagavā āyasmantaṃ kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamānaṃ.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā,
Jhāyino2 tā pajahanti sabbā ātāpino brahmacariyaṃ carantā"ti.
 
5. 8.
 
Ānandasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ānando tadahuposathe pubbanhasamayaṃnivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ, disvāna yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: ajjatagge dānāhaṃ āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā'ti. Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: " idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Addasā kho maṃ bhante devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca: ' ajjataggedānāhaṃ āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā'ti. Ajja bhante devadatto saṅghaṃ bhindissati uposathañca karissati saṅghakammāni cā'ti.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Sukaraṃ [PTS Page 061] [\q 61/] sādhunā sādhu sādhu pāpena dukkaraṃ,
Pāpaṃ pāpena sukaraṃ pāpamariyehi dukkaraṃ"ti.
 
1. Attanoca, ma. 2. Yejhāyino, ma.
 
[BJT Page 248] [\x 248/]
5. 9.
 
Saddhāyamānasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhūsaṅghena saddhiṃ. Tena kho pana samayena sambahulā māṇavakā bhagavato avidūre saddhāyamānarūpā1 atikkamanti. Addasā kho bhagavā sambahule māṇavake avidūre saddhāyamānarūpe atikkamante.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Parimuṭṭhā paṇḍitābhāsā vācāgocarabhāṇino,
Yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidū"ti.
 
5. 10.
Panthakasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā cullapanthako bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ cullapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Ṭhitena kāyena ṭhitena cetasā tiṭṭhaṃ nisinno uda vā sayāno,
Evaṃ2 satiṃ bhikkhu adhiṭṭhahāno,
Labhetha pubbāpariyaṃ visesaṃ.
Laddhāna pubbāpariyaṃ visesaṃ
Adassanaṃ macacurājassa gacche"ti
 
Soṇavaggo pañcamo.
 
Tassuddānaṃ:
 
Rājā appāyukā kuṭṭhi kumārakā ca uposatho
Soṇo ca revato nando saddhāya panthakena cāti.
 
1. Padhāyamānarūpā, ma.
[BJT Page 250] [\x 250/]
 
Jaccandhavaggo chaṭṭho.
 
[PTS Page 062] [\q 62/]
6. 1.
Āyusaṅkhāravossajanasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati, mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: gaṇhāhi ānanda, nisīdanaṃ. Yena cāpālaṃ cetiyaṃ tenupasaṅkamissāma1 divāvihārāyā' ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā nisīdanamādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi, atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho2 bhagavā āyasmantaṃ ānandaṃ āmantesi: ramaṇiyā ānanda vesālī, ramaṇiyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇiyaṃ sattambaṃ cetiyaṃ, ramaniyaṃ bahuputtaṃ cetiyaṃ, ramaṇiyaṃ sārandadaṃ cetiyaṃ, ramaṇiyaṃ cāpālaṃ cetiyaṃ. Yassa kasasaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno3 kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Yathā taṃ mārena pariyuṭṭhitacitto. [PTS Page 063] [\q 63/]
 
Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'ramaṇīyā ānanda vesālī, ramaṇiyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇiyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇiyaṃ sārandadaṃ cetiyaṃ, ramaṇiyaṃ cāpālaṃ cetiyaṃ. Yassa kasasaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno3 kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā'ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Yathā taṃ mārena pariyuṭṭhitacitto.
 
2. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'gaccha tvaṃ ānanda, yassa'dāni kālaṃ maññasīti. Evaṃ bhante'ti ko āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi:
 
1. Āyasmā pi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, mahāparinibbāna sutta, ma. 2. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ, tatve. 3. Ākaṅkhamāno ānanda, ma.
 
[BJT Page 252] [\x 252/]
 
3. Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca: 'parinibbātu1 bhante, bhagavā, parinibbātu sugato. Parinibbānakālo' dāni bhante bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti, viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ2 ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti.
 
Santi kho pana bhante etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu3 bhante, bhagavā. Parinibbātu sugato parinibbānakālo'dāni bhante, bhagavato.
 
4. Bhāsitā kho panesā bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me bhikkhunīyo na sāvikā bhavissanti viyattā vinitā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ2 ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti. Santi kho pana bhante etarahi bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desentī'ti. Parinibbātu bhante, bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante bhagavato. [PTS Page 064] [\q 64/] bhāsitā kho panesā bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti, viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti. Santi kho pana bhante etarahi upāsakā bhagavato sāvakā viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu3 bhante, bhagavā. Parinibbātu sugato parinibbānakālo'dāni bhante, bhagavato.
 
5. Bhāsitā kho panesā bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinitā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti. Santi kho pana bhante etarahi upāsikā bhagavato sāvikā viyattā vinītā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desentī'ti. Santi kho panabhante, etarahi upāsikā bhagavato sāvikā viyattā vinitā visāradā yogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessantipaṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī'ti.
Parinibbātu bhante, bhagavā. Parinibbātu sugato. Parinibbānakālo'dāni bhante,bhagavato.
 
1. Parinibbātudāni, sabbattha 2. Ye sakaṃ, ma 3. Parinibbātudāni, sabbattha
 
[BJT Page 254] [\x 254/]
 
6. Bhāsitā kho panesā bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhañceva bhavassati thitañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsita'nti. Etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañceva thitañca vitthāhikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsitaṃ. Parinibbātu'dāni bhante, bhagavā. Parinibbātu sutato. Parinibbānakālo'dāni bhante bhagavato"ti.
 
Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca: appossukko tvaṃ pāpima, hohi. Na cīraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī'ti. Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossajji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi, bhīṃsanako lomahaṃso. Devadundubhiyo ca eliṃsu.
 
7. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Tulamatulañca sambhavaṃ bhavasaṅkhāramavassajji1 muni,
Ajjhattarato samāhito abindi kavacamivattasambhavaṃ"ti. 2
 
6. 2.
Jaṭilasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena [PTS Page 065] [\q 65/] bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhitobahidvārakoṭṭhake nisinno hoti.
 
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃabivādetvā ekamantaṃ nisīdi. Tena kho pana samayena satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāmakā, satta ca paribbājakā, parūḷhakacchanakhalomā khārivicidhamādāya bhagavato avidūre atikkamanti.
 
1. Bhavasaṅkhāramosaji, sī 2. Tulyamatulyaṃ ca sambhavaṃ bhavasaṃsakāramapotasajanmuniḥ
Adhyātmarata: samāhito bhyahinatkośamivāṇḍasambhava: . (Divyāvadāna. 17-1)
 
[BJT Page 256] [\x 256/]
 
2. Addasā ko rājā pasenadi kosalo te satta ca jaṭile, sata ca nigaṇṭhe, satta ca acelake, satta ca ekasāṭake, satta ca paribbājake, parūḷhakacchanakhalome khārivividhamādāya bhagavato avidūre atikkamante. Disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkiṇaṃ jāṇumaṇḍaṃ paṭhaviyaṃ nihantvā yena te satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāmakā, satta ca paribbājakā tenañjali paṇāmetvā tikkhattuṃ nāmaṃ sāvesi: rājāhaṃ bhante pasenadī kosalo'ti.
 
3. Atha kho rājā pasenadī kosalo acirapakkantesu tesu sattasuca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acalekesu sattasu ca ekasāmakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno ko rājā pasenadī kosalo bhagavantaṃ etadavoca: " ye ca kho bhante, loke arahanto vā arahattamaggaṃ vā samāpannā, ete tesaṃ1 aññatarā"ti.
 
"Dujjānaṃ ko panetaṃ mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena: ime vā arahanto ime vā arahattamaggaṃ samāpannā'ti. Saṃvāsena kho mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā. Na ittahena, manasikarotā no amanasikaroti. Paññavatā no duppaññena. Saṃvohārena2 kho mahārāja, soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā. Paññavatā no duppaññena. Āpadāsu kho mahārāja, thāmo veditabbo. So ca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā paññavatā no duppaññena. Sākacchāya ko mahārāja, paññā veditabbā, sā ca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā, paññavatā no duppaññenā'ti. [PTS Page 066] [\q 66/]
 
4. "Acchariyaṃ! Bhante, abbhutaṃ! Bhante, yāva subhāsitañcidaṃ bhante bhagavatā: dujjānaṃ kho panetaṃ mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena: ime vā arahanto ime vā arahattamaggaṃ samāpannā'ti. Saṃvāsena kho mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā. Na ittahena, manasikarotā no amanasikaroti. Paññavatā no duppaññena. Saṃvohārena2 kho mehārāja, soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā. Paññavatā no duppaññena. Āpadāsu kho mahārāja, thāmo veditabbo. So ca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā paññavatā no duppaññena. Sākacchāya ko mahārāja, paññā veditabbā, sā ca kho dīghena addhunā na ittarena, manasikarotā no amanasikarotā, paññavatā no duppaññenā'ti. Ete bhante, mama purisā vorā ocarakā janapadaṃ ocaritvā āgacchanti3. Tehi paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi4. Idāni te bhante, taṃ rajojallaṃ pavāhetvā nhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī'ti.
 
5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Na vāyameyya sabbattha nāññassapuriso siyā.
Nāññaṃ nissāya jiveyya dhammena na vaṇiṃ care"ti5.
 
1. Etesaṃ, machasaṃ. 2. Sabyohārena, machasaṃ 3. Gacchanti, machasaṃ 4. Osarissāmi. Ma. Osādissāmi. Osādhissāmi. Kesuci potthakesu. 5. Na vāṇijjaṃ care, kesuci
Potthakesu.
 
[BJT Page 258] [\x 258/]
 
6. 3.
Paccavekkhanasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena ko pana samayena bhagavā attano aneke pāpake akusale dhamme pahīṇe paccavekkhamāno nisinno hoti. Aneke ca kusalo dhamme bhāvanāya pāripūriṃ gate.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Ahu pubbe tadā nāhu nāhu pubbe tadā ahu,
Navāhu na ca bhavissati na cetarahi vijjatī"ti.
 
6. 4.
Paṭhama nānātitthiya suttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇa1 paribbājakā sāvatthiyaṃ [PTS Page 067] [\q 67/] paṭivasanti, nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'sassato loko idameva saccaṃ moghamañña'nti. (1)
 
Santi paneke samaṇabrāhmanā evaṃvādino evaṃdiṭṭhino 'asassato loko idameva saccaṃ moghamañña'nti. (2)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'antavā loko idameva saccaṃ moghamañña'nti. (3)
 
Santi paneke samaṇabrāhmanā evaṃvādino evaṃdiṭṭhino ' anantavā loko idameva saccaṃ moghamañña'nti (4)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ' taṃ jīvaṃ taṃ sarīraṃ idameva sacacaṃ moghamañña'nti. (5)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamañña'nti. (6)
 
1. Samaṇabrāhmanā, kesuci potthakesu.
 
[BJT Page 260] [\x 260/]
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti tathāgato parammaranā idameva saccaṃ meghamañña'nti (7)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti tathāgato parammaranā idameva saccaṃ meghamañña'nti (8)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti ca na hoti ca tathāgato parammaranā idameva saccaṃ meghamañña'nti (9)
 
Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino 'neva hoti ca, na na hoti tathāgato parammaraṇā idameva saccaṃ moghamañña'nti. (10)
Te bhaṇanejātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti 'ediso dhamo nediso dhammo, nediso dhammo ediso dhammo'ti.
 
2. Atha kho sambahulā bhikkū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisuṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bagavantaṃ etadavocuṃ: idha bhante, sambahulā nānātitthiyā samaṇabrāhmaṇa1 paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'sassato loko idameva saccaṃ moghamañña'nti. (1)
 
Santi paneke samaṇabrāhmanā evaṃvādino evaṃdiṭṭhino 'asassato loko idameva saccaṃ moghamañña'nti. (2)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'antavā loko idameva saccaṃ moghamañña'nti. (3)
 
Santi paneke samaṇabrāhmanā evaṃvādino evaṃdiṭṭhino ' anantavā loko idameva saccaṃ moghamañña'nti (4)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ' taṃ jīvaṃ taṃ sarīraṃ idameva sacacaṃ moghamañña'nti. (5)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 'aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamañña'nti. (6)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti tathāgato parammaranā idameva saccaṃ meghamañña'nti (7)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti tathāgato parammaranā idameva saccaṃ meghamañña'nti (8)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdaṭṭhino 'hoti ca na hoti ca tathāgato parammaranā idameva saccaṃ meghamañña'nti (9)
 
Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino 'neva hoti ca, na na hoti tathāgato parammaraṇā idameva saccaṃ moghamañña'nti. (10)
Te bhaṇanejātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti 'ediso dhamo nediso dhammo, nediso dhammo ediso dhammo'ti.
 
3. Aññatitthiyā bhikkhave, paribbājakā andhā, acakkhukā, atthaṃ na jānanti2 anatthaṃ na jananti, dhammaṃ na jānanti, adhammaṃ [PTS Page 068] [\q 68/] na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā, adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhā vitudantā viharanti: 'ediso dhammo kediso dhammo, nediso dhammo ediso dhammo'ti.
 
4. Bhūtapubbaṃ bhikkhave, imissāyeva sāvatthiyā aññataro rājā ahosi. Atha kho bhikkhave, so rājā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, yāvatakā3sāvatthiyā4 jaccandhā te sabbe ekajjhaṃ sannipātehī'ti. 'Evaṃ devā'tikho bhikkhave, so puriso tassa rañño paṭissutvā yāvatakā sāvatthiyā jaccandhā, te sabbe gahetvā yena so rājā tenupasaṅkami, upasaṅkamitvā taṃ rājānaṃ etadavoca: 'sannipātitā5 kho te deva, yāvatakā sāvatthiyaṃ jaccandhā'ta. ' Tena hi bhaṇe, jaccandhānaṃ hatthiṃ dassehī'ti. 'Evaṃ devā'ti kho bhikkhave, so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi. Ediso jaccandhā, hatthiti:
 
1. Samaṇa brāhmaṇā. 2. Te atthaṃ najānanti, maṃ 3. Yāvatikā. Sabbattha 4. Sāvatthiyaṃ. Sī 5. Sannipatitā, ma.
[BJT Page 262] [\x 262/]
 
Ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi. 'Ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa kaṇṇaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa pādaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa satthiṃ1 dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi, 'ediso jaccandhā, hatthi'ti. Ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi, 'ediso jaccandhā, hatthi'ti.
 
Atha kho bhikkhave, so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā tenupasaṅkami. Upasaṅkamitvā taṃ rājānaṃ etadaveca: 'diṭṭho kho tehi deva, jaccandhehi hatthi, yassa'dāni devo kālaṃ maññasi'ti.
 
5. Atha kho bhikkhave so rājā yena te jaccandhā tenupasaṅkami. Upasaṅkamitvā te jaccandhe etadavoca: 'diṭṭho vo jaccandhā hatthi'ti. 'Evaṃ deva, diṭṭho no hatthi'ti. Vadetha jaccandhā, 'ediso2 hatthi'ti. Yehi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi, te evamāhaṃsu: 'ediso deva, hatthi, seyyathāpi kumho'ti. Yehi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi suppaṃ3'ti. Yehi bhikkhave jaccandhehi bhatthissa danto diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi phālo'ti, yehi bhikkhave jaccandhehi hatthissa soṇḍo diṭṭho ahosi, te evamāhaṃsu, [PTS Page 069 [\q 69/] ']ediso deva hatthi seyyathāpi naṅgalīsā'ti. Yehi bhikkhave jaccandhehi hatthissa kāyo diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi koṭṭho'ti, yehi bhikkhave jaccandhehi hatthissa pādo diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi thūno'ti, yehi bhikkhave jaccandhehi hatthissa satthi4 diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi udukkhalo'ti, yehi bhikkhave jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi musalo'ti, yehi bhikkhave jaccandhehi hatthissa vāladhi diṭṭho ahosi, te evamāhaṃsu, 'ediso deva hatthi seyyathāpi sammajjanī'ti. Te 'ediso hatthi nediso hatthi, nediso hatthi ediso hatthi'ti. Aññamaññaṃ muṭṭhihi saṃkhubhiṃsu. 5 Tena ca pana bhikkhave so rājā attamano ahosi.
 
Evameva kho bhikkhave, aññatitthiyā paribbājakā andhā acakkhukā atthaṃ na jānanti2 anatthaṃ na jananti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā, adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhā vitudantā viharanti: 'ediso dhammo kediso dhammo, nediso dhammo ediso dhammo'ti.
 
6. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Imesu kira sajjanti eke samaṇabrāhmaṇā,
Viggayha naṃ vivadanti janā ekaṅgadassīno"ti.
 
1. Piṭṭhiṃ, sī. 2. Kīdīso, sī. 3. Suppo, sī. 4. Piṭṭhi, sī. 5. Saṃyujjhiṃsu, sī.
[BJT Page 264] [\x 264/]
 
6. 5.
 
Dutiyanānātitthiyasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇa1 paribbājakā sāvatthiyaṃ paṭivasanti, nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamañña'nti. (1)
 
Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino: -'asassato attā ca loko ca idameva saccaṃ moghamañña'nti. (2)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato asassato2 attā ca loko ca idameva saccaṃ moghamañña'nti. (3)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamañña'nti. (4)
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (5)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' paraṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (6)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato paraṃkato3 attā ca loko ca idameva saccaṃ moghamañña'nti. (7)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña'nti. (8)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. 2 (9)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (10)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ asassataṃ5 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (11)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (12)
 
1. Samaṇabrāhmaṇā, si. 2. Sassatoca. Asasasato ca. Machasaṃ 3. Sayaṃ kato ca paraṃ kato ca, sabbattha 4. Asayaṃkāro ca aparaṃkāro ca, tathā. 5. Sassatañca asassatañca, tathā.
 
[BJT Page 266] [\x 266/]
 
Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (13)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'paraṃkataṃ sukhadukkhaṃ attā caloko ca idameva saccaṃ moghamañña'nti. (14)
 
Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ paraṃkataṃ1 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (15)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (16)
Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo. Nediso dhammo, ediso dhammo'ti.
 
2. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:
 
Idha bhante sambahulā nānātittiyā samaṇabrāhmaṇa2 paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. Santeke samaṇaba;hmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamaññanti
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamañña'nti. (1)
 
Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino: -'asassato attā ca loko ca idameva saccaṃ moghamañña'nti. (2)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato asassato2 attā ca loko ca idameva saccaṃ moghamañña'nti. (3)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamañña'nti. (4)
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (5)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' paraṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (6)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato paraṃkato3 attā ca loko ca idameva saccaṃ moghamañña'nti. (7)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña'nti. (8)
 
Santeke [PTS Page 070] [\q 70/] samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. 2 (9)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (10)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ asassataṃ5 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (11)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (12)
 
Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (13)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'paraṃkataṃ sukhadukkhaṃ attā caloko ca idameva saccaṃ moghamañña'nti. (14)
 
Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ paraṃkataṃ1 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (15)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (16)
Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo. Nediso dhammo, ediso dhammo'ti.
 
3. Aññatitthiyā bhikkhave, paribbājakā andhā acakkhukā atthaṃ na jānanti. 3 Anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vutudantā viharanti: 'ediso dhammo nediso dhammo, nedisodhammo ediso dhammo'ti
 
4. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Imesu kira sajjanti eke samaṇabrāhmaṇā,
Antarāva visīdanti apatvāva tamogadhaṃ"ti.
 
6. 6
Tatiya nānātitthiyasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Te na kho pana samayena sambahulā nānātitthiyā samaṇabrāhmaṇa4 paribbājakā sāvatthiyaṃ paṭivasanti, nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.
 
1. Sayaṃ katañca paraṃ katañca, sabbattha 2. Samaṇabrāhmaṇā sī 3. Te atthaṃ na jānanti, ma. 4. Samaṇabrāhmaṇā, sī.
[BJT Page 268] [\x 268/]
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamañña'nti. (1)
 
Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino: -'asassato attā ca loko ca idameva saccaṃ moghamañña'nti. (2)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato asassato2 attā ca loko ca idameva saccaṃ moghamañña'nti. (3)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamañña'nti. (4)
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (5)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' paraṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (6)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato paraṃkato3 attā ca loko ca idameva saccaṃ moghamañña'nti. (7)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña'nti. (8)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. 2 (9)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (10)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ asassataṃ5 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (11)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (12)
 
Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (13)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'paraṃkataṃ sukhadukkhaṃ attā caloko ca idameva saccaṃ moghamañña'nti. (14)
 
Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ paraṃkataṃ1 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (15)
 
1. Sayaṃkato ca paraṃkato ca, sabbattha. 2. Asayaṃkaroca aparaṃkaro ca, tathā 3. Sassatañca asassatañca, tathā, 4. Sayaṃkatañca paraṃkatañca, tathā.
 
[BJT Page 270] [\x 270/]
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (16)
Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo. Nediso dhammo, ediso dhammo'ti.
 
2. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:
 
Idha bhante sambahulā nānātittiyā samaṇabrāhmaṇa2 paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā. Santeke samaṇaba;hmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato attā ca loko ca idameva saccaṃ moghamaññanti
Santi paneke samaṇabrāhmaṇā evāvādino evaṃdiṭṭhino: -'asassato attā ca loko ca idameva saccaṃ moghamañña'nti. (2)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sassato asassato2 attā ca loko ca idameva saccaṃ moghamañña'nti. (3)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamañña'nti. (4)
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (5)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' paraṃ kato attā ca loko ca idameva saccaṃ moghamañña'nti. (6)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sayaṃ kato paraṃkato3 attā ca loko ca idameva saccaṃ moghamañña'nti. (7)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña'nti. (8)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. 2 (9)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (10)
 
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ' sassataṃ asassataṃ5 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (11)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (12)
 
Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (13)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'paraṃkataṃ sukhadukkhaṃ attā caloko ca idameva saccaṃ moghamañña'nti. (14)
 
Santeke samanabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'sayaṃkataṃ paraṃkataṃ1 sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (15)
 
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 'asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamañña'nti. (16)
Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo. Nediso dhammo, ediso dhammo'ti.
 
Aññatitthiyā bhikkhave, paribbājakā andhā acakkhukā atthaṃ na jānanti. 3 Anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vutudantā viharanti: 'ediso dhammo nediso dhammo, nedisodhammo ediso dhammo'ti
 
3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Ahaṅkārapasutāya pajā paraṅkārūpasaṃhitā.
Etadeke nābbhaññiṃsu na naṃ sallanti addasuṃ.
 
Etañca sallaṃ paṭicca3 passato
Ahaṃ karomī'ti na tassa hoti,
Paro karotīti na tassa hoti,
 
Mānupetā ayaṃ pajā mānaganthā mānavinibandhā,
Diṭṭhisu sārambhakathā saṃsāraṃ nātivattatī"ti.
 
1. Samaṇabrāhmaṇā, sī 2. Te atthaṃ na jānanti, maṃ 3, paṭigacca, sī.
 
[BJT Page 272] [\x 272/]
 
6. 7.
Subhūtisuttaṃ
 
1. Evaṃ [PTS Page 071] [\q 71/] me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā subhūti bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkasamādhiṃ1 samāpajjitvā. Addasā khobhagavā āyasmantaṃ subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkasamādhiṃ1 samāpannaṃ.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ valoyaṃ imaṃ udānaṃ udānesi:
"Yassa vitakkā vidhūpitā
Ajjhattaṃ suvikappitā asesā,
Taṃ saṅgamaticca arūpasaññi
Catuyogātigato na jātumetī"ti.
 
6. 8. Gaṇikāsuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati, veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe dve pūgā aññatarissā gaṇikāya sāratatā honti paṭibaddhacittā. 2 Bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇihipi upakkamanti, lehipi upaikkamanti daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ.
 
Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisiṃsu. Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante rājagahe dve pūgā aññatarissā ganikāya sārattā paṭibaddhacittā2 bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇihipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti, te tattha maraṇampi nigacchanti, maraṇamattampi dukkhanti.
 
3. Atha kho bhagavā etamattha viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
1. Avitakkaṃ samādhiṃ, sī 2. Paṭibandhacittātipi atthi
 
[BJT Page 274] [\x 274/]
 
"Yañca pattaṃ yañca pattabbaṃ, ubayametaṃ rajānukiṇṇaṃ āturassānusikkhato.
 
Ye ca sikkhāsārā, sīlabbatajīvitabrahmacariyaupaṭṭhānasārā, 1 ayameko anto.
 
Ye ca evaṃvādino: 'natthi kāmesu doso'ti ayaṃ dutiyo anto. Iccete [PTS Page 072] [\q 72/] ubho antā kaṭasivaḍḍhanā. Kaṭasiyo diṭṭhiṃ vaḍḍhenti. Ete te ubho ante anabiññāya oliyanti eke atidhāvanti eko. Ye ca kho te abhiññāya tata; ca nāhesuṃ tena ca na maññiṃsu. Vaṭṭaṃ tesaṃ natthi paññāpanāyā"ti.
 
6. 9.
Upātisuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati. Jetavane anāthapiṇḍikassa ārāmega tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, telappadīpesu jhāmānesu. Te na kho pana samayena sambahulā adhipātakā tesu telappadipesu āpātaparipātaṃ anayaṃ āpajjanti. Vyasanaṃ āpajjanti. Addasā kho bhagavā te sambahule adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante vyasanaṃ āpajjante. 2
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velajayaṃ imaṃ udānaṃ udānesi: -
 
"Upātidhāvanti na sāramenti navaṃ navaṃ bandhanaṃ brūhayanti,
Patanti pajjotamivādhipātakā3 diṭṭhe sute itiheke niviṭṭhā"ti.
 
1. Sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānaṃ, mudditaṭṭhakathā. Upaṭṭhānasāro. Mudditapāḷi.
2. Anayavyasanaṃ āpajjante, sabbattha. 3. Adhipātā, si.
 
[BJT Page 276] [\x 276/]
 
6. 10.
 
Tathāgatuppādasuttaṃ.
 
1. Evaṃ me staṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: yāvakīvañca bhante, tathāgatā loke nūppajjanti arahanto sammāsambuddhā, tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho bhante, tathāgatā loke uppajjanti arahanto sammāsambuddhā, atha1 aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā, na lābhī cīvarapiṇḍa pātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhagavā yeva'dāni [PTS Page 073] [\q 73/] bhante, sakkato garu kato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅgho cāti.
 
2. Evametaṃ ānanda, yāvatīvañca ānanda, tathāgatā loke nuppajjanti arahanto sammāsambuddhā. Tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho ānanda tathāgatā loke uppajjanti arahanto sammāsambuddhā, atha1 aññatitthiyā paribbājakā asakkatā honti agarukatā mānitā apūjitā anapacitā, na lābhī cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṃ. Tathāgato'ca'dāni sakkato garukato mānito pūjito apacito. Lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅgho cāti3.
 
3. Atha kho bhagavā ekamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Obhāsati tāva so kimi yāva na uggamati2 pabhaṅkaro,
Verovanambhi3 uggate hatappabho hoti na cāpi bhasati.
 
Evaṃ obhāsitameva takkikānaṃ
Yāva sammāsambuddhā loke nūppajjanti,
Na takkikā sujjhanti na cāpi sāvakā
Duddiṭṭhi na dukkhā pamuccare"ti.
 
Jaccandhavaggo kammo.
 
Tassuddānaṃ
 
Āyu jamula vekkhaṇa tīṇi titthiyā subhūti, 4
Gaṇikā5 upāti navamo uppajjanti'ti tedasa.
 
1. Atha kho, sabbattha. 2. Annamatī, sī, unnamate, ma. 3. Virocanamhi, si. Saverocanamhi, ma 4. Tayo titthiya subhūhi, si, 5. Āyusamossajjanaṃ ca paṭisallā āhu tīni tira titthiyā sattamamāna subhūtiṃ gaṇikā, si.
 
[BJT Page 278] [\x 278/]
 
Cullavaggo sattamo.
 
[PTS Page 074 [\q 74/] 7. 1.]
Paṭhamabhaddiyasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇṭakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Atha kho āyasmato lakuṇṭakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci. Addasā kho bhagavā āyasmantaṃ lakuṇṭakabhaddiyaṃ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ, anupādāya āsavi cittaṃ vimuñcamānaṃ. 1
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ voyaṃ imaṃ udānaṃ udānesi: -
 
(Uddhaṃ adho2 sabbadhi vippamutto
Ayamahamasmi'ti3 anānupassī.
Evaṃ vumutto udatāri oghaṃ
Atiṇṇapubbaṃ apunabbhavāyā'ti.
 
7. 2.
Dutiyabhaddiyasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa āme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇṭakabhaddiyaṃ sekkhaṃ maññamāno bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Addasā kho, bhagavā āyasmantaṃ sāriputtaṃ āyasmantaṃ lakuṇaṭakabhaddiyaṃ sekkhaṃ maññamānaṃ4 bhiyoyāsomattāya anekapariyāyena [PTS Page 075] [\q 75/] dhammiyā kathaya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ, anupādāya āsavehi cittaṃ vimuñcamānaṃ. 1
 
2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Uddhaṃ adho2 sabbadhi vippamutto
Ayamahamasmi'ti3 anānupassī,
Evaṃ vimutto udatāri oghaṃ
Atiṇṇapubbaṃ apunabbhavāyā'ti.
 
7. 2.
Dutiyabhaddiyasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇṭakabhaddiyaṃ sekkhaṃ maññamāno bhiyyosomattāya anetapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Addasā ko, bhagavā āyasmantaṃ sāriputtaṃ āyasmantaṃ lakuṇaṭakabhaddiyaṃ sekkhaṃ maññamānaṃ4 bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsantaṃ.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
"Acchecchi5 vaṭṭaṃ byāgā nirāsaṃ vusukkhā saritā na sandati.
Jinnaṃ maṭṭaṃ na vattati esevanto dukkhassā'ti.
 
1. Vimuttaṃ, sī. 2. Adho ca, sī 3. Ayaṃ ahamasmi, sī. Katthaci. 4. Maññamāno, sī. 5. Acchejji, sīmu.
 
[BJT Page 280] [\x 280/]
 
7. 3.
Sattasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiya viharati jetavane anāphapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebuyyena kāmesu ativelaṃ sattā1 rattā giddhā gathitā2 mucchitā ajjhopannā sammattakajātā3 kāmesu viharanti. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivasetvā pattacīvaramādāya sāvatthiṃ piṇḍāyapavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante sāvatthiyā manussāyebhuyyena kāmesu ativelaṃ sattā1 rattā giddhā gathitā2 mucchitā ajjhopannā sammattakajātā3 kāmesu viharantī'ti.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
Kāmesu sattā kāmasaṅgasattā4
Saññojane vajjamapassamānā,
Na hi jātu saññojanasaṅgasattā
Oghaṃ tareyyūṃ vipulaṃ mahantaṃ"ti.
 
7. 4.
Dutiyasattasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa āme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu sattā5 rattā giddhā gathitā6 mucchitā ajjhopannā andhakatā sammattakajātā 7 kāmesu viharanti. Atha kho bhagavā pubbanhasamayaṃ nivasetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sāvatthiyā te manusse yebhuyyena [PTS Page 076] [\q 76/] kāmesu satte giddhe gathite2 mucchite ajjhopanne andhikate sammattakajāte7 kāmesu viharante.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Kāmandhā jālasañchannā tanhāchadanachāditā,
Pamattābandhūnā baddhā macchā'va kumināmukhe,
Jarāmaraṇaṃ gacchanti vaccho khīrūpakova mātaraṃ"ti.
 
1. Sattā honti, sabbattha. 2. Gadhitā, ma. 3. Sampattakajātā, si. 4. Kāmesusaṅgā, si 5. Sattā honti, sabbattha, 6. Gadhitā. Ma. 7. Sampattakajātā, sī.
 
[BJT Page 282] [\x 282/]
[BJT Page 282] [\x 282/]
 
7. 5.
Lakuṭhamakabhaddiyasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lakuṇṭakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ lakuṇṭakabhaddiyaṃ duhatova sambahulānaṃ bhikkhūnaṃ piṭṭhitoba tiṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okomimakaṃ yebhūyyena bhikkhūnaṃ paribhūtarūpaṃ. Disvāna bhikkū āmantesi: passatha no tumhe bhikkhave, etaṃ bhikkuṃ dūrato'va samaṃbahulānaṃ bhikkūnaṃ piṭṭhito tuṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okomimakaṃ yebhūyyena bhikkhūnaṃ paribhūtarūpaṃti.
 
2. Evaṃ bhante'ti. Eso bhikkhave bhikkhu mahiddhiko mahānubhavo. Na ca sā samāpatti sulabharūpā yā tena bikkhunā asamāpannapubbi. Yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī'ti.
 
3. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Nelaggo setapacchādo ekāro vattati ratho,
Anīghaṃ passa āyantaṃ chinnasotaṃ abandhanaṃ"ti.
 
7. 6.
Taṇhākkhayasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena [PTS Page 077] [\q 77/] āyasmā aññātakoṇḍañño bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya tanhāsaṅkhayavimuttiṃ paccavekkhamāno. Addasā kho bhagavā āyasmantaṃ aññāta1 koṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ.
 
2. Atha kho bhagavā etamattha viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
1. Aññāsikoṇḍañño, saddanīti.
 
[BJT Page 284] [\x 284/]
 
"Yassa mūlā1 chamā natthi paṇṇā natthi kuto latā.
Taṃ dhīraṃ bandhanā muttaṃ ko taṃ ninditumarahati?
Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsito"ti.
 
7. 7.
Papañcakkhayasuttaṃ
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ vimarati jetavane anā, piṇḍikassa ārāme. Tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpabhāṇaṃ paccavekkhamāno nisinno hoti.
 
2. Atha kho bhagavā attano papañcasaññāsaṅkhāpahāṇaṃ viditvā tāyaṃ velāyaṃ imaṃudānaṃ udānesi: -
 
"Yassa papañcā ṭhiti ca natthi
Sandānaṃ2 palighañca citivatto,
Taṃ taṃ nittaṇhaṃ muniṃ carantaṃ
Nāvajānāti sadevako'pi loko"ti.
 
7. 8
 
Kaccānasuttaṃ
1. Evaṃ mesutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇaḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya. Addasā kho bhagavā āyasmantaṃ mahākaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ supaṭṭhitāya.
 
2. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Yassa [PTS Page 078] [\q 78/] siyā sabbadā sati satataṃ kāyagatā upaṭṭhitā,
No cassa no ca me siyā na bhavissati na ca me bhavissi
Anupubbavihārī tattha so kāleneva tare visattikaṃ"ti.
1. Mūlaṃ, sī. 2. Bandhānaṃ, vudditaṭṭhakathā.
 
[BJT Page 286] [\x 286/]
7. 9.
Udapānasuttaṃ
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thūnaṃ1 nāma mallānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho, thūneyyakā brāhmaṇagahapatikā' samaṇo ṇalu bho gotame sakyaputto sakyakulā pabbajito mallesu cārikaṃ caramāno mahati bhikkhusaṅghena saddhiṃ thūnaṃ anuppatto'ti. Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū'ti.
2. Atha kho bhagavā maggā okkamma yena aññatahaṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, etamhā udapānā pānīyaṃ āharā'ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: idāni so bhante, udapāno thūneyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāca mukhato purito, 'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū'ti. Dutiyampi kho gavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, etamhā udapānā pānīyaṃ āharā'ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: idāni so bhante, udapāno thūneyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāca mukhato purito, 'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū'ti. Tatiyampi kho gavā āyasmantaṃ ānandaṃ āmantesi: ' iṅgha me tvaṃ ānanda etambhā udapānā pānīyaṃ āharā'ti. 'Evaṃnta'ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetva yena so udapāno tenupasaṅkami.
 
3. Atha kho so udapāno āyasmante ānande upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūruto vissandento maññe aṭṭhāsi. Atha kho āyasmato ānandassa etadahosi: acchariyaṃ vata! Bhogha abbhutaṃ vata! Bho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṃ hi so udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūruto vissandento maññe aṭṭhāsi ti. Pattena pānīyaṃ ādāya yena [PTS Page 079] [\q 79/] bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca: acchariyaṃ' bhante, abbhūtaṃ' bhante. Tathāgatassa mahiddhikatā mahānubhāvatā. Ayaṃ hi so bhante udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca muthato ovamitvā acchassa udakassa anāvilassa vippannassa yāva mukhato pūruto vussandento2 maññe aṭṭhāsi. Pucatu bhagavā pānīyaṃ, pivatu sugato pānīyaṃ'ti.
4. Atha kho bhagavā etamattaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Kiṃ kayirā udapānena āpā ce2 sabbadā suyuṃ,
Taṇhāya mūlato chetvā kissa piriyesanaṃ care"ti*
 
* Kiṃ kuryādudapānena āpaśveta sarvato yadi
Chitetvaha mūlaṃ ta'ṣaṇāyā: kasya paryeṣaṇāṃ caret. (Divyāvadāna 3. 3)
1. Thuṇaṃ, maṃ 2 āpā ca, sīmu.
 
[BJT Page 288] [\x 288/]
 
7. 10.
Udenasuttā
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārame. Tena khopana samayena rañño udenassa uyyānagatassa antepuhaṃ daḍḍaṃ hoti, pañca ca itthisatāni kālaṅkatāni honti sāmāvatippamukhāni. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivasetvā pattacīvaramādāya kosambiṃ piṇḍāya pavisiṃsu. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkū bhagavantaṃ etadavocuṃ: idha bhante rañño udenassa ayyānagatassa antepura daḍḍhaṃ, pañca va itthisatāni kālaṅkatāni honti sāmāvatippamukhāni. Tāsaṃ bhante, upāsikānaṃ kā gati, ko abhisamparāyo'ti.
 
2. Santettha bhikkhave, upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo, sabbā2 tā bhikkhave upāsikāyo anipphalā kālaṅkatā'ti. 3
 
3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
"Mohasambandhano loko bhabbarūpo: va dussati,
Upadhisambandhano bālo tamasā parivārito,
Sassati vi. Khāyati passato natthi kiñcanaṃ"ti. 4
 
Tassuddānaṃ:
"Duve bhaddiyi duve ca sattā lakuṇṭako taṇhākkhayo, 4
Papañcakhayo ca kaccāno udapānañca udeno"ti.
 
2. Saddhā, sī 3. Anipaphalāni kālaṅkatāni, sī
Mobhasaṃvardhano loko bhavyarūpa iva dṛśyate upadhibandhanā bālāstamasā parivāritā:
Sata saditi paśyanti paśyatāṃ nāsti kiñcana. (Divyāvadāna 36. 24)
 
[BJT Page 290] [\x 290/]
 
Pāṭaligāmiyavaggo aṭṭhamo.
 
[PTS Page 080 [\q 80/] 8. 1.]
Paṭhamanibbānasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kakho pana samayena bhagavā bhikkū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bikkū aṭṭhi katvā1 manasi katvāsabbaṃ cetaso2 samannāharatvā ohitasotā dhammaṃ suṇanti.
 
2. Atha kho bhagavā etamattaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Atti bhikkave, tadāyatanaṃ, yattha neva paṭhavi, na āpo, na tejo, na vāyo, na ākāsānañcāyatanaṃ, na viññānañcāyatanaṃ, na ākiñcaññāyatanaṃ, na nevasaññānāsaññāyatanaṃ, nāyaṃ loko, na paraloko, na ubho candimasuriyā. Tatrāpāhaṃ bhikkhave, neva āgatiṃ vadāmi, na gatiṃ, na ṭhitiṃ, na cutiṃ, na upapattiṃ. Appatiṭṭhaṃ appavattaṃ anārammaṇamevetaṃ. Esevanto dukkhassā"ti.
 
8. 2.
Dutiyanibbānasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvattiyaṃ viharati jetavano anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvāsabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
 
2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Duddasaṃ anataṃ3 nāma na hi saccaṃ sudassanaṃ,
Paṭividdhā tanhā jānato passato natthi kiñcanaṃ"ti.
 
1. Aṭṭhikatvā, sī 2 sabbacetaso - itipi paṭho. 3. Anantaṃ - itipipaḍhanti. Aṭṭhakathā.
 
[BJT Page 292] [\x 292/]
 
8. 3.
Tatiyanibbānasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvāsabbaṃ cetaso samannāharitva ohitasotā dhammaṃ suṇanti.
 
2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: "atthi bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No ce taṃ bhikkhave, abhavissā ajātaṃ abūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. [PTS Page 081] [\q 81/] yasmā ca kho bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī"ti.
 
8. 4.
Catutthanibbānasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhi katvā manasi katvāsabbaṃ cetaso samannāharitva ohitasotā dhammaṃ suṇanti.
 
2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
[BJT Page 294] [\x 294/]
"Nissitassa calitaṃ. Anissitassa calitaṃ natthi. Calite asati passaddhi. Passaddhiyā sati nati na hoti. Natiyā asati āgati gati na hoti. Āgati gatiyā asati cutupapāto na hoti. Cutupapāte asati nevidha na huraṃ na ubhayamantare. Esevanto dukkhassā"ti.
8. 5.
Cundasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahati bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.
 
2. Assosi ko cundo kammāraputto: bhagavā kira mallesu cārikaṃ caramāno mahatā bhikkhūsaṅghena saddhiṃ pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambhavane'ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammayā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
 
3. Atha ko cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: ' adhivasetu me bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adivāsesi bhagavā tunhībhāvena. Atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
 
4. Atha khe cundo kammāraputto tassā rattiyā accayena sake nivesane paṭhitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādipetvā pahūtañca sūkaramaddavaṃ, bhagavato kālaṃ ārocāpesi: kālo bhante, niṭṭhitaṃ bhattanti. Atha [PTS Page 082] [\q 82/] ko bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddiṃ bhikkhūsaṅghena yena cundassa kammāraputtassa nvesanaṃtenupasaṅkami. Upasaṅkamitvā paññatte āsane nisūdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi: yaṃ te cundaga sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa. Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhūsaṅghaṃ parivisāti.
 
[BJT Page 296] [\x 296/]
 
5. 'Evaṃ bhante'ti kho cundo kammāraputto bhagavantaṃ paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ, tena bhagavantaṃ parivisi. ' Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhūsaṅghaṃ parivisi.
 
6. Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi: yaṃ te cunda, sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi. Nāhaṃ taṃ cunda, passāmu sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Yassa taṃ paributtaṃ sammā pariṇāmaṃ gaccheyya aññata; tathāgatenā'ti. 'Evaṃ bhante'ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdu. Ekamantaṃ nisinnaṃ kho cunda kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetva sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
 
7. Atha ko bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā. Bāḷhā vedanā vattanti māraṇantikā. Tata; sudaṃ bhagavāsato sampajāno adhivāsesi avihaññamāno.
 
8. " Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: āyāmānanda, yena kusinārā tenupasaṅkamissāmā'ti. 'Evaṃ bhante'ti kho āyasmā ānando bhagavato paccassosi.
 
"Cundassa bhattaṃ bhuñjitvā kammārassā'ti me sutaṃ,
Ābādhaṃ saṃphusī dhīro pabāḷhaṃ māraṇantikaṃ.
 
Bhuttassa ca sūkaramaddavena
Byādhippabāḷho udapādi satthuno.
Viriccamāno bhagavā aveca:
Gacchāmahaṃ kusināraṃ nagaranti. "*
 
*Saṅgītikārakatherānaṃ gāthāyo.
 
[BJT Page 298] [\x 298/]
 
9. Atha [PTS Page 083] [\q 83/] ko bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi: "iṅgha me tva ānanda, catugguṇaṃ saṅghāṭiṃ paññāpehi. Kilanto'smi ānanda, nisīdussāmī"ti. Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā catuggunaṃ saṅghāṭiṃ paññāpesi. Nisīdi bhagavāpaññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "iṅgha me tvaṃ ānanda, pānīyaṃ āhara, pipāsito'smi ānanda, pivissāmī'ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: idāni bhante , pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvulaṃ sandati. Ayaṃ bhante kukutthā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇiyāettha bhagavā pānīyañca pivissati gattāni ca sītiṃ karissatīti. Dutiyampi kho bhagavāāyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, pānīyaṃ āhara. Pipāsito'smi ānanda, pivissāmī'ti. Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, pānīyaṃ āhara, pipāsito'smi ānanda, pivissāmī'ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: idāni bhante. Pañcamattāni sakamasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ ālavilaṃ sandati. Ayaṃ bhante kukutthā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati gattāni ca sītiṃ karissatīti. Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: 'iṅgha me tvaṃ ānanda, pānīyaṃ āhara, pipāsito'smi ānanda, pivissāmī'ti. Evaṃ bhante'ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami.
 
10. Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante accā vippasannā anāvilā sandati. Atha ko āyasmato ānandassa etadahosi: acchariyaṃ vata bho, abbhūtaṃ vata ho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayañhi sā nadi cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante accā vippasannā anāvilā sandatīti pattena pānīyaṃ ādāya yena bhagavātenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhūtaṃ bhante, tathāgatassa mahiddhikatā mahānubhāvatā. Ayañhi sā bhante nadī cakkaccinnā parittā luḷitā āvilā sandamānā. Mayi upasaṅkamante acchā vippasannā anāvilā sandati. Pivatu bhagavā pānīyaṃ. Pivatu [PTS Page 084] [\q 84/] sugato pāniyanti. Atha ko bhagavā pānīyaṃ apāsi.
 
11. Atha kho bhagavā mahatā bikkhūsaṅghena saddhiṃ yena kukutthā nadī tenupasaṅkami, upasaṅkamitvā kukutthaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca1 paccuttaritvā yena ambavanaṃ tenupasaṅkami, upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi: 'iṅgha me tvaṃ cundaka, catugguṇaṃ saṅghāṭiṃ paññāpehi, kilante'smi cundaka, nipajjissāmī'ti. 'Evaṃ bhante'ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāmiṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sihaseyyaṃ kappesi pāde pādaṃ ccādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā āyasmā pana cundako tattheva bhagavato purato nisīdi.
 
1. Pitvāca, ma.
 
[BJT Page 300] [\x 300/]
 
"Gantvāna puddho nadikaṃ kukutthaṃ
Acchodakaṃ sātodakaṃ vippasannaṃ,
Ogāhi satthā sukilantarūpo
Tathāgato appamimo'dha loke.
 
Nahātvā ca pītva1 cudatāri satthā
Purekkhato bikkhugaṇassa majjhe,
Satthā pavattā bhagavā'dha dhamme
Upāgami ambavanaṃ mahesi.
 
Āmantayi cundakaṃ nāma bhikkhuṃ
Catuggunaṃ patthara me nipajjaṃ. 2
So codito bhāvitattena cundo
Catugguṇaṃ patthari khippameva.
 
Nipajji satthā sukilantarūpo
Cundopi tattha mukhe nisīdū"ti. *
 
12. Atha kho bhagavā āyasmantaṃ ānandaṃ āmanantesi: "siyā kopanānanda, cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya: 3tassa te āvuso cunda, alābhā, tassa te āvuso cunda, dulladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto'ti. Cundassa ānanda, kammāraputtassa [PTS Page 085] [\q 85/] evaṃ vippaṭisāro paṭivinodetabbo: tassa te āvuso cunda, lābhaṃ, tassa te āvuso cunda suladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto. Sammukhā metaṃ āvuso cunda bhagavato sutaṃ, sammukhā paṭiggahitaṃ. Dve'me piṇḍapātā samasamaphalā samasamavipākā, ativi. Aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ bhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abisambujjhati, yañca piṇḍapātaṃ bhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, 4 ime dve piṇḍapātā samasamaphalā samasamavipākā ativi. Aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upavitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ. Ādhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitanti. Cundassa ānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo"ti
 
13. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imi udānaṃ udānesi:
 
1. Pivitvā, katthaci 2. Nisajjaṃ, ma. 3. Uppādeyya, ma. 4. Parinibbuto, kesuci potthakesu * saṅgītikārakatherānaṃ gāthāyo.
 
[BJT Page 302] [\x 302/]
 
"Dadato puññaṃ pavaḍḍhati saññamato veraṃ na cīyati,
Kusalo ca jahāti pāpataṃ rāgadosamohakkhayā sa nibbito"ti1
 
8. 6.
Pāmalīgāmīya suttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu cārikaṃ cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ, yena pāṭalīgamo tadavasari. Assosuṃ kho pāṭaligāmiyā upāsakā: 'bhagavā kira magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pāṭamīgāmaṃ anuppatto'ti, athi kho pāmalīgāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā khoba pāṭaligāmiyā upāsakā bhagavantaṃ [PTS Page 086] [\q 86/] etadavocuṃ: adivāsetu no bhante bhagavā āvasathāgāranti. Adivāsesi bhagavā tunhībhāvena.
 
2. Atha kho pāṭalīgāmiyā upāsakā bhagavato adivāsanaṃ viditvā aṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā sabbasatthariṃ āvasathāgāraṃ santharitvā, āsanāni paññāpetvā, udakamaṇikaṃ patiṭṭhāpetvā, telappadīpaṃ āropetvā, yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā khoba pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ: sabbasantharisanthataṃ bhante āvasathāgāraṃ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telappadīpo āropito. Yassa'dāni bhante bhagavā kālaṃ maññatīti.
 
3. Atha ko bhagavā nivāsetvā2 pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisidu. Bhikkhusaṅgho'pi kho pāde pakkhāletvo āvasathāgāraṃ pavisitvā pacchimaṃ3 bhittiṃ nissāya purātthābhimukho nisīdibhagavantaṃ yeva purekkhatvā. Paṭaligāmiyāpi kho upāsakā pāde pakkhaletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābimukhā nisīdiṃsu bhagavantaṃ yevapurekkhatvā. 4
 
4. Atha khoba bhagavā pāṭalīgāmiye upāsake āmantesi: pañcime gahapatayo ādīnāvā dussīlassa sīlavipattiyā. Katame pañca?
 
Idha gahapatayo, dussīlo sīlavipanno tamādādikaranaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
 
Puna caparaṃ gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussilassa sīlavipattiyā.
 
1. Parinibbutoba kesu ci potthakesu. 2. Sāyanhasamayaṃ nivāsetvā, mahāparinibbāna 3. Sutta majjhimaṃ, [PTS 4.] Purakkhatvā, sī, katthaci.
 
[BJT Page 304] [\x 304/]
Punacaparaṃ gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhuto. Ayaṃ tatiya ādīnevo dussīlassa sīlavipattiyā.
 
Punacaparaṃ gahapatayo, dussīlo sīlipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.
 
Punacaparaṃ gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā.
 
Ime kho gahapatayo. Pañca ādīnavā dussīlassa sīlavipattiyā'ti.
 
5. Pañcime gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca?
 
Idha gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.
 
Punacaparaṃ gahapatayo, sīlatā sīlaisampannassa kalyāṇo kittisaddo abbhuggacchati. Aṃ dutiyo ānisaṃso sīlavato sīlasampadāya.
 
Puna caparaṃ gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅgubhuto. Ayaṃ tatiya āniseṃso sīlavato sīlasampadāya.
 
Punacaparaṃ gahapatayo, sīlavā sīlasampanno asammūḷho kālaṃkaroti. Ayaṃ catutthoānisaṃso sīlavato sīlasampadāya.
 
Punacaparaṃ gahapatayo, sīlavā sīlasampanno kāyassa bhedā parammahaṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya.
 
Ime kho gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyāti.
 
6. Atha ko bhagavā pāmalīgāmiye upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi: abhikkantā kho gahapatayo ratti, yassadāni tumhe kālaṃ maññathā'ti. 2 Atha kho1 pāmalīgāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetva padakkhiṇaṃ katva pakkamiṃsu.
 
Atha kho bhagavā acirapakkantesu pāmaligāmiyesu upāsakesu suññāgāraṃ pāvisi.
 
1. Evaṃ bhante'ti kho, mahāparinibbānasutta. 2. Bhagavato paṭissatvā. Si.
 
[BJT Page 306] [\x 306/]
 
7. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāmaligame nagaraṃ māpentivajjinaṃ [PTS Page 088] [\q 88/] paṭibāhāya. Tena kho pana samayena sambahulā devatāyo sahassasahasseva 1pāṭaligāme vatthūni parigganhanti. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanini māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nimesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigganhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāya sahassasahasseva1 pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthuni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīvā devatā vatthūni parigganhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetunti.
 
8. Atha kho bhagavā tassā rattiyā paccusasamaye paccūṭṭhāya āyasmantaṃ ānandaṃ āmantesi: ' ko nu kho ānanda, pāṭaligāme nagaraṃ māpeti?'Ti.
 
"Sunīdhavassakārā bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjinaṃ paṭibāhāyā"ti.
 
'Seyyathāpi ānanda' devavehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho ānanda, sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti rajjinaṃ paṭibāhāya.
 
9. Idhāhaṃ ānanda, addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulādevatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo: yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaja hājamahāmattānaṃ cittāni namanti nivesanini māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigganhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanini māpetunti.
 
10. Yāvatā ānanda ariyaṃ āyatanaṃ. Yāvatā vaṭhippatho, idaṃ agganagaraṃ bhavissatipāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho ānanda, tayo antarāyā bhavissanti aggito va udakato vā muthubhedato vā'ti
 
1. Sahasseva, sī.
 
[BJT Page 308] [\x 308/]
 
11, Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā [PTS Page 089] [\q 89/] bhagavantaṃ etadavocuṃ: adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tunhībhāvena.
 
12. Atha ko sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu. Upasaṅkamitvā sake āvasathe paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ: 1 kālo bho gotama, niṭṭhitaṃ bhattanti. Atha ko bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkusaṅghena yena sunīdhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunidhavassakārā magadhamahāmattā buddhapamukhaṃ bhikkhūsaṅghaṃ panitena khādanīyena bhojanīyena sahattha santappesuṃ sampavāresuṃ
 
13. Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onitapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nusunne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:
"Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo,
Sīlavantettha bhojetvā saññate buhmacārayo. *
 
Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise, *
Tā pūjitā pūjayanti mānitā mānayanti naṃ.
 
Tato naṃ anukampanti mātā puttaṃ'va orasaṃ,
Devatānukampito poso sadā bhadrānī passatī"ti
 
14. Atha kho bhagavā sunīdhavassakārānaṃ magadhamahāmattānaṃ imāha gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti: yenajja samaṇo gotame dvārena nikkhamissati taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatī'ti
 
1. Atha kho bhagavā sunīdhavassakārānaṃ magadhamahāmattānaṃ imāhi gāthāhi anumoditva uṭṭhāyāsanā pakkāmi. Tena ko pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito anubaddhā honti: yenajja samaṇo gotamo dvārena nikkhamissati taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatī'ti.
 
1. Ārocācesuṃ. Katthaci * yasmina pradeśe kalpate vāsaṃ paṇatejātikaḥ
Śīlavato bhojayanti saṃyatāna buhmacardhako
* Yā satvata; devatā āsana kuśalāsatuṣṭamānaya:
Tā: pūjitā: pūjayanti mānayanti ca mānitā: .
(Sarvāstivāda mahāparinirvāṇa sūtraṃ)
 
[BJT Page 310] [\x 310/]
 
15. Atha kho bhagavā yena dvārena nikkhami, taṃ gotamadvāraṃ nāma [PTS Page 090] [\q 90/] ahosi atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī purā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārāpāraṃ1 gantukāmā. Atha kobhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāha pasāreyya pasāritaṃ vā pihaṃ sammiññeyya emameva2 gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsisaddhiṃ bikkusaṅghena. Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante, appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante apārāpāraṃ gantukāme.
 
16. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
"Ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni,
Kullaṃ hi jano pabandhati tinnā medhāvino janā"ti. 3
 
8. 7.
 
Dvidhāpathasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samāyaṃ bhagavā kosalesu addhānamaggapaṭipanno hoti āyasmatā nāgasamālena pacchāsamaṇena. Addasā ko āyasmā nāgasamālo antarāmagge dvedhāpathaṃ. Disvāna bhagavantaṃ etadavoca: ' ayaṃ bhante bhagavā pantho iminā gacchāmā'ti. E vaṃ vutte bhagavā āyasmantaṃ nāgasamālaṃ etadavoca: ' ayaṃ nāgasamāla pantho iminā gacchāmā'ti. Dutiyampi kho āyasmā nāgasamālo bhagavantaṃ vatadavoca: ' ayaṃ bhante bhagavā pantho iminā gacchāmā'ti. Tatiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca: ' ayaṃ bhante bhagavā pattho iminā cacchāmi'ti. Evaṃ vutte bhagavā āyasmantaṃ nāgasamālaṃ etadavoca: ' ayaṃ nāgasamāla, pantho iminā gacchāmā'ti. Atha ko āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkipitvā pakkāmi, ' idaṃ bhante bhagavato pattacīvaranti'.
 
2. Atha kho āyasmato nāgasamālassa tena patthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca viheṭhesuṃ, pattañca bhindiṃsu, saṅghāṭiñca vipphālesuṃ. Atha kho āyasmā [PTS Page 091] [\q 91/] nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavātenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nāgasamālo bhagavantaṃ etadavoca: idha mayhaṃ bhante tena patthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādeha ca viheṭhesuṃ. , Pattañca bhindiṃsu, saṅghāṭiñca vipphālesu'nti.
 
3. Atha ko bhagavā etamatthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -
 
"Saddhiṃ caramekato vasaṃ misso aññajanena vedagu,
Vidvā pajahāti pāpakaṃ koñco khīrapako'ca ninnaga"nti.
 
1. Aparāparaṃ, (kesu. Ci. ) 2. Evamevaṃ, mu. Pā. 3. Ye tarantyarṇavaṃ sara: setuṃ kātvā visājya palvalāni kolaṃ hi janā: prabandhitā uttīrṇā medhāvino janā: . (Divyāvadāna 3. 1)
 
[BJT Page 312] [\x 312/]
 
8. 8.
Visākhāsuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvattiyaṃ viharati pubārāme migāramātupāsāde. Tena kho pana samayena misākhāya migāramātuyā nattā kālakatā hoti piyā manāpā. Atha ko visākhā migāramātā allavatthā allakesā divādivassayena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ ko visākhaṃ migāramātaraṃ bhagavā etadavoca: ' handa kutonu tvaṃ visākhe āgacchasi allavatthā allakesā idhūpasaṅkantā divādivassā?Ti.
 
"Nattā me bhante piyā manāpā kālakatā. Tenāhaṃ allavatthā allakesā idhūpasaṅkantā divādivassā"ti.
 
"Iccheyyāmahaṃ bhagavā yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cā"ti.
 
2. "Kīvabahukā pana visākhe sāvatthiyā manussā devasikaṃ kālaṃ karontī?"Ti.
 
"Dasapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, navapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, aṭṭhapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, sattapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, chapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, paccapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, cattāropi bhante sāvatthiyā manussā devasikaṃ kālaṃ karontī, tīṇipi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, dve'pi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti, eko'pi bhante sāvatthiyā manusso devasikaṃ kālaṃ karoti, avivittā bhante sāvatti manussehi kālaṃ karontehī"ti.
 
' Taṃ kiṃ maññasi visākhe api nu tvaṃ kadāci karahaci anallavatthaṃ anallakesā vā?"Ti.
 
3. "No hetaṃ bhante. Alaṃ [PTS Page 092] [\q 92/] me bhante tāvabahukehi puttehi ca nattārehi cā"ti.
 
"Yesaṃ kho visākhe, sataṃ piyāni, sataṃ tesaṃ dukkhāni. Yesaṃ navuti piyāni, navutitesaṃ dukkhāni. Yesaṃ asiti piyāni, asīti tesaṃ dukkhāni. Yesaṃ sattati piyāni, sattati tesaṃ dukkhāni. Yesaṃ saṭṭhi piyāni, saṭṭhi tesaṃ dukkhāni. Yesaṃ paññāsaṃ piyāni, paññāsaṃ tesaṃ dukkhāni. -
 
[BJT Page 314] [\x 314/]
 
Yesaṃ cattārīsaṃ piyāni, cattārīsaṃ tesaṃ dukkhāni. Yesaṃ tisaṃ piyānī tiṃsaṃ tesaṃ dukkhāni. Yesaṃ vīsaṃ piyāni, vīsaṃ1 tesaṃ dukkhāni. Yesaṃ dasa piyāni, dasa tesaṃ dūkkhāni. Yesaṃ nava piyāni, nava tesaṃ dukkhāni. Yesaṃ aṭṭha piyāni, aṭṭha tesaṃ dukkhāni. Yesaṃ satta piyāni, satta tesaṃ dukkhāni. Yesaṃ cha piyāni, cha tesaṃ dukkhāni. Yesaṃ pañca piyāni, pañca tesaṃ dukkhāni. Yesaṃ cattāri piyāni, cattāritesaṃ dukkhāni. Yesaṃ tīṇi piyāni, tīṇi tesaṃ dukkhāni. Yesaṃ dve piyāni, dve tesaṃ dukkhāni. Yesaṃ vakaṃ piyaṃ' ekaṃ tesaṃ dukkhaṃ, yesaṃ natthi piyaṃ, natthi tesaṃ dukkhaṃ. Asokā te virajā anupāyāsāti vadāmi"ti.
 
4. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
"Ye keca sokā paridevitā vā dukkhā ca lokasmiṃ anekarūpā,
Piyaṃ paṭicca pabhavanti ete piye asante na bhavanti ete.
 
Tasmā hi te sukhino vītasokā yesaṃ piyaṃ natthi kuhiñci loke,
Tasmā asokaṃ virajaṃ patthayāno piyaṃ na kayirātha kuhiñci loke".
 
8. 9.
Paṭhamadabbasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca: 'parinibbānakālo me'dāni sugatā'ti 'yassa dāni tvaṃ dabba kālaṃ maññasi'ti.
 
2. Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi. Atha kho āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi, evameva ko āyasmato dabbassa mallaputtassa vehāsaṃ [PTS Page 093] [\q 93/] abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejotuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī'ti.
 
1. Vīsati mu. Pa.
[BJT Page 316] [\x 316/]
 
3. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Abhedi kāyo nirodhi saññā vedanā sītībhaviṃsu1 sabbā,
Vūpasamiṃsu saṅkhārā viññāṇaṃ atthamagamā"ti.
 
8. 10.
Dutiyadabbasuttaṃ.
 
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bikkhū āmantesī bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: 'dabbassa bhikkhave mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa larīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Syethāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi. Evameva kho bhikkhave dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa sarirassa jhāyamānassa neva chārikā paññāyi na masī"ti.
 
2. Atha ko bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
 
"Ayoghanahatasseva jalato jātavedaso.
Anupubbūpasantassa yathā na ñāyate gati.
 
Evaṃ sammā vimuttānaṃ kāmabandhoghatāhinaṃ.
Paññāpetuṃ gati natthi pattānaṃ acalaṃ sukhaṃ"ti.
 
Pāmaligāmiyavaggo aṭṭhamo.
 
Tassuddānaṃ. [PTS Page 094] [\q 94/]
 
Nibbānā caturo vuttā cundo pāṭaligāmiyo,
Dvidhā patho visākhā ca dabbehi dvīhi2 te dasā'ti.
 
Vaggamidaṃ paṭhamaṃ vara bodhi vaggamidaṃ dutiyaṃ mucalindo.
Nandakavaggavaro tatiyo tu meghiyavaggavaro ca catuttho.
 
Pañcamavaggavarantidha soṇo chaṭṭhamavaggavaraṃ jaccandho, 3
Sattamavaggavaranti ca cullo pāṭaligāmavaraṭṭhamavaggo.
 
Asiti manūnaka suttavaraṃ vaggavidhaṭṭhakaṃ suvibhattaṃ,
Dassita cakkhumatā vimalena addhā tamudānamitīdamāhū. 4
 
Udānapāḷi samattā.
 
1. Sītibhaviṃsu, mudditaṭṭhakathā, vītirahiṃsu, mudditapāḷi. 2. Dabbena saha. (Bahūsu) 3. Dasitaṃ -sīmu. 4. Udānantidamāhūtī, mu pā. Hi taṃ udānamitidamāhu, sīmu.